Occurrences

Śārṅgadharasaṃhitādīpikā

Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 8.0 tīvragharmābhāve agnau śodhayedityapi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.1 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasaṃcayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.2 darduraṃ nihitaṃ hyagnau kurute darduradhvanim //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.1 nāgaṃ cāgnau vinikṣiptaṃ phūtkāraṃ ca vimuñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 athopaśānte'gnau tadbhasma pṛthag gṛhṇīyāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.1 kaṭāhopari kartavyam upalāgnipradīpanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.2 taistu triguṇitairjñeyo dṛḍhāgniśca mahāpuṭaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.3 laghvagnidīpanaṃ grāhyaṃ ruciṃ dṛṣṭiprasādanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 47.0 site pakṣe śukle pakṣe agnibhṛṣṭam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 14.0 yuktaṃ dadhyodanaṃ pathyam iti doṣāgnibalādikānurūpam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 20.0 agnivṛddhaye tu madhvārdrakarasam anupibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.2 raso balistāmram ayaḥ purāgnī śilājatuḥ syādviṣatindukaśca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //