Occurrences

Taittirīyāraṇyaka

Taittirīyāraṇyaka
TĀ, 2, 3, 4.1 indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
TĀ, 2, 3, 6.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu cakṛma yāni duṣkṛtā //
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 1.2 agnir mā tasmād indraś ca saṃvidānau pramuñcatām //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 10, 2.0 yad agnau juhoty api samidhaṃ tad devayajñaḥ saṃtiṣṭhate //
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 3.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta //
TĀ, 2, 18, 4.2 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karota meti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 3, 1, 1.14 keto agniḥ /
TĀ, 3, 1, 1.15 vijñātam agniḥ /
TĀ, 5, 1, 6.4 agniḥ prātaḥsavanam /
TĀ, 5, 2, 2.8 haviṣkṛtaṃ yajamānam agnau pradadhyāt /
TĀ, 5, 2, 3.3 na haviṣkṛtaṃ yajamānam agnau pradadhāti /
TĀ, 5, 2, 10.9 agnijā asi prajāpate reta ity āha /
TĀ, 5, 2, 13.12 eṣā vā agneḥ priyā tanūḥ /
TĀ, 5, 3, 7.1 tasmād agniḥ sarvā diśo 'nu vibhāti /
TĀ, 5, 4, 5.6 agniḥ sarvā devatāḥ /
TĀ, 5, 4, 9.6 agneḥ sṛṣṭasya yataḥ /
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 6, 5.10 sam agnir agnināgatety āha //
TĀ, 5, 6, 5.10 sam agnir agnināgatety āha //
TĀ, 5, 6, 6.2 sam agnir agnināgatety āha /
TĀ, 5, 6, 6.2 sam agnir agnināgatety āha /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.4 asau vā ādityo 'gnir vasumān /
TĀ, 5, 8, 1.8 svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 11.4 agniḥ parābhavet /
TĀ, 5, 8, 11.7 nāgniḥ parābhavati /
TĀ, 5, 8, 11.10 indratame 'gnāv ity āha //
TĀ, 5, 8, 12.1 prāṇo vā indratamo 'gniḥ /
TĀ, 5, 8, 12.2 prāṇa evainam indratame 'gnau juhoti /
TĀ, 5, 9, 6.3 trivṛd vā agniḥ /
TĀ, 5, 9, 6.4 yāvān evāgniḥ /
TĀ, 5, 10, 1.3 tad agnir vyakarot /
TĀ, 5, 10, 5.4 eṣa vā agnir vaiśvānaraḥ /
TĀ, 5, 10, 5.6 agninaivainaṃ vaiśvānareṇābhipravartayati /
TĀ, 5, 12, 1.4 agnir bhūtvā devān eti /