Occurrences

Chāndogyopaniṣad

Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 1, 3, 7.6 agnis tham /
ChU, 1, 6, 1.2 agniḥ sāma /
ChU, 1, 6, 1.6 agnir amaḥ /
ChU, 1, 13, 1.5 agnir īkāraḥ //
ChU, 2, 2, 1.3 agniḥ prastāvaḥ /
ChU, 2, 2, 2.5 agniḥ pratihāraḥ /
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 12, 2.7 na pratyaṅṅ agnim ācāmen na niṣṭhīvet /
ChU, 2, 20, 1.1 agnir hiṅkāraḥ /
ChU, 2, 21, 1.3 agnir vāyur ādityaḥ sa udgīthaḥ /
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
ChU, 2, 24, 5.2 namo 'gnaye pṛthivīkṣite lokakṣite /
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 13, 3.3 so 'gniḥ /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 3.2 so 'gninā jyotiṣā bhāti ca tapati ca /
ChU, 4, 3, 1.2 yadā vā agnir udvāyati vāyum evāpyeti /
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 6, 2.1 tam agnir abhyuvāda satyakāma 3 iti /
ChU, 4, 7, 1.4 agniḥ kalā /
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 10, 1.2 tasya ha dvādaśa vārṣāny agnīn paricacāra /
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 2.2 mā tvā agnayaḥ paripravocan /
ChU, 4, 10, 4.1 atha hāgnayaḥ samūdire /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
ChU, 4, 17, 1.3 agniṃ pṛthivyāḥ /
ChU, 4, 17, 2.3 agner ṛcaḥ /
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.1 vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 7.6 nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati /
ChU, 5, 4, 1.1 asau vāva loko gautamāgniḥ /
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 5, 1.1 parjanyo vāva gautamāgniḥ /
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 6, 1.1 pṛthivī vāva gautamāgniḥ /
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 5, 7, 1.1 puruṣo vāva gautamāgniḥ /
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 8, 1.1 yoṣā vāva gautamāgniḥ /
ChU, 5, 8, 2.1 tasminn etasminn agnau devā reto juhvati /
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 21, 2.2 vāci tṛpyantyām agnis tṛpyati /
ChU, 5, 21, 2.3 agnau tṛpyati pṛthivī tṛpyati /
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 6, 4, 1.1 yad agne rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 1.4 apāgād agner agnitvam /
ChU, 6, 4, 1.4 apāgād agner agnitvam /
ChU, 7, 12, 1.2 ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ /
ChU, 8, 1, 3.3 ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi /