Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 12, 6.2 saptamam agnistambhaṃ ca vaśīkaraṇam aṣṭamam //
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
UḍḍT, 15, 13.6 masṛṇakarpaṭaṃ nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati //