Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Aitareyopaniṣad
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Atharvavedapariśiṣṭa
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Kaṭhopaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Muṇḍakopaniṣad
Mānavagṛhyasūtra
Nirukta
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Arthaśāstra
Aṣṭasāhasrikā
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Lalitavistara
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Saundarānanda
Vaiśeṣikasūtra
Śira'upaniṣad
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kāvyālaṃkāra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nyāyabhāṣya
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Sūryasiddhānta
Sūryaśataka
Tantrākhyāyikā
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Śikṣāsamuccaya
Ṛtusaṃhāra
Ṭikanikayātrā
Abhidhānacintāmaṇi
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Madanapālanighaṇṭu
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nighaṇṭuśeṣa
Paramānandīyanāmamālā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājamārtaṇḍa
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrasāra
Tantrāloka
Toḍalatantra
Vetālapañcaviṃśatikā
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivapurāṇa
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Agastīyaratnaparīkṣā
Bhāvaprakāśa
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṃsadūta
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Tarkasaṃgraha
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 17, 7.0 atra kecit atikrānte'pi mukhyakāle prasavāt prākkālātikramaprāyaścittaṃ kṛtvā kartavyamevetyāhuḥ upanayane darśanāt tena ca smṛtiṣu tulyavadgaṇanāt kāsucit smṛtiṣu kālānirdeśena vidhānād āpatkalpatayābhyanujñānaṃ sarvadā saṃskārāṇām astyevetyāhuḥ jananādūrdhvaṃ tu dvārābhāvāt prāyaścittenaiva jātaṃ saṃskuryādekadeśe'gnau //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 5.0 pra vo devāyāgnaya iti rāddhikāmaḥ //
AĀ, 1, 1, 1, 16.0 abodhy agniḥ samidhā janānām iti kīrtikāmaḥ //
AĀ, 1, 1, 2, 1.0 agniṃ naro dīdhitibhir araṇyor ity annādyakāmaḥ //
AĀ, 1, 1, 2, 2.0 agnir vā annādaḥ //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 2, 1, 8.0 agnir netā sa vṛtraheti vārtraghnam indrarūpam aindram etad ahar etasyāhno rūpam //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 4, 1, 9.0 tad arkavatīṣu bhavaty agnir vā arkaḥ //
AĀ, 1, 4, 2, 2.0 so 'yaṃ lokaḥ so 'yam agniḥ sā vāk tad rathantaraṃ sa vasiṣṭhas tacchataṃ tāni ṣaḍ vīryāṇi bhavanti //
AĀ, 1, 5, 1, 8.0 indrāgnī yuvaṃ su na ity aindrāgnā ūrū urvaṣṭhīve pratiṣṭhe //
AĀ, 2, 1, 1, 7.0 ny anyā arkam abhito viviśra iti tā imāḥ prajā arkam abhito niviṣṭā imam evāgnim //
AĀ, 2, 1, 2, 2.0 tasyāgnir arko 'nnam aśītayo 'nnena hīdaṃ sarvam aśnute //
AĀ, 2, 1, 5, 2.0 vāg agniś cakṣur asāv ādityaś candramā mano diśaḥ śrotraṃ sa eṣa prahitāṃ saṃyogo 'dhyātmam imā devatā ada u āvir adhidaivatam ity etat tad uktaṃ bhavati //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 2.0 tasya vācā sṛṣṭau pṛthivī cāgniś cāsyām oṣadhayo jāyante 'gnir enāḥ svadayatīdam āharatedam āharatety evam etau vācaṃ pitaraṃ paricarataḥ pṛthivī cāgniś ca //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 1, 7, 3.0 yāvad anu pṛthivī yāvad anv agnis tāvān asya loko bhavati nāsya tāval loko jīryate yāvad etayor na jīryate pṛthivyāś cāgneś ca ya evam etāṃ vāco vibhūtiṃ veda //
AĀ, 2, 3, 7, 4.0 tad yad etat striyāṃ lohitaṃ bhavaty agnes tad rūpaṃ tasmāt tasmān na bībhatsetātha yad etat puruṣe reto bhavaty ādityasya tad rūpaṃ tasmāt tasmān na bībhatseta //
AĀ, 5, 1, 1, 2.1 ekaviṃśatau prāg upottamāyāḥ samidhāgnim iti catasraḥ //
AĀ, 5, 1, 1, 12.2 vāyuḥ pūṣā varuṇaḥ somo agniḥ sūryo nakṣatrair avatv iha mā nu //
AĀ, 5, 1, 1, 13.2 ye agnijihvā uta vā yajatrās te no devāḥ suhavāḥ śarma yacchateti //
AĀ, 5, 1, 1, 14.1 dakṣiṇe mārjālīye daśa srucy uttamāṃ caturgṛhītaṃ pūrvam avadāyottarato 'gner upanidhāya viharaṇaprabhṛti madhyandine mārjālīyo jāgarito bhavati tasmin parivṛte juhoti prāgdvāre vodagdvāre vā prāgudagdvāre vā /
AĀ, 5, 1, 1, 14.2 agnir ivānādhṛṣyaḥ pṛthivīva suṣadā bhūyāsam /
AĀ, 5, 1, 1, 14.11 yad agna eṣā samitir bhavātīti /
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 2.0 pradakṣiṇam agniṃ niṣkramyāgreṇa yūpaṃ purastāt pratyaṅmukhas tiṣṭhann agneḥ śira upatiṣṭhate namas te gāyatrāya yat te śira iti //
AĀ, 5, 1, 2, 4.0 apareṇāgnipuccham atikramya prāṅmukha uttaraṃ namas te bṛhate yas ta uttaraḥ pakṣa iti //
AĀ, 5, 2, 3, 9.0 pra kṛtāny ṛjīṣiṇa ā ghā ye agnim indhata ā tū na indra kṣumantam iti sūkte //
AĀ, 5, 3, 1, 2.0 indrāgnī yuvaṃ su na ity etasyārdharcān gāyatrīkāram uttaram uttarasyānuṣṭupkāraṃ prāg uttamāyāḥ //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
AĀ, 5, 3, 2, 22.1 cyaveta ced yajñāyajñīyam agne tava śravo vaya iti ṣaṭ stotriyānurūpau yadīḍāndaṃ bhūyasīṣu cet stuvīrann āgnim na svavṛktibhir iti tāvatīr anurūpaḥ //
Aitareyabrāhmaṇa
AB, 1, 1, 1.0 agnir vai devānām avamo viṣṇuḥ paramas tadantareṇa sarvā anyā devatāḥ //
AB, 1, 1, 4.0 agnir vai sarvā devatā viṣṇuḥ sarvā devatāḥ //
AB, 1, 1, 5.0 ete vai yajñasyāntye tanvau yad agniś ca viṣṇuś ca tad yad āgnāvaiṣṇavam puroᄆāśaṃ nirvapanty antata eva tad devān ṛdhnuvanti //
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 4, 3.0 agniḥ pratnena manmanā soma gīrbhiṣ ṭvā vayam iti yaḥ pūrvam ījānaḥ syāt tasmai //
AB, 1, 4, 6.0 agnir vṛtrāṇi jaṅghanat tvaṃ somāsi satpatir iti vārtraghnāv eva kuryāt //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 4, 8.0 agnir mukham prathamo devatānām agniś ca viṣṇo tapa uttamam maha ity āgnāvaiṣṇavasya haviṣo yājyānuvākye bhavataḥ //
AB, 1, 4, 10.0 agniś ca ha vai viṣṇuś ca devānāṃ dīkṣāpālau tau dīkṣāyā īśāte tad yad āgnāvaiṣṇavaṃ havir bhavati yau dīkṣāyā īśāte tau prītau dīkṣām prayacchatāṃ yau dīkṣayitārau tau dīkṣayetām iti //
AB, 1, 6, 5.0 preddho agna imo agna ity ete //
AB, 1, 6, 5.0 preddho agna imo agna ity ete //
AB, 1, 7, 4.0 atho etaṃ varam avṛṇīta mayaiva prācīṃ diśam prajānāthāgninā dakṣiṇāṃ somena pratīcīṃ savitrodīcīm iti //
AB, 1, 7, 7.0 agniṃ yajati //
AB, 1, 7, 8.0 yad agniṃ yajati tasmād dakṣiṇato 'gra oṣadhayaḥ pacyamānā āyanty āgneyyo hy oṣadhayaḥ //
AB, 1, 8, 3.0 yo 'nnādyam icchet prayājāhutibhir dakṣiṇā sa iyād annādo vā eṣo 'nnapatir yad agniḥ //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 9, 7.0 svasti naḥ pathyāsu dhanvasu svastir iddhi prapathe śreṣṭheti pathyāyāḥ svastes triṣṭubhāv agne naya supathā rāye asmān ā devānām api panthām aganmety agnes triṣṭubhau tvaṃ soma pra cikito manīṣā yā te dhāmāni divi yā pṛthivyām iti somasya triṣṭubhāv ā viśvadevaṃ satpatiṃ ya imā viśvā jātānīti savitur gāyatryau sutrāmāṇam pṛthivīṃ dyām anehasam mahīm ū ṣu mātaraṃ suvratānām ity aditer jagatyau //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 10, 5.0 sed agnir agnīṃr aty astv anyān sed agnir yo vanuṣyato nipātīty ete //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 15, 6.0 agnim manthanti some rājany āgate tad yathaivādo manuṣyarāja āgate 'nyasmin vārhaty ukṣāṇaṃ vā vehataṃ vā kṣadanta evam evāsmā etat kṣadante yad agnim manthanty agnir hi devānām paśuḥ //
AB, 1, 16, 1.0 agnaye mathyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 16, 3.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmāt sāvitrīm anvāheti //
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 7.0 tvām agne puṣkarād adhīti tṛcam āgneyaṃ gāyatram anvāhāgnau mathyamāne svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 1, 16, 10.0 agne haṃsi ny atriṇam ity etāḥ //
AB, 1, 16, 17.0 śiśuṃ jātam iti śiśur iva vā eṣa prathamajāto yad agniḥ //
AB, 1, 16, 18.0 na bibhrati viśām agniṃ svadhvaram iti //
AB, 1, 16, 23.0 eṣa ha vā asya svo yonir yad agnir agneḥ //
AB, 1, 16, 23.0 eṣa ha vā asya svo yonir yad agnir agneḥ //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 26.0 priyaṃ śiśītātithim ity eṣa ha vā asya priyo 'tithir yad agnir agneḥ //
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
AB, 1, 16, 28.0 agnināgniḥ sam idhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya ity abhirūpā //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 16, 30.0 tvaṃ hy agne agninā vipro vipreṇa san sateti //
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 16, 32.0 sakhā sakhyā samidhyasa ity eṣa ha vā asya svaḥ sakhā yad agnir agneḥ //
AB, 1, 16, 34.0 eṣa ha vā asya svaḥ kṣayo yad agnir agneḥ //
AB, 1, 16, 34.0 eṣa ha vā asya svaḥ kṣayo yad agnir agneḥ //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 36.0 yajñena vai tad devā yajñam ayajanta yad agnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 38.0 chandāṃsi vai sādhyā devās te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 39.0 ādityāś caivehāsann aṅgirasaś ca te 'gre 'gnināgnim ayajanta te svargaṃ lokam āyan //
AB, 1, 16, 40.0 saiṣā svargyāhutir yad agnyāhutir yadi ha vā apy abrāhmaṇokto yadi duruktokto yajate 'tha haiṣāhutir gacchaty eva devān na pāpmanā saṃsṛjyate //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 17, 10.0 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti sviṣṭakṛtaḥ saṃyājye bhavata ātithyavatyau rūpasamṛddhe etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 19, 7.0 pataṃgam aktam asurasya māyayā yo naḥ sanutyo abhidāsad agne bhavā no agne sumanā upetāv iti dve dve abhirūpe yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 21, 3.0 rathaṃtaram ājabhārā vasiṣṭhaḥ bharadvājo bṛhad ā cakre agner iti bṛhadrathantaravantam evainaṃ tat karoti //
AB, 1, 21, 8.0 ābhāti agnir uṣasām anīkam iti sūktam //
AB, 1, 21, 14.0 agniṃ gharmaṃ surucaṃ yāmann iṣṭaya ity abhirūpaṃ yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 2.0 upa hvaye sudughāṃ dhenum etāṃ hiṃkṛṇvatī vasupatnī vasūnām abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsam miṣantaṃ namased upa sīdata saṃjānānā upa sīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā samiddho agnir vṛṣaṇāratir divas tad u prayakṣatamam asya karmātmanvan nabho duhyate ghṛtam paya ut tiṣṭha brahmaṇaspate 'dhukṣat pipyuṣīm iṣam upa dravapayasā godhug oṣam ā sute siñcata śriyam ā nūnam aśvinor ṛṣiḥ sam u tye mahatīr apa ity ekaviṃśatir abhirūpā yad yajñe 'bhirūpaṃ tat samṛddham //
AB, 1, 22, 4.0 agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 5.0 yad usriyāsv āhutaṃ ghṛtam payo 'sya pibatam aśvinety aparāhṇe yajaty agne vīhīty anuvaṣaṭkaroti sviṣṭakṛdbhājanam //
AB, 1, 22, 6.0 trayāṇāṃ ha vai haviṣāṃ sviṣṭakṛte na samavadyanti somasya gharmasya vājinasyeti sa yad anuvaṣaṭkaroty agner eva sviṣṭakṛto 'nantarityai //
AB, 1, 22, 10.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumataḥ pitumato vājavato 'ṅgirasvato namas te astu mā mā hiṃsīr iti gharmasya bhakṣayati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 22, 14.0 tad etad devamithunaṃ yad gharmaḥ sa yo gharmas tacchiśnaṃ yau śaphau tau śaphau yopayamanī te śroṇikapāle yat payas tad retas tad idam agnau devayonyām prajanane retaḥ sicyate 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhavati //
AB, 1, 24, 4.0 te devā abibhayur asmākaṃ vipremāṇam anvidam asurā ābhaviṣyantīti te vyutkramyāmantrayantāgnir vasubhir udakrāmad indro rudrair varuṇa ādityair bṛhaspatir viśvair devaiḥ //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 7.0 upasadyāya mīᄆhuṣa imām me agne samidham imām upasadaṃ vaner iti tisras tisraḥ sāmidhenyo rūpasamṛddhā etad vai yajñasya samṛddhaṃ yad rūpasamṛddhaṃ yat karma kriyamāṇam ṛg abhivadati //
AB, 1, 25, 9.0 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vi cakrame trīṇi padā vicakrama ity etāḥ //
AB, 1, 27, 4.0 tasmād upāṃśu vācā caritavyaṃ some rājani krīte gandharveṣu hi tarhi vāg bhavati sāgnāv eva praṇīyamāne punar āgacchati //
AB, 1, 28, 1.0 agnaye praṇīyamānāyānubrūhīty āhādhvaryuḥ //
AB, 1, 28, 8.0 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasra iti //
AB, 1, 28, 17.0 ayam agnir uruṣyatīti //
AB, 1, 28, 18.0 ayaṃ vā agnir uruṣyati //
AB, 1, 28, 21.0 devo hy eṣa etaj jīvātave kṛto yad agniḥ //
AB, 1, 28, 25.0 agne havyāya voᄆhava iti havyaṃ hi vakṣyan bhavati //
AB, 1, 28, 26.0 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim iti //
AB, 1, 28, 29.0 sīda hotaḥ sva u loke cikitvān ity agnir vai devānāṃ hotā tasyaiṣa svo loko yad uttaravedīnābhiḥ //
AB, 1, 28, 31.0 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhā iti prāṇo vai vayaḥ prāṇam eva tad yajamāne dadhāti //
AB, 1, 28, 32.0 ni hotā hotṛṣadane vidāna ity agnir vai devānāṃ hotā tasyaitaddhotṛṣadanaṃ yad uttaravedīnābhiḥ //
AB, 1, 28, 34.0 adabdhavratapramatir vasiṣṭha ity agnir vai devānāṃ vasiṣṭhaḥ //
AB, 1, 28, 35.0 sahasrambharaḥ śucijihvo agnir ity eṣā ha vā asya sahasrambharatā yad enam ekaṃ santam bahudhā viharanti //
AB, 1, 28, 38.0 tvaṃ vasya ā vṛṣabha praṇetā agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopā iti //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 28, 39.0 agnir vai devānāṃ gopā agnim eva tatsarvato goptāram paridatta ātmane ca yajamānāya ca yatraivaṃ vidvān etayā paridadhāty atho saṃvatsarīṇām evaitāṃ svastiṃ kurute //
AB, 1, 30, 8.0 somaṃ vai rājānam praṇīyamānam antareṇaiva sadohavirdhānāny asurā rakṣāṃsy ajighāṃsaṃs tam agnir māyayātyanayat //
AB, 1, 30, 9.0 purastād eti māyayeti māyayā hi sa tam atyanayat tasmād v asyāgnim purastād dharanti //
AB, 1, 30, 10.0 upa tvāgne dive diva upa priyam panipnatam iti tisraś caikāṃ cānvāha //
AB, 1, 30, 12.0 agne juṣasva prati harya tad vaca ity āhutyāṃ hūyamānāyām anvāha //
AB, 1, 30, 13.0 agnaya eva taj juṣṭim āhutiṃ gamayati //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 7.0 yajamāno vai yūpo yajamānaḥ prastaro 'gnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eṣyatīti //
AB, 2, 3, 9.0 sarvābhyo vā eṣa devatābhya ātmānam ālabhate yo dīkṣate 'gniḥ sarvā devatāḥ somaḥ sarvā devatāḥ sa yad agnīṣomīyam paśum ālabhate sarvābhya eva tad devatābhyo yajamāna ātmānaṃ niṣkrīṇīte //
AB, 2, 5, 2.0 agnir hotā no adhvara iti tṛcam āgneyaṃ gāyatram anvāha paryagni kriyamāṇe svayaivainaṃ tad devatayā svena chandasā samardhayati //
AB, 2, 5, 4.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr ivety eṣa hi rathīr ivādhvaram pariyāti //
AB, 2, 5, 7.0 ajaid agnir asanad vājam iti maitrāvaruṇa upapraiṣam pratipadyate //
AB, 2, 6, 7.0 prāsmā agnim bharateti //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 8.0 paśur vai nīyamānaḥ sa mṛtyum prāpaśyat sa devān nānvakāmayataituṃ taṃ devā abruvann ehi svargaṃ vai tvā lokaṃ gamayiṣyāma iti sa tathety abravīt tasya vai me yuṣmākam ekaḥ purastād aitv iti tatheti tasyāgniḥ purastād ait so 'gnim anuprācyavata //
AB, 2, 6, 9.0 tasmād āhur āgneyo vāva sarvaḥ paśur agniṃ hi so 'nuprācyavateti //
AB, 2, 6, 10.0 tasmād v asyāgnim purastāddharanti //
AB, 2, 7, 12.0 śamitāro yad atra sukṛtaṃ kṛṇavathāsmāsu tad yad duṣkṛtam anyatra tad ity āhāgnir vai devānāṃ hotāsīt sa enaṃ vācā vyaśād vācā vā enaṃ hotā viśāsti tad yad arvāg yat paraḥ kṛntanti yad ulbaṇaṃ yad vithuraṃ kriyate śamitṛbhyaś caivainat tan nigrabhītṛbhyaś ca samanudiśati svasty eva hotonmucyate sarvāyuḥ sarvāyutvāya //
AB, 2, 9, 5.0 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān iti vapāyai yajati //
AB, 2, 10, 2.0 tvaṃ hy agne prathamo manoteti sūktam anvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 10, 4.0 tisro vai devānām manotās tāsu hi teṣām manāṃsy otāni vāg vai devānām manotā tasyāṃ hi teṣām manāṃsy otāni gaur vai devānām manotā tasyāṃ hi teṣām manāṃsy otāny agnir vai devānām manotā tasmin hi teṣām manāṃsy otāny agniḥ sarvā manotā agnau manotāḥ saṃgacchante tasmād āgneyīr eva manotāyai haviṣo 'vadīyamānasyānvāha //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 1.0 devā vai yajñam atanvata tāṃs tanvānān asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān āprīte paśau pura iva paryagner yūpam prati purastād upāyaṃs te devāḥ pratibudhyāgnimayīḥ puras tripuram paryāsyanta yajñasya cātmanaś ca guptyai tā eṣām imā agnimayyaḥ puro dīpyamānā bhrājamānā atiṣṭhaṃs tā asurā anapadhṛṣyaivāpādravaṃs te 'gninaiva purastād asurarakṣāṃsy apāghnatāgninā paścāt //
AB, 2, 11, 2.0 tathaivaitad yajamānā yat paryagni kurvanty agnimayīr eva tat puras tripuram paryasyante yajñasya cātmanaś ca guptyai tasmāt paryagni kurvanti tasmāt paryagnaye 'nvāha //
AB, 2, 12, 5.0 agner evaināṃs tad āsye juhoti //
AB, 2, 12, 8.0 stokānām agne medaso ghṛtasyeti medasaś ca hi ghṛtasya ca bhavanti //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 9.0 hotaḥ prāśāna prathamo niṣadyety agnir vai devānāṃ hotāgne prāśāna prathamo niṣadyety eva tad āha //
AB, 2, 12, 12.0 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santyeti ghṛtaścuto hi bhavanti //
AB, 2, 12, 14.0 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasyeti medasaś ca hy eva hi ghṛtasya ca bhavanti //
AB, 2, 12, 17.0 abhy evaināṃs tad vaṣaṭkaroti yathā somasyāgne vīhīti //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 14, 7.0 pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskṛtyāgnau devayonyāṃ juhoty agnir vai devayoniḥ so 'gner devayonyā āhutibhyaḥ sambhūya hiraṇyaśarīra ūrdhvaḥ svargaṃ lokam eti //
AB, 2, 15, 2.0 ete vāva devāḥ prātaryāvāṇo yad agnir uṣā aśvinau ta ete saptabhiḥ saptabhiś chandobhir āgacchanti //
AB, 2, 18, 6.0 āhutibhāgā vā anyā devatā anyāḥ stomabhāgāś chandobhāgās tā yā agnāv āhutayo hūyante tābhir āhutibhāgāḥ prīṇāty atha yat stuvanti ca śaṃsanti ca tena stomabhāgāś chandobhāgāḥ //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 18, 12.0 abhūd uṣā ruśatpaśur ity uṣaso rūpam āgnir adhāyy ṛtviya ity agner ayoji vāṃ vṛṣaṇvasū ratho dasrāv amartyo mādhvī mama śrutaṃ havam ity aśvinor evam u hāsyaikayarcā paridadhataḥ sarve trayaḥ kratavaḥ parihitā bhavanti bhavanti //
AB, 2, 24, 11.0 havir agne vīhīty anusasavanam puroᄆāśasviṣṭakṛto yajati //
AB, 2, 24, 12.0 avatsāro vā etenāgneḥ priyaṃ dhāmopāgacchat sa paramaṃ lokam ajayat //
AB, 2, 24, 13.0 upāgneḥ priyaṃ dhāma gacchati jayati paramaṃ lokaṃ ya evaṃ veda yaś caivaṃ vidvān etayā haviṣpaṅktyā yajate yajatīti ca yajatīti ca //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 32, 1.0 cakṣūṃṣi vā etāni savanānāṃ yat tūṣṇīṃśaṃso bhūr agnir jyotir jyotir agnir iti prātaḥsavanasya cakṣuṣī indro jyotir bhuvo jyotir indra iti mādhyaṃdinasya savanasya cakṣuṣī sūryo jyotir jyotiḥ svaḥ sūrya iti tṛtīyasavanasya cakṣuṣī //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 1.0 agnir deveddha iti śaṃsaty asau vā agnir deveddha etaṃ hi devā indhata etam eva tad etasmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 2.0 agnir manviddha iti śaṃsaty ayaṃ vā agnir manviddha imaṃ hi manuṣyā indhate 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 3.0 agniḥ suṣamid iti śaṃsati vāyur vā agniḥ suṣamid vāyur hi svayam ātmānaṃ saminddhe svayam idaṃ sarvaṃ yad idaṃ kiṃca vāyum eva tad antarikṣaloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 5.0 hotā manuvṛta iti śaṃsaty ayaṃ vā agnir hotā manuvṛto 'yaṃ hi sarvato manuṣyair vṛto 'gnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 8.0 atūrto hoteti śaṃsaty ayaṃ vā agnir atūrto hotemaṃ ha na kaścana tiryañcaṃ taraty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 34, 11.0 yakṣad agnir devo devān iti śaṃsaty ayaṃ vā agnir devo devān yajaty agnim eva tad asmiṃlloka āyātayati //
AB, 2, 35, 1.0 pra vo devāyāgnaya ity anuṣṭubhaḥ //
AB, 2, 35, 5.0 pra vo devāyāgnaya ity evānuṣṭubhaḥ prathame pade viharati vajram eva tat parovarīyāṃsaṃ karoti samasyaty evottare pade ārambhaṇato vai vajrasyāṇimātho daṇḍasyātho paraśor vajram eva tat praharati dviṣate bhrātṛvyāya vadhaṃ yo'sya stṛtyas tasmai startavai //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 2.0 teṣāṃ vai devānām asurāḥ sadasyān agnīn nirvāpayāṃcakrus te devā āgnīdhrād eva sadasyān agnīn viharanta tair asurarakṣāṃsy apāghnata tathaivaitad yajamānā āgnīdhrād eva sadasyān agnīn viharanty asurarakṣāṃsy eva tad apaghnate //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 36, 4.0 tāsāṃ vai hotrāṇām āyatīnām ājayantīnām achāvākīyāhīyata tasyām indrāgnī adhyāstām indrāgnī vai devānām ojiṣṭhau baliṣṭhau sahiṣṭhau sattamau pārayiṣṇutamau tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnī hi tasyām adhyāstām //
AB, 2, 37, 5.0 yo vā agniḥ sa pavamānaḥ //
AB, 2, 37, 6.0 tad apy etad ṛṣiṇoktam agnir ṛṣiḥ pavamāna iti //
AB, 2, 37, 12.0 agna indraś ca dāśuṣo duroṇa ity āgnendryā yajati //
AB, 2, 37, 13.0 na vā etāv indrāgnī santau vyajayetām āgnendrau vā etau santau vyajayetāṃ tad yad āgnendryā yajati vijityā eva //
AB, 2, 37, 16.0 yā vā āgnendry aindrāgnī vai sā sendrāgnam etad ukthaṃ graheṇa ca tūṣṇīṃśaṃsena ca //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 37, 17.0 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam asya pātaṃ dhiyeṣitety aindrāgnam adhvaryur grāhaṃ gṛhṇāti bhūr agnir jyotir jyotir agnir indro jyotir bhuvo jyotir indraḥ sūryo jyotir jyotiḥ svaḥ sūrya iti hotā tūṣṇīṃśaṃsaṃ śaṃsati tad yathaiva śastram evaṃ yājyāḥ //
AB, 2, 40, 1.0 pra vo devāyāgnaya iti śaṃsati prāṇo vai pra prāṇaṃ hīmāni sarvāṇi bhūtāny anuprayanti prāṇam eva tat saṃbhāvayati prāṇaṃ saṃskurute //
AB, 2, 41, 3.0 pra vo devāyāgnaya iti śaṃsaty antarikṣaṃ vai prāntarikṣaṃ hīmāni sarvāṇi bhūtāny anuprayanty antarikṣam eva tat kalpayaty antarikṣamapyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 2, 41, 5.0 sa naḥ śarmāṇi vītaya iti śaṃsaty agnir vai śarmāny annādyāni yacchaty agnim eva tat kalpayaty agnim apyeti //
AB, 3, 4, 2.0 agner vā etāḥ sarvās tanvo yad etā devatāḥ //
AB, 3, 4, 3.0 sa yad agniḥ pravān iva dahati tad asya vāyavyaṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 6.0 sa yad agnir ghorasaṃsparśas tad asya vāruṇaṃ rūpaṃ taṃ yad ghorasaṃsparśaṃ santam mitrakṛtyevopāsate tad asya maitraṃ rūpaṃ tad asya tenānuśaṃsati //
AB, 3, 4, 12.0 viśvebhiḥ somyam madhv agna indreṇa vāyunā pibā mitrasya dhāmabhir iti vaiśvadevam ukthaṃ śastvā vaiśvadevyā yajati yathābhāgaṃ tad devatāḥ prīṇāti //
AB, 3, 5, 3.0 imān evāgnīn upāsata ity āhur dhiṣṇyān atha kasmāt pūrvasminn eva juhvati pūrvasmin vaṣaṭkurvantīti //
AB, 3, 5, 4.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tena dhiṣṇyān prīṇāti //
AB, 3, 5, 6.0 yad vāva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayanti sa u eva somasya sviṣṭakṛdbhāgo vaṣaṭkaroti //
AB, 3, 13, 1.0 prajāpatir vai yajñaṃ chandāṃsi devebhyo bhāgadheyāni vyabhajat sa gāyatrīm evāgnaye vasubhyaḥ prātaḥsavane 'bhajat triṣṭubham indrāya rudrebhyo madhyaṃdine jagatīṃ viśvebhyo devebhya ādityebhyas tṛtīyasavane //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 18, 7.0 tāny u vā etāny upasadām evokthāni yad dhāyyā agnir netety āgneyī prathamopasat tasyā etad ukthaṃ tvaṃ soma kratubhir iti saumyā dvitīyopasat tasyā etad ukthaṃ pinvanty apa iti vaiṣṇavī tṛtīyopasat tasyā etad uktham //
AB, 3, 30, 2.0 ṛbhavo vai deveṣu tapasā somapītham abhyajayaṃs tebhyaḥ prātaḥsavane vācikalpayiṣaṃs tān agnir vasubhiḥ prātaḥsavanād anudata tebhyo mādhyaṃdine savane vācikalpayiṣaṃs tān indro rudrair mādhyaṃdināt savanād anudata tebhyas tṛtīyasavane vācikalpayiṣaṃs tān viśve devā anonudyanta neha pāsyanti neheti sa prajāpatir abravīt savitāraṃ tava vā ime 'ntevāsās tvam evaibhiḥ saṃpibasveti sa tathety abravīt savitā tān vai tvam ubhayataḥ paripibeti tān prajāpatir ubhayataḥ paryapibat //
AB, 3, 32, 4.0 punar āpyāyayanty upasadāṃ rūpeṇopasadāṃ kila vai tad rūpaṃ yad etā devatā agniḥ somo viṣṇur iti //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 34, 1.0 tad agninā paryādadhus tan maruto 'dhūnvaṃs tad agnir na prācyāvayat tad agninā vaiśvānareṇa paryādadhus tan maruto 'dhūnvaṃs tad agnir vaiśvānaraḥ prācyāvayat tasya yad retasaḥ prathamam udadīpyata tad asāv ādityo 'bhavad yad dvitīyam āsīt tad bhṛgur abhavat taṃ varuṇo nyagṛhṇīta tasmāt sa bhṛgur vāruṇir atha yat tṛtīyam adīded iva ta ādityā abhavan ye 'ṅgārā āsaṃs te 'ṅgiraso 'bhavan yad aṅgārāḥ punar avaśāntā udadīpyanta tad bṛhaspatir abhavat //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 2.0 anavānam prathamark śaṃstavyāgnīn vā eṣo 'rcīṃṣy aśāntān prasīdann eti ya āgnimārutaṃ śaṃsati prāṇenaiva tad agnīṃs tarati //
AB, 3, 35, 6.0 yajñā yajñā vo agnaye devo vo draviṇodā iti madhye yoniṃ cānurūpaṃ ca śaṃsati tad yan madhye yoniṃ cānurūpam ca śaṃsati tasmān madhye yonir dhṛtā //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 2.0 prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ parācya evāyan na vyāvartanta tā agninā paryagacchat tā agnim upāvartanta tam evādyāpy upāvṛttāḥ so 'bravīj jātā vai prajā anenāvidam iti yad abravīj jātā vai prajā anenāvidam iti taj jātavedasyam abhavat taj jātavedaso jātavedastvam //
AB, 3, 36, 3.0 tā agninā parigatā niruddhāḥ śocantyaḥ dīdhyatyo 'tiṣṭhaṃs tā adbhir abhyaṣiñcat tasmād upariṣṭāj jātavedasyasyāpohiṣṭhīyam śaṃsati //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 36, 5.0 tāsu vā ahinā budhnyena parokṣāt tejo 'dadhād eṣa ha vā ahir budhnyo yad agnir gārhapatyo 'gninaivāsu tadgārhapatyena parokṣāt tejo dadhāti tasmād āhur juhvad evājuhvato vasīyān iti //
AB, 3, 37, 1.0 devānām patnīḥ śaṃsaty anūcīr agniṃ gṛhapatiṃ tasmād anūcī patnī gārhapatyam āste //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 37, 3.0 tat tan nādṛtyaṃ devānām eva patnīḥ pūrvāḥ śaṃsed eṣa ha vā etat patnīṣu reto dadhāti yad agnir gārhapatyo 'gninaivāsu tad gārhapatyena patnīṣu pratyakṣād reto dadhāti prajātyai //
AB, 3, 38, 13.0 agne marudbhiḥ śubhayadbhir ṛkvabhir ity āgnimārutam ukthaṃ śastvāgnimārutyā yajati yathābhāgaṃ tad devatāḥ prīṇāti prīṇāti //
AB, 3, 39, 1.0 devā vā asurair yuddham upaprāyan vijayāya tān agnir nānvakāmayataituṃ taṃ devā abruvann api tvam ehy asmākaṃ vai tvameko 'sīti sa nāstuto 'nveṣyāmīty abravīt stuta nu meti taṃ te samutkramyopanivṛtyāstuvaṃs tān stuto 'nuprait //
AB, 3, 40, 6.0 agnim ātithye manthanty agniṃ cāturmāsyeṣv ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti //
AB, 3, 40, 6.0 agnim ātithye manthanty agniṃ cāturmāsyeṣv ātithyam evānu cāturmāsyāny agniṣṭomam apiyanti //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 1.0 iti nu purastād athopariṣṭāt pañcadaśokthyasya stotrāṇi pañcadaśa śastrāṇi sa māso māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānūkthyo 'gniṣṭomam apyety ukthyam apiyantam anu vājapeyo 'pyety ukthyo hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 41, 2.0 dvādaśa rātreḥ paryāyāḥ sarve pañcadaśās te dvau dvau sampadya triṃśad ekaviṃśaṃ ṣoᄆaśi sāma trivṛt saṃdhiḥ sā triṃśat sa māsas triṃśan māsasya rātrayo māsadhā saṃvatsaro vihitaḥ saṃvatsaro 'gnir vaiśvānaro 'gnir agniṣṭomaḥ saṃvatsaram evānv atirātro 'gniṣṭomam apyety atirātram apiyantam anv aptoryāmo 'pyety atirātro hi sa bhavati //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 42, 1.0 devā vā asurair vijigyānā ūrdhvāḥ svargaṃ lokam āyan so 'gnir divispṛg ūrdhva udaśrayata sa svargasya lokasya dvāram avṛṇod agnir vai svargasya lokasyādhipatis taṃ vasavaḥ prathamā āgacchaṃs ta enam abruvann ati no 'rjasy ākāśaṃ naḥ kurv iti sa nāstuto 'tisrakṣya ity abravīt stuta nu meti tatheti taṃ te trivṛtā stomenāstuvaṃs tān stuto 'tyārjata te yathālokam agacchan //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 43, 1.0 sa vā eṣo 'gnir eva yad agniṣṭomas taṃ yad astuvaṃs tasmād agnistomas tam agnistomaṃ santam agniṣṭoma ity ācakṣate parokṣeṇa parokṣapriyā iva hi devāḥ //
AB, 3, 49, 1.0 agniṣṭomaṃ vai devā aśrayantokthāny asurās te samāvadvīryā evāsan na vyāvartanta tān bharadvāja ṛṣīṇām apaśyad ime vā asurā uktheṣu śritās tān eṣāṃ na kaścana paśyatīti so 'gnim udahvayat //
AB, 3, 49, 2.0 ehy ū ṣu bravāṇi te 'gna itthetarā gira iti //
AB, 3, 49, 4.0 so 'gnir upottiṣṭhann abravīt kiṃ svid eva mahyaṃ kṛśo dīrghaḥ palito vakṣyatīti //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 3, 49, 7.0 tān agnir aśvo bhūtvābhyatyadravad yad agnir aśvo bhūtvābhyatyadravat tat sākamaśvaṃ sāmābhavat tat sākamaśvasya sākamaśvatvam //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 7, 5.0 taddhaika āhur agnim manye pitaram agnim āpim ity etayā pratipadyeta //
AB, 4, 7, 5.0 taddhaika āhur agnim manye pitaram agnim āpim ity etayā pratipadyeta //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 7.0 tattan nādṛtyaṃ ya enaṃ tatra brūyād agnim agnim iti vai pratyapādy agnim āpatsyatīti śaśvat tathā syāt //
AB, 4, 7, 8.0 tasmād agnir hotā gṛhapatiḥ sa rājety etayaiva pratipadyeta gṛhapativatī prajātimatī śāntā sarvāyuḥ sarvāyutvāya //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 9, 1.0 aśvatarīrathenāgnir ājim adhāvat tāsām prājamāno yonim akūᄆayat tasmāt tā na vijāyante //
AB, 4, 25, 10.0 ūrdhvo vai prathamas tryahas tiryaṅ madhyamo 'rvāṅ uttamaḥ sa yad ūrdhvaḥ prathamas tryahas tasmād ayam agnir ūrdhva uddīpyata ūrdhvā hy etasya dig yat tiryaṅ madhyamas tasmād ayaṃ vāyus tiryaṅ pavate tiraścīr āpo vahanti tiraścī hy etasya dig yad arvāṅ uttamas tasmād asāv arvāṅ tapaty arvāṅ varṣaty arvāñci nakṣatrāṇy arvācī hy etasya dik samyañco vā ime lokāḥ samyañca ete tryahāḥ //
AB, 4, 26, 13.0 satram u cet saṃnyupyāgnīn yajeran sarve dīkṣeran sarve sunuyur vasantam abhyudavasyaty ūrg vai vasanta iṣam eva tad ūrjam abhyudavasyati //
AB, 4, 29, 1.0 agnir vai devatā prathamam ahar vahati trivṛt stomo rathaṃtaraṃ sāma gāyatrī chandaḥ //
AB, 4, 29, 10.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyāḥ prathameṣu padeṣu devatā nirucyante prathame 'hani prathamasyāhno rūpam //
AB, 4, 30, 14.0 pra tavyasīṃ navyasīṃ dhītim agnaya iti jātavedasyam preti prathame 'hani prathamasyāhno rūpam //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 4, 31, 8.0 agnir netā tvaṃ soma kratubhiḥ pinvanty apa iti dhāyyā acyutā //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 15.0 agnir netā tvaṃ soma kratubhiḥ pinvanty āpa iti dhāyyā acyutāḥ //
AB, 5, 2, 17.0 tvam agne prathamo aṅgirā ṛṣir iti jātavedasyam purastādudarkaṃ tṛtīye 'hani tṛtīyasyāhno rūpaṃ tvaṃ tvam ity uttaraṃ tryaham abhivadati saṃtatyai //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 12.0 idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 5, 16.0 agniṃ naro dīdhitibhir araṇyor iti jātavedasyaṃ hastacyutī janayanteti jātavac caturthe 'hani caturthasyāhno rūpam //
AB, 5, 6, 9.0 indra it somapā eka indra nedīya ed ihy ut tiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātānaḥ pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 8, 14.0 agnir hotā gṛhapatiḥ sa rājeti jātavedasyam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 5.0 stīrṇam barhir upa no yāhi vītaya ā vāṃ ratho niyutvān vakṣad avase suṣumā yātam adribhir yuvāṃ stomebhir devayanto aśvinā var maha indra vṛṣann indrāstu śrauṣaᄆ o ṣū ṇo agne śṛṇuhi tvam īᄆito ye devāso divy ekādaśa stheyam adadād rabhasam ṛṇacyutam iti praugam pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 12, 7.0 traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātānaḥ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 12.0 ā tvā rathaṃ yathotaya idaṃ vaso sutam andha indra nedīya ed ihi praitu brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apaḥ pra va indrāya bṛhata iti prathamenāhnā samāna ātānaḥ saptame 'hani saptamasyāhno rūpam //
AB, 5, 17, 11.0 aibhir agne duvo gira iti vaiśvadevam eti saptame 'hani saptamasyāhno rūpam //
AB, 5, 18, 4.0 yad dvyagni yan mahadvad yad dvihūtavad yat punarvad yat kurvat //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 8.0 kuvid aṅga namasā ye vṛdhāsaḥ pīvoannāṁ rayivṛdhaḥ sumedhā ucchann uṣasaḥ sudinā ariprā uśantā dūtā na dabhāya gopā yāvat taras tanvo yāvad ojaḥ prati vāṃ sūra udite sūktair dhenuḥ pratnasya kāmyaṃ duhānā brahmā ṇā indropa yāhi vidvān ūrdhvo agniḥ sumatiṃ vasvo aśred uta syā naḥ sarasvatī juṣāṇeti praugam prativad antarvad dvihūtavad ūrdhvavad aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 18, 10.0 viśvānarasya vas patim indra it somapā eka indra nedīya ed ihy uttiṣṭha brahmaṇaspate 'gnir netā tvaṃ soma kratubhiḥ pinvanty apo bṛhad indrāya gāyateti dvitīyenāhnā samāna ātāno 'ṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 19, 15.0 ṛtāvānaṃ vaiśvānaram ity āgnimārutasya pratipad agnir vaiśvānaro mahān iti mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 19, 18.0 agne mṛᄆa mahāṁ asīti jātavedasyam mahadvad aṣṭame 'hanyaṣṭamasyāhno rūpam //
AB, 5, 20, 10.0 taṃ tam id rādhase mahe traya indrasya somā indra nedīya ed ihi pra nūnam brahmaṇaspatir agnir netā tvaṃ soma kratubhiḥ pinvanty apo nakiḥ sudāso ratham iti tṛtīyenāhnā samāna ātāno navame 'hani navamasyāhno rūpam //
AB, 5, 21, 19.0 prāgnaye vācam īrayeti jātavedasyaṃ samānodarkaṃ navame 'hani navamasyāhno rūpam //
AB, 5, 22, 10.0 iha rameha ramadhvam iha dhṛtir iha svadhṛtir agne vāṭ svāhā vāᄆ iti //
AB, 5, 22, 11.0 sa yad iha ramety āhāsminn evaināṃs tal loke ramayatīha ramadhvam iti yad āha prajām evaiṣu tad ramayatīha dhṛtir iha svadhṛtir iti yad āha prajāṃ caiva tad vācaṃ ca yajamāneṣu dadhāty agne vāᄆ iti rathaṃtaram svāhā vāᄆ iti bṛhat //
AB, 5, 25, 7.0 keto agnir āsīt //
AB, 5, 25, 15.0 annādā cānnapatnī cānnādā tad agnir annapatnī tad ādityaḥ //
AB, 5, 25, 19.0 anādhṛṣyā cāpratidhṛṣyā cānādhṛṣyā tad agnir apratidhṛṣyā tad ādityaḥ //
AB, 5, 25, 22.0 atha brahmodyam vadanty agnir gṛhapatir iti haika āhuḥ so 'sya lokasya gṛhapatir vāyur gṛhapatir iti haika āhuḥ so 'ntarikṣalokasya gṛhapatir asau vai gṛhapatir yo 'sau tapaty eṣa patir ṛtavo gṛhā yeṣāṃ vai gṛhapatiṃ devaṃ vidvān gṛhapatir bhavati rādhnoti sa gṛhapatī rādhnuvanti te yajamānā yeṣāṃ vā apahatapāpmānaṃ devaṃ vidvān gṛhapatir bhavaty apa sa gṛhapatiḥ pāpmānaṃ hate 'pa te yajamānāḥ pāpmānaṃ ghnate 'dhvaryo arātsmārātsma //
AB, 5, 26, 6.0 raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritam pauṣṇaṃ samudantam mārutaṃ viṣyandamānaṃ vaiśvadevam binduman maitraṃ śarogṛhītaṃ dyāvāpṛthivīyam udvāsitaṃ sāvitram prakrāntaṃ vaiṣṇavaṃ hriyamāṇam bārhaspatyam upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
AB, 5, 28, 7.0 agnaye vā eṣa sāyamāhutyāśvinam upākaroti tad vāk pratigṛṇāti vāg vāg iti //
AB, 5, 28, 8.0 agninā hāsya rātryāśvinaṃ śastam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 28, 10.0 tasya vā etasyāgnihotrasya sapta ca śatāni viṃśatiś ca saṃvatsare sāyamāhutayaḥ sapta co eva śatāni viṃśatiś ca saṃvatsare prātarāhutayas tāvatyo 'gner yajuṣmatya iṣṭakāḥ //
AB, 5, 28, 11.0 saṃvatsareṇa hāsyāgninā cityeneṣṭam bhavati ya evaṃ vidvān agnihotraṃ juhoti //
AB, 5, 29, 6.0 eṣa ha vā ahorātrayos tejasi juhoti yo 'stamite sāyaṃ juhoty udite prātar agninā vai tejasā rātris tejasvaty ādityena tejasāhas tejasvat //
AB, 5, 30, 3.0 bṛhadrathaṃtarābhyām idam eti yuktaṃ yad bhūtaṃ bhaviṣyac cāpi sarvaṃ tābhyām iyād agnīn ādhāya dhīro divaivānyaj juhuyān naktam anyad iti //
AB, 5, 30, 4.0 rāthaṃtarī vai rātry ahar bārhatam agnir vai rathaṃtaram ādityo bṛhad ete ha vā enaṃ devate bradhnasya viṣṭapaṃ svargaṃ lokaṃ gamayato ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 31, 4.0 eṣa ha vai satyaṃ vadan satye juhoti yo 'stamite sāyaṃ juhoty udite prātar bhūr bhuvaḥ svar aum agnir jyotir jyotir agnir iti sāyaṃ juhoti bhūr bhuvaḥ svar auṃ sūryo jyotir jyotiḥ sūrya iti prātaḥ satyaṃ hāsya vadataḥ satye hutaṃ bhavati ya evaṃ vidvān udite juhoti tasmād udite hotavyam //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 5, 32, 1.0 prajāpatir akāmayata prajāyeya bhūyān syām iti sa tapo 'tapyata sa tapas taptvemāṃllokān asṛjata pṛthivīm antarikṣaṃ divaṃ tāṃllokān abhyatapat tebhyo 'bhitaptebhyas trīṇi jyotīṃṣy ajāyantāgnir eva pṛthivyā ajāyata vāyur antarikṣād ādityo divas tāni jyotīṃṣy abhyatapat tebhyo 'bhitaptebhyas trayo vedā ajāyanta ṛgveda evāgner ajāyata yajurvedo vāyoḥ sāmaveda ādityāt tān vedān abhyatapat tebhyo 'bhitaptebhyas trīṇi śukrāṇy ajāyanta bhūr ity eva ṛgvedād ajāyata bhuva iti yajurvedāt svar iti sāmavedāt //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 3, 10.0 neṣṭur upastha āsīno bhakṣayati patnībhājanaṃ vai neṣṭāgniḥ patnīṣu reto dadhāti prajātyā agninaiva tat patnīṣu reto dadhāti prajātyai //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 3.0 te vai madhyato 'pahatā asurā uttarato yajñam prāviśaṃs te devāḥ pratibudhyendrāgnī uttarataḥ paryauhaṃs ta indrāgnibhyāṃ evottarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā indrāgnibhyām evottarataḥ prātaḥsavane 'surarakṣāṃsy apaghnate tasmād aindrāgnam achāvākaḥ prātaḥsavane śaṃsatīndrāgnibhyāṃ hi devā uttarataḥ prātaḥsavane 'surarakṣāṃsy apāghnata //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 4, 4.0 te vā uttarato 'pahatā asurāḥ purastāt paryadravan samanīkatas te devāḥ pratibudhyāgnim purastāt prātaḥsavane paryauhaṃs te 'gninaiva purastāt prātaḥsavane 'surarakṣāṃsy apāghnata tathaivaitad yajamānā agninaiva purastāt prātaḥsavane 'surarakṣāṃsy apaghnate tasmād āgneyam prātaḥsavanam //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 6, 5.0 yat soma ā sute nara ity achāvākasyendrāgnī ajohavur itīndrāgnī evaitayāhar ahar nihvayante na haiṣāṃ vihave 'nya indrāgnī vṛṅkte yatraivaṃ vidvān achāvāka etām ahar ahaḥ śaṃsati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 7, 10.0 āhaṃ sarasvatīvator ity achāvākasya vāg vai sarasvatī vāgvator iti haitad āhendrāgnyor avo vṛṇa ity etaddha vā indrāgnyoḥ priyaṃ dhāma yad vāg iti priyeṇaivainau tad dhāmnā samardhayati //
AB, 6, 10, 4.0 agne patnīr ihā vaheti neṣṭā yajati tvaṣṭāraṃ somapītaya itīndro vai tvaṣṭā tad aindraṃ rūpaṃ tenendram prīṇāti //
AB, 6, 10, 6.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti svayaṃ samṛddhāchāvākasya //
AB, 6, 14, 9.0 athāha yad aindrāvaruṇam maitrāvaruṇas tṛtīyasavane śaṃsaty atha kasmād asyāgneyau stotriyānurūpau bhavata ity agninā vai mukhena devā asurān ukthebhyo nirjaghnus tasmād asyāgneyau stotriyānurūpau bhavataḥ //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 26, 12.0 tad āhur yathā vāva śastram evaṃ yājyā tisro devatāḥ śasyante 'gnirindro varuṇa ity athaindrāvaruṇyā yajati katham agnir anantarita iti //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 26, 13.0 yo vā agniḥ sa varuṇas tad apy etad ṛṣiṇoktaṃ tvam agne varuṇo jāyase yad iti tad yad evaindrāvaruṇyā yajati tenāgnir anantarito 'nantaritaḥ //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 11.0 agnir vai parikṣid agnir hīmāḥ prajāḥ parikṣety agniṃ hīmāḥ prajāḥ parikṣiyanti //
AB, 6, 32, 12.0 agner eva sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 33, 2.0 aitaśo ha vai munir agner āyur dadarśa yajñasyāyātayāmam iti haika āhuḥ so 'bravīt putrān putrakā agner āyur adarśaṃ tad abhilapiṣyāmi yat kiṃca vadāmi tan me mā parigāteti sa pratyapadyataitā aśvā āplavante pratīpam prātisatvanam iti //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 6, 34, 2.0 ādityāś ca ha vā aṅgirasaś ca svarge loke 'spardhanta vayam pūrva eṣyāmo vayam iti te hāṅgirasaḥ pūrve śvaḥsutyāṃ svargasya lokasya dadṛśus te 'gnim prajighyur aṅgirasāṃ vā eko 'gniḥ parehy ādityebhyaḥ śvaḥsutyāṃ svargasya lokasya prabrūhīti te hādityā agnim eva dṛṣṭvā sadyaḥsutyāṃ svargasya lokasya dadṛśus tān etyābravīc chvaḥsutyāṃ vaḥ svargasya lokasya prabrūma iti te hocur atha vayaṃ tubhyaṃ sadyaḥsutyāṃ svargasya lokasya prabrūmas tvayaiva vayaṃ hotrā svargaṃ lokam eṣyāma iti sa tathety uktvā pratyuktaḥ punar ājagāma //
AB, 7, 5, 8.0 tad āhur yasyāhavanīye hāgnir vidyetātha gārhapatya upaśāmyet kā tatra prāyaścittir iti sa yadi prāñcam uddharet prāyatanāc cyaveta yat pratyañcam asuravad yajñaṃ tanvīta yan manthed bhrātṛvyaṃ yajamānasya janayed yad anugamayet prāṇo yajamānaṃ jahyāt sarvam evainaṃ sahabhasmānam samopya gārhapatyāyatane nidhāyātha prāñcam āhavanīyam uddharet sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 1.0 tad āhur ya āhitāgnir āgrayaṇenāniṣṭvā navānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye vaiśvānarāya dvādaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vaiśvānaro ajījanat pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām ity āhutiṃ vāhavanīye juhuyād agnaye vaiśvānarāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 8.0 tad āhur ya āhitāgnir yasya bhāryā gaur vā yamau janayet kā tatra prāyaścittir iti so 'gnaye marutvate trayodaśakapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye maruto yasya hi kṣaye 'rā ived acaramā ahevety āhutiṃ vāhavanīye juhuyād agnaye marutvate svāheti sā tatra prāyaścittiḥ //
AB, 7, 12, 1.0 tad āhur yasyāgnim anuddhṛtam ādityo 'bhyudiyād vābhyastamiyād vā praṇīto vā prāgghomād upaśāmyet kā tatra prāyaścittir iti //
AB, 7, 12, 4.0 tad āhuḥ katham agnīn anvādadhāno 'nvāhāryapacanam āhārayait nāhārayait iti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 5.0 āhārayed ity āhuḥ prāṇān vā eṣo 'bhyātmaṃ dhatte yo 'gnīn ādhatte teṣām eṣo 'nnādatamo bhavati yad anvāhāryapacanas tasminn etām āhutiṃ juhoty agnaye 'nnādāyānnapataye svāheti //
AB, 7, 12, 7.0 antareṇa gārhapatyāhavanīyau hoṣyan saṃcaretaitena ha vā enaṃ saṃcaramāṇam agnayo vidur ayam asmāsu hoṣyatīty etena ha vā asya saṃcaramāṇasya gārhapatyāhavanīyau pāpmānam apahataḥ so 'pahatapāpmordhvaḥ svargaṃ lokam etīti vai brāhmaṇam udāharanti //
AB, 7, 12, 8.0 tad āhuḥ katham agnīn pravatsyann upatiṣṭheta proṣya vā pratyetyāhar ahar veti tūṣṇīm ity āhus tūṣṇīṃ vai śreyasa ākāṅkṣante 'thāpy āhur ahar ahar vā ete yajamānasyāśraddhayodvāsanāt praplāvanād bibhyati tān upatiṣṭhetaivābhayaṃ vo 'bhayam me 'stv ity abhayaṃ haivāsmai bhavaty abhayaṃ haivāsmai bhavati //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 4.0 tam prajāpatir uvācāgnir vai devānāṃ nediṣṭhas tam evopadhāveti so 'gnim upasasārāgner vayam prathamasyāmṛtānām iti etayarcā //
AB, 7, 16, 5.0 tam agnir uvāca savitā vai prasavānām īśe tam evopadhāveti sa savitāram upasasārābhi tvā deva savitar ity etena tṛcena //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 7.0 taṃ varuṇa uvācāgnir vai devānām mukhaṃ suhṛdayatamas taṃ nu stuhy atha tvotsrakṣyāma iti so 'gniṃ tuṣṭāvāta uttarābhir dvāviṃśatyā //
AB, 7, 16, 8.0 tam agnir uvāca viśvān nu devān stuhy atha tvotsrakṣyāma iti sa viśvān devāṃs tuṣṭāva namo mahadbhyo namo arbhakebhya ity etayarcā //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 17, 1.0 tam ṛtvija ūcus tvam eva no 'syāhnaḥ saṃsthām adhigacchety atha haitaṃ śunaḥśepo 'ñjaḥsavaṃ dadarśa tam etābhiś catasṛbhir abhisuṣāva yacciddhi tvaṃ gṛhe gṛha ity athainaṃ droṇakalaśam abhyavanināyocchiṣṭaṃ camvor bharety etayarcātha hāsminn anvārabdhe pūrvābhiś catasṛbhiḥ sasvāhākārābhir juhavāṃcakārāthainam avabhṛtham abhyavanināya tvaṃ no agne varuṇasya vidvān ity etābhyām athainam ata ūrdhvam agnim āhavanīyam upasthāpayāṃcakāra śunaś cicchepaṃ niditaṃ sahasrād iti //
AB, 7, 21, 3.0 athānūbandhyāyai samiṣṭayajuṣām upariṣṭāt punar no agnir jātavedā dadātu kṣatram punar iṣṭam pūrtaṃ dāt svāheti //
AB, 7, 23, 3.0 nendrād devatāyā emi na triṣṭubhaś chandaso na pañcadaśāt stomān na somād rājño na pitryād bandhor mā ma indra indriyam ādita mā triṣṭub vīryam mā pañcadaśaḥ stoma āyur mā somo rājyam mā pitaro yaśas kīrtiṃ sahendriyeṇa vīryeṇāyuṣā rājyena yaśasā bandhunāgnim upaimi gāyatrīṃ chandas trivṛtaṃ stomaṃ somaṃ rājānam brahma prapadye brāhmaṇo bhavāmīti //
AB, 7, 24, 1.0 athāgneyo vai devatayā kṣatriyo dīkṣito bhavati gāyatraś chandasā trivṛt stomena brāhmaṇo bandhunā sa hodavasyann eva kṣatriyatām abhyupaiti tasya hodavasyato 'gnir eva teja ādatte gāyatrī vīryaṃ trivṛt stoma āyur brāhmaṇā brahma yaśas kīrtim anyo vā ayam asmad bhavati kṣatraṃ vā ayam bhavati kṣatraṃ vā ayam upāvartata iti vadantaḥ //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 3.0 nāgner devatāyā emi na gāyatryāś chandaso na trivṛtaḥ stomān na brahmaṇo bandhor mā me 'gnis teja ādita mā gāyatrī vīryam mā trivṛt stoma āyur mā brāhmaṇā brahma yaśas kīrtiṃ saha tejasā vīryeṇāyuṣā brahmaṇā yaśasā kīrtyendraṃ devatām upaimi triṣṭubhaṃ chandaḥ pañcadaśaṃ stomaṃ somaṃ rājānaṃ kṣatram prapadye kṣatriyo bhavāmi devāḥ pitaraḥ pitaro devā yo 'smi sa san yaje svam ma idam iṣṭaṃ svam pūrtaṃ svaṃ śrāntaṃ svaṃ hutam tasya me 'yam agnir upadraṣṭāyaṃ vāyur upaśrotāsāv ādityo 'nukhyātedam ahaṃ ya evāsmi so 'smīti //
AB, 7, 24, 4.0 tasya ha nāgnis teja ādatte na gāyatrī vīryaṃ na trivṛt stoma āyur na brāhmaṇā brahma yaśas kīrtiṃ ya evam etām āhutiṃ hutvāhavanīyam upasthāyodavasyati kṣatriyaḥ san //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 5.0 yajña u ha vā eṣa pratyakṣaṃ yad brahmā brahmaṇi hi sarvo yajñaḥ pratiṣṭhito yajñe yajamāno yajña eva tad yajñam apyatyarjanti yathāpsv āpo yathāgnāv agniṃ tad vai nātiricyate tad enaṃ na hinasti tasmāt sa brahmaṇe parihṛtyaḥ //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 26, 6.0 agnau haike juhvati prajāpater vibhān nāma lokas tasmiṃs tvā dadhāmi saha yajamānena svāheti tat tathā na kuryād yajamāno vai yajamānabhāgo yajamānaṃ ha so'gnau pravṛṇakti ya enaṃ tatra brūyād yajamānam agnau prāvārkṣīḥ prāsyāgniḥ prāṇān dhakṣyati mariṣyati yajamāna iti śaśvat tathā syāt tasmāt tasyāśāṃ neyād āśāṃ neyāt //
AB, 7, 34, 9.0 etam u haiva provāca turaḥ kāvaṣeyo janamejayāya pārikṣitāyaitam u haiva procatuḥ parvatanāradau somakāya sāhadevyāya sahadevāya sārñjayāya babhrave daivāvṛdhāya bhīmāya vaidarbhāya nagnajite gāndhārāyaitam u haiva provācāgniḥ sanaśrutāyāriṃdamāya kratuvide jānakaya etam u haiva provāca vasiṣṭhaḥ sudāse paijavanāya te ha te sarva eva mahaj jagmur etam bhakṣam bhakṣayitvā sarve haiva mahārājā āsur āditya iva ha sma śriyām pratiṣṭhitās tapanti sarvābhyo digbhyo balim āvahantaḥ //
AB, 8, 6, 3.0 agniṣ ṭvā gāyatryā sayuk chandasārohatu savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā tān aham anu rājyāya sāmrājyāya bhaujyāya svārājyāya vairājyāya pārameṣṭhyāya rājyāya māhārājyāyādhipatyāya svāvaśyāyātiṣṭhāyārohāmi //
AB, 8, 6, 6.0 caturuttarair vai devāś chandobhiḥ sayug bhūtvaitāṃ śriyam ārohan yasyām eta etarhi pratiṣṭhitā agnir gāyatryā savitoṣṇihā somo 'nuṣṭubhā bṛhaspatir bṛhatyā mitrāvaruṇau paṅktyendras triṣṭubhā viśve devā jagatyā //
AB, 8, 6, 7.0 te ete abhyanūcyete agner gāyatry abhavat sayugveti //
AB, 8, 6, 10.0 śivena mā cakṣuṣā paśyatāpaḥ śivayā tanvopaspṛśata tvacam me sarvāṁ agnīṃr apsuṣado huve vo mayi varco balam ojo nidhatteti //
AB, 8, 7, 5.0 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya //
AB, 8, 7, 7.0 taddhaika āhuḥ sarvāptir vā eṣā yad etā vyāhṛtayo 'tisarveṇa hāsya parasmai kṛtam bhavatīti tam etenābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāyeti //
AB, 8, 7, 9.0 īśvaro ha sarvam āyur aitoḥ sarvam āpnod vijayenety u ha smāhoddālaka āruṇir yam etābhir vyāhṛtibhir abhiṣiñcantīti tam etenaivābhiṣiñced devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnes tejasā sūryasya varcasendrasyendriyeṇābhiṣiñcāmi balāya śriyai yaśase 'nnādyāya bhūr bhuvaḥ svar iti //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 23, 4.1 bharatasyaiṣa dauḥṣanter agniḥ sācīguṇe citaḥ /
AB, 8, 24, 3.0 agnīn vā eṣa svargyān rājoddharate yat purohitam //
AB, 8, 24, 6.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tasya vācy evaikā menir bhavati pādayor ekā tvacy ekā hṛdaya ekopastha ekā tābhir jvalantībhir dīpyamānābhir upodeti rājānaṃ sa yad āha kva bhagavo 'vātsīs tṛṇāny asmā āharateti tenāsya tāṃ śamayati yāsya vāci menir bhavaty atha yad asmā udakam ānayanti pādyaṃ tenāsya tāṃ śamayati yāsya pādayor menir bhavaty atha yad enam alaṃkurvanti tenāsya tāṃ śamayati yāsya tvaci menir bhavaty atha yad enaṃ tarpayanti tenāsya tāṃ śamayati yāsya hṛdaye menir bhavaty atha yad asyānāruddho veśmasu vasati tenāsya tāṃ śamayati yāsyopasthe menir bhavati //
AB, 8, 25, 1.0 agnir vā eṣa vaiśvānaraḥ pañcamenir yat purohitas tābhī rājānam parigṛhya tiṣṭhati samudra iva bhūmim //
AB, 8, 27, 1.0 yo ha vai trīn purohitāṃs trīn purodhātṝn veda sa brāhmaṇaḥ purohitaḥ sa vadeta purodhāyā agnir vāva purohitaḥ pṛthivī purodhātā vāyur vāva purohito 'ntarikṣam purodhātādityo vāva purohito dyauḥ purodhātaiṣa ha vai purohito ya evaṃ vedātha sa tirohito ya evaṃ na veda //
AB, 8, 28, 2.0 ayaṃ vai brahma yo 'yam pavate tam etāḥ pañca devatāḥ parimriyante vidyud vṛṣṭiś candramā ādityo 'gniḥ //
AB, 8, 28, 9.0 ādityo vā astaṃ yann agnim anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainam na nirjānanti sa brūyād ādityasya maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 10.0 agnir vā udvān vāyum anupraviśati so 'ntardhīyate taṃ na nirjānanti yadā vai mriyate 'thāntardhīyate 'thainaṃ na nirjānanti sa brūyād agner maraṇe dviṣan me mriyatāṃ so 'ntardhīyatāṃ tam mā nirjñāsiṣur iti kṣipraṃ haivainaṃ na nirjānanti //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 12.0 vāyor agnir jāyate prāṇāddhi balān mathyamāno 'dhijāyate taṃ dṛṣṭvā brūyād agnir jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv iti ato haiva parāṅ prajighyati //
AB, 8, 28, 13.0 agner vā ādityo jāyate taṃ dṛṣṭvā brūyād ādityo jāyatām mā me dviṣañ jany ata eva parāṅ prajighyatv ity ato haiva parāṅ prajighyati //
Aitareyopaniṣad
AU, 1, 1, 4.4 vāco 'gniḥ /
AU, 1, 2, 4.1 agnir vāg bhūtvā mukhaṃ prāviśat /
Atharvaprāyaścittāni
AVPr, 1, 1, 6.0 katham agnīn ādhāyānvāhāryaśrapaṇam āharet //
AVPr, 1, 1, 8.0 prāṇā vā ete yajamānasyādhyātmaṃ nidhīyante yad agnayaḥ //
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 1, 10.0 katham agnīn ādhāya pravasati //
AVPr, 1, 1, 12.0 prāṇān vā eṣo 'nucarān kṛtvā carati yo 'gnīn ādhāya pravasatīti //
AVPr, 1, 1, 13.0 katham agnīn ādhāya pravatsyan proṣya vopatiṣṭheta //
AVPr, 1, 1, 17.0 ekavacanam ekāgnau //
AVPr, 1, 1, 21.0 saṃpraiṣavarjam ekāgnau //
AVPr, 1, 2, 5.0 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyā adityā upasthe //
AVPr, 1, 2, 7.0 agnir jyotir jyotir agnir iti sāyam //
AVPr, 1, 2, 7.0 agnir jyotir jyotir agnir iti sāyam //
AVPr, 1, 2, 13.0 ārṣeyas tat paśyann agnim āhavanīyam abhyuddharet //
AVPr, 1, 3, 7.0 atha yatraivāvaskannaṃ bhavati taṃ deśam abhivimṛjya vimṛgvarīṃ pṛthivīm āvadāmīti prāṅmukhopaviśyāgnir bhūmyām iti tisṛbhir ālabhyābhimantrayeta //
AVPr, 1, 3, 23.1 tanvaṃs tantur upa sedur agne tvaṃ pathā rajasi devayānaḥ /
AVPr, 1, 3, 23.2 tvayāgne pṛṣṭhaṃ vayam āruhemādhā devaiḥ sadhamādaṃ madema //
AVPr, 1, 5, 1.0 atha yasyāhavanīyo 'gnir jāgṛyād gārhapatya upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 1, 5, 7.0 ayaṃ no agnir adhyakṣa iti dvābhyām etena u vā asya saṃtvaramāṇasyāhavanīyagārhapatyau janitāv ayaṃ mā loko 'nusaṃtanutām iti //
AVPr, 2, 1, 4.0 so 'gnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 1, 9.0 so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 1, 11.0 saṃsthitahomeṣu tvam agne saprathā asi juṣṭo hotā vareṇyas tvayā yajñaṃ vitanvata iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 2, 10.0 athānyaddhavir nirvaped agnaye dātre puroḍāśam indrāya pradātre puroḍāśaṃ viṣṇave śipiviṣṭāya puroḍāśam //
AVPr, 2, 2, 13.0 saṃsthitahomeṣv agniṃ vayaṃ trātāraṃ havāmahe ya imaṃ trāyatām asmād yakṣmād asmād āmayataḥ //
AVPr, 2, 3, 7.0 yena pathā vaivasvato yamo rājā no yayau agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVPr, 2, 3, 10.0 agnaye pathikṛte puroḍāśam indrāya vṛtraghne puroḍāśaṃ vaiśvānaraṃ dvādaśakapālaṃ puroḍāśaṃ //
AVPr, 2, 3, 12.0 saṃsthitahomeṣu tvam agne saprathā asi //
AVPr, 2, 4, 1.0 atha yo 'hutvā navaṃ prāśnīyād agnau vāgamayet kā tatra prāyaścittiḥ //
AVPr, 2, 4, 2.0 so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 4, 4.0 saṃsthitahomeṣv agne prāśnāhi prathamas tvaṃ hi vettha yathā haviḥ //
AVPr, 2, 4, 5.0 vanvan havir yathā devebhyo yajamānaṃ ca vardhaya agniś ca deva savitaḥ //
AVPr, 2, 4, 6.1 tvam agne vratapā asi /
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 5, 8.0 atha yasyāsamāpte karmaṇi tāntriko 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 9.0 yaṃ tvam agne punas tvādityā rudrā vasava ity anyaṃ praṇīya prajvālya mamāgne varca iti sūktenopasamādhāya karmaśeṣam samāpnuyuḥ //
AVPr, 2, 5, 10.0 atha yasyāsamāpte karmaṇi barhir ādīpyeta tatra tan nirvāpya juhuyād yad agnir barhir adahad vedyā vāso apombhata tvam eva no jātavedo duritāt pāhi tasmāt //
AVPr, 2, 5, 18.0 atha yasya pitrye praṇīto 'gnir upaśāmyet kā tatra prāyaścittiḥ //
AVPr, 2, 5, 19.1 bhasmālabhyābhimantrayed dviṣantam agne dviṣatāṃ ca vittaṃ /
AVPr, 2, 5, 19.3 pitrye praṇīta upaśāmyamānaḥ pāpmānam agne tam ito nudasva //
AVPr, 2, 5, 20.1 dviṣantam agne dviṣatāṃ ca vittaṃ gaccha tvam ādāya parāvato 'nyān /
AVPr, 2, 5, 20.3 yas tvam agne pramattānāṃ praṇīta upaśāmyasi /
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 5, 20.4 sukalpam agne tat tvayā punas tvoddīpayāmasīty ucyamāne 'gniṃ praṇīya prajvālyendrasya kukṣir asīti dvābhyāṃ samidhāv abhyādadhyāt //
AVPr, 2, 6, 3.2 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
AVPr, 2, 7, 1.0 atha yasyāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 2.0 so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ prāṅ nirvapet //
AVPr, 2, 7, 4.0 saṃsthitahomeṣv agna āyāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi iti madhyata opya saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 7, 5.0 atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 5.0 atha yasyāgnayo grāmyeṇāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 6.0 so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 8.0 saṃsthitahomeṣv agnim īᄆe purohitaṃ viviciṃ ratnadhātamaṃ pra ṇa āyūṃṣi tāriṣat //
AVPr, 2, 7, 10.0 atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 10.0 atha yasyāgnayaḥ śāvenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 11.0 so 'gnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 13.0 saṃsthitahomeṣv agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ //
AVPr, 2, 7, 15.0 ud agne śucayas tava śukrā bhrājanta īrate //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 2, 7, 17.0 atha yasyāgnayo dāvenāgninā saṃsṛjyeran kā tatra prāyaścittir annādyaṃ vā eṣa yajamānasya saṃvṛjyāvṛta upa to 'raṇyād grāmam adhy abhyupaiti //
AVPr, 2, 7, 18.0 so 'gnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 22.0 atha yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 23.0 so 'gnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 26.0 vidyuto 'gnir jihvā //
AVPr, 2, 7, 29.0 atha yasyāgnayo 'bhiplaveran kā tatra prāyaścittiḥ //
AVPr, 2, 7, 30.0 so 'gnaye 'psumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 32.0 saṃsthitahomeṣv apām agnis tanūbhiḥ //
AVPr, 2, 7, 35.0 so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 7, 37.0 saṃsthitahomeṣu śivau bhavatam adya naḥ agnināgniḥ saṃsṛjyate kavir gṛhapatir yuvā havyavāḍ juhvāsyaḥ tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyase //
AVPr, 2, 8, 5.0 tāvad agniṃ paricareyur yāvad asthnām āharaṇam //
AVPr, 2, 8, 6.0 āhṛtyāgnibhiḥ saṃspṛśya taṃ pitṛmedhena samāpnuyuḥ //
AVPr, 2, 8, 8.0 so 'gnaye tantumate pathikṛte vratabhṛte puroḍāśaṃ nirvaped ekakapālaṃ saptakapālaṃ navakapālam //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 8, 10.2 tvam agne saprathā asi yena pathā vaivasvataḥ tvam agne vratapā asīti madhyata opyātha saṃsrāvabhāgaiḥ saṃsthāpayet //
AVPr, 2, 9, 5.1 agneṣ ṭe vācaṃ spṛṇomi svāhā /
AVPr, 2, 9, 33.0 tair evāgnibhir ity āhuḥ //
AVPr, 2, 9, 38.0 tāsu saṃtāpā ye 'gnayo jāyeraṃs taiḥ samāpnuyuḥ //
AVPr, 2, 9, 49.0 savyam agranthinā prasavyam agnibhiḥ parīyāt //
AVPr, 2, 9, 53.0 atha yo hotārddhahuta ucchiṣṭaḥ syāt sahaiva tenācamyāgnir mā pātu vasubhiḥ purastād ity etāṃ japtvā yathārthaṃ kuryād yathārthaṃ kuryāt //
AVPr, 3, 1, 23.0 aindrāgno 'gnau mathyamāne //
AVPr, 3, 1, 24.0 aindrāgno 'gnau praṇīyamāne //
AVPr, 3, 2, 7.0 agnir āgnīdhrīye //
AVPr, 3, 2, 18.0 indrāgnyor dhenur dakṣiṇasyām uttaravediśroṇyām avasādayati //
AVPr, 3, 4, 15.0 tasya ha vā agnir hotāsīt //
AVPr, 3, 4, 20.0 agnir jyotir antarikṣaṃ vai yajuṣām āyatanam //
AVPr, 3, 6, 5.0 sa cet svayamutthaḥ syāt punar asyāgnīn ādhāyādbhutāni vācako japam //
AVPr, 3, 7, 1.1 atha ya āhitāgnir vipravasann agnibhiḥ pramīyeta kathaṃ tatra pātraviniyogaṃ pratīyāt /
AVPr, 3, 7, 2.0 yady anyāni pātrāṇi yajñāyudhānīty upasādya vihṛtyāgnim āhṛtya prajvālya vihareyur nirmathyam vā prajvālya viharet //
AVPr, 3, 7, 5.0 eṣā te 'gne //
AVPr, 3, 7, 6.0 yo agniḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 3, 8, 5.0 araṇyor agnīn samāropya śarīrāṇām ardham ..... eṣā tūṣṇīṃ nirmathya prajvālya vihṛtya madhye 'gnīnām edhāṃś citvā darbhān saṃstīrya tatrāsya śarīrāṇi nidadhyuḥ //
AVPr, 3, 8, 14.0 athāpy atrāgner ayatā somatanūr bhavati //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 3, 9, 13.0 agnaye somāya viṣṇava indrāgnibhyāṃ prajāpataya iti //
AVPr, 4, 1, 16.0 tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ juhuyāt //
AVPr, 4, 1, 17.0 tvaṃ no agne varuṇasya vidvān devasya heḍo 'vayāsisīṣṭhāḥ yajiṣṭho vahnitamaḥ śośucāno viśvā dveṣāṃsi pramumugdhy asmat //
AVPr, 4, 1, 18.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
AVPr, 4, 1, 39.0 tvaṃ no agne //
AVPr, 4, 1, 41.0 sa tvaṃ no 'gne //
AVPr, 4, 3, 1.0 agnyādheye samitsv āhitāsu nāgniṃ gṛhād uddhareyur nānyata āhareyuḥ //
AVPr, 4, 3, 5.0 viṣyannam agne tvaṃ na iti juhuyāt //
AVPr, 4, 4, 3.0 agnīn upasamādhāya yajamānaḥ patnī vābhuñjānau vāgyatāv araṇīpāṇī sarvāhṇam upāsīyātām //
AVPr, 4, 4, 5.0 agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet //
AVPr, 4, 4, 6.0 yadi hy ayaṃ divā prajāsu hi manyeta sajūr jātavedo divā pṛthivyā haviṣo vīhi svāheti sajūruho vā syāt sajūr agnaye divā pṛthivyā haviṣo vīhi svāheti dvādaśarātram agnihotraṃ juhuyāt //
AVPr, 4, 4, 7.0 yadi na viramayed agnaye suśīryatamo juṣasva svāhety aparaṃ dvādaśarātraṃ niśāyāḥ sāyamāhuter atipattir prātarāśe prātarāhuter āsādyāgnihotram ā tamitor āsīta //
AVPr, 4, 4, 10.0 agnaye 'bhyujjuṣasva svāheti sruveṇa gārhapatye juhuyāt //
AVPr, 5, 1, 5.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
AVPr, 5, 1, 8.0 yaḥ kaś cāgnīnām anugacchen nirmanthyaś ced dakṣiṇāgnim //
AVPr, 5, 1, 9.0 ahute cet sāyaṃ pūrvo 'nugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddhṛtyāgnihotreṇānudravet //
AVPr, 5, 1, 12.1 āyāhi tapasā janiṣv agne pāvako arciṣā /
AVPr, 5, 1, 12.3 ā no yāhi tapasā janeṣv āgne pāvaka dīdyat /
AVPr, 5, 1, 16.0 agnaye jyotiṣmata iṣṭiṃ nirvapet //
AVPr, 5, 1, 18.0 tvaramāṇaḥ pūrvam agnim anvavasāya tataḥ paścāt prāñcam uddhṛtya juhuyāt //
AVPr, 5, 2, 16.1 ano rathāsya puruṣo vā vyaveyād yad agne pūrvaṃ nihitaṃ padaṃ hi te sūryasya raśmīn anvātatāna /
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
AVPr, 5, 3, 1.0 anvāhitāgniś cet prayāyāt tubhyaṃ tā aṅgirasastama viśvāḥ sukṣitayaḥ pṛthag agne kāmāya yemire iti hutvā prayāyāt //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 5, 3, 2.0 anvāhitaś ced anugacched anv agnir ity anyaṃ praṇīyāgnyanvādhānavratopāyanābhyāṃ manasopasthāya bhūr iti vyāharet //
AVPr, 5, 3, 6.0 agnīnāṃ cet kaścid upavakṣayet sa śamyāyāḥ prāgvāsaṃ pāthikṛtī syāt //
AVPr, 5, 3, 12.0 agnaye vaiśvānarāya dvādaśakapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 3, 14.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 4, 1.0 agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran //
AVPr, 5, 4, 1.0 agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 4.0 agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 4.0 agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 4.0 agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 5, 2.0 tato 'gnaye śucaye //
AVPr, 5, 5, 3.0 vrātapatīm antataḥ kṣāmavatīṃ parivartayed yasyāgniṣv anyaṃ yājayed yo vā yajet //
AVPr, 5, 6, 1.0 atha yasyāhargaṇe 'visamāpte yūpo virohet pravṛhya yūpavirūḍhāny avalopya tapo hy agne antarām amitrāṃ tapa śaṃsam araruṣaḥ parasya tapo vaso cikitāno acittān vi te tiṣṭhantām ajarā ayāsaḥ //
AVPr, 5, 6, 2.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
AVPr, 5, 6, 5.0 agninā tapo 'nvabhavat //
AVPr, 6, 1, 13.2 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
AVPr, 6, 1, 15.0 agnayaś cen mithaḥ saṃsṛjyerann agnināgniḥ saṃsṛjyata ity ete japet //
AVPr, 6, 1, 15.0 agnayaś cen mithaḥ saṃsṛjyerann agnināgniḥ saṃsṛjyata ity ete japet //
AVPr, 6, 1, 15.0 agnayaś cen mithaḥ saṃsṛjyerann agnināgniḥ saṃsṛjyata ity ete japet //
AVPr, 6, 1, 19.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
AVPr, 6, 1, 21.0 preddho agna iti catasṛbhir juhuyāt //
AVPr, 6, 1, 22.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
AVPr, 6, 1, 23.1 sapta te agne samidhaḥ sapta jihvāḥ saptarṣayaḥ sapta dhāma priyāṇi /
AVPr, 6, 1, 25.0 mamāgne varca iti //
AVPr, 6, 1, 26.0 ekāgnidhrīyaś ced anugacched gārhapatyāt praṇīya mamāgne varca iti ṣaḍbhir juhuyāt //
AVPr, 6, 1, 27.0 auttaravedikaś ced anugacchec chālāmukhīyāt praṇīyemo agna iti trayodaśabhir juhuyāt //
AVPr, 6, 1, 28.0 imo agne vītatamāni havyājasro vakṣi devatātim acchā prati na īṃ surabhīṇi vyantu //
AVPr, 6, 1, 29.1 sapta te agne samidhaḥ /
AVPr, 6, 1, 29.3 mamāgne varca iti juhuyāt //
AVPr, 6, 1, 30.0 paśuśrapaṇaś ced anugacched auttaravedikāt praṇīya tvaṃ no agne sa tvaṃ na iti sarvaprāyaścittaṃ hutvā //
AVPr, 6, 2, 1.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
AVPr, 6, 2, 2.1 yās te agna ārdrā yonayo yāḥ kulāyinīḥ /
AVPr, 6, 2, 2.2 ye te agna indavo yā u nābhayaḥ /
AVPr, 6, 2, 2.3 yās te agne tanva ūrjo nāma tābhiṣ ṭvam ubhayībhiḥ saṃvidānaḥ śataṃ cinvānas tanvā niṣīdata //
AVPr, 6, 2, 5.0 yady ukhā vā bhidyeta tair eva kapālaiḥ saṃcityānyāṃ kṛtvā syūtā devebhir amṛtenāgā ukhāṃ svasāram adhi vedim asthāt satyaṃ pūrvair ṛṣibhiś cākupāno agniḥ pravidvān iha tat karotu //
AVPr, 6, 2, 10.1 devā vasavā agne indra sūrya /
AVPr, 6, 5, 11.0 nārāśaṃsād unnetād upadasyerann ayaṃ no agnir adhyakṣa iti dvābhyāṃ //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 1.0 atha ceddhutāhutau somau pītāpītau vā saṃsṛjyeyātāṃ yajñasya hi stha ṛtvijā gavīndrāgnī kalpatā yuvaṃ hutāhutasya cāsyā yasyendrāgnī vītaṃ pibata ghṛtam imāṃ ghṛtam iti dvābhyāṃ juhuyāt //
AVPr, 6, 6, 3.0 samānajanapadau cet somau saṃsavau syātāṃ pūrvo 'gniṃ parigṛhṇīyāt pūrvo devatāḥ parigṛhṇīyāt //
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
AVPr, 6, 7, 2.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ prati dagdhvāsthīny upanidadhyuḥ //
AVPr, 6, 7, 4.0 sa cen mriyetāgnibhya eva trīn aṅgārān uddhṛtya dakṣiṇaṃ pāṇiṃ śroṇiṃ pratitapyaiva dagdhvā hotuḥ pramukhā ṛtvijaḥ prācīnāvītaṃ kṛtvā dakṣiṇān ūrūn āghnānāḥ sarparājñīnāṃ kīrtayantaḥ stotre stotre 'sthipuṭam upanidadhyuḥ //
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
AVPr, 6, 9, 6.0 prātaḥsavanaṃ cen mādhyaṃdinaṃ savanam abhyastamiyād agnir mā pātu vasubhiḥ purastād iti juhuyāt //
AVPr, 6, 9, 7.0 agnaye svāhā vasubhyaḥ svāhā gāyatryai svāhā //
AVPr, 6, 9, 12.1 ā bharataṃ śikṣataṃ vajrabāhū asmān indrāgnī avataṃ śacībhiḥ /
AVPr, 6, 9, 12.3 indrāgnibhyāṃ svāhā /
AVPr, 6, 9, 14.1 ṛtvijāṃ ced duritam upākuryād agnaye rathantarāya svāhā /
AVPr, 6, 9, 15.1 sarvatrānājñāteṣv agnaye svāhā /
AVPr, 6, 9, 15.7 agnaye sviṣṭakṛte svāheti //
AVPr, 6, 9, 19.0 athaikāgnau yatra puroḍāśā uktā sthālīpākāṃs tatra kuryāt //
Atharvaveda (Paippalāda)
AVP, 1, 1, 3.2 agniṃ ca viśvaśaṃbhuvam //
AVP, 1, 10, 1.1 sīsāyānv āha varuṇaḥ sīsāyāgnir upāvati /
AVP, 1, 10, 3.2 agnis turīyo yātuhā sa u naḥ pātu tebhyaḥ //
AVP, 1, 12, 2.2 tad agnir hotā vayunāni vidvān viśvāni devo janimā vivakti //
AVP, 1, 18, 1.2 tad asmabhyaṃ varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyaṃ dadhātu //
AVP, 1, 18, 2.1 dhātā mitro varuṇo devo agnir indras tvaṣṭā prati gṛhṇantu me vacaḥ /
AVP, 1, 18, 3.2 ayam agnir dīdāyad āhnam eva sajātair iddho apratibruvadbhiḥ //
AVP, 1, 19, 1.1 asmin vasu vasavo dhārayantv indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 19, 2.1 asmai devāḥ pradiśā jyotir astu sūryo agnir uta vā hiraṇyam /
AVP, 1, 19, 3.2 tena tvam agna iha vardhayemaṃ rāyaspoṣaṃ śraiṣṭhyam ā dhehy asmai //
AVP, 1, 19, 4.1 aiṣāṃ yajñam uta varco bhare 'haṃ rāyaspoṣam uta vittāny agne /
AVP, 1, 25, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 25, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVP, 1, 26, 4.1 yat tanūjaṃ yad agnijaṃ citraṃ kilāsa jajñiṣe /
AVP, 1, 27, 2.1 abhayaṃ dyāvāpṛthivī ihāstu no agnināmitrān praty oṣata pratīcaḥ /
AVP, 1, 27, 3.1 pañca devā abhayasyeśata indras tvaṣṭā varuṇo mitro agniḥ /
AVP, 1, 32, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVP, 1, 33, 1.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVP, 1, 33, 2.1 saṃ māgne varcasā sṛja prajayā ca bahuṃ kṛdhi /
AVP, 1, 33, 4.2 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ā dhatta devīḥ //
AVP, 1, 34, 1.0 agnir janavin mahyaṃ jāyām imām adāt //
AVP, 1, 35, 1.0 agnaye janavide svāhā //
AVP, 1, 39, 1.1 agne gobhir na ā gahīndo rayyā sacasva naḥ /
AVP, 1, 41, 1.1 agne 'bhyāvartinn abhi na ā vavṛtsva /
AVP, 1, 41, 2.1 agne jātavedaḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
AVP, 1, 41, 3.1 saha rayyā ni vartasvāgne pinvasva dhārayā /
AVP, 1, 41, 4.1 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
AVP, 1, 42, 1.2 ya steno yaś ca taskaras tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 2.1 jambhair malimlūn agne daṃṣṭrābhyāṃ taskarān uta /
AVP, 1, 42, 3.2 ye kakṣeṣv aghāyavas tāṃs te agne 'pi dadhāmy āsani //
AVP, 1, 42, 4.2 āmādaḥ kravyādo ripūṃs tān agne saṃ dahā tvam //
AVP, 1, 43, 2.2 atho ma indraś cāgniś cāmum ā nayatām iha //
AVP, 1, 44, 1.2 sarvā viṣasya dhāmāny udnevāgnim avīvare //
AVP, 1, 51, 2.1 agnir naḥ puraetāstv añjasā bṛhaspatiḥ sanyāstu naḥ sakhā /
AVP, 1, 51, 4.1 imām agne śaraṇiṃ mīmṛṣo na imam adhvānaṃ yam agāma dūram /
AVP, 1, 53, 1.1 agne yaśasvin yaśasā vardhayemam indrāvatīm upacitim ihā vaha /
AVP, 1, 54, 1.1 tvam agne pramatis tvaṃ pitāsi nas tvaṃ sakhā yujyo 'si jātavedaḥ /
AVP, 1, 54, 2.1 idaṃ varco agninā dattam āgan bhargo yaśaḥ saha ojo vayo balam /
AVP, 1, 54, 2.2 trayastriṃśad yāni vīryāṇi tāny agniḥ pra dadātu me //
AVP, 1, 62, 1.2 grāhyā gṛbhīto yady eṣa etat tata indrāgnī pra mumuktam enam //
AVP, 1, 62, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVP, 1, 71, 1.1 agniṣ ṭe viśa ā nayād indro vāyur bṛhaspatiḥ /
AVP, 1, 71, 2.1 bṛhaspate puraetā viśām ihy agniḥ paścād abhi nudāty āyatīḥ /
AVP, 1, 73, 2.2 agne sarvās tanvaḥ saṃ rabhasva tābhir na ehi draviṇodā ajasraḥ //
AVP, 1, 73, 3.2 puṣṭir yā te manuṣyeṣu paprathe agne tayā rayim asmāsu dhehi //
AVP, 1, 73, 4.2 yato bhayam abhayaṃ tan no astv ava devānāṃ yaja heḍo agne //
AVP, 1, 76, 1.2 prati durhārdaṃ harasā śṛṇīhi kṛtvānam agne adharaṃ kṛṇuṣva //
AVP, 1, 76, 2.1 praty enaṃ yāhi prati bhaṅdhy enaṃ vividhyann agne vitaraṃ vi bhāhi /
AVP, 1, 76, 3.2 pratyaṅ daṃṣṭrābhyām abhi taṃ bubhūṣan kṛtyākṛtaṃ duṣkṛtaṃ nir dahāgne //
AVP, 1, 76, 4.2 prabhañjañ chatrūn prati yāhy agne kṛtyākṛtaṃ duṣkṛtaṃ hṛdaye vidhya marmaṇi //
AVP, 1, 80, 3.2 saṃrabhya jīva śaradaḥ suvarcā agniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVP, 1, 81, 3.2 yad devānāṃ cakṣuṣa āgasīnam agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 1, 81, 4.1 agneṣ ṭvā jihvayā hutam iṣṭaṃ marudbhir anumataṃ pitṛbhiḥ prāśnāmi //
AVP, 1, 82, 1.1 agneḥ prajātaṃ pari yad dhiraṇyam amṛtaṃ dadhre adhi martyeṣu /
AVP, 1, 83, 4.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantam uttamaṃ tvā karātaḥ //
AVP, 1, 85, 3.1 savitāgnir brahmā soma indras tvaṣṭā bṛhaspatiḥ /
AVP, 1, 86, 2.1 indrāgnī vītaṃ haviṣaḥ saṃvidānau samiddho agniḥ samidhā gīrbhir indraḥ /
AVP, 1, 86, 2.1 indrāgnī vītaṃ haviṣaḥ saṃvidānau samiddho agniḥ samidhā gīrbhir indraḥ /
AVP, 1, 88, 3.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVP, 1, 92, 3.1 agniṃ sāmityam upa saṃ sadema vācā priyaṃ madhumatyā vadantaḥ /
AVP, 1, 95, 3.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan v agāḥ /
AVP, 1, 96, 1.1 rāyaspoṣaṃ dhehi no jātaveda ūrjāvad agne yaśaḥ sūnṛtāvat /
AVP, 1, 96, 2.1 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
AVP, 1, 96, 3.2 gomad agne aśvavad bhūri puṣṭaṃ hiraṇyavad annavad dhehi mahyam //
AVP, 1, 97, 3.2 rātraye 'dyātmānaṃ pari dade agniprāṇo bhavāmi //
AVP, 1, 101, 3.1 dhātā veda savitaitāni sarvā bṛhaspatiḥ prathamo devo agniḥ /
AVP, 1, 108, 1.1 apa ny adhuḥ pauruṣeyaṃ vadhaṃ mad indrāgnī dhātā savitā bṛhaspatiḥ /
AVP, 4, 3, 2.2 yebhir vācaṃ puṣkalair avyayas tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 3.1 yebhiḥ sūrya ātapati pra ketubhir yebhir agnir dadṛśe citrabhānuḥ /
AVP, 4, 3, 3.2 yebhir āpaś candravarṇā ajinvan tena māgne varcasā saṃ sṛjeha //
AVP, 4, 3, 5.1 anu tvendro avatv anu bṛhaspatir anu tvā somo anv agnir āvīt /
AVP, 4, 3, 7.2 anu svadhā cikitāṃ somo agniḥ pūṣā tvāvatu savitā savena //
AVP, 4, 4, 1.1 stuvānam agna ā naya yātudhānaṃ kimīdinam /
AVP, 4, 4, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVP, 4, 4, 3.2 athedam agne no havir indraś ca prati haryatam //
AVP, 4, 4, 4.1 agniḥ purastād ā yacchatu prendro nudatu bāhumān /
AVP, 4, 4, 6.2 dūto no agna ut tiṣṭha yātudhānān ihā naya //
AVP, 4, 4, 7.1 tvam agne yātudhānān upabaddhān ihā naya /
AVP, 4, 4, 10.2 bṛhaspate vaśe 'kṛthā agnīṣomā vi vidhyatam //
AVP, 4, 5, 8.1 adyāgne adya savitar adya devi sarasvati /
AVP, 4, 8, 1.1 agnī rakṣohā tigmas tigmaśṛṅga ṛṣir ārṣeyaḥ kaviḥ kavitamaḥ /
AVP, 4, 9, 3.1 ghṛtam agne apsarābhyo vaha tvaṃ pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVP, 4, 11, 4.1 tvaṣṭā vāyuḥ kaśyapa indram agnir manasānv āyan haviṣas padena /
AVP, 4, 12, 1.2 tīkṣṇeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVP, 4, 12, 2.1 agnir iva manyo tarasā sahasva senānīr naḥ sahure hūta edhi /
AVP, 4, 13, 5.1 tvam ugre pṛśniparṇy agnir iva pradahann ihi kaṇvā jīvitayopanīḥ /
AVP, 4, 18, 2.2 tān jaṅgiḍasyāgninā sarvān prati dahāmasi //
AVP, 4, 18, 5.1 ni te śatrūn dahati devo agnir nir arātim amatiṃ yātudhānān /
AVP, 4, 18, 6.1 akarmāgnim adhipām asya devam anvārapsi sahasā daivyena /
AVP, 4, 18, 7.1 satyo agniḥ satyā āpaḥ satyeme dyāvāpṛthivī viśvaśaṃbhuvau /
AVP, 4, 19, 5.0 vār ugram arasaṃ viṣam agniś ca viśvacarṣaṇiḥ //
AVP, 4, 24, 2.1 veda vai te takman nāmāgniṣ ṭvaṃ nāmāsi /
AVP, 4, 24, 8.1 bṛhat tvam agne rakṣo adhamaṃ jahi madhyamaṃ ny uttamaṃ śṛṇīhi /
AVP, 4, 24, 8.2 śaṃ no agnir jyotiranīko astu śaṃ dyāvāpṛthivī anehasā //
AVP, 4, 28, 1.1 indraṃ mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
AVP, 4, 29, 1.2 agne śuśugdhy ā rayim /
AVP, 4, 29, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVP, 4, 29, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVP, 4, 30, 1.1 devāḥ śaraṇakṛtaḥ śaraṇā me bhavata prācyā diśo 'gninā rājñādhyakṣeṇa /
AVP, 4, 31, 1.1 prātar agniṃ prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVP, 4, 33, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVP, 4, 33, 2.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVP, 4, 33, 4.1 yāman yāmann upayuktaṃ vahiṣṭhaṃ karman karmann ābhagam agnim īḍe /
AVP, 4, 33, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVP, 4, 33, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVP, 5, 3, 7.2 krimīṇāṃ sarvā jātāni saṃ dahāgnir ivolapam //
AVP, 5, 3, 8.1 methiṣṭhā agnir aghalas tviṣīmān krimīṇāṃ jātāni pra dunotu sarvā /
AVP, 5, 4, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
AVP, 5, 4, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVP, 5, 4, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVP, 5, 4, 8.2 bṛhaspatir indrāgnī aśvinobhā devāḥ pāntu yajamānaṃ nirṛthāt //
AVP, 5, 4, 14.1 ye naḥ śapanty apa te bhavantv indrāgnibhyām apa bādhāmahe tān /
AVP, 5, 5, 1.0 pṛthivī vaśā sāgniṃ garbhaṃ dadhe semaṃ pāhi tasyai te vidheyaṃ tasyai te namas tasmai te svāhā //
AVP, 5, 6, 7.2 agnir nas tena nayatu prajānan vaiśvānaraḥ pathikṛd viśvagṛṣṭiḥ //
AVP, 5, 10, 1.2 tapur agnis tapur dyaus tapus tvaṃ sure bhava //
AVP, 5, 11, 1.1 anu te manyatām agnir varuṇas te 'nu manyatām /
AVP, 5, 11, 3.2 indrāgnī tasmāt tvainasaḥ pari pātām ahardivi //
AVP, 5, 12, 8.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 5, 13, 7.2 saṃ pṛthivyā sam agninā saṃ sūryasya raśmibhiḥ saṃ devānām apasyayā //
AVP, 5, 14, 3.1 gāyatrī havyavāḍ asi devatāgniḥ sam idhyase /
AVP, 5, 15, 3.2 ye jātā ye ca garbheṣu antar ariṣṭā agne stanam ā rabhantām //
AVP, 5, 16, 3.1 ud vāsayāgneḥ śṛtam akarma havyam ā roha pṛṣṭham amṛtasya dhāma /
AVP, 5, 16, 6.2 viśve devā vaiśvadevaś cāgnau yathābhāgaṃ haviṣo mādayadhvam //
AVP, 5, 16, 8.2 viśvebhir agne devair imaṃ goṣṭhaṃ sahāruham //
AVP, 5, 17, 2.1 muniṃ bhavantaṃ pari yāni vāvṛtū rakṣāṃsy agna ululā karikratu /
AVP, 5, 17, 3.1 yathāgne devā ṛbhavo manīṣiṇo munim unmattam asṛjan nir enasaḥ /
AVP, 5, 17, 6.1 imaṃ me agne puruṣaṃ mumugdhi ya āvitto grāhyā lālapīti /
AVP, 5, 17, 7.1 agniṣ ṭe ni śamayatu yat ta etan mana uhyate /
AVP, 5, 19, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVP, 5, 20, 1.2 agner vātasya dhrājyā apa bādhe ahaṃ tvām //
AVP, 5, 20, 2.2 agner dhūmasyāyaṃ panthā neha tardāyanaṃ tava //
AVP, 5, 20, 3.1 pari tvā kṛṣṇavartanir agnir dhūmenārciṣā /
AVP, 5, 20, 5.2 agner vātasya dhrājyāpi nahyāma āsyam //
AVP, 5, 21, 1.1 dyauś ca naḥ pitā pṛthivī ca mātāgniś ca nṛcakṣā jātavedāḥ /
AVP, 5, 26, 3.2 arātim indra tvaṃ jahi tām agnir ivasā dahāt //
AVP, 5, 27, 8.2 tan naḥ parṣad ati dviṣo 'gne vaiśvānara dyumat //
AVP, 5, 28, 1.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan //
AVP, 5, 28, 5.2 yad vā dhanaṃ vahator ājagāmāgniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 7.1 agnir na etat prati gṛhṇātu vidvān bṛhaspatiḥ praty etu prajānan /
AVP, 5, 28, 8.2 yad vāviyūthaṃ saha vṛṣṇyā no agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 5, 28, 9.2 yad vā hara upanāhena devā agniṣ ṭad dhotā suhutaṃ kṛṇotu //
AVP, 10, 1, 10.2 agniṣ ṭā asmākaṃ gṛhe gārhapatyo ni yacchatu //
AVP, 10, 1, 12.1 pari prāgād devo agnī rakṣohāmīvacātanaḥ /
AVP, 10, 1, 13.1 parīme gām aneṣata pary agnim ahṛṣata /
AVP, 10, 2, 9.1 agnīṣomā pavamāno virāḍ devī payasvatī /
AVP, 10, 2, 10.1 agnir iva tṛṇaṃ pra dahaughaḥ kūlam ivā ruja /
AVP, 10, 3, 4.2 tān ā dhehi samāhite 'gnau sūryābhicakṣaṇe //
AVP, 10, 5, 2.1 yo no agnir gārhapatyaḥ paśūnām adhipā asat /
AVP, 10, 6, 8.3 so agne ramatāṃ mayi sa mā prāvatu varcasā //
AVP, 10, 6, 11.1 vāto bhago varuṇo vāyur agniḥ kṣetrasya patnī suhavā no astu /
AVP, 10, 7, 5.1 ghṛtena tvā sam ukṣāmy agna ājyena vardhayan /
AVP, 10, 7, 5.2 agneś candrasya sūryasya mā prāṇaṃ māyino dabhan //
AVP, 10, 7, 7.1 prāṇenāgniṃ saṃ dadhati vātaḥ prāṇena saṃhitaḥ /
AVP, 10, 8, 5.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 10, 8, 5.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 10, 9, 1.1 ye 'psv antar agnayaḥ praviṣṭā mroko manohā khano nirdāha ātmadūṣis tanadūṣiḥ /
AVP, 10, 9, 6.1 punantu māgnayo gārhapatyāḥ punantu mā dhiṣṇyā devahūtāḥ /
AVP, 10, 9, 9.2 āpa iva pūto 'smy agnir iva suvarcāḥ sūrya iva sucakṣāḥ //
AVP, 10, 10, 3.2 agnes tejasā tejasvī bhūyāsam indrasyendriyeṇendriyāvān bhūyāsam //
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 11, 1.2 indraś ca tasyāgniś ca marma skandheṣu vindatām //
AVP, 10, 11, 2.2 indraś ca tasyāgniś ca bāhū marmaṇi vṛścatām //
AVP, 10, 11, 3.2 indraś ca tasminn agniś ca duritaṃ prati muñcatām //
AVP, 10, 11, 4.2 indraś ca tasmā agniś caināṃsi vahatām itaḥ //
AVP, 10, 11, 5.2 indraś ca tasyāgniś ca mūrdhānaṃ prati vidhyatām //
AVP, 10, 11, 6.2 indraś ca tasyāgniś ca hṛdaye 'dhi ni vidhyatām //
AVP, 10, 11, 7.2 indraś ca tasmā agniś ca kruddhau digdhābhir asyatām //
AVP, 10, 11, 8.2 indraś ca tasmā agniś cācchambaṭkāram asyatām //
AVP, 10, 11, 9.2 indraś ca tasmā agniś ca hetiṃ deveṣu vindatām //
AVP, 10, 11, 10.2 indraś ca tasmā agniś ca jyāniṃ deveṣu vindatām //
AVP, 10, 12, 1.2 indraś ca tasmā agniś ca divo aśmānam asyatām //
AVP, 10, 12, 2.2 indraś ca tasyāgniś ca kṛtyāṃ vi tanutāṃ gṛhe //
AVP, 10, 12, 3.2 indraś ca tasyāgniś cārciṣā dahatāṃ svam //
AVP, 10, 12, 4.2 indraś ca tasyāgniś ca prāṇaṃ prāṇahanau hatām //
AVP, 10, 12, 5.2 agastyena medinendraś cāgniś ca taṃ hatām //
AVP, 10, 12, 6.1 taṃ satyaujāḥ pra dahatv agnir vaiśvānaro vṛṣā /
AVP, 10, 12, 7.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
AVP, 10, 12, 9.2 indrāgnī enān vṛścatāṃ maiṣām uc cheṣi kaś cana //
AVP, 10, 12, 11.1 agne ye mā jighāṃsanty agne ye ca dviṣanti mā /
AVP, 10, 12, 11.1 agne ye mā jighāṃsanty agne ye ca dviṣanti mā /
AVP, 10, 12, 11.2 agne ye mopatapyante teṣāṃ priyatamaṃ jahi //
AVP, 10, 13, 3.0 indrāgnī saṃ nahyethāṃ mama rāṣṭrāya jayantāv amitrebhyo hetim asyantau //
AVP, 10, 15, 1.1 agnī rakṣitā sa imāṃ senāṃ rakṣatu /
AVP, 12, 1, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā marutaḥ pūtadakṣāḥ /
AVP, 12, 3, 5.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVP, 12, 3, 6.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVP, 12, 5, 1.1 jāyasvāgne aśvatthād asmai kṣatrāyaujase /
AVP, 12, 5, 2.1 vibādhaṃ cit sahamānaṃ tvām agne janayāmasi /
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
AVP, 12, 5, 3.2 tato jātāya te 'jani vīḍujambhāgnir agnaye //
AVP, 12, 5, 4.2 pāvakam agnim ūtaye śucimantaṃ viṣāsahim //
AVP, 12, 5, 8.2 te śuṣyantv apa dāvād ivāgneḥ pary avīvarathā enān //
AVP, 12, 6, 2.1 mlāyantu te khātamūlāḥ sapatnā agnim eṣāṃ nir hvayāmi śarīrāt /
AVP, 12, 6, 6.1 divo mādityā rakṣantu bhūmyā rakṣantv agnayaḥ /
AVP, 12, 6, 6.2 indrāgnī rakṣatāṃ mā purastād aśvināv abhitaḥ śarma yacchatām /
AVP, 12, 9, 3.2 tāsām agnau manasaikāṃ juhomi tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 9, 4.2 juhudhy agne vayunāni vidvāṃs tāṃ naḥ svādvīṃ bhūtapatiḥ kṛṇotu //
AVP, 12, 11, 4.1 agnir vāg udakaṃ cakṣur mano vāto vaśī vaśā /
AVP, 12, 14, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
AVP, 12, 16, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
AVP, 12, 16, 4.1 śaṃ no agnir jyotiranīko astu śaṃ mitrāvaruṇāv aśvinā śam /
AVP, 12, 17, 6.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
AVP, 12, 18, 1.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro adhirāja eṣaḥ /
AVP, 12, 18, 1.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro adhirāja eṣaḥ /
AVP, 12, 18, 2.1 yukto vaha jātavedaḥ purastād agne viddhi kriyamāṇaṃ yathedam /
AVP, 12, 18, 3.1 tathā tvam agne kṛṇu jātavedo anena vidvān haviṣā yaviṣṭha /
AVP, 12, 18, 4.2 tathā tvam agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ //
AVP, 12, 18, 5.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati taṃ śṛṇīhi //
AVP, 12, 18, 6.2 tad agne vidvān punar ā bhara tvaṃ śarīre prāṇam asum erayāsya //
AVP, 12, 18, 10.2 tam agne vidvān pra daha kṣiṇīhy apy enaṃ dhehi nirṛter upasthe //
AVP, 12, 19, 1.2 agner hotreṇa pra ṇude piśācān yaviṣṭhasya brahmaṇā jātavedasaḥ //
AVP, 12, 19, 2.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ sahobhiḥ /
AVP, 12, 19, 4.2 apānam asya prāṇaṃ cāgne vardhaya jīvase //
AVP, 12, 19, 5.2 śarīram asya māṃsāny agne saṃ bhārayā tvam //
AVP, 12, 19, 7.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvase //
AVP, 12, 19, 9.1 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaram rathaspṛtam /
AVP, 12, 19, 9.2 sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ //
AVP, 12, 20, 1.2 kravyādam agne mahatā vadhena tam atrāpi pra daha jātavedaḥ //
AVP, 12, 20, 7.1 jyotiṣmatīs tapanā yāś ca rocanāḥ pratyoṣantīs tanvo yās te agne /
Atharvaveda (Śaunaka)
AVŚ, 1, 6, 2.2 agniṃ ca viśvaśaṃbhuvam //
AVŚ, 1, 7, 1.1 stuvānam agna ā vaha yātudhānaṃ kimīdinam /
AVŚ, 1, 7, 2.2 agne taulasya prāśāna yātudhānān vi lāpaya //
AVŚ, 1, 7, 3.2 athedam agne no havir indraś ca prati haryatam //
AVŚ, 1, 7, 4.1 agniḥ pūrva ā rabhatāṃ prendro nudatu bāhumān /
AVŚ, 1, 7, 6.2 dūto no agne bhūtvā yātudhānān vi lāpaya //
AVŚ, 1, 7, 7.1 tvam agne yātudhānān upabaddhāṁ ihā vaha /
AVŚ, 1, 8, 4.1 yatraiṣām agne janimāni vettha guhā satām attriṇāṃ jātavedaḥ /
AVŚ, 1, 8, 4.2 tāṃs tvaṃ brahmaṇā vāvṛdhāno jahy eṣāṃ śatatarham agne //
AVŚ, 1, 9, 1.1 asmin vasu vasavo dhārayantv indraḥ pūṣā varuṇo mitro agniḥ /
AVŚ, 1, 9, 2.1 asya devāḥ pradiśi jyotir astu sūryo agnir uta vā hiraṇyam /
AVŚ, 1, 9, 3.2 tena tvam agna iha vardhayemaṃ sajātānāṃ śraiṣṭhya ā dhehy enam //
AVŚ, 1, 9, 4.1 aiṣāṃ yajñam uta varco dade 'haṃ rāyas poṣam uta cittāny agne /
AVŚ, 1, 16, 1.2 agnis turīyo yātuhā so asmabhyam adhi bravat //
AVŚ, 1, 16, 2.1 sīsāyādhy āha varuṇaḥ sīsāyāgnir upāvati /
AVŚ, 1, 25, 1.1 yad agnir āpo adahat praviśya yatrākṛṇvan dharmadhṛto namāṃsi /
AVŚ, 1, 28, 1.1 upa prāgād devo agnī rakṣohāmīvacātanaḥ /
AVŚ, 1, 33, 1.1 hiraṇyavarṇāḥ śucayaḥ pāvakā yāsu jātaḥ savitā yāsv agniḥ /
AVŚ, 1, 33, 1.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 2.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 33, 3.2 yā agniṃ garbhaṃ dadhire suvarṇās tā na āpaḥ śaṃ syonā bhavantu //
AVŚ, 1, 35, 4.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 2, 1, 4.2 vācam iva vaktari bhuvaneṣṭhā dhāsyur eṣa nanv eṣo agniḥ //
AVŚ, 2, 6, 1.1 samās tvāgna ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
AVŚ, 2, 6, 2.1 saṃ cedhyasvāgne pra ca vardhayemam uc ca tiṣṭha mahate saubhagāya /
AVŚ, 2, 6, 2.2 mā te riṣann upasattāro agne brahmāṇas te yaśasaḥ santu mānye //
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 6, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
AVŚ, 2, 6, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
AVŚ, 2, 6, 4.1 kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva /
AVŚ, 2, 6, 4.1 kṣatreṇāgne svena saṃ rabhasva mitreṇāgne mitradhā yatasva /
AVŚ, 2, 6, 4.2 sajātānāṃ madhyameṣṭhā rājñām agne vihavyo dīdihīha //
AVŚ, 2, 6, 5.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
AVŚ, 2, 10, 2.1 śaṃ te agniḥ sahādbhir astu śaṃ somaḥ sahauṣadhībhiḥ /
AVŚ, 2, 12, 7.2 ayā yamasya sādanam agnidūto araṃkṛtaḥ //
AVŚ, 2, 12, 8.2 agniḥ śarīraṃ veveṣṭv asuṃ vāg api gacchatu //
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 2, 13, 1.1 āyurdā agne jarasaṃ vṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
AVŚ, 2, 16, 4.1 agne vaiśvānara viśvair mā devaiḥ pāhi svāhā //
AVŚ, 2, 19, 1.1 agne yat te tapas tena taṃ prati tapa yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 2.1 agne yat te haras tena taṃ prati hara yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 3.1 agne yat te 'rcis tena taṃ praty arca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 4.1 agne yat te śocis tena taṃ prati śoca yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 19, 5.1 agne yat te tejas tena tam atejasaṃ kṛṇu yo 'smān dveṣṭi yaṃ vayaṃ dviṣmaḥ //
AVŚ, 2, 25, 4.2 tāṃs tvaṃ devi pṛśniparṇy agnir ivānudahann ihi //
AVŚ, 2, 28, 2.2 tad agnir hotā vayunāni vidvān viśvā devānāṃ janimā vivakti //
AVŚ, 2, 28, 5.1 imam agne āyuṣe varcase naya priyaṃ reto varuṇa mitra rājan /
AVŚ, 2, 29, 1.2 āyuṣyam asmā agniḥ sūryo varca ā dhād bṛhaspatiḥ //
AVŚ, 2, 34, 3.2 agniṣ ṭān agre pra mumoktu devo viśvakarmā prajayā saṃrarāṇaḥ //
AVŚ, 2, 35, 1.1 ye bhakṣayanto na vasūny ānṛdhur yān agnayo anvatapyanta dhiṣṇyāḥ /
AVŚ, 2, 36, 1.1 ā no agne sumatiṃ saṃbhalo gamed imāṃ kumārīṃ saha no bhagena /
AVŚ, 2, 36, 3.1 iyam agne nārī patim videṣṭa somo hi rājā subhagāṃ kṛṇoti /
AVŚ, 3, 1, 1.1 agnir naḥ śatrūn praty etu vidvān pratidahann abhiśastim arātim /
AVŚ, 3, 1, 2.2 amīmṛṇan vasavo nāthitā ime agnir hy eṣāṃ dūtaḥ pratyetu vidvān //
AVŚ, 3, 1, 3.2 yuvaṃ tām indra vṛtrahann agniś ca dahataṃ prati //
AVŚ, 3, 1, 5.2 agner vātasya dhrājyā tān viṣūco vi nāśaya //
AVŚ, 3, 1, 6.2 cakṣūṃsy agnir ā dattāṃ punar etu parājitā //
AVŚ, 3, 2, 1.1 agnir no dūtaḥ pratyetu vidvān pratidahann abhiśastim arātim /
AVŚ, 3, 2, 2.1 ayam agnir amūmuhad yāni cittāni vo hṛdi /
AVŚ, 3, 2, 3.2 agner vātasya dhrājyā tān viṣūco vi nāśaya //
AVŚ, 3, 3, 1.1 acikradat svapā iha bhuvad agne vy acasva rodasī urūcī /
AVŚ, 3, 3, 5.2 indrāgnī viśve devās te viśi kṣemam adīdharan //
AVŚ, 3, 4, 3.1 accha tvā yantu havinaḥ sajātā agnir dūto ajiraḥ saṃ carātai /
AVŚ, 3, 8, 1.2 athāsmabhyam varuṇo vāyur agnir bṛhad rāṣṭraṃ saṃveśyam dadhātu //
AVŚ, 3, 8, 3.2 ayam agnir dīdāyad dīrgham eva sajātair iddho 'pratibruvadbhiḥ //
AVŚ, 3, 11, 1.2 grāhir jagrāha yady etad enaṃ tasyā indrāgnī pra mumuktam enam //
AVŚ, 3, 11, 4.2 śataṃ te indro agniḥ savitā bṛhaspatiḥ śatāyuṣā haviṣāhārṣam enam //
AVŚ, 3, 12, 9.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 3, 15, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
AVŚ, 3, 15, 4.1 imām agne śaraṇiṃ mīmṛṣo no yam adhvānam agāma dūram /
AVŚ, 3, 15, 5.2 tan me bhūyo bhavatu mā kanīyo 'gne sātaghno devān haviṣā ni ṣedha //
AVŚ, 3, 15, 6.2 tasmin ma indro rucim ā dadhātu prajāpatiḥ savitā somo agniḥ //
AVŚ, 3, 15, 8.2 rāyas poṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 3, 16, 1.1 prātar agniṃ prātar indram havāmahe prātar mitrāvaruṇā prātar aśvinā /
AVŚ, 3, 19, 4.1 tīkṣṇīyāṃsaḥ paraśor agnes tīkṣṇatarā uta /
AVŚ, 3, 20, 1.2 taṃ jānann agna ā rohādhā no vardhaya rayim //
AVŚ, 3, 20, 2.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
AVŚ, 3, 20, 4.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
AVŚ, 3, 20, 5.1 tvaṃ no agne agnibhir brahma yajñaṃ vardhaya /
AVŚ, 3, 20, 5.1 tvaṃ no agne agnibhir brahma yajñaṃ vardhaya /
AVŚ, 3, 21, 1.1 ye agnayo apsv antar ye vṛtre ye puruṣe ye aśmasu /
AVŚ, 3, 21, 1.2 ya āviveśoṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 3.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 4.2 yo dhīraḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 5.2 varcodhase yaśase sūnṛtāvate tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 6.2 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 7.2 ye dikṣv antar ye vāte antas tebhyo agnibhyo hutam astv etat //
AVŚ, 3, 21, 8.1 hiraṇyapāṇiṃ savitāram indraṃ bṛhaspatiṃ varuṇaṃ mitram agnim /
AVŚ, 3, 21, 8.2 viśvān devān aṅgiraso havāmahe imaṃ kravyādaṃ śamayantv agnim //
AVŚ, 3, 21, 9.1 śānto agniḥ kravyācchāntaḥ puruṣareṣaṇaḥ /
AVŚ, 3, 21, 10.2 vātaḥ parjanya ād agnis te kravyādam aśīśaman //
AVŚ, 3, 22, 3.2 yena devā devatām agra āyan tena mām adya varcasāgne varcasvinaṃ kṛṇu //
AVŚ, 3, 26, 1.1 ye 'syāṃ stha prācyāṃ diśi hetayo nāma devās teṣāṃ vo agnir iṣavaḥ /
AVŚ, 3, 27, 1.1 prācī dig agnir adhipatir asito rakṣitādityā iṣavaḥ /
AVŚ, 3, 30, 6.2 samyañco 'gniṃ saparyatārā nābhim ivābhitaḥ //
AVŚ, 3, 31, 1.1 vi devā jarasāvṛtan vi tvam agne arātyā /
AVŚ, 3, 31, 6.1 agniḥ prāṇānt saṃ dadhāti candraḥ prāṇena saṃhitaḥ /
AVŚ, 4, 4, 6.1 adyāgne adya savitar adya devi sarasvati /
AVŚ, 4, 11, 7.1 indro rūpeṇāgnir vahena prajāpatiḥ parameṣṭhī virāṭ /
AVŚ, 4, 14, 1.1 ajo hy agner ajaniṣṭa śokāt so apaśyajjanitāram agre /
AVŚ, 4, 14, 2.1 kramadhvam agninā nākam ukhyān hasteṣu bibhrataḥ /
AVŚ, 4, 14, 5.1 agne prehi prathamo devatānāṃ cakṣur devānām uta mānuṣānām /
AVŚ, 4, 15, 10.1 apām agnis tanūbhiḥ saṃvidāno ya oṣadhīnām adhipā babhūva /
AVŚ, 4, 23, 1.1 agner manve prathamasya pracetasaḥ pāñcajanyasya bahudhā yam indhate /
AVŚ, 4, 23, 3.1 yāmanyāmann upayuktaṃ vahiṣṭhaṃ karmaṅkarmann ābhagam agnim īḍe /
AVŚ, 4, 23, 4.1 sujātaṃ jātavedasam agniṃ vaiśvānaraṃ vibhum /
AVŚ, 4, 23, 5.2 yenāgninā paṇīn indro jigāya sa no muñcatv aṃhasaḥ //
AVŚ, 4, 23, 7.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
AVŚ, 4, 30, 1.2 ahaṃ mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
AVŚ, 4, 31, 1.2 tigmeṣava āyudhā saṃśiśānā upa pra yantu naro agnirūpāḥ //
AVŚ, 4, 31, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
AVŚ, 4, 33, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
AVŚ, 4, 33, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
AVŚ, 4, 33, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
AVŚ, 4, 36, 1.1 tānt satyaujāḥ pra dahatv agnir vaiśvānaro vṛṣā /
AVŚ, 4, 36, 2.2 vaiśvānarasya daṃṣṭrayor agner api dadhāmi tam //
AVŚ, 4, 39, 1.1 pṛthivyām agnaye sam anamant sa ārdhnot /
AVŚ, 4, 39, 1.2 yathā pṛthivyām agnaye samanamann evā mahyaṃ saṃnamaḥ saṃ namantu //
AVŚ, 4, 39, 2.1 pṛthivī dhenus tasyā agnir vatsaḥ /
AVŚ, 4, 39, 2.2 sā me 'gninā vatseneṣam ūrjaṃ kāmaṃ duhām /
AVŚ, 4, 39, 9.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u /
AVŚ, 4, 39, 9.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro abhiśastipā u /
AVŚ, 4, 40, 1.2 agnim ṛtvā te parāñco vyathantāṃ pratyag enān pratisareṇa hanmi //
AVŚ, 5, 3, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
AVŚ, 5, 3, 2.1 agne manyuṃ pratinudan pareṣāṃ tvaṃ no gopāḥ pari pāhi viśvataḥ /
AVŚ, 5, 3, 3.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
AVŚ, 5, 3, 10.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmaha enān /
AVŚ, 5, 6, 10.2 tvaṃ tān agne menyāmenīn kṛṇu svāhā //
AVŚ, 5, 7, 6.1 mā vaniṃ mā vācaṃ no vīrtsīr ubhāv indrāgnī ā bharatāṃ no vasūni /
AVŚ, 5, 8, 1.2 agne tāṁ iha mādaya sarva ā yantu me havam //
AVŚ, 5, 8, 3.2 mā tasyāgnir havyaṃ vākṣīddhavaṃ devā asya mopa gur mamaiva havam etana //
AVŚ, 5, 12, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /
AVŚ, 5, 12, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyaṃ madhunā ghṛtena //
AVŚ, 5, 12, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
AVŚ, 5, 14, 8.1 agne pṛtanāṣāṭ pṛtanāḥ sahasva /
AVŚ, 5, 14, 13.1 agnir ivaitu pratikūlam anukūlam ivodakam /
AVŚ, 5, 17, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
AVŚ, 5, 18, 4.1 nir vai kṣatraṃ nayati hanti varco 'gnir ivārabdho vi dunoti sarvam /
AVŚ, 5, 18, 5.2 saṃ tasyendro hṛdaye 'gnim indha ubhe enaṃ dviṣṭo nabhasī carantam //
AVŚ, 5, 18, 6.1 na brāhmaṇo hiṃsitavyo 'gniḥ priyatanor iva /
AVŚ, 5, 18, 14.1 agnir vai naḥ padavāyaḥ somo dāyāda ucyate /
AVŚ, 5, 22, 1.1 agnis takmānam apa bādhatām itaḥ somo grāvā varuṇaḥ pūtadakṣāḥ /
AVŚ, 5, 22, 2.1 ayaṃ yo viśvān haritān kṛṇoṣy ucchocayann agnir ivābhidunvan /
AVŚ, 5, 23, 1.2 otau ma indraś cāgniś ca krimiṃ jambhayatām iti //
AVŚ, 5, 23, 13.2 bhinadmy aśmanā śiro dahāmy agninā mukham //
AVŚ, 5, 24, 2.1 agnir vanaspatīnām adhipatiḥ sa māvatu /
AVŚ, 5, 25, 4.2 garbhaṃ ta indraś cāgniś ca garbhaṃ dhātā dadhātu te //
AVŚ, 5, 25, 7.2 garbho viśvasya bhūtasya so agne garbham eha dhāḥ //
AVŚ, 5, 26, 1.1 yajūṃṣi yajñe samidhaḥ svāhāgniḥ pravidvān iha vo yunaktu //
AVŚ, 5, 27, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
AVŚ, 5, 27, 3.1 madhvā yajñam nakṣati praiṇāno narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ //
AVŚ, 5, 27, 5.1 agniḥ sruco adhvareṣu prayakṣu sa yakṣad asya mahimānam agneḥ //
AVŚ, 5, 27, 5.1 agniḥ sruco adhvareṣu prayakṣu sa yakṣad asya mahimānam agneḥ //
AVŚ, 5, 27, 8.1 uruvyacasāgner dhāmnā patyamāne /
AVŚ, 5, 27, 9.1 daivā hotāra ūrdhvam adhvaraṃ no 'gner jihvayābhi gṛṇata gṛṇatā naḥ sviṣṭaye /
AVŚ, 5, 27, 11.2 tmanā devebhyo agnir havyaṃ śamitā svadayatu //
AVŚ, 5, 27, 12.1 agne svāhā kṛṇuhi jātavedaḥ /
AVŚ, 5, 28, 2.1 agniḥ sūryaś candramā bhūmir āpo dyaur antarikṣaṃ pradiśo diśaś ca /
AVŚ, 5, 28, 4.1 imam ādityā vasunā sam ukṣatemam agne vardhaya vavṛdhānaḥ /
AVŚ, 5, 28, 5.1 bhūmiṣ ṭvā pātu haritena viśvabhṛd agniḥ pipartv ayasā sajoṣāḥ /
AVŚ, 5, 28, 6.1 tredhā jātam janmanedaṃ hiraṇyam agner ekaṃ priyatamaṃ babhūva somasyaikaṃ hiṃsitasya parāpatat /
AVŚ, 5, 29, 1.1 purastād yukto vaha jātavedo 'gne viddhi kriyamāṇam yathedam /
AVŚ, 5, 29, 2.1 tathā tad agne kṛṇu jātavedo viśvebhir devaiḥ saha saṃvidānaḥ /
AVŚ, 5, 29, 3.1 yathā so asya paridhiṣ patāti tathā tad agne kṛṇu jātavedaḥ /
AVŚ, 5, 29, 4.2 piśāco asya yatamo jaghāsāgne yaviṣṭha prati śṛṇīhi //
AVŚ, 5, 29, 5.2 tad agne vidvān punar ā bhara tvaṃ śarīre māṃsam asum erayāmaḥ //
AVŚ, 5, 29, 10.1 kravyādam agne rudhiraṃ piśācaṃ manohanaṃ jahi jātavedaḥ /
AVŚ, 5, 29, 11.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 5, 29, 13.2 agne virapśinaṃ medhyam ayakṣmaṃ kṛṇu jīvatu //
AVŚ, 5, 29, 14.1 etās te agne samidhaḥ piśācajambhanīḥ /
AVŚ, 5, 29, 15.1 tārṣṭāghīr agne samidhaḥ prati gṛhṇāhy arciṣā /
AVŚ, 5, 30, 11.1 ayam agnir upasadya iha sūrya ud etu te /
AVŚ, 5, 30, 12.2 utpāraṇasya yo veda tam agniṃ puro dadhe 'smā ariṣṭatātaye //
AVŚ, 5, 30, 14.1 prāṇenāgne cakṣuṣā saṃ sṛjemaṃ sam īraya tanvā saṃ balena /
AVŚ, 5, 31, 5.1 yāṃ te cakrur gārhapatye pūrvāgnāv uta duścitaḥ /
AVŚ, 5, 31, 9.1 yāṃ te cakruḥ puruṣāsthe agnau saṃkasuke ca yām /
AVŚ, 5, 31, 12.2 indras taṃ hantu mahatā vadhenāgnir vidhyatv astayā //
AVŚ, 6, 3, 2.2 pātu no devī subhagā sarasvatī pātv agniḥ śivā ye asya pāyavaḥ //
AVŚ, 6, 5, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
AVŚ, 6, 5, 3.1 yasya kṛṇmo havir gṛhe tam agne vardhayā tvam /
AVŚ, 6, 10, 1.1 pṛthivyai śrotrāya vanaspatibhyo 'gnaye 'dhipataye svāhā //
AVŚ, 6, 18, 1.2 agniṃ hṛdayyaṃ śokaṃ taṃ te nir vāpayāmasi //
AVŚ, 6, 20, 1.1 agner ivāsya dahata eti śuṣmiṇa uteva matto vilapann apāyati /
AVŚ, 6, 27, 2.2 agnir hi vipro juṣatām havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
AVŚ, 6, 28, 2.1 parīme 'gnim arṣata parīme gām aneṣata /
AVŚ, 6, 29, 1.2 yad vā kapotaḥ padam agnau kṛṇoti //
AVŚ, 6, 32, 1.2 ārād rakṣāṃsi prati daha tvam agne na no gṛhāṇām upa tītapāsi //
AVŚ, 6, 34, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
AVŚ, 6, 34, 2.1 yo rakṣāṃsi nijūrvaty agnis tigmena śociṣā /
AVŚ, 6, 34, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
AVŚ, 6, 35, 1.2 agnir naḥ suṣṭutīr upa //
AVŚ, 6, 35, 2.2 agnir uktheṣv aṃhasu //
AVŚ, 6, 36, 3.1 agniḥ pareṣu dhāmasu kāmo bhūtasya bhavyasya /
AVŚ, 6, 37, 2.1 pari ṇo vṛṅgdhi śapatha hradam agnir ivā dahan /
AVŚ, 6, 38, 1.1 siṃhe vyāghra uta yā pṛdākau tviṣir agnau brāhmaṇe sūrye yā /
AVŚ, 6, 39, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 45, 2.2 agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu //
AVŚ, 6, 47, 1.1 agniḥ prātaḥsavane pātv asmān vaiśvānaro viśvakṛd viśvaśaṃbhūḥ /
AVŚ, 6, 49, 1.1 nahi te agne tanvaḥ krūram ānaṃśa martyaḥ /
AVŚ, 6, 53, 1.2 anu svadhā cikitāṃ somo agnir vāyur naḥ pātu savitā bhagaś ca //
AVŚ, 6, 58, 3.1 yaśā indro yaśā agnir yaśāḥ somo ajāyata /
AVŚ, 6, 63, 4.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
AVŚ, 6, 67, 2.2 teṣāṃ vo agnimūḍhānām indro hantu varaṃ varam //
AVŚ, 6, 71, 1.2 yad eva kiṃ ca pratijagrahāham agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 71, 2.2 yasmān me mana ud iva rārajīty agniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 6, 73, 1.1 eha yātu varuṇaḥ somo agnir bṛhaspatir vasubhir eha yātu /
AVŚ, 6, 76, 1.2 saṃpreddho agnir jihvābhir ud etu hṛdayād adhi //
AVŚ, 6, 76, 2.1 agneḥ sāṃtapanasyāham āyuṣe padam ā rabhe /
AVŚ, 6, 76, 4.2 agner yaḥ kṣatriyo vidvān nāma gṛhṇāti āyuṣe //
AVŚ, 6, 85, 3.2 evā te agninā yakṣmaṃ vaiśvānareṇa vāraye //
AVŚ, 6, 86, 2.1 samudra īśe sravatām agniḥ pṛthivyā vaśī /
AVŚ, 6, 88, 2.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
AVŚ, 6, 94, 3.2 otau ma indraś cāgniś cardhyāsmedaṃ sarasvati //
AVŚ, 6, 97, 1.1 abhibhūr yajño abhibhūr agnir abhibhūḥ somo abhibhūr indraḥ /
AVŚ, 6, 97, 1.2 abhy ahaṃ viśvāḥ pṛtanā yathāsāny evā vidhemāgnihotrā idaṃ haviḥ //
AVŚ, 6, 103, 2.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 103, 3.2 indras tān pary ahār dāmnā tān agne saṃ dyā tvam //
AVŚ, 6, 104, 2.2 amitrā ye 'tra naḥ santi tān agna ā dyā tvam //
AVŚ, 6, 104, 3.1 ainān dyatām indrāgnī somo rājā ca medinau /
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
AVŚ, 6, 108, 4.2 tayā mām adya medhayāgne medhāvinaṃ kṛṇu //
AVŚ, 6, 110, 1.2 svām cāgne tanvaṃ piprāyasvāsmabhyaṃ ca saubhagam ā yajasva //
AVŚ, 6, 111, 1.1 imam me agne puruṣam mumugdhy ayaṃ yo baddhaḥ suyato lālapīti /
AVŚ, 6, 111, 2.1 agniṣ ṭe ni śamayatu yadi te mana udyutam /
AVŚ, 6, 112, 1.1 mā jyeṣṭhaṃ vadhīd ayam agna eṣām mūlabarhaṇāt pari pāhy enam /
AVŚ, 6, 112, 2.1 un muñca pāśāṃs tvam agna eṣāṃ trayas tribhir utsitā yebhir āsan /
AVŚ, 6, 117, 1.2 idaṃ tad agne anṛṇo bhavāmi tvaṃ pāśān vicṛtaṃ vettha sarvān //
AVŚ, 6, 117, 2.2 apamitya dhānyaṃ yajjaghāsāham idaṃ tad agne anṛṇo bhavāmi //
AVŚ, 6, 119, 1.1 yad adīvyann ṛṇam ahaṃ kṛṇomy adāsyann agne uta saṃgṛṇāmi /
AVŚ, 6, 120, 1.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 121, 2.2 ayaṃ tasmād gārhapatyo no agnir ud in nayāti sukṛtasya lokam //
AVŚ, 6, 122, 3.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye dampatī saṃ śrayethām //
AVŚ, 6, 122, 4.2 upahūtā agne jarasaḥ parastāt tṛtīye nāke sadhamādaṃ madema //
AVŚ, 6, 124, 1.2 sam indriyena payasāham agne chandobhir yajñaiḥ sukṛtāṃ kṛtena //
AVŚ, 6, 130, 4.2 agna un mādayā tvam asau mām anu śocatu //
AVŚ, 6, 132, 4.1 yam indrāgnī smaram asiñcatām apsv antaḥ śośucānaṃ sahādhyā /
AVŚ, 7, 17, 4.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipatir no agniḥ /
AVŚ, 7, 20, 1.2 agniś ca havyavāhano bhavatāṃ dāśuṣe mama //
AVŚ, 7, 24, 1.1 yan na indro akhanad yad agnir viśve devā maruto yat svarkāḥ /
AVŚ, 7, 33, 1.2 saṃ māyam agniḥ siñcatu prajayā ca dhanena ca dīrgham āyuḥ kṛṇotu me //
AVŚ, 7, 34, 1.1 agne jātān pra ṇudā me sapatnān praty ajātān jātavedo nudasva /
AVŚ, 7, 45, 2.1 agner ivāsya dahato dāvasya dahataḥ pṛthak /
AVŚ, 7, 45, 2.2 etām etasyerṣyām udnāgnim iva śamaya //
AVŚ, 7, 50, 3.1 īḍe agniṃ svāvasuṃ namobhir iha prasakto vi cayat kṛtaṃ naḥ /
AVŚ, 7, 53, 1.2 praty auhatām aśvinā mṛtyum asmad devānām agne bhiṣajā śacībhiḥ //
AVŚ, 7, 53, 2.2 śataṃ jīva śarado vardhamāno 'gniṣ ṭe gopā adhipā vasiṣṭhaḥ //
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 7, 53, 6.2 āyur no viśvato dadhad ayam agnir vareṇyaḥ //
AVŚ, 7, 61, 1.1 yad agne tapasā tapa upatapyāmahe tapaḥ /
AVŚ, 7, 61, 2.1 agne tapas tapyāmaha upa tapyāmahe tapaḥ /
AVŚ, 7, 62, 1.1 ayam agniḥ satpatir vṛddhavṛṣṇo rathīva pattīn ajayat purohitaḥ /
AVŚ, 7, 63, 1.1 pṛtanājitaṃ sahamānam agnim ukthair havāmahe paramāt sadhasthāt /
AVŚ, 7, 63, 1.2 sa naḥ parṣad ati durgāṇi viśvā kṣāmad devo 'ti duritāny agniḥ //
AVŚ, 7, 64, 2.2 agnir mā tasmād enaso gārhapatyaḥ pra muñcatu //
AVŚ, 7, 67, 1.2 punar agnayo dhiṣṇyā yathāsthāma kalpayantām ihaiva //
AVŚ, 7, 70, 4.2 agner devasya manyunā tena te 'vadhiṣaṃ haviḥ //
AVŚ, 7, 70, 5.2 agner ghorasya manyunā tena 'vadhiṣaṃ haviḥ //
AVŚ, 7, 71, 1.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 7, 72, 3.1 śrātaṃ manya ūdhani śrātam agnau suśṛtaṃ manye tad ṛtaṃ navīyaḥ /
AVŚ, 7, 73, 1.1 samiddho agnir vṛṣaṇā rathī divas tapto gharmo duhyate vām iṣe madhu /
AVŚ, 7, 73, 2.1 samiddho agnir aśvinā tapto vāṃ gharma ā gatam /
AVŚ, 7, 73, 9.2 viśvā agne abhiyujo vihatya śatrūyatām ā bharā bhojanāni //
AVŚ, 7, 73, 10.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
AVŚ, 7, 78, 1.2 ihaiva tvam ajasra edhy agne //
AVŚ, 7, 78, 2.1 asmai kṣatrāṇi dhārayantam agne yunajmi tvā brahmaṇā daivyena /
AVŚ, 7, 82, 2.1 mayy agre agniṃ gṛhṇāmi saha kṣatreṇa varcasā balena /
AVŚ, 7, 82, 2.2 mayi prajāṃ mayy āyur dadhāmi svāhā mayy agnim //
AVŚ, 7, 82, 3.1 ihaivāgne adhi dhārayā rayim mā tvā ni kran pūrvacittā nikāriṇaḥ /
AVŚ, 7, 82, 3.2 kṣatreṇāgne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
AVŚ, 7, 82, 4.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 5.1 praty agnir uṣasām agram akhyat prati ahāni prathamo jātavedāḥ /
AVŚ, 7, 82, 6.1 ghṛtaṃ te agne divye sadhasthe ghṛtena tvāṃ manur adyā samindhe /
AVŚ, 7, 82, 6.2 ghṛtaṃ te devīr naptya ā vahantu ghṛtaṃ tubhyaṃ duhratāṃ gāvo agne //
AVŚ, 7, 84, 1.1 anādhṛṣyo jātavedā amartyo virāḍ agne kṣatrabhṛd dīdihīha /
AVŚ, 7, 87, 1.1 yo agnau rudro yo apsv antar ya oṣadhīr vīrudha āviveśa /
AVŚ, 7, 87, 1.2 ya imā viśvā bhuvanāni cākᄆpe tasmai rudrāya namo astv agnaye //
AVŚ, 7, 89, 1.2 payasvān agna āgamaṃ tam mā saṃ sṛja varcasā //
AVŚ, 7, 89, 2.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 7, 97, 3.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
AVŚ, 7, 106, 1.1 yad asmṛti cakṛma kiṃcid agna upārima caraṇe jātavedaḥ /
AVŚ, 7, 108, 1.1 yo na stāyad dipsati yo na āviḥ svo vidvān araṇo vā no agne /
AVŚ, 7, 108, 1.2 pratīcy etv araṇī datvatī tān maiṣām agne vāstu bhūn mo apatyam //
AVŚ, 7, 109, 2.1 ghṛtam apsarābhyo vaha tvam agne pāṃsūn akṣebhyaḥ sikatā apaś ca /
AVŚ, 7, 110, 1.1 agna indraś ca dāśuṣe hato vṛtrāṇy aprati /
AVŚ, 7, 110, 2.2 pra carṣaṇīvṛṣaṇā vajrabāhū agnim indram vṛtrahaṇā huve 'ham //
AVŚ, 7, 114, 2.2 agnī rakṣasvinīr hantu somo hantu durasyatīḥ //
AVŚ, 8, 1, 2.2 ud enaṃ maruto devā ud indrāgnī svastaye //
AVŚ, 8, 1, 4.2 mā chitthā asmāllokād agneḥ sūryasya saṃdṛśaḥ //
AVŚ, 8, 1, 11.1 rakṣantu tvāgnayo ye apsv antā rakṣatu tvā manuṣyā yam indhate /
AVŚ, 8, 1, 16.2 ut tvādityā vasavo bharantūd indrāgnī svastaye //
AVŚ, 8, 2, 4.1 prāṇena tvā dvipadāṃ catuṣpadām agnim iva jātam abhi saṃ dhamāmi /
AVŚ, 8, 2, 9.2 ārād agniṃ kravyādaṃ nirūhaṃ jīvātave te paridhiṃ dadhāmi //
AVŚ, 8, 2, 13.1 agneṣ ṭa prāṇam amṛtād āyuṣmato vanve jātavedasaḥ /
AVŚ, 8, 2, 21.2 indrāgnī viśve devās te 'nu manyantām ahṛṇīyamānāḥ //
AVŚ, 8, 2, 27.2 muñcantu tasmāt tvāṃ devā agner vaiśvānarād adhi //
AVŚ, 8, 2, 28.1 agneḥ śarīram asi pārayiṣṇu rakṣohāsi sapatnahā /
AVŚ, 8, 3, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
AVŚ, 8, 3, 3.2 utāntarikṣe pari yāhy agne jambhaiḥ saṃ dhehy abhi yātudhānān //
AVŚ, 8, 3, 4.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
AVŚ, 8, 3, 5.1 yatredānīṃ paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
AVŚ, 8, 3, 6.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
AVŚ, 8, 3, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
AVŚ, 8, 3, 8.1 iha pra brūhi yatamaḥ so agne yātudhāno ya idaṃ kṛṇoti /
AVŚ, 8, 3, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñaṃ prāñcaṃ vasubhyaḥ praṇaya pracetaḥ /
AVŚ, 8, 3, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
AVŚ, 8, 3, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
AVŚ, 8, 3, 12.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 8, 3, 13.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 8, 3, 17.2 pīyūṣam agne yatamas titṛpsāt taṃ pratyañcam arciṣā vidhya marmaṇi //
AVŚ, 8, 3, 18.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
AVŚ, 8, 3, 19.1 tvaṃ no agne adharād udaktas tvaṃ paścād uta rakṣā purastāt /
AVŚ, 8, 3, 20.1 paścāt purastād adharād utottarāt kaviḥ kāvyena pari pāhy agne /
AVŚ, 8, 3, 20.2 sakhā sakhāyam ajaro jarimne agne martāṁ amartyas tvaṃ naḥ //
AVŚ, 8, 3, 21.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujo yena paśyasi yātudhānān /
AVŚ, 8, 3, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
AVŚ, 8, 3, 23.2 agne tigmena śociṣā tapuragrābhir arcibhiḥ //
AVŚ, 8, 3, 24.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
AVŚ, 8, 3, 26.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
AVŚ, 8, 4, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
AVŚ, 8, 4, 10.1 yo no rasaṃ dipsati pitvo agne aśvānāṃ gavāṃ yas tanūnām /
AVŚ, 8, 4, 14.1 yadi vāham anṛtadevo asmi moghaṃ vā devāṁ apyūhe agne /
AVŚ, 8, 5, 5.1 tad agnir āha tad u soma āha bṛhaspatiḥ savitā tad indraḥ /
AVŚ, 8, 5, 10.1 asmai maṇiṃ varma badhnantu devā indro viṣṇuḥ savitā rudro agniḥ /
AVŚ, 8, 5, 18.2 varma ma indraś cāgniś ca varma dhātā dadhātu me //
AVŚ, 8, 7, 8.1 agner ghāso apāṃ garbho yā rohanti punarṇavāḥ /
AVŚ, 8, 7, 15.1 siṃhasyeva stanathoḥ saṃ vijante 'gner iva vijante ābhṛtābhyaḥ /
AVŚ, 8, 7, 16.1 mumucānā oṣadhayo 'gner vaiśvānarād adhi /
AVŚ, 8, 8, 2.2 dhūmam agnim parādṛśyāmitrā hṛtsv ādadhatāṃ bhayam //
AVŚ, 8, 8, 17.1 gharmaḥ samiddho agnināyaṃ homaḥ sahasrahaḥ /
AVŚ, 8, 8, 23.1 saṃvatsaro rathaḥ parivatsaro rathopastho virāḍ īṣāgnī rathamukham /
AVŚ, 8, 9, 6.1 vaiśvānarasya pratimopari dyaur yāvad rodasī vibabādhe agniḥ /
AVŚ, 9, 1, 1.1 divas pṛthivyā antarikṣāt samudrād agner vātān madhukaśā hi jajñe /
AVŚ, 9, 1, 3.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 10.2 agner vātān madhukaśā hi jajñe marutām ugrā naptiḥ //
AVŚ, 9, 1, 12.1 yathā somo dvitīye savana indrāgnyor bhavati priyaḥ /
AVŚ, 9, 1, 12.2 evā ma indrāgnī varca ātmani dhriyatām //
AVŚ, 9, 1, 14.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 9, 1, 15.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 9, 2, 4.2 teṣāṃ nuttānām adhamā tamāṃsy agne vāstūni nir daha tvam //
AVŚ, 9, 2, 6.2 agner hotreṇa pra ṇude sapatnāṁ chambīva nāvam udakeṣu dhīraḥ //
AVŚ, 9, 2, 9.1 indrāgnī kāma sarathaṃ hi bhūtvā nīcaiḥ sapatnān mama pādayāthaḥ /
AVŚ, 9, 2, 9.2 teṣāṃ pannānām adhamā tamāṃsy agne vāstūny anu nirdaha tvam //
AVŚ, 9, 2, 13.1 agnir yava indro yavaḥ somo yavaḥ /
AVŚ, 9, 2, 20.1 yāvatī dyāvāpṛthivī varimṇā yāvad āpaḥ siṣyadur yāvad agniḥ /
AVŚ, 9, 2, 24.1 na vai vātaś cana kāmam āpnoti nāgniḥ sūryo nota candramāḥ /
AVŚ, 9, 3, 7.1 havirdhānam agniśālaṃ patnīnāṃ sadanaṃ sadaḥ /
AVŚ, 9, 3, 12.2 namo 'gnaye pracarate puruṣāya ca te namaḥ //
AVŚ, 9, 3, 14.1 agnim antaś chādayasi puruṣān paśubhiḥ saha /
AVŚ, 9, 3, 19.2 indrāgnī rakṣatāṃ śālām amṛtau somyaṃ sadaḥ //
AVŚ, 9, 3, 21.2 aṣṭāpakṣāṃ daśapakṣāṃ śālāṃ mānasya patnīm agnir garbha ivā śaye //
AVŚ, 9, 3, 22.2 agnir hy antar āpaś ca ṛtasya prathamā dvāḥ //
AVŚ, 9, 3, 23.2 gṛhān upa pra sīdāmy amṛtena sahāgninā //
AVŚ, 9, 4, 2.1 apāṃ yo agne pratimā babhūva prabhūḥ sarvasmai pṛthivīva devī /
AVŚ, 9, 4, 3.2 tam indrāya pathibhir devayānair hutam agnir vahatu jātavedāḥ //
AVŚ, 9, 4, 18.1 śatayājaṃ sa yajate nainaṃ dunvanty agnayaḥ /
AVŚ, 9, 5, 5.1 ṛcā kumbhīm adhy agnau śrayāmy ā siñcodakam ava dhehy enam /
AVŚ, 9, 5, 5.2 paryādhattāgninā śamitāraḥ śṛto gachatu sukṛtāṃ yatra lokaḥ //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 6.2 agner agnir adhi saṃ babhūvitha jyotiṣmantam abhi lokaṃ jayaitam //
AVŚ, 9, 5, 7.1 ajo agnir ajam u jyotir āhur ajaṃ jīvatā brahmaṇe deyam āhuḥ /
AVŚ, 9, 5, 13.1 ajo hy agner ajaniṣṭa śokād vipro viprasya sahaso vipaścit /
AVŚ, 9, 5, 17.1 yenā sahasraṃ vahasi yenāgne sarvavedasam /
AVŚ, 9, 5, 19.2 sarvaṃ tad agne sukṛtasya loke jānītān naḥ saṃgamane pathīnām //
AVŚ, 9, 5, 20.1 ajo vā idam agne vy akramata tasyora iyam abhavad dyauḥ pṛṣṭham /
AVŚ, 9, 7, 1.0 prajāpatiś ca parameṣṭhī ca śṛṅge indraḥ śiro agnir lalāṭaṃ yamaḥ kṛkāṭam //
AVŚ, 9, 7, 19.0 agnir āsīna utthito 'śvinā //
AVŚ, 9, 9, 13.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
AVŚ, 9, 10, 28.1 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
AVŚ, 9, 10, 28.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
AVŚ, 10, 1, 18.2 agnau vā tvā gārhapatye 'bhiceruḥ pākaṃ santaṃ dhīratarā anāgasam //
AVŚ, 10, 1, 21.2 indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī //
AVŚ, 10, 2, 20.2 kenemam agniṃ pūruṣaḥ kena saṃvatsaraṃ mame //
AVŚ, 10, 2, 21.2 brahmemam agniṃ pūruṣo brahma saṃvatsaraṃ mame //
AVŚ, 10, 3, 14.1 yathā vātaś cāgniś ca vṛkṣān psāto vanaspatīn /
AVŚ, 10, 4, 22.1 yad agnau sūrye viṣaṃ pṛthivyām oṣadhīṣu yat /
AVŚ, 10, 4, 23.1 ye agnijā oṣadhijā ahīnāṃ ye apsujā vidyuta ābabhūvuḥ /
AVŚ, 10, 4, 26.2 agnir viṣam aher nir adhāt somo nir aṇayīt /
AVŚ, 10, 5, 7.1 agner bhāga stha apāṃ śukram āpo devīr varco asmāsu dhatta /
AVŚ, 10, 5, 21.1 yo va āpo 'pāṃ agnayo 'psv antar yajuṣyo devayajanaḥ /
AVŚ, 10, 5, 25.1 viṣṇoḥ kramo 'si sapatnahā pṛthivīsaṃśito 'gnitejāḥ /
AVŚ, 10, 5, 46.2 payasvān agna āgamaṃ taṃ mā saṃ sṛja varcasā //
AVŚ, 10, 5, 47.1 saṃ māgne varcasā sṛja saṃ prajayā sam āyuṣā /
AVŚ, 10, 5, 48.1 yad agne adya mithunā śapato yad vācas tṛṣṭaṃ janayanta rebhāḥ /
AVŚ, 10, 5, 49.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 6, 35.1 etam idhmaṃ samāhitaṃ juṣāṇo agne prati harya homaiḥ /
AVŚ, 10, 7, 2.1 kasmād aṅgād dīpyate agnir asya kasmād aṅgāt pavate mātariśvā /
AVŚ, 10, 7, 4.1 kva prepsan dīpyata ūrdhvo agniḥ kva prepsan pavate mātariśvā /
AVŚ, 10, 7, 12.2 yatrāgniś candramāḥ sūryo vātas tiṣṭhanty ārpitāḥ skambhaṃ taṃ brūhi katamaḥ svid eva saḥ //
AVŚ, 10, 7, 33.2 agniṃ yaś cakra āsyaṃ tasmai jyeṣṭhāya brahmaṇe namaḥ //
AVŚ, 10, 8, 17.2 ādityam eva te pari vadanti sarve agniṃ dvitīyaṃ trivṛtaṃ ca haṃsam //
AVŚ, 10, 8, 39.1 yad antarā dyāvāpṛthivī agnir ait pradahan viśvadāvyaḥ /
AVŚ, 10, 9, 26.2 yaṃ vā vāto mātariśvā pavamāno mamāthāgniṣ ṭaddhotā suhutaṃ kṛṇotu //
AVŚ, 10, 10, 7.1 anu tvāgniḥ prāviśad anu somo vaśe tvā /
AVŚ, 11, 1, 1.1 agne jāyasvāditir nāthiteyaṃ brahmaudanaṃ pacati putrakāmā /
AVŚ, 11, 1, 2.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devā asahanta dasyūn //
AVŚ, 11, 1, 3.1 agne 'janiṣṭhā mahate vīryāya brahmaudanāya paktave jātavedaḥ /
AVŚ, 11, 1, 4.1 samiddho agne samidhā sam idhyasva vidvān devān yajñiyāṁ eha vakṣaḥ /
AVŚ, 11, 1, 6.1 agne sahasvān abhibhūr abhīd asi nīco ny ubja dviṣataḥ sapatnān /
AVŚ, 11, 1, 16.1 agne carur yajñiyas tvādhy arukṣacchucis tapiṣṭhas tapasā tapainam /
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 1, 29.1 agnau tuṣān ā vapa jātavedasi paraḥ kambūkāṁ apa mṛḍḍhi dūram /
AVŚ, 11, 1, 33.2 agnir me goptā marutaś ca sarve viśve devā abhi rakṣantu pakvam //
AVŚ, 11, 1, 36.1 samācinuṣvānusaṃprayāhy agne pathaḥ kalpaya devayānān /
AVŚ, 11, 2, 8.1 sa no bhavaḥ pari vṛṇaktu viśvata āpa ivāgniḥ pari vṛṇaktu no bhavaḥ /
AVŚ, 11, 2, 26.1 mā no rudra takmanā mā viṣeṇa mā naḥ saṃ srā divyenāgninā /
AVŚ, 11, 3, 36.4 agner jihvayā /
AVŚ, 11, 5, 11.1 arvāg anya ito anyaḥ pṛthivyā agnī sameto nabhasī antareme /
AVŚ, 11, 5, 13.1 agnau sūrye candramasi mātariśvan brahmacāry apsu samidham ā dadhāti /
AVŚ, 11, 6, 1.1 agniṃ brūmo vanaspatīn oṣadhīr uta vīrudhaḥ /
AVŚ, 11, 7, 1.2 ucchiṣṭa indraś cāgniś ca viśvam antaḥ samāhitam //
AVŚ, 11, 8, 5.2 indrāgnī aśvinā tarhi kaṃ te jyeṣṭham upāsata //
AVŚ, 11, 8, 8.1 kuta indraḥ kutaḥ somaḥ kuto agnir ajāyata /
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 8, 9.1 indrād indraḥ somāt somo agner agnir ajāyata /
AVŚ, 11, 8, 31.2 athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye //
AVŚ, 11, 9, 19.2 agnijihvā dhūmaśikhā jayantīr yantu senayā //
AVŚ, 11, 9, 25.2 īśāṃ va indraś cāgniś ca dhātā mitraḥ prajāpatiḥ /
AVŚ, 12, 1, 6.2 vaiśvānaraṃ bibhratī bhūmir agnim indraṛṣabhā draviṇe no dadhātu //
AVŚ, 12, 1, 19.1 agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu /
AVŚ, 12, 1, 19.1 agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu /
AVŚ, 12, 1, 19.1 agnir bhūmyām oṣadhīṣv agnim āpo bibhraty agnir aśmasu /
AVŚ, 12, 1, 19.2 agnir antaḥ puruṣeṣu goṣv aśveṣv agnayaḥ //
AVŚ, 12, 1, 19.2 agnir antaḥ puruṣeṣu goṣv aśveṣv agnayaḥ //
AVŚ, 12, 1, 20.1 agnir diva ātapaty agner devasyorv antarikṣam /
AVŚ, 12, 1, 20.1 agnir diva ātapaty agner devasyorv antarikṣam /
AVŚ, 12, 1, 20.2 agniṃ martāsa indhate havyavāhaṃ ghṛtapriyam //
AVŚ, 12, 1, 21.1 agnivāsāḥ pṛthivy asitajñūs tviṣīmantaṃ saṃśitaṃ mā kṛṇotu //
AVŚ, 12, 1, 37.1 yāpa sarpaṃ vijamānā vimṛgvarī yasyām āsann agnayo ye apsv antaḥ /
AVŚ, 12, 1, 53.2 agniḥ sūrya āpo medhāṃ viśve devāś ca saṃdaduḥ //
AVŚ, 12, 2, 3.2 yo no dveṣṭi tam addhy agne akravyād yam u dviṣmas tam u te prasuvāmasi //
AVŚ, 12, 2, 4.1 yady agniḥ kravyād yadi vā vyāghra imaṃ goṣṭhaṃ praviveśānyokāḥ /
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 2, 5.2 sukalpam agne tat tvayā punas tvoddīpayāmasi //
AVŚ, 12, 2, 6.1 punas tvādityā rudrā vasavaḥ punar brahmā vasunītir agne /
AVŚ, 12, 2, 7.1 yo agniḥ kravyāt praviveśa no gṛham imaṃ paśyann itaraṃ jātavedasam /
AVŚ, 12, 2, 8.1 kravyādam agniṃ prahiṇomi dūram yamarājño gacchatu ripravāhaḥ /
AVŚ, 12, 2, 9.1 kravyādam agnim iṣito harāmi janān dṛṃhantaṃ vajreṇa mṛtyum /
AVŚ, 12, 2, 10.1 kravyādam agniṃ śaśamānam ukthyaṃ prahiṇomi pathibhiḥ pitṛyāṇaiḥ /
AVŚ, 12, 2, 11.2 jahāti ripram aty ena eti samiddho agniḥ supunā punāti //
AVŚ, 12, 2, 12.1 devo agniḥ saṃkasuko divas pṛṣṭhāny āruhat /
AVŚ, 12, 2, 13.1 asmin vayaṃ saṃkasuke agnau riprāṇi mṛjmahe /
AVŚ, 12, 2, 15.2 kravyādaṃ nirṇudāmasi yo agnir janayopanaḥ //
AVŚ, 12, 2, 16.2 niḥ kravyādaṃ nudāmasi yo agnir jīvitayopanaḥ //
AVŚ, 12, 2, 17.2 tasmin ghṛtastāvo mṛṣṭvā tvam agne divaṃ ruha //
AVŚ, 12, 2, 18.1 samiddho agna āhuta sa no mābhyapakramīḥ /
AVŚ, 12, 2, 19.1 sīse mṛḍḍhvaṃ naḍe mṛḍḍhvam agnau saṃkasuke ca yat /
AVŚ, 12, 2, 33.1 yo no agniḥ pitaro hṛtsv antar āviveśāmṛto martyeṣu /
AVŚ, 12, 2, 35.2 agniḥ putrasya jyeṣṭhasya yaḥ kravyād anirāhitaḥ //
AVŚ, 12, 2, 38.2 kravyād yān agnir antikād anuvidvān vitāvati //
AVŚ, 12, 2, 40.2 āpo mā tasmācchumbhantvagneḥ saṃkasukāc ca yat //
AVŚ, 12, 2, 42.1 agne akravyān niḥ kravyādaṃ nudā devayajanaṃ vaha //
AVŚ, 12, 2, 44.1 antardhir devānāṃ paridhir manuṣyāṇām agnir gārhapatya ubhayān antarā śritaḥ //
AVŚ, 12, 2, 45.1 jīvānām āyuḥ pratira tvam agne pitṝṇāṃ lokam api gacchantu ye mṛtāḥ /
AVŚ, 12, 2, 46.1 sarvān agne sahamānaḥ sapatnān aiṣām ūrjaṃ rayim asmāsu dhehi //
AVŚ, 12, 2, 50.2 kravyād yān agnir antikād aśva ivānuvapate naḍam //
AVŚ, 12, 2, 52.2 kravyād yān agnir antikād anuvidvān vitāvati //
AVŚ, 12, 2, 54.2 tam indra idhmam kṛtvā yamasyāgniṃ nirādadhau //
AVŚ, 12, 3, 2.2 agniḥ śarīraṃ sacate yadaidho 'dhā pakvān mithunā saṃbhavāthaḥ //
AVŚ, 12, 3, 7.2 yad vāṃ pakvaṃ pariviṣṭam agnau tasya guptaye daṃpatī saṃśrayethām //
AVŚ, 12, 3, 24.1 agniḥ pacan rakṣatu tvā purastād indro rakṣatu dakṣiṇato marutvān /
AVŚ, 12, 3, 25.2 tā jīvalā jīvadhanyāḥ pratiṣṭhāḥ pātra āsiktāḥ pary agnir indhām //
AVŚ, 12, 3, 34.2 upainaṃ jīvān pitaraś ca putrā etaṃ svargaṃ gamayāntam agneḥ //
AVŚ, 12, 3, 43.1 agnī rakṣas tapatu yad videvaṃ kravyād piśāca iha mā prapāsta /
AVŚ, 12, 3, 50.1 sam agnayaḥ vidur anyo anyaṃ ya oṣadhīḥ sacate yaś ca sindhūn /
AVŚ, 12, 3, 54.2 apājait kṛṣṇāṃ ruśatīṃ punāno yā lohinī tāṃ te agnau juhomi //
AVŚ, 12, 3, 55.1 prācyai tvā diśe 'gnaye 'dhipataye 'sitāya rakṣitra ādityāyeṣumate /
AVŚ, 12, 4, 34.1 yathājyaṃ pragṛhītam ālumpet sruco agnaye /
AVŚ, 12, 4, 34.2 evā ha brahmabhyo vaśām agnaya āvṛścate 'dadat //
AVŚ, 12, 5, 41.0 agniḥ kravyād bhūtvā brahmagavī brahmajyaṃ praviśyātti //
AVŚ, 12, 5, 61.0 tvayā pramūrṇaṃ mṛditam agnir dahatu duścitam //
AVŚ, 12, 5, 72.0 agnir enaṃ kravyāt pṛthivyā nudatām udoṣatu vāyur antarikṣān mahato varimṇaḥ //
AVŚ, 13, 1, 11.2 tigmenāgnir jyotiṣā vibhāti tṛtīye cakre rajasi priyāṇi //
AVŚ, 13, 1, 17.2 ihaiva prāṇaḥ sakhye no astu taṃ tvā parameṣṭhin pary agnir āyuṣā varcasā dadhātu //
AVŚ, 13, 1, 20.1 pari tvā dhāt savitā devo agnir varcasā mitrāvaruṇāv abhi tvā /
AVŚ, 13, 1, 25.1 yo rohito vṛṣabhas tigmaśṛṅgaḥ pary agniṃ pari sūryaṃ babhūva /
AVŚ, 13, 1, 27.2 indraḥ somaṃ pibatu kṣemo astv agniḥ prastautu vi mṛdho nudasva //
AVŚ, 13, 1, 28.1 samiddho agniḥ samidhāno ghṛtavṛddho ghṛtāhutaḥ /
AVŚ, 13, 1, 28.2 abhīṣāṭ viśvāṣāḍ agniḥ sapatnān hantu ye mama //
AVŚ, 13, 1, 29.2 kravyādāgninā vayaṃ sapatnān pradahāmasi //
AVŚ, 13, 1, 30.2 adhā sapatnān māmakān agnes tejobhir ādiṣi //
AVŚ, 13, 1, 31.1 agne sapatnān adharān pādayāsmad vyathayā sajātam utpipānaṃ bṛhaspate /
AVŚ, 13, 1, 31.2 indrāgnī mitrāvaruṇāv adhare padyantām apratimanyūyamānāḥ //
AVŚ, 13, 1, 40.2 samānam agnim indhate taṃ viduḥ kavayaḥ pare //
AVŚ, 13, 1, 46.2 tatraitāv agnī ādhatta himaṃ ghraṃsaṃ ca rohitaḥ //
AVŚ, 13, 1, 47.2 varṣājyāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 48.1 svarvido rohitasya brahmaṇāgniḥ samidhyate /
AVŚ, 13, 1, 49.1 brahmaṇāgnī vāvṛdhānau brahmavṛddhau brahmāhutau /
AVŚ, 13, 1, 49.2 brahmeddhāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 50.2 brahmeddhāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 51.2 brahmeddhāvagnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 53.1 varṣam ājyaṃ ghraṃso agnir vedir bhūmir akalpata /
AVŚ, 13, 1, 53.2 tatraitān parvatān agnir gīrbhir ūrdhvāṁ akalpayat //
AVŚ, 13, 1, 57.1 yo mābhichāyam atyeṣi māṃ cāgniṃ cāntarā /
AVŚ, 13, 2, 18.2 bhrājanto agnayo yathā //
AVŚ, 13, 2, 35.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
AVŚ, 13, 2, 46.1 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣasam /
AVŚ, 13, 3, 5.1 yasmin virāṭ parameṣṭhī prajāpatir agnir vaiśvānaraḥ saha paṅktyā śritaḥ /
AVŚ, 13, 3, 13.1 sa varuṇaḥ sāyam agnir bhavati sa mitro bhavati prātar udyan /
AVŚ, 13, 3, 21.2 vidmā te agne tredhā janitraṃ tredhā devānāṃ janimāni vidma /
AVŚ, 13, 3, 23.1 tvam agne kratubhiḥ ketubhir hito 'rkaḥ samiddha udarocathā divi /
AVŚ, 13, 4, 5.0 so agniḥ sa u sūryaḥ sa u eva mahāyamaḥ //
AVŚ, 13, 4, 36.0 sa vā agner ajāyata tasmād agnir ajāyata //
AVŚ, 13, 4, 36.0 sa vā agner ajāyata tasmād agnir ajāyata //
AVŚ, 14, 1, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
AVŚ, 14, 1, 39.2 aryamṇo agniṃ paryetu pūṣan pratīkṣante śvaśuro devaraś ca //
AVŚ, 14, 1, 48.1 yenāgnir asyā bhūmyā hastaṃ jagrāha dakṣiṇam /
AVŚ, 14, 1, 49.2 agniḥ subhagāṃ jātavedāḥ patye patnīṃ jaradaṣṭim kṛṇotu //
AVŚ, 14, 1, 54.1 indrāgnī dyāvāpṛthivī mātariśvā mitrāvaruṇā bhago aśvinobhā /
AVŚ, 14, 2, 1.2 sa naḥ patibhyo jāyāṃ dā agne prajayā saha //
AVŚ, 14, 2, 2.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
AVŚ, 14, 2, 3.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
AVŚ, 14, 2, 4.1 somo dadad gandharvāya gandharvo dadad agnaye /
AVŚ, 14, 2, 4.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
AVŚ, 14, 2, 18.2 prajāvatī vīrasūr devṛkāmā syonemam agniṃ gārhapatyaṃ saparya //
AVŚ, 14, 2, 20.1 yadā gārhapatyam asaparyait pūrvam agniṃ vadhūr iyam /
AVŚ, 14, 2, 23.2 tatropaviśya suprajā imam agniṃ saparyatu //
AVŚ, 14, 2, 24.1 āroha carmopasīdāgnim eṣa devo hanti rakṣāṃsi sarvā /
AVŚ, 14, 2, 25.2 sumaṅgaly upasīdemam agniṃ saṃpatnī pratibhūṣeha devān //
AVŚ, 14, 2, 59.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 60.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 61.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 62.2 agniṣ ṭvā tasmād enasaḥ savitā ca pramuñcatām //
AVŚ, 14, 2, 69.3 apo mā prāpan malam etad agne yamam mā prāpat pitṝṃś ca sarvān //
AVŚ, 15, 4, 5.2 haimanau māsau goptārāv akurvan bhūmiṃ cāgniṃ cānuṣṭhātārau /
AVŚ, 15, 4, 5.3 haimanāv enaṃ māsau dhruvāyā diśo gopāyato bhūmiś cāgniś cānutiṣṭhato ya evaṃ veda //
AVŚ, 15, 6, 1.2 taṃ bhūmiś cāgniś cauṣadhayaś ca vanaspatayaś ca vānaspatyāś ca vīrudhaś cānuvyacalan /
AVŚ, 15, 6, 1.3 bhūmeś ca vai so 'gneś cauṣadhīnāṃ ca vanaspatīnāṃ ca vānaspatyānāṃ ca vīrudhāṃ ca priyaṃ dhāma bhavati ya evaṃ veda //
AVŚ, 15, 10, 7.0 ayaṃ vā u agnir brahmāsāv ādityaḥ kṣatram //
AVŚ, 15, 10, 9.0 yaḥ pṛthivīṃ bṛhaspatim agniṃ brahma veda //
AVŚ, 15, 12, 1.0 tad yasyaivaṃ vidvān vrātya uddhṛteṣv agniṣv adhiśrite 'gnihotre 'tithir gṛhān āgacchet //
AVŚ, 15, 14, 8.1 sa yan manuṣyān anuvyacalad agnir bhūtvānuvyacalat svāhākāram annādaṃ kṛtvā /
AVŚ, 15, 15, 3.0 yo 'sya prathamaḥ prāṇa ūrdhvo nāmāyaṃ so agniḥ //
AVŚ, 15, 18, 3.0 yo 'sya dakṣiṇaḥ karṇo 'yaṃ so agnir yo 'sya savyaḥ karṇo 'yaṃ sa pavamānaḥ //
AVŚ, 16, 1, 1.0 atisṛṣṭo apāṃ vṛṣabho 'tisṛṣṭā agnayo divyāḥ //
AVŚ, 16, 1, 7.0 yo 'psv agnir ati taṃ sṛjāmi mrokaṃ khaniṃ tanūdūṣim //
AVŚ, 16, 1, 8.0 yo va āpo 'gnir āviveśa sa eṣa yad vo ghoraṃ tad etat //
AVŚ, 16, 1, 13.0 śivān agnīn apsuṣado havāmahe mayi kṣatraṃ varca ādhatta devīḥ //
AVŚ, 16, 4, 4.0 sūryo māhnaḥ pātv agniḥ pṛthivyā vāyur antarikṣād yamo manuṣyebhyaḥ sarasvatī pārthivebhyaḥ //
AVŚ, 16, 4, 7.0 śakvarī stha paśavo mopastheṣur mitrāvaruṇau me prāṇāpānāv agnir me dakṣaṃ dadhātu //
AVŚ, 16, 6, 11.0 tad amuṣmā agne devāḥ parāvahantu vadhrir yathāsad vithuro na sādhuḥ //
AVŚ, 16, 8, 24.3 sa indrāgnyoḥ pāśān mā moci //
AVŚ, 16, 9, 2.0 tad agnir āha tad u soma āha pūṣā mā dhāt sukṛtasya loke //
AVŚ, 17, 1, 13.1 yā ta indra tanūr apsu yā pṛthivyāṃ yāntar agnau yā te indra pavamāne svarvidi /
AVŚ, 17, 1, 30.1 agnir mā goptā paripātu viśvataḥ udyant sūryo nudatāṃ mṛtyupāśān /
AVŚ, 18, 1, 20.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
AVŚ, 18, 1, 21.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
AVŚ, 18, 1, 22.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
AVŚ, 18, 1, 24.1 yas te agne sumatiṃ marto akhyat sahasaḥ sūno ati sa pra śṛṇve /
AVŚ, 18, 1, 25.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
AVŚ, 18, 1, 26.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
AVŚ, 18, 1, 27.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 28.1 praty agnir uṣasām agram akhyat praty ahāni prathamo jātavedāḥ /
AVŚ, 18, 1, 34.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
AVŚ, 18, 1, 39.2 mitro no atra varuṇo yujamāno agnir vane na vy asṛṣṭa śokam //
AVŚ, 18, 2, 1.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
AVŚ, 18, 2, 4.1 mainam agne vi daho mābhi śūśuco māsya tvacaṃ cikṣipo mā śarīram /
AVŚ, 18, 2, 10.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhāvān /
AVŚ, 18, 2, 28.2 parāpuro nipuro ye bharanty agniṣ ṭān asmāt pra dhamāti yajñāt //
AVŚ, 18, 2, 34.2 sarvāṃs tān agna ā vaha pitṝn haviṣe attave //
AVŚ, 18, 2, 35.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
AVŚ, 18, 2, 35.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
AVŚ, 18, 2, 36.1 śaṃ tapa māti tapo agne mā tanvaṃ tapaḥ /
AVŚ, 18, 2, 54.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
AVŚ, 18, 2, 58.1 agner varma pari gobhir vyayasva saṃ prorṇuṣva medasā pīvasā ca /
AVŚ, 18, 3, 5.2 agne pittam apām asi //
AVŚ, 18, 3, 6.1 yaṃ tvam agne samadahas tam u nir vāpaya punaḥ /
AVŚ, 18, 3, 11.1 varcasā māṃ sam anaktv agnir medhāṃ me viṣṇur ny anaktv āsan /
AVŚ, 18, 3, 21.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśaśānāḥ /
AVŚ, 18, 3, 22.2 śucanto agniṃ vāvṛdhanta indram urvīm gavyāṃ pariṣadaṃ no akran //
AVŚ, 18, 3, 42.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvā /
AVŚ, 18, 3, 47.2 āgne yāhi sahasraṃ devavandaiḥ satyaiḥ kavibhir ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 48.2 āgne yāhi suvidatrebhir arvāṅ paraiḥ pūrvair ṛṣibhir gharmasadbhiḥ //
AVŚ, 18, 3, 53.1 imam agne camasaṃ mā vi jihvaraḥ priyo devānām uta somyānām /
AVŚ, 18, 3, 55.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
AVŚ, 18, 3, 60.3 maṇḍūky apsu śaṃ bhuva imaṃ sv agniṃ śamaya //
AVŚ, 18, 3, 65.1 pra ketunā bṛhatā bhāty agnir ā rodasī vṛṣabho roravīti /
AVŚ, 18, 4, 8.1 aṅgirasām ayanaṃ pūrvo agnir ādityānām ayanaṃ gārhapatyo dakṣiṇānām ayanaṃ dakṣiṇāgniḥ /
AVŚ, 18, 4, 8.2 mahimānam agner vihitasya brahmaṇā samaṅgaḥ sarva upa yāhi śagmaḥ //
AVŚ, 18, 4, 9.1 pūrvo agniṣ ṭvā tapatu śaṃ purastāc chaṃ paścāt tapatu gārhapatyaḥ /
AVŚ, 18, 4, 9.2 dakṣiṇāgniṣ ṭe tapatu śarma varmottarato madhyato antarikṣād diśodiśo agne pari pāhi ghorāt //
AVŚ, 18, 4, 10.1 yūyam agne śaṃtamābhis tanūbhir ījānam abhi lokaṃ svargam /
AVŚ, 18, 4, 11.1 śam agne paścāt tapa śaṃ purastāc cham uttarāc cham adharāt tapainam /
AVŚ, 18, 4, 12.1 śam agnayaḥ samiddhā ā rabhantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ /
AVŚ, 18, 4, 13.2 tam agnayaḥ sarvahutaṃ juṣantāṃ prājāpatyaṃ medhyaṃ jātavedasaḥ //
AVŚ, 18, 4, 14.1 ījānaś citam ārukṣad agniṃ nākasya pṛṣṭhād divam utpatiṣyan /
AVŚ, 18, 4, 15.1 agnir hotādhvaryuṣ ṭe bṛhaspatir indro brahmā dakṣiṇatas te astu /
AVŚ, 18, 4, 30.2 ūrjaṃ madantīm aditiṃ janeṣv agne mā hiṃsīḥ parame vyoman //
AVŚ, 18, 4, 40.1 āpo agniṃ pra hiṇuta pitṝṃr upemaṃ yajñaṃ pitaro me juṣantām /
AVŚ, 18, 4, 64.1 yad vo agnir ajahād ekam aṅgaṃ pitṛlokaṃ gamayaṃ jātavedāḥ /
AVŚ, 18, 4, 71.1 agnaye kavyavāhanāya svadhā namaḥ //
AVŚ, 18, 4, 88.1 ā tvāgna idhīmahi dyumantaṃ devājaram /
AVŚ, 19, 55, 1.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 2.2 rāyaspoṣeṇa sam iṣā madanto mā te agne prativeśā riṣāma //
AVŚ, 19, 55, 3.1 sāyaṃ sāyaṃ gṛhapatir no agniḥ prātaḥ prātaḥ saumanasasya dātā /
AVŚ, 19, 55, 4.1 prātaḥprātar gṛhapatir no agniḥ sāyaṃ sāyaṃ saumanasasya dātā /
AVŚ, 19, 55, 5.2 annādāyānnapataye rudrāya namo agnaye /
AVŚ, 19, 55, 6.2 aharahar balim it te haranto 'śvāyeva tiṣṭhate ghāsam agne //
Atharvavedapariśiṣṭa
AVPariś, 32, 1.1 oṃ bhūs tat savituḥ śaṃ no devīḥ śāntā dyauḥ śaṃ na indrāgnī śaṃ no vāto vātu uṣā apa svasus tama iti śāntigaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
AVPariś, 32, 31.1 ya āśānām āśāpālebhyo agner manva iti sapta sūktāni yā oṣadhayaḥ somarājñīr vaiśvānaro na āgamac chumbhanī dyāvāpṛthivī yad arvācīnam agniṃ brūmo vanaspatīn iti muñcantu nā bhavāśārvā yā devīr yan mātalī rathakrītam ity etāś catasro varjayitvā aṃholiṅgagaṇaḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 3, 5.1 kṛṣṇakeśo 'gnīn ādadhīteti śrutiḥ //
BaudhDhS, 1, 4, 2.1 agnir iva kakṣaṃ dahati brahma pṛṣṭam anādṛtam /
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.2 sa yad agnau samidham ādadhāti ya evāsyāgnau pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 10.1 yathā ha vā agniḥ samiddho rocata evaṃ ha vā eṣa snātvā rocate ya evaṃ vidvān brahmacaryaṃ caratīti brāhmaṇam iti brāhmaṇam //
BaudhDhS, 1, 6, 4.2 ata ūrdhvaṃ śvavāyasaprabhṛtyupahatānām agnivarṇa ityupadiśanti //
BaudhDhS, 1, 6, 13.1 agnir ha vai hy udakaṃ gṛhṇāti //
BaudhDhS, 1, 7, 6.1 pitṛdevāgnikāryeṣu tasmāt taṃ parivarjayet //
BaudhDhS, 1, 8, 52.1 kālo 'gnir manasaḥ śuddhir udakādyupalepanam /
BaudhDhS, 1, 10, 30.2 jvalantam agnim utsṛjya nahi bhasmani hūyate //
BaudhDhS, 1, 11, 41.1 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
BaudhDhS, 1, 13, 10.1 agnyādhāne kṣaumāṇi vāsāṃsi teṣām alābhe kārpāsikāny aurṇāni vā bhavanti //
BaudhDhS, 1, 14, 18.1 amedhyābhyādhāne samāropyāgniṃ mathitvā pavamāneṣṭiḥ //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 21, 5.1 paurṇamāsyaṣṭakāmāvāsyāgnyutpātabhūmikampaśmaśānadeśapatiśrotriyaikatīrthaprayāṇeṣv ahorātram anadhyāyaḥ //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 2, 1, 36.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta /
BaudhDhS, 2, 1, 36.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti //
BaudhDhS, 2, 1, 39.3 punar agniś cakṣur adād iti /
BaudhDhS, 2, 4, 5.2 agniś ca sarvabhakṣatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
BaudhDhS, 2, 4, 22.1 bhāryādir agniḥ /
BaudhDhS, 2, 6, 2.1 māṃsamatsyatilasaṃsṛṣṭaprāśane 'pa upaspṛśyāgnim abhimṛśet //
BaudhDhS, 2, 8, 10.2 namo 'gnaye 'psumate nama indrāya namo varuṇāya namo vāruṇyai namo 'dbhya iti //
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 5.9 om agniṃ tarpayāmi /
BaudhDhS, 2, 11, 15.1 vaikhānaso vane mūlaphalāśī tapaḥśīlaḥ savaneṣūdakam upaspṛśañśrāmaṇakenāgnim ādhāyāgrāmyabhojī devapitṛbhūtamanuṣyaṛṣipūjakaḥ sarvātithiḥ pratiṣiddhavarjaṃ bhaikṣam apy upayuñjīta /
BaudhDhS, 2, 11, 33.1 prajābhir agne amṛtatvam aśyām /
BaudhDhS, 2, 12, 7.3 askandayaṃs tanmanāś ca bhuktvā cāgnim upaspṛśed iti //
BaudhDhS, 2, 13, 1.1 yathā hi tūlam aiṣīkam agnau protaṃ pradīpyate /
BaudhDhS, 2, 14, 2.1 trimadhus triṇāciketas trisuparṇaḥ pañcāgniḥ ṣaḍaṅgavicchīrṣako jyeṣṭhasāmakaḥ snātaka iti paṅktipāvanāḥ //
BaudhDhS, 2, 14, 7.2 agnau kariṣyāmīti /
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 14, 7.3 anujñāto 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvānnasyaiva tisra āhutīr juhoti /
BaudhDhS, 2, 14, 7.6 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāheti //
BaudhDhS, 2, 14, 12.1 pṛthivīsamantasya te 'gnir upadraṣṭarcas te mahimā dattasyāpramādāya pṛthivī te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā vidyāvatāṃ prāṇāpānayor juhomy akṣitam asi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃl loka iti /
BaudhDhS, 2, 15, 2.1 agnau karaṇaśeṣeṇa tad annam abhighārayet /
BaudhDhS, 2, 17, 21.1 ya evaṃ vidvān brahmarātrim upoṣya brāhmaṇo 'gnīn samāropya pramīyate sarvaṃ pāpmānaṃ tarati tarati brahmahatyām //
BaudhDhS, 2, 17, 26.1 ātmany agnīn samāropayate /
BaudhDhS, 2, 17, 26.2 yā te agne yajñiyā tanūr iti tris trir ekaikaṃ samājighrati //
BaudhDhS, 2, 18, 8.2 ādhānaprabhṛti yajamāna evāgnayo bhavanti /
BaudhDhS, 2, 18, 8.4 pañca vā ete 'gnaya ātmasthāḥ /
BaudhDhS, 2, 18, 22.1 anagnir aniketaḥ syād aśarmāśaraṇo muniḥ /
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 1, 19.1 prasiddham agnīnāṃ paricaraṇam /
BaudhDhS, 3, 2, 8.3 agnir vāyuś ca sūryaś ca pāntu māṃ pathi devatā iti //
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 4, 4.1 apareṇāgniṃ kṛṣṇājinena prācīnagrīveṇottaralomnā prāvṛtya vasati //
BaudhDhS, 3, 6, 2.1 na tato 'gnau juhuyāt //
BaudhDhS, 3, 6, 6.5 ye devāḥ puraḥsado 'gninetrā rakṣohaṇa iti pañcabhiḥ paryāyaiḥ /
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 12.2 agne 'bhyāvartin /
BaudhDhS, 3, 7, 12.3 agne aṅgiraḥ /
BaudhDhS, 3, 7, 15.1 eka evāgnau paricārī //
BaudhDhS, 3, 8, 4.1 tasminn asya sakṛtpraṇīto 'gnir araṇyor nirmanthyo vā //
BaudhDhS, 3, 8, 7.1 agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti //
BaudhDhS, 3, 8, 7.1 agnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti //
BaudhDhS, 3, 8, 8.1 agnaye yā tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 15.1 agne tvaṃ su jāgṛhīti saṃviśañ japati //
BaudhDhS, 3, 8, 16.1 tvam agne vratapā asīti prabuddhaḥ //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 9, 4.1 grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya gomayena gocarmamātraṃ caturaśraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhya adbhir abhyukṣya agnim upasamādhāya saṃparistīryaitābhyo devatābhyo juhuyāt /
BaudhDhS, 3, 9, 4.2 agnaye svāhā /
BaudhDhS, 4, 1, 24.1 nirodhāj jāyate vāyur vāyor agniś ca jāyate /
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 2, 11.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim upatiṣṭheta /
BaudhDhS, 4, 2, 11.3 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karotu meti /
BaudhDhS, 4, 2, 11.4 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itarat sarvam /
BaudhDhS, 4, 8, 3.2 agniṃ vāyuṃ raviṃ somaṃ yamādīṃś ca sureśvarān //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 48.1 yaḥ prāha tasmā upākaroty ekadeśaṃ vapāyai juhoti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 2, 49.1 ekadeśam upaharati tat prāśnāti agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
BaudhGS, 1, 3, 1.1 atha śucau same deśe agnyāyatanadeśaṃ śakalena triḥ prācīnam ullikhet trir udīcīnam //
BaudhGS, 1, 3, 2.1 athādbhir abhyukṣya śakalaṃ nirasyāpa upaspṛśya yājñikāt kāṣṭhād agniṃ mathitvā śrotriyāgārād vāhṛtya vyāhṛtibhir nirupyopasamādhāyopatiṣṭhate //
BaudhGS, 1, 3, 3.2 viśvā agne 'bhiyujo vihatya śatrūyatām ābharā bhojanāni iti //
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 4.1 athainaṃ pradakṣiṇamagniṃ parisamūhya paryṛkṣya paristīrya prāgagrairdarbhair agniṃ paristṛṇāti //
BaudhGS, 1, 3, 7.1 uttareṇāgniṃ prāgagrān darbhān saṃstīrya teṣu dvandvaṃ nyañci pātrāṇi saṃsādayati devasaṃyuktāny ekaikaśaḥ pitṛsaṃyuktāni sakṛd eva manuṣyasaṃyuktāni //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 12.1 atha darvīṃ niṣṭapya darbhaiḥ saṃmṛjyādbhiḥ saṃspṛśya punar niṣṭapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 20.1 apareṇāgnim udīcīnapratiṣevaṇām erakāṃ sādhivāsām āstīrya tasyāṃ prāñcāv upaviśata uttarataḥ patir dakṣiṇā patnī //
BaudhGS, 1, 3, 21.1 athānvārabdhāyāṃ pradakṣiṇam agniṃ pariṣiñcati //
BaudhGS, 1, 3, 30.1 agnaye svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 1, 3, 32.1 athāgnimukhaṃ juhoti //
BaudhGS, 1, 3, 33.1 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BaudhGS, 1, 3, 34.1 catasra āśāḥ pracarantv agnaya imaṃ no yajñaṃ nayatu prajānan /
BaudhGS, 1, 3, 38.2 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhinīṃ yaje svāhā //
BaudhGS, 1, 4, 7.2 tṛtīyo 'gniṣ ṭe patis turīyas te manuṣyajāḥ //
BaudhGS, 1, 4, 8.1 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
BaudhGS, 1, 4, 8.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 4, 11.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
BaudhGS, 1, 4, 16.1 agnaye janivide svāhā //
BaudhGS, 1, 4, 20.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
BaudhGS, 1, 4, 21.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BaudhGS, 1, 4, 24.1 athainām utthāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthirā bhava /
BaudhGS, 1, 4, 26.1 tān abhighārya juhoti iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
BaudhGS, 1, 4, 27.1 athaināṃ pradakṣiṇam agniṃ paryāṇayati tubhyam agne paryavahan sūryāṃ vahatunā saha /
BaudhGS, 1, 4, 27.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha iti //
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 29.1 athaināṃ punaḥ pradakṣiṇam agniṃ paryāṇayati punaḥ patnīm agnir adād āyuṣā saha varcasā /
BaudhGS, 1, 4, 34.2 agnis tat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me /
BaudhGS, 1, 4, 34.3 agnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā iti //
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 1, 4, 41.1 agniḥ sviṣṭakṛd dvitīyaḥ //
BaudhGS, 1, 5, 2.1 anunayanty etam agnim //
BaudhGS, 1, 5, 15.1 atha vivāhasyārundhatyupasthānāt kṛtvā vratam upaiti agne vratapate upayamanaṃ vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 5, 26.1 atha devayajanollekhanaprabhṛtyāgnikhāt kṛtvā pakvāj juhoti agnir mūrdhā bhuvaḥ iti dvābhyām //
BaudhGS, 1, 6, 1.1 ānayantyetamagnim //
BaudhGS, 1, 6, 3.1 tam abhyukṣyāgnāvadhiśrayati //
BaudhGS, 1, 6, 8.1 paridhānaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti //
BaudhGS, 1, 6, 12.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittirasi brāhmaṇastvā nāthakāmaḥ prapadye yāsyāṃ patighnī tanūḥ prajāghnī paśughnī lakṣmighnī jāraghnīmasyai tāṃ kṛṇomi svāhā //
BaudhGS, 1, 6, 18.2 jyotiṣmantaṃ dīdyataṃ purandhim agniṃ sviṣṭakṛtam āhuvemom /
BaudhGS, 1, 6, 18.3 sviṣṭamagne abhi tat pṛṇāhi viśvādeva pṛtanā abhiṣya /
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 1, 6, 21.1 athaināṃ pradakṣiṇamagniṃ paryāṇayati aryamṇo agniṃ pariyantu kṣipraṃ pratīkṣantāṃ śvaśruvo devarāśca iti //
BaudhGS, 1, 7, 10.1 ahatānāṃ ca vāsasāṃ paridhānaṃ sāyaṃ prātaś cālaṅkaraṇam iṣupratodayośca dhāraṇamagniparicaryā ca //
BaudhGS, 1, 7, 38.1 yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī /
BaudhGS, 1, 9, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvājjuhoti prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasāma indra /
BaudhGS, 1, 10, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvāj juhoti //
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 1, 12, 1.6 ānayantyetamagnim /
BaudhGS, 1, 12, 2.6 ānayantyetamagnim /
BaudhGS, 2, 1, 6.1 athāsya dakṣiṇe karṇe japati agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
BaudhGS, 2, 1, 13.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti hariṃ harantamanuyanti devāḥ iti puronuvākyām anūcya mā chido mṛtyo mā vadhīḥ iti yājyayā juhoti //
BaudhGS, 2, 1, 16.1 athānoyugaṃ rathayugaṃ vā snāpyācchādyālaṃkṛtya agreṇāgnimuddhṛtya tasyāgreṇāśvatthaparṇeṣu hutaśeṣaṃ nidadhāti nama āvyādhinībhyaḥ iti //
BaudhGS, 2, 2, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā svastyātreyaṃ juhoti //
BaudhGS, 2, 2, 6.1 viśve devā no adyā svastaye vaiśvānaro vasuragniḥ svastaye /
BaudhGS, 2, 2, 7.2 svasti na indraścāgniśca svasti no adite kṛdhi //
BaudhGS, 2, 3, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā annasūktena juhoti /
BaudhGS, 2, 4, 3.1 atha devayajanollekhanaprabhṛtyāgnimukhāt kṛtvā pakvājjuhoti /
BaudhGS, 2, 4, 6.1 athāgreṇāgnim udumbaraparṇeṣu hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 4, 7.1 apareṇāgnim ubhayīr apaḥ saṃniṣiñcati //
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 10.1 athainamutthāpyottareṇāgniṃ dakṣiṇena padā aśmānam āsthāpayati ātiṣṭhemam aśmānam aśmeva tvaṃ sthiro bhava /
BaudhGS, 2, 5, 33.1 agreṇāgniṃ palāśaparṇeṣu hutaśeṣaṃ nidadhāti namo astu nīlagrīvāya iti //
BaudhGS, 2, 5, 36.1 agne vratapate sāvitraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā //
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 5, 54.1 uttareṇāgniṃ dve strīpratikṛtī kṛtya gandhairmālyena cālaṃkṛtya trivṛtānnena brāhmaṇān sampūjyāśiṣo vācayitvā śraddhāmedhe priyetām iti //
BaudhGS, 2, 5, 55.1 tryahametamagniṃ dhārayanti kṣāralavaṇavarjam adhaḥśayyā ca //
BaudhGS, 2, 5, 56.1 etasminn evāgnau vyāhṛtībhiḥ sāyaṃ prātaḥ samidho 'bhyādadhyāt //
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
BaudhGS, 2, 5, 58.1 athainaṃ pradakṣiṇam agniṃ parisamūhati juṣasva naḥ samidham agne adya śocā bṛhad yajanaṃ dhūmamṛṇvan /
BaudhGS, 2, 5, 59.1 athainaṃ pradakṣiṇam agniṃ pariṣiñcati adite 'numanyasva iti dakṣiṇataḥ prācīnam /
BaudhGS, 2, 5, 62.1 athainam upatiṣṭhate yat te agne tejaḥ iti tisṛbhiḥ mayi medhāṃ mayi prajāmiti tisṛbhiḥ ṣoḍhā vihito vai puruṣaḥ /
BaudhGS, 2, 5, 63.1 atha tisṛṣu vyuṣṭāsv etam agnim ādāya tāṃ diśaṃ yanti yatrāsya palāśaḥ spaṣṭo bhavati //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 65.0 tasyāgreṇa uttareṇa vāgnim upasamādhāya saṃparistīryāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 2, 5, 67.1 agne vratapate sāvitraṃ vratam acāriṣaṃ tad aśakaṃ tanme rādhi svāhā //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 12.1 athāgreṇāgniṃ bilvaśākhāyāṃ hutaśeṣaṃ nidadhāti /
BaudhGS, 2, 6, 17.1 yasminn agnāv upanayati tasmin brahmacaryaṃ tasmin vratacaryaṃ tasmin samāvartanaṃ tasmin pāṇigrahaṇaṃ tasmin gṛhyāni karmāṇi kriyante //
BaudhGS, 2, 6, 21.1 pāṇigrahaṇaprabhṛti vrīhibhir yavair vā hastenaite āhutī juhoti agnaye svāhā prajāpataye svāhā iti sāyam /
BaudhGS, 2, 6, 29.2 ayāś cāgne 'sy anabhiśastīś ca satyamittvamayā asi /
BaudhGS, 2, 7, 4.1 araṇye 'gnim upasamādhāya saṃparistīryā praṇītābhyaḥ kṛtvā barhir ādāya gām upākaroti īśānāya tvā juṣṭām upākaromi iti //
BaudhGS, 2, 7, 13.1 tāny eṣv eva śūleṣūpanīkṣya tasminn evāgnau śrapayanti //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 7, 22.1 athāgreṇāgnim arkaparṇeṣu hutaśeṣaṃ nidadhāti yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa tasmai rudrāya namo astu iti //
BaudhGS, 2, 8, 9.1 avagrāhaśo hastena homaḥ agnaye svāhā somāya svāhā dhruvāya svāhā dhruvāya bhūmāya svāhā dhruvakṣitaye svāhā acyutakṣitaye svāhā īśānāya svāhā jayantāya svāhā dharmarucaye svāhā dhanvantaraye svāhā vidyāyai svāhā ambikāyai svāhā haraye svāhā gaṇebhyaḥ svāhā gaṇapatibhyaḥ svāhā pariṣadbhyaḥ svāhā viśvebhyo devebhyaḥ svāhā sādhyebhyo devebhyaḥ svāhā sarvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūrbhuvaḥ suvaḥ svāhā //
BaudhGS, 2, 8, 10.1 agnaye sviṣṭakṛte svāhā ity uttarārdhapūrvārdhe //
BaudhGS, 2, 8, 11.1 apareṇāgniṃ dharmāya svāhā adharmāya svāhā iti //
BaudhGS, 2, 8, 12.1 agreṇāgniṃ kadruvai nākamātre svāhā sarpebhyaḥ svāhā iti //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 9, 5.1 vedādayaś chandāṃsi kūśmāṇḍāni cādhīyīta agnim īḍe purohitam iti ṛgvedasya iṣe tvorje tvā iti yajurvedasya agna āyāhi vītaye iti sāmavedasya śaṃ no devīr abhiṣṭaye ity atharvavedasya agnir mūrdhā bhuvaḥ iti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BaudhGS, 2, 11, 14.1 tānyeteṣvevaṃ śūleṣūpanīkṣyai tasminnevāgnau śrapayanti //
BaudhGS, 2, 11, 23.1 athainān vastragandhapuṣpadhūpadīpamālyair yathopapādaṃ sampūjya pṛcchati uddhriyatām agnau ca kriyatāṃ itītare pratyāhuḥ //
BaudhGS, 2, 11, 24.1 api vā agnau kariṣyāmi iti kuruṣva itītare pratyāhuḥ //
BaudhGS, 2, 11, 25.1 athābhyanujñātaḥ paridhānaprabhṛtyāgnimukhāt kṛtvā śṛtāyāṃ vapāyāṃ pañca sruvāhutīr juhoti yāḥ prācīḥ sambhavanty āpa uttarataśca yāḥ /
BaudhGS, 2, 11, 32.1 yad agne kavyavāhana pitṝn yakṣi ṛtāvṛdhaḥ /
BaudhGS, 2, 11, 35.1 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ svāhā iti dakṣiṇārdhapūrvārdhe //
BaudhGS, 2, 11, 42.2 ye 'gnidagdhā jātā jīvā ye ye tv adagdhāḥ kule mama /
BaudhGS, 2, 11, 45.1 athābhyanujñāto dakṣiṇenāgniṃ dakṣiṇāgrān darbhān saṃstīrya teṣv annaśeṣaiḥ piṇḍaṃ dadāti pitṛbhyaḥ svadhā namaḥ iti caturviṃśatiḥ //
BaudhGS, 2, 11, 48.1 ācamane cāgnimukhe cābhiśrāvaṇe copasaṅgrahaṇe ca paścāddhomeṣu ca yajñopavītam //
BaudhGS, 2, 11, 60.1 api vāraṇye 'gninā kakṣam upoṣed eṣām ekāṣṭaketi //
BaudhGS, 3, 1, 4.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā catasraḥ pradhānāhutīr juhoti /
BaudhGS, 3, 1, 5.4 agnaye kāṇḍaṛṣaye svāhā /
BaudhGS, 3, 1, 23.1 agnyādheyam agnihotram agnyupasthānam agnicayanaṃ sāvitraṃ nāciketaṃ cāturhotrīyaṃ vaiśvasṛjāruṇā iti sabrāhmaṇāni sānubrāhmaṇāny āgneyāni //
BaudhGS, 3, 2, 5.1 hotṛṣu pradhānakāleṣv atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhyo hotṛbhyaḥ svāhā sāṃhitībhyo devatābhyo hotṛbhyaḥ svāhā vāruṇībhyo devatābhyo hotṛbhyaḥ svāhā sarvābhyo devatābhyo hotṛbhyaḥ svāhā iti //
BaudhGS, 3, 2, 12.1 agne vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate hotāraṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 17.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan me ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 25.0 agne vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapate hotāraṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 30.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā yathopadeśaṃ pradhānāhutīr juhoti yājñikībhyo devatābhya upaniṣadbhyaḥ svāhā iti catasraḥ //
BaudhGS, 3, 2, 37.1 agne vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā āditya vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vratānāṃ vratapata upaniṣadaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā iti //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 42.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti yan ma ātmanaḥ punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 2, 50.1 agne vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā vāyo vratapata upaniṣadaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi svāhā āditya vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā vratānāṃ vratapata upaniṣadaṃ vratam ācāriṣaṃ tad aśakaṃ tan me rādhi svāhā iti //
BaudhGS, 3, 2, 57.1 agnigodāno vā bhavati //
BaudhGS, 3, 3, 6.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvāthāvratyaprāyaścittaṃ juhoti nāhaṃ karomi kāmaḥ karoti kāmaḥ kartā kāmaḥ kārayitaitat te kāma kāmāya svāhā nāhaṃ karomi manyuḥ karoti manyuḥ kartā manyuḥ kārayitaitat te manyo manyave svāhā iti //
BaudhGS, 3, 3, 14.1 agne vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vāyo vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā āditya vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā vratānāṃ vratapate 'ṣṭācatvāriṃśatsaṃmitaṃ sammitaṃ vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā iti //
BaudhGS, 3, 3, 16.2 adhonābhy uparijānv ācchādya triṣavaṇam udakam upaspṛśan anagnipakvavṛttir acchāyopayogo nāgāraṃ praviśed anyatra guruniyogāt //
BaudhGS, 3, 3, 23.1 sapraṇavā vyāhṛtayaḥ prāṇāyāmāgnīndhanabhaikṣācaraṇasthānāsanaśayanopasparśanasumanasonivedanāni ca //
BaudhGS, 3, 4, 2.1 udagayana āpūryamāṇapakṣe puṇye nakṣatre keśaśmaśru vāpayitvā pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśām upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhyaḥ āsanāni kalpayati //
BaudhGS, 3, 4, 3.1 agreṇāgniṃ pravargyāya kalpayāmi /
BaudhGS, 3, 4, 4.1 dakṣiṇenāgniṃ brahmaṇe kalpayāmi prajāpataye kalpayāmīti //
BaudhGS, 3, 4, 5.1 uttareṇāgniṃ ṛṣibhyo mantrakṛdbhyo mantrapatibhyaḥ kalpayāmi /
BaudhGS, 3, 4, 8.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayati //
BaudhGS, 3, 4, 9.1 agreṇāgniṃ pravargyaṃ tarpayāmi /
BaudhGS, 3, 4, 10.1 dakṣiṇenāgniṃ brahmāṇaṃ tarpayāmi /
BaudhGS, 3, 4, 11.1 uttareṇāgnim ṛṣīn mantrakṛto mantrapatīn tarpayāmi /
BaudhGS, 3, 4, 16.1 atha devatā upatiṣṭhate agne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
BaudhGS, 3, 4, 20.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāstamita āditye grāmam āyānti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 22.1 atha prātar udita āditye grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvā vayaḥ suparṇāḥ iti vāso vimucyāthāsya ṣaṭtayam abhinidarśayati agnim apa ādityaṃ gāṃ brāhmaṇaṃ hiraṇyamiti //
BaudhGS, 3, 4, 23.1 trīn ādito darśayitvā yathopapādam itarāṇi darśayitvā pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyas tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsya vratacaryām upadiśet //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 30.1 pūrvavad upākṛtya grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramyākhale 'chadirdarśe 'gnim upasamādhāya saṃparistīrya madantīr adhiśritya prathamenānuvākena śāntiṃ kṛtvā darbhaiḥ pravargyadevatābhya āsanāni kalpayitvāthāvratyaprāyaścitte juhoti yan ma ātmano mindābhūt punar agniś cakṣur adāt iti dvābhyām //
BaudhGS, 3, 4, 31.0 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'bhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvā catasra audumbarīḥ samidho 'pariśuṣkāgrā ghṛtābhyaktā abhyādhāpayan vācayati dyauḥ samid ity etaiḥ pratimantram //
BaudhGS, 3, 4, 32.3 agne vratapate śukriyaṃ vratam acāriṣaṃ tad aśakaṃ tan me rādhi /
BaudhGS, 3, 4, 33.1 pradakṣiṇam agniṃ pariṣicya vyāhṛtibhir vaikaṅkatīḥ samidho 'thābhyādhāya madantībhiḥ pravargyadevatābhyaḥ tarpayitvottamenānuvākena śāntiṃ kṛtvāthāsyādhyāye 'nadhyāyān upadiśet /
BaudhGS, 3, 4, 34.1 atha svādhyāyam adhīyītāpareṇāgniṃ darbheṣv āsīno darbhān dhārayamāṇaḥ parācīnaṃ svādhyāyam adhīyīta punar eva śāntiṃ kṛtvādhīyīta //
BaudhGS, 3, 5, 6.1 tad u haike yajuṣā sthūṇā ucchrayanti yajuṣā vaṃśān yajuṣā chadīṃṣi yajuṣābbhriṇaṃ yajuṣā talpadeśaṃ yajuṣā vāstumadhyaṃ yajuṣāgninidhānam //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 9.1 tasmāt tūṣṇīm agāraṃ kārayitvā dvāradeśam alaṃkṛtya vāstumadhyaṃ vimāyābbhriṇaṃ pūrayitvā talpadeśaṃ kalpayitvottarapūrvadeśe 'gārasya gṛhyāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti vāstoṣpate pratijānīhy asmān iti puronuvākyām anūcya vāstoṣpate śagmayā saṃsadā te iti yājyayā juhoti //
BaudhGS, 3, 5, 12.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 13.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 14.2 agnir yaviṣṭhyaḥ praṇudatu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā //
BaudhGS, 3, 5, 18.1 athāgreṇāgniṃ darbhastambeṣu hutaśeṣaṃ nidadhāti namo rudrāya vāstoṣpataye /
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 1.0 atha yady agāre sthūṇā virohet kapoto vāgāramadhye 'dhipatet vāyaso vā gṛhaṃ praviśet gaur vā gāṃ dhayet gaur ātmānaṃ pratidhayet anaḍvān vā divam ullikhet anagnau vā dhūmo jāyeta anagnau vā dīpyeta madhu vā jāyeta valmīkaṃ vopajāyeta niryāsaṃ vopajāyeta chatrākaṃ vopajāyeta maṇḍūko vābbhriṇe vāśayet śvānaprasūto vā sarpo vā gṛhapatiṃ jāyāṃ vopatapadvindetānyeṣu adbhutotpāteṣu //
BaudhGS, 3, 6, 2.0 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yata indra bhayāmahe svastidā viśaspatiḥ iti dvābhyām //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 5.0 athāpareṇāgniṃ śamīparṇeṣu hutaśeṣaṃ nidadhāti śaṃ no devīr abhiṣṭaye iti //
BaudhGS, 3, 7, 3.1 atha devayajanollekhanaprabhṛty ā praṇītābhyaḥ kṛtvā vrīhīn nirvapati agnaya āyuṣmate vo juṣṭaṃ nirvapāmi iti /
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 12.1 paridhānaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti āyuṣ ṭe viśvato dadhat iti puronuvākyām anūcya āyurdā agne haviṣo juṣāṇaḥ iti yājyayā juhoti //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 7, 25.1 athāgreṇāgniṃ dūrvāstambeṣu hutaśeṣaṃ nidadhāti mā no mahāntaṃ mā nas toke iti dvābhyām //
BaudhGS, 3, 7, 26.1 apareṇāgniṃ prāṅmukha upaviśya vāgyataḥ sthālīpākaṃ sagaṇaḥ prāśnāti /
BaudhGS, 3, 8, 2.0 atha pradoṣe rudraṃ virūpākṣaṃ sapatnīkaṃ sasutaṃ sagaṇaṃ sapārṣatkam āvāhayāmi ity āvāhya gandhapuṣpadhūpadīpair abhyarcya pratipuruṣaṃ paiṣṭikān dīpān ekātiriktāṃś catasro 'ṣṭau vā devasyāyatane pratidiśaṃ pradyotayati uddīpyasva jātavedaḥ mā no hiṃsīt iti dvābhyām havyavāham abhimātiṣāhaṃ sviṣṭam agne abhi iti dvābhyāṃ ca //
BaudhGS, 3, 8, 3.0 athopasamiddham agniṃ kṛtvā yad aśanīyasya juhoti imā rudrāya sthiradhanvane giraḥ iti ṣaḍbhir anucchandasaṃ mā no mahāntaṃ mā nas toke iti dvābhyāṃ vāstoṣpate vāstoṣpate iti dvābhyāṃ ārdrayā rudraḥ hetī rudrasya iti dvābhyāṃ dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsara eva pratitiṣṭhati iti brāhmaṇam //
BaudhGS, 3, 9, 3.1 sahāntevāsibhir grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya yatrāpaḥ sutīrthāḥ sūpāvagāhāḥ sravantyaḥ svavakinyaḥ śaṅkhinyas tāsām antaṃ gatvā snātvāpa ācamya surabhimatyābliṅgābhir vāruṇībhir hiraṇyavarṇābhiḥ pāvamānībhir iti mārjayitvāntarjalagato 'ghamarṣaṇena trīn prāṇāyāmān dhārayitvottīrya vāsaḥ pīḍayitvānyat prayataṃ vāsaḥ paridhāyāpa ācamyāpāṃ samīpe sthaṇḍilāni kṛtvā darbhān anyonyasmai sampradāya darbhair āsanāni kalpayanti brahmaṇe kalpayāmi prajāpataye bṛhaspataye agnaye vāyave sūryāya candramase nakṣatrebhyaḥ ṛtubhyaḥ saṃvatsarāya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyaḥ rudrebhyaḥ ādityebhyaḥ viśvebhyo devebhyaḥ sādhyebhyo devebhyaḥ marudbhyaḥ ṛbhubhyaḥ bhṛgubhyaḥ atharvabhyo 'ṅgirobhyaḥ viśvāmitrāya jamadagnaye jāmadagnyāya bharadvājāya gautamāya ātreyāya vasiṣṭhāya kāśyapāya arundhatyai kalpayāmīti //
BaudhGS, 4, 1, 2.1 tatrādita evopalipte śvā veṭako vā yadi gacchet kīṭo vā piṇḍakārī syāt tat punar upalipya prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnes tejasā prokṣāmi iti prokṣya sthaṇḍilam upalipya sthaṇḍilam uddharet //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 1.1 sarvatra darvīkūrcaprastaraparidhibarhiḥpavitredhmadravyasambhārāṇāṃ ced dāhopaghāteṣu nāśe vināśe vānyaṃ yathāliṅgaṃ kṛtvā yathāliṅgam upasādya tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate ity etābhiḥ sruvāhutīr juhuyāt //
BaudhGS, 4, 2, 2.1 atha yadi paristaraṇadāhe agnaye kṣāmavate svāhā iti hutvā paristṛṇāti //
BaudhGS, 4, 2, 4.1 atha yadi paridhidāhe anyaṃ yathāliṅgam upasādya juhoti pari tvāgne puraṃ vayam iti //
BaudhGS, 4, 2, 8.2 raudryāv ṛcau juhuyāt japed vā tvam agne rudraḥ āvo rājānam iti //
BaudhGS, 4, 3, 1.1 sarvatra svayaṃ prajvalite 'gnau samidhāv ādadhāti uddīpyasva jātavedaḥ iti dvābhyām //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 3, 2.1 atha śmaśānādivyatikrame tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti agnir bhūtānām adhipatiḥ sa māvatu svāhā indro jyeṣṭhānām adhipatiḥ sa māvatu svāhā iti //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 1.1 athābhyāghātaḥ syād agniś codvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtya tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pakvāj juhoti ye devā yajñahano yajñamuṣaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 4, 3.1 atha yady akṣabhedaḥ syāt tam evāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvā pradhānāhutīr juhoti iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā iti //
BaudhGS, 4, 5, 2.0 tad yathā dravyahavirmantrakarmādīnām atipannaskannabhinnabhagnanaṣṭaduṣṭaviparītadagdhāśṛtyanikṛtānām anāmnāteṣu juhuyāt mano jyotiḥ ayāś cāgne yad asmin karmaṇi svasti na indro vṛddhaśravāḥ iti vyāhṛtibhiś ca //
BaudhGS, 4, 8, 1.0 atha prāyaścittāni vyākhyāsyāmaḥ bhagnanaṣṭaduṣṭaviparītasphuṭitadvijaśvabiḍālakākakharamṛgapaśupakṣisarīsṛpāṇām anyat kīṭo vā ṛtvijo 'gnīn antarā gacchet durgā manasvatī mahāvyāhṛtīs tisras tantumatīr juhuyāt saiva tataḥ prāyaścittiḥ //
BaudhGS, 4, 9, 3.0 anvāhateṣu karmasv agnim upasamādhāya saṃparistīrya yatra yatra darvīhomaṃ kuryāt tatra tatra caruṃ samavadāya juhoti //
BaudhGS, 4, 9, 12.0 saṃskārānte 'gnāv utsanne tad bhasmasamāropaṇaṃ samidhaṃ vā yadi nopavinded yājñikaṃ vā prāyaścittaṃ mahāvyāhṛtīḥ praṇavaṃ manasvatīṃ ca juhoti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 1.1 atha yadi homakāleṣv agnir udvātaḥ syāt sarvaṃ tat apahatāḥ iti prokṣya sthaṇḍilam uddhṛtyāgnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti //
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.1 atha yady upanayanāgnir vivāhāgnir jātakāgniḥ smaśānāgnir ā caturthād ā daśāhād ā sañcayanād udvātaḥ syāt apahatā asurāḥ iti prokṣya kṣipraṃ bhasmasamārohaṇam /
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
BaudhGS, 4, 10, 2.2 ayaṃ te yonir ṛtviyaḥ iti samidhi samāropya laukikam agnim āhṛtya samidham ādadhāti ājuhvānaḥ udbudhyasvāgne iti dvābhyām //
BaudhGS, 4, 10, 3.1 saṃparistīrya prāyaścittaṃ juhoti ayāś cāgne pañcahotā brāhmaṇa ekahotā daśa manasvatīḥ mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 11, 2.1 agnim upasamādhāya saṃparistīrya prāyaścittaṃ juhoti /
BaudhGS, 4, 11, 2.2 pāhi no agna enase svāhā /
BaudhGS, 4, 11, 2.6 pāhi no agna ekayā /
BaudhGS, 4, 12, 3.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pakvāj juhoti yas tvā hṛdā kīriṇā manyamānaḥ iti puronuvākyām anūcya yasmai tvaṃ sukṛte jātavedaḥ iti yājyayā juhoti //
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 6.0 candramasaṃ vānirjñāya sampūrṇaṃ vā vijñāyāgnīn anvādadhāti //
BaudhŚS, 1, 3, 13.1 dohyamānām anumantrayate huta stoko huto drapsaḥ 'gnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām iti //
BaudhŚS, 1, 4, 2.1 naktaṃ paristīrṇā evaite 'gnayo bhavanti //
BaudhŚS, 1, 5, 13.0 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti trir etena yajuṣā //
BaudhŚS, 1, 5, 16.0 agnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 5, 25.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 6, 4.0 atha puroḍāśīyān prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye vo juṣṭaṃ prokṣāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevataṃ triḥ //
BaudhŚS, 1, 6, 10.0 tasmin puroḍāśīyān āvapaty agnes tanūr asi vāco visarjanam devavītaye tvā gṛhṇāmīti //
BaudhŚS, 1, 7, 6.0 tasyāṃ puroḍāśīyān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭam adhivapāmy agnīṣomābhyām amuṣmā amuṣmai iti yathādevatam //
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
BaudhŚS, 1, 8, 4.0 gārhapatyam abhimantrayate 'pāgne 'gnim āmādaṃ jahīti //
BaudhŚS, 1, 9, 1.0 athottareṇa gārhapatyam upaviśya vācaṃyamas tiraḥ pavitraṃ pātryāṃ kṛṣṇājināt piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmy agnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 9, 8.0 saṃyutya vyūhyābhimṛśaty agnaye tvāgnīṣomābhyām amuṣmā amuṣmā iti yathādevatam //
BaudhŚS, 1, 10, 8.0 atha dakṣiṇaṃ puroḍāśaṃ śrapayati devas tvā savitā śrapayatu varṣiṣṭhe adhi nāke agnis te tanuvaṃ māti dhāg iti //
BaudhŚS, 1, 10, 9.0 gārhapatyam abhimantrayate 'gne havyaṃ rakṣasveti //
BaudhŚS, 1, 12, 2.0 gārhapatye pratitapati pratyuṣṭaṃ rakṣaḥ pratyuṣṭā arātayo 'gner vas tejiṣṭhena tejasā niṣṭapāmīti //
BaudhŚS, 1, 12, 14.0 athāgreṇotkaraṃ tṛṇāni saṃstīrya teṣu srucaḥ sādayitvā athaitāṃ patnīm antareṇa vedyutkarau prapādya jaghanena dakṣiṇena gārhapatyam udīcīm upaveśya yoktreṇa saṃnahyaty āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃnahye sukṛtāya kam iti //
BaudhŚS, 1, 12, 17.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāheti //
BaudhŚS, 1, 12, 18.0 atha jaghanena gārhapatyam upasīdati suprajasas tvā vayam supatnīr upasedima agne sapatnadambhanam adabdhāso adābhyam indrāṇīvāvidhavā bhūyāsam aditir iva suputrā asthūri tvā gārhapatyopaniṣade suprajāstvāya mama putrāḥ śatruhaṇo 'tho me duhitā virāṭ utāham asmi saṃjayā patyur me śloka uttama iti //
BaudhŚS, 1, 12, 20.0 athaināṃ gārhapatyam īkṣayaty agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvaṃ patni patny eṣa te loko namas te astu mā mā hiṃsīr iti //
BaudhŚS, 1, 12, 24.0 athainad āhavanīye 'dhiśrayati agnis te tejo mā vinaid iti //
BaudhŚS, 1, 12, 27.0 athainad yathāhṛtaṃ pratiparyāhṛtyottarārdhe vedyai nidhāyādhvaryur avekṣate 'gner jihvāsi subhūr devānām dhāmne dhāmne devebhyo yajuṣe yajuṣe bhaveti //
BaudhŚS, 1, 13, 3.0 athedhmaṃ visrasya prokṣati kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāheti //
BaudhŚS, 1, 13, 16.0 ūrdhve samidhāv ādadhāti vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara iti dakṣiṇāṃ tūṣṇīm uttarām abhyādhāya //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 14, 5.0 vedena virajasaṃ kṛtvābhighārayati āpyāyatāṃ ghṛtayonir agnir havyānumanyatāṃ kham aṅkṣva tvacam aṅkṣva surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye juṣṭam abhighārayāmīti //
BaudhŚS, 1, 15, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 1, 15, 4.0 atha yatra hotur abhijānāti samiddho agna āhuta iti tadantato 'bhyādadhāti //
BaudhŚS, 1, 15, 8.0 atha saṃpraiṣam āhāgnīdagnīṃs tristriḥ saṃmṛḍḍhīti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 9.0 athaiṣa āgnīdhra idhmasaṃnahanāni sphya upasaṃgṛhya paridhīn saṃmārṣṭi trir madhyamaṃ trir dakṣiṇārdhyaṃ trir uttarārdhyaṃ trir āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sariṣyantaṃ vājaṃ jeṣyantaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 15, 10.0 athāgreṇa juhūpabhṛtau prāñcam añjaliṃ karoti bhuvanam asi viprathasvāgne yaṣṭar idaṃ nama iti //
BaudhŚS, 1, 15, 11.0 athādatte dakṣiṇena juhūm juhv ehi agnis tvā hvayati devayajyāyā iti //
BaudhŚS, 1, 15, 17.0 athāsaṃsparśayan srucāv udaṅṅ atyākrāmañ japati pāhi māgne duścaritāt ā mā sucarite bhajeti //
BaudhŚS, 1, 15, 21.0 athāśrāvayaty o śrāvaya astu śrauṣaṭ agnir devo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvat brahmaṇvad eha vakṣat brāhmaṇā asya yajñasya prāvitāra iti asau mānuṣa iti hotur nāma gṛhṇāti //
BaudhŚS, 1, 16, 5.0 atha catura ājyasya gṛhṇāna āhāgnaye 'nubrūhīti //
BaudhŚS, 1, 16, 6.0 atyākramyāśrāvyāhāgniṃ yajeti //
BaudhŚS, 1, 16, 11.0 athopastīrya dakṣiṇasya puroḍāśasya pūrvārdhād avadyann āha agnaye 'nubrūhīti //
BaudhŚS, 1, 16, 16.0 atyākramyāśrāvyāhāgniṃ yajeti //
BaudhŚS, 1, 16, 21.0 athopastīryottarasya puroḍāśasyāparārdhād avadyann āhāgnīṣomābhyām iti paurṇamāsyām indrāya vaimṛdhāyeti ca indrāgnibhyām ity amāvāsyāyām asaṃnayata indrāyeti saṃnayato mahendrāyeti vā yadi mahendrayājī bhavati //
BaudhŚS, 1, 17, 14.0 athopastīrya dakṣiṇasya puroḍāśasyottarārdhād avadyann āhāgnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 1, 17, 20.0 atyākramyāśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti //
BaudhŚS, 1, 17, 25.0 nirṇijya srucaṃ niṣṭapyādbhiḥ pūrayitvā bahiḥparidhi ninayatīmaṃ samudraṃ śatadhāram utsam vyacyamānaṃ bhuvanasya madhye ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman iti //
BaudhŚS, 1, 19, 1.0 atha saṃpraiṣam āha brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 4.0 sakṛd āhavanīyam upavājayaty agne vājajid vājaṃ tvāgne sasṛvāṃsaṃ vājaṃ jigivāṃsaṃ vājinaṃ vājajitaṃ vājajityāyai saṃmārjmy agnim annādam annādyāyeti //
BaudhŚS, 1, 19, 14.0 athā sapatnān indrāgnī me viṣūcīnān vyasyatām iti pratīcīm upabhṛtaṃ pratyūhati //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 32.0 athopotthāyāhavanīyam upatiṣṭhate āyuṣpā agne 'sy āyur me pāhi cakṣuṣpā agne 'si cakṣur me pāhīti //
BaudhŚS, 1, 19, 34.0 madhyamaṃ paridhim anupraharati yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇas taṃ ta etam anu joṣaṃ bharāmi ned eṣa tvad apacetayātā iti //
BaudhŚS, 1, 19, 38.0 atha pradakṣiṇam āvṛtya pratyaṅṅ ādrutya dhuri srucau vimuñcaty agner vām apannagṛhasya sadasi sādayāmi sumnāya sumninī sumne mā dhattam dhuri dhuryau pātam iti //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 15.0 āśrāvyāhāgniṃ gṛhapatim ity upāṃśu yajety uccaiḥ //
BaudhŚS, 1, 20, 24.0 atha sruci caturgṛhītaṃ gṛhītvāpasalaiḥ paryāvṛtyānvāhāryapacane prāyaścittaṃ juhoty ulūkhale musale yac ca śūrpe āśiśleṣa dṛṣadi yat kapāle 'vapruṣo vipruṣaḥ saṃyajāmi viśve devā havir idaṃ juṣantām yajñe yā vipruṣaḥ santi bahvīr agnau tāḥ sarvāḥ sviṣṭāḥ sahutā juhomi svāheti //
BaudhŚS, 1, 20, 25.0 aparaṃ caturgṛhītaṃ gṛhītvānvāhāryapacana evedhmapravraścanāny abhyādhāya phalīkaraṇān opya phalīkaraṇahomaṃ juhoty agne 'dabdhāyo 'śītatano pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritād aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoniṃ svāheti //
BaudhŚS, 1, 20, 27.0 athāsyai yoktram añjalāv ādhāyodapātram ānayati sam āyuṣā saṃ prajayā sam agne varcasā punaḥ saṃ patnī patyāhaṃ gacche sam ātmā tanuvā mamety atha mukhaṃ vimṛṣṭe yad apsu te sarasvati goṣv aśveṣu yan madhu tena me vājinīvati mukham sarasvatīti //
BaudhŚS, 1, 21, 2.0 athaināṃ gārhapatye samidha ādhāpayaty agne vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāhā vāyo vratapata āditya vratapate vratānāṃ vratapate vratam acāriṣam tad aśakam tan me 'rādhi svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 1, 8.0 sarvakāmo 'gnīn ādhāsya ity agnyādheye //
BaudhŚS, 2, 1, 13.0 svargakāmo 'gniṃ ceṣya ity agnicaye //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 6, 24.1 atha muñjakulāyam āharati yā te agna ojasvinī tanūr oṣadhīṣu praviṣṭā /
BaudhŚS, 2, 6, 28.1 athaine āharati aśvatthāddhavyavāhāddhi jātām agnes tanūṃ yajñiyāṃ saṃbharāmi /
BaudhŚS, 2, 6, 28.2 śāntayoniṃ śamīgarbham agnaye prajanayitave //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 14.0 atha cātvāle barhir nidhāya tasmin sphyena praharati vider agnir nabho nāma agne aṅgiro yo 'syāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 17.0 dvitīyaṃ praharati vider agnir nabho nāma agne aṅgiro yo dvitīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 20.0 tṛtīyaṃ praharati vider agnir nabho nāma agne aṅgiro yas tṛtīyasyāṃ pṛthivyām asīti //
BaudhŚS, 4, 2, 44.0 atha saṃpraiṣam āha agnaye praṇīyamānāyānubrūhi agnīd ekasphyayānusaṃdhehīti //
BaudhŚS, 4, 2, 48.0 dhārayanty etam agnim //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 3, 18.0 athātiśiṣṭān saṃbhārān nivapati gulgulu sugandhitejanaṃ śuklām ūrṇāstukām agner bhasmāsi agneḥ purīṣam asīti //
BaudhŚS, 4, 3, 22.1 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BaudhŚS, 4, 3, 26.1 athaitā yajamāna eva svayaṃ juhoti agnir annādo 'nnapatir annasyeśe sa me 'nnaṃ dadātu svāhā /
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 5, 4.0 prajñāte barhiṣī nidhāyādhimanthanaṃ śakalaṃ nidadhāti agner janitram asīti //
BaudhŚS, 4, 5, 9.0 athāha agnaye mathyamānāyānubrūhīti //
BaudhŚS, 4, 5, 13.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 4, 5, 13.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 4, 5, 18.0 athainam adbhiḥ prokṣati adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BaudhŚS, 4, 6, 1.0 athedhmāt samidham ādadāna āha agnaye samidhyamānāyānubrūhīti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
BaudhŚS, 4, 6, 26.0 atha yathāyatanaṃ srucau sādayitvāha paryagnaye kriyamāṇāyānubrūhīti //
BaudhŚS, 4, 6, 37.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena iti //
BaudhŚS, 4, 7, 11.0 athopastīrya dviḥ sruveṇa vapāṃ samavalumpann āha indrāgnibhyāṃ chāgasya vapāyā medaso 'vadīyamānasyānubrūhīti //
BaudhŚS, 4, 7, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 6.0 atha juhūpabhṛtor upastṛṇāna āha indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīti //
BaudhŚS, 4, 8, 13.0 atyākramyāśrāvyāha indrāgnibhyāṃ puroḍāśaṃ prasthitaṃ preṣya iti //
BaudhŚS, 4, 8, 15.0 atha samāvapamāna āha agnaye 'nubrūhīti //
BaudhŚS, 4, 8, 16.0 āśrāvyāha agnaye preṣya iti //
BaudhŚS, 4, 9, 18.0 atha dakṣiṇena pārśvena vasāhomaṃ prayauti kumbataḥ śrīr asi agnis tvā śrīṇātu āpaḥ sam ariṇan vātasya tvā dhrajyai pūṣṇo raṃhyā apām oṣadhīnāṃ rohiṣyā iti //
BaudhŚS, 4, 9, 21.0 atha juhūpabhṛtāv ādadāna āha indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BaudhŚS, 4, 9, 22.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviḥ prasthitaṃ preṣya iti //
BaudhŚS, 4, 9, 30.0 atha samāvapamāna āha agnaye sviṣṭakṛte 'nubrūhīti //
BaudhŚS, 4, 9, 31.0 āśrāvyāha agnaye sviṣṭakṛte preṣya iti //
BaudhŚS, 4, 10, 2.0 atha saṃpraiṣam āhāgnīd aupayajān aṅgārān āhara upayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīd agnīn sakṛtsakṛt saṃmṛḍḍhīti //
BaudhŚS, 4, 10, 9.0 agniṃ vaiśvānaraṃ gaccha svāheti sarvam antato 'nupraharati //
BaudhŚS, 4, 10, 17.0 nīcyā agniṃ gṛhapatim //
BaudhŚS, 4, 11, 6.2 payasvāṁ agna āgamam taṃ mā saṃsṛja varcaseti //
BaudhŚS, 4, 11, 7.1 athaupayajike 'gnau barhir upoṣati yat kusīdam apratīttaṃ mayi yena yamasya balinā carāmi /
BaudhŚS, 4, 11, 7.2 ihaiva san niravadaye tat etat tad agne anṛṇo bhavāmīti //
BaudhŚS, 4, 11, 15.0 ayaṃ no nabhasā pura ity agnim sa tvaṃ no nabhasaspata iti vāyum //
BaudhŚS, 4, 11, 18.0 atha pūrvāgniṃ śakale samāropayaty ayaṃ te yonir ṛtviya iti //
BaudhŚS, 4, 11, 19.0 taṃ madhyame 'gnāv apisṛjaty ājuhvāna udbudhyasvāgna iti dvābhyām //
BaudhŚS, 4, 11, 19.0 taṃ madhyame 'gnāv apisṛjaty ājuhvāna udbudhyasvāgna iti dvābhyām //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 4, 11, 20.0 atha madhyamam agnim upasamādhāya madhyame 'gnau pūrṇāhutiṃ juhoti sapta te agne samidhaḥ sapta jihvā iti //
BaudhŚS, 8, 21, 15.0 atha purastāt sviṣṭakṛtaḥ sruvāhutim upajuhoti yās te viśvāḥ samidhaḥ santy agne iti //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 10, 23, 25.0 atha dvābhyām ātmany agniṃ gṛhṇīte mayi gṛhṇāmy agre agnim yo no agnir iti //
BaudhŚS, 10, 23, 26.0 svayaṃcitiṃ japati yās te agne samidho yāni dhāmeti //
BaudhŚS, 10, 23, 29.0 etat samādāya jaghanena dakṣiṇenāgniṃ parītyāgreṇa yūpāvaṭīyaṃ śaṅkuṃ tiṣṭhan dhanur adhijyaṃ kṛtvāyatyāntaḥśarkaram iṣuṃ nihanti //
BaudhŚS, 16, 3, 2.0 na dvādaśāhe 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 4, 4.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 16, 4, 4.0 prahṛtyābhijuhoti agnāv agniś carati praviṣṭa iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 5, 5.0 sa yatrāha gṛhapate yajeti tad gṛhapatir jaghanena gārhapatyam upaviśya svayamṛtuyājaṃ yajati ye3 yajāmahe agniṃ gṛhapatiṃ gārhapatyāt sugṛhapatayas tvayāgna ime sunvanto yajamānāḥ syuḥ sugṛhapatis tvam ebhiḥ sunvadbhir yajamānaiḥ syā agnir gṛhapatir gārhapatyāt ṛtunā somaṃ pibatu joṣy agne samidhaṃ joṣy āhutim joṣi brahma janyaṃ joṣi suṣṭutiṃ viśvebhir viśvāṁ ṛtunā vaso maha uśan devāṁ uśataḥ pāyayā haviḥ ṛtunā somaṃ pibatū vau3ṣaḍ iti //
BaudhŚS, 16, 11, 3.0 agner ayaṃ loko vāyor antarikṣam asāv indrasya //
BaudhŚS, 16, 14, 2.0 na saṃvatsare 'gniṃ cinvītety eka āhuḥ //
BaudhŚS, 16, 30, 2.0 śramaṇaḥ khārīvivadhī sarasvatyai jaghanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati //
BaudhŚS, 18, 3, 6.0 sapta havīṃṣi prātaḥsavanīyān anuvartante yad āgneyo bhavaty agnimukhād vyṛddhir ity etāni //
BaudhŚS, 18, 6, 10.2 dyumad agne mahi śravo bṛhat kṛdhi maghonām nṛvad amṛta nṛṇām //
BaudhŚS, 18, 8, 3.0 adya rohiṇyeti pūrvāgnim anvavasyaty uttapanīyaṃ śālīno 'nvāhāryapacanam āhitāgniḥ //
BaudhŚS, 18, 9, 32.1 niṣpibantam anumantrayate imam agna āyuṣe varcase kṛdhi priyaṃ reto varuṇa soma rājan /
BaudhŚS, 18, 9, 36.2 agnir iva viśvataḥ pratyaṅ sūrya iva jyotiṣā vibhūr iti //
BaudhŚS, 18, 12, 3.0 asyājarāso 'gna āyūṃṣi pavasa ity aindravāyavasya //
BaudhŚS, 18, 12, 7.0 trīṇi śatā trī ṣahasrāṇy agnim ity āgrayaṇasya //
BaudhŚS, 18, 12, 10.0 agnināgniḥ samidhyata ity aindrāgnasya //
BaudhŚS, 18, 12, 10.0 agnināgniḥ samidhyata ity aindrāgnasya //
BaudhŚS, 18, 12, 11.0 agnir devānāṃ jaṭharam iti vaiśvadevasya //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
BaudhŚS, 18, 12, 12.0 agniśriyo yad uttama īḍe agniṃ svavasam iti tisro marutvatīyānām //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 12, 14.0 viśveṣām aditir yajñiyānām tve agne tvām agna iti tisra ādityasya grahasya //
BaudhŚS, 18, 15, 23.0 athaiteṣāṃ devatā agnir indro viśve devā viṣṇur iti //
BaudhŚS, 18, 16, 5.0 athānvārabdhe yajamāne juhoti vyāghro 'yam agnau carati praviṣṭa iti ṣaṭ sruvāhutīḥ //
Bhāradvājagṛhyasūtra
BhārGS, 1, 1, 12.0 āpūryamāṇapakṣe puṇye nakṣatre viśeṣeṇa puṃnāmadheya āśitasya kumārasya keśān vāpayitvā snātamalaṃkṛtam ahataṃ vāsaḥ paridhāpya prācīnapravaṇa udīcīnapravaṇe same vā deśe sthaṇḍilam uddhatyāvokṣyāgniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
BhārGS, 1, 2, 1.0 prāgagrair darbhair agniṃ paristṛṇāty api vodagagrāḥ paścāt purastācca bhavanti //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 3.0 dakṣiṇenāgniṃ brahmāyatane darbhān saṃstīrya mayi gṛhṇāmy agre agnim iti dvābhyām ātmanyagniṃ dhyātvottareṇāgniṃ pātrebhyaḥ saṃstīrya yathārthaṃ dravyāṇi prayunakty aśmānam ahataṃ vāso 'jinaṃ mauñjīṃ mekhalāṃ trivṛtaṃ brāhmaṇasya maurvīṃ rājanyasya sautrīṃ vaiśyasya bailvaṃ pālāśaṃ vā daṇḍaṃ brāhmaṇasya naiyagrodhaṃ rājanyasyaudumbaraṃ vaiśyasya //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 2, 7.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgnim atikramya dakṣiṇato brahmāyatanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
BhārGS, 1, 2, 8.0 apareṇāgniṃ prāṅmukha upaviśya samāv apracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhācchittvādbhir anumṛjya //
BhārGS, 1, 3, 2.0 uttareṇāgniṃ praṇītāḥ sādayitvā darbhair apidadhāti //
BhārGS, 1, 3, 5.0 saṃmārgān abhyukṣyāgnāvādadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 7.0 apareṇāgnim udīcīnakumbāṃ śamyāṃ nidadhāti saṃspṛṣṭe madhyamayā prācīnakumbe dakṣiṇām uttarāṃ ca //
BhārGS, 1, 3, 8.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha upaviśati //
BhārGS, 1, 4, 7.0 dakṣiṇaṃ paridhisaṃdhim anvavahṛtyendrāya svāheti prāñcam udañcaṃ saṃtatam ṛjum āghāram āghāryājyabhāgau juhoty agnaye medhapataye svāhety uttarārdhapūrvārdhe somāya medhapataye svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 4, 12.0 athānādiṣṭadevate 'gnaye svāhā somāya svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 5, 1.5 tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā /
BhārGS, 1, 5, 1.10 yukto vaha jātavedaḥ purastād agne viddhi karma kriyamāṇaṃ yathedam /
BhārGS, 1, 5, 1.12 āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 6, 6.1 jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no 'gne sa tvaṃ no agne tvam agne 'yāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 7, 1.0 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 6.0 tataḥ samidham ādhāpayaty agnaye samidham āhāriṣaṃ bṛhate jātavedase yathā tvam agne samidhā samidhyasa evaṃ māmāyuṣā varcasā sanyā medhayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti //
BhārGS, 1, 8, 10.0 pradakṣiṇam agniṃ parikramya dakṣiṇata udagāvṛtyopaviśyopasaṃgṛhya pṛcchati //
BhārGS, 1, 10, 12.0 saṃvatsaraṃ kṛtagodāno brahmacaryaṃ caraty agnigodāno vā bhavati //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 13, 5.1 athāsyā agreṇa jñātikulam agnim upasamādhāyāghārāv āghāryājyabhāgau juhoty agnaye janivide svāhety uttarārdhapūrvārdhe somāya janivide svāheti dakṣiṇārdhapūrvārdhe //
BhārGS, 1, 14, 1.1 agnir aitu prathamo devatānāṃ so'syai prajāṃ muñcatu mṛtyupāśāt /
BhārGS, 1, 14, 1.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 14, 2.1 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīśca yad asya karmaṇo 'tyarīricaṃ prajāpata ityuttamāṃ hutvā gurave varaṃ dadāti //
BhārGS, 1, 15, 1.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān stṛṇāti //
BhārGS, 1, 16, 1.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ /
BhārGS, 1, 16, 1.3 somo dadad gandharvāya gandharvo 'gnaye dadat /
BhārGS, 1, 16, 1.4 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
BhārGS, 1, 16, 5.1 pradakṣiṇam agniṃ pariṇayati /
BhārGS, 1, 16, 6.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
BhārGS, 1, 16, 7.3 tubhyaṃ ca saṃvananāṃs tad agnir anumanyatāmiyaṃ svāheti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 6.1 athaitasya sthālīpākasyopahatyābhighārya juhotyagnaye svāhāgnaye 'gnivate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 1, 18, 7.1 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
BhārGS, 1, 18, 8.1 agnaye svāheti sāyaṃ pūrvāmāhutiṃ juhoti //
BhārGS, 1, 19, 9.1 atha caturthyām apararātre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti /
BhārGS, 1, 19, 9.2 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāmaḥ prapadye /
BhārGS, 1, 21, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti bhūrbhuvaḥ suvaḥ prajāpata iti catasraḥ //
BhārGS, 1, 21, 4.1 purastād agner etāni nidhāya trīn odanān uddhṛtya sarpiṣopasicyopanidadhāty udaśarāvaṃ caturtham //
BhārGS, 1, 22, 3.1 nyagrodhāvarodham āhṛtyānavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti yas tvā hṛdā kiriṇeti catasraḥ //
BhārGS, 1, 22, 4.1 apareṇāgniṃ prācīm uttānāṃ nipātyāthāsyā dakṣiṇe nāsikāchidre 'ṅguṣṭhenānunayati puṃsavanam asy amuṣyā iti //
BhārGS, 1, 23, 2.1 dakṣiṇārdhe 'gārasyāgnim upasamādhāya sarṣapān phalīkaraṇamiśrān añjalāvadhyupya juhoti /
BhārGS, 1, 23, 8.5 tān agniḥ paryasarat tān indras tān bṛhaspatiḥ /
BhārGS, 1, 23, 8.13 agne akṣīṇi nirdaha svāheti //
BhārGS, 1, 24, 8.1 athāsya dakṣiṇena hastena dakṣiṇaṃ hastam abhīvāṅguṣṭham abhīva lomāni gṛhṇāty agnir āyuṣmān ity etair mantraiḥ //
BhārGS, 1, 25, 1.1 agnau pratāpyābhimṛśati /
BhārGS, 1, 25, 1.2 agnes tvā tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhimṛśāmi /
BhārGS, 1, 26, 7.0 antarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti dhātā dadātu no rayim ity aṣṭau //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 3.1 athānnaṃ saṃskṛtya brāhmaṇān bhojayitvāśiṣo vācayitvāntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne 'yāsy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 1, 28, 5.1 apareṇāgniṃ gomayapiṇḍaṃ sarvabījānīty upaniyamya sarvabījānām agraṃ gomayapiṇḍe nyupya śītoṣṇā apaḥ samānīya tābhir asya dakṣiṇaṃ godānam unatty āpa undantu jīvase dīrghāyutvāya varcasa iti //
BhārGS, 1, 28, 7.4 yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat tena te vapāmyasau dīrghāyutvāya varcasa iti /
BhārGS, 2, 1, 3.0 astamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvākṣatadhānānāṃ cākṣatasaktūnāṃ ca samavadāyābhighārya juhoti //
BhārGS, 2, 2, 4.12 pūrṇā paścāttvamagne ayāsi prajāpate //
BhārGS, 2, 2, 5.2 agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 4, 2.0 āpūryamāṇapakṣe puṇye nakṣatre 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīrjuhoti vāstoṣpata iti dve //
BhārGS, 2, 5, 4.1 pūrṇa udadhirbhavati prajvalito 'gnir bhavati //
BhārGS, 2, 5, 8.1 brāhmaṇam anu praviśya jayābhyātānānrāṣṭrabhṛta iti hutvāgniṃ devānāṃ mahayati /
BhārGS, 2, 5, 8.2 agnir devānām adhipatiḥ purīṣyo havyavāhanaḥ /
BhārGS, 2, 5, 8.4 sadāsabhāryaḥ sāmātyaḥ sāyām agnaye svāheti //
BhārGS, 2, 5, 9.1 agniṃ mahayitvātha rājānam īḍate /
BhārGS, 2, 6, 1.7 ye devāḥ puraḥsado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā /
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 6, 1.11 pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre payasi sthālīpākaṃ śrapayitvā prācīṃ vodīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgnim upasamādhāya saṃparistīryāpareṇāgniṃ dve kuṭī kṛtvā śūlagavam āvāhayati /
BhārGS, 2, 8, 5.1 śūlagavasyāgnim abhyudāhṛtya juhoti bhavāya devāya svāhā śarvāya devāya svāheśānāya devāya svāhogrāya devāya svāhā bhīmāya devāya svāhā rudrāya devāya svāhā paśupataye devāya svāhā mahate devāya svāheti //
BhārGS, 2, 9, 3.0 sarveṣām odanānāṃ sakṛt sakṛt samavadāyābhighārya juhoty agnaye sviṣṭakṛte svāheti //
BhārGS, 2, 10, 6.0 abhita etam agniṃ gā sthāpayati yathā dhūmam ājighreyur iti //
BhārGS, 2, 10, 9.0 athātaḥ kṣaitrapatyasya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajate kṣetrasya pataye svāheti caturṣu saptasu vā palāśeṣu //
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 11, 2.1 pitṛbhyo 'nnaṃ saṃskṛtya prācīnāvītaṃ kṛtvāgnim upasamādhāya dakṣiṇāprāgagrair darbhair agniṃ paristīrya dakṣiṇapūrvam avāntaradeśam abhimukhaḥ pitṝn āvāhayati /
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 1.1 athānnasya juhoty agnaye pitṛmate svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāhā svadhā namaḥ pitṛbhyaḥ svāhāgnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 12, 3.1 avācīnapāṇis tasmin dakṣiṇāpavargāṃs trīn piṇḍān nidadhāty etat te tatāsau madhumad annaṃ sarasvato yāvān agniś ca pṛthivī ca tāvaty asya mātrā tāvatīṃ ta etāṃ mātrāṃ bhūtāṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ tvaṃ svadhām akṣitaṃ taiḥ sahopajīva yāṃś ca tvam atrānv asi ye ca tvām anu /
BhārGS, 2, 14, 1.2 te pātraṃ dyaur apidhānaṃ brahmaṇas tvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomy akṣitam asi maiṣāṃ kṣeṣṭhā amutrāmuṣmin loke pṛthivī samā tasyāgnir upadraṣṭarcas te mahimā /
BhārGS, 2, 15, 8.3 ayaṃ catuḥśarāvo ghṛtavān apūpaḥ payasvān agne rayimān puṣṭimāṃś ca /
BhārGS, 2, 15, 9.1 purastāt sviṣṭakṛta etā āhutīr juhoti pūrṇā paścāt tvam agne ayāsi prajāpata iti tisraḥ //
BhārGS, 2, 15, 10.1 tataḥ sauviṣṭakṛtaṃ juhoty agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 17, 3.0 tataḥ sauviṣṭakṛtaṃ juhotyagnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ pitṛbhyaḥ svāheti //
BhārGS, 2, 18, 6.1 antarlomnā carmaṇā dvāram apidhāya pūrvārdhe vrajasyāgnim upasamādhāya madhyaṃdine pālāśīṃ samidham ādadhāti /
BhārGS, 2, 18, 6.3 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 2, 18, 7.1 tata etān saṃbhārān sakṛd eva sarvān āhṛtya tān uttarato 'gner nidhāyāpareṇāgnim uttarataḥ pariṣevanām erakām āstīrya tasyām udakśirā nipadyate //
BhārGS, 2, 20, 6.4 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvataḥ parivirājyāsam ihaikavṛt svāheti //
BhārGS, 2, 21, 1.1 apareṇāgniṃ prāṅmukha upaviśya sopadhānaṃ maṇiṃ pravayati sapāśaṃ bādaraṃ maṇim //
BhārGS, 2, 26, 2.3 tasmin somo rucam ādadhātv agnir īśāna indro bṛhaspatiś ca svāheti //
BhārGS, 2, 27, 1.1 yady asmai subhṛtyāḥ pravrajeyur agnim upasamādhāyeṇḍvāni juhuyāt /
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 28, 6.5 prāṇa āyuṣi vasāsau pṛthivyām agnau pratitiṣṭha vāyāv antarikṣe sūrye divi yāṃ svastim agnir vāyuḥ sūryaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau /
BhārGS, 2, 31, 1.2 ārāt te agnir jvalatv ārāt paraśur astu te /
BhārGS, 2, 31, 3.1 sarvatra svayamprajvalite 'gnau samidhāv ādadhyāt /
BhārGS, 2, 31, 3.5 ahiṃsann agna āgahi śriyaṃ mayi paripālaya svāheti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 31, 4.1 ādhāyopatiṣṭhate namo agniṣade rudrāya vāteṣave rudrāya namo rudrāyāgniṣada iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 6.1 so 'haḥkṣāntaḥ prayatavastro brāhmaṇasaṃbhāṣo 'stamita āditye 'ntarāgāre 'gnim upasamādhāya jayābhyātānān rāṣṭrabhṛta iti hutvaitā āhutīr juhoti pūrṇā paścād imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsy ayāś cāgne 'sy anabhiśastīś ca yad asya karmaṇo 'tyarīricaṃ prajāpata iti //
BhārGS, 2, 32, 8.8 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro 'dhirājā eṣaḥ /
BhārGS, 2, 32, 8.8 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro 'dhirājā eṣaḥ /
BhārGS, 3, 1, 1.1 ekāgnir dvādaśāhaṃ vicchinnaḥ punarādheyaḥ //
BhārGS, 3, 1, 2.1 sa eṣa aupanāyaniko 'gnir uktaḥ //
BhārGS, 3, 1, 8.0 yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya praṇavenāharati //
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.2 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathaṃtare yā gāyatre chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.3 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāyau yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarundhe tasyai te svāhā /
BhārGS, 3, 1, 12.4 yā te agne sūrye śuciḥ priyā tanūr yā divi yāditye yā bṛhati yā jāgate chandasīdaṃ te tām avarundhe tasyai te svāheti //
BhārGS, 3, 1, 13.1 tisra āśvatthīḥ samidho ghṛtānvaktā ādadhāty agna āyūṃṣi pavasa iti tisṛbhiḥ //
BhārGS, 3, 1, 15.1 preddho agne dīdihi puro na ity audumbarīm //
BhārGS, 3, 1, 16.1 vidhema te parame janmann agna iti vaikaṅkatīm //
BhārGS, 3, 1, 18.1 tatas tūṣṇīm aupāsanaṃ hutvā yās te agne ghorās tanuvaḥ snik ca snīhitiś cety etābhyām anuvākābhyām upasthāya samānaṃ dārvihomikā pariceṣṭā //
BhārGS, 3, 2, 2.0 sapta te agne samidhaḥ sapta jihvā ity etām anudrutya svāhākāreṇa juhoti //
BhārGS, 3, 2, 4.0 sruci caturgṛhītaṃ gṛhītvā tisras tantumatīr juhoti tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
BhārGS, 3, 2, 5.0 aparaṃ caturgṛhītaṃ gṛhītvā catasro 'bhyāvartinīr juhoty agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti //
BhārGS, 3, 2, 6.0 aparaṃ caturgṛhītaṃ gṛhītvānukhyāṃ juhoty anv agnir uṣasām agram akhyad ity etayā //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 1.0 etasminn evāgnāv odanaṃ śrapayitvā catasro 'nnāhutīr juhoty agnaye svāhāgnaye pavamānāya svāhāgnaye pāvakāya svāhāgnaye śucaye svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 3.0 tatremābhya āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ sviṣṭakṛtpañcamībhyo vā juhotīndrāgnibhyāṃ svāhā viśvebhyo devebhyaḥ svāhā somāya svāhā dyāvāpṛthivībhyāṃ svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 3, 6.0 yāvajjīvam etam agniṃ vrīhibhir yavair vā sāyaṃ prātaḥ paricarati //
BhārGS, 3, 3, 7.0 agnaye svāheti sāyaṃ pūrvām āhutiṃ juhoti prajāpataye svāhety uttarām //
BhārGS, 3, 3, 12.0 vyākhyātam ekāgnividhānam //
BhārGS, 3, 4, 2.1 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'gner upasamādhānādyājyabhāgānte hotṛbhyaḥ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā svayaṃbhuve svāheti hotṛṣu //
BhārGS, 3, 4, 4.2 agne vratapate hotṛbhyo vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ svāhā /
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 4.1 saṃvatsare paryavete 'gner upasamādhānādyājyabhāgānte yan ma ātmano mindābhūt punar agniś cakṣur adād iti dve mindāhutī juhoti //
BhārGS, 3, 5, 5.2 agne vratapate hotṛbhyo vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi svāhā /
BhārGS, 3, 6, 2.0 parvaṇy udagayana āpūryamāṇapakṣe puṇye nakṣatre 'parāhṇe keśaśmaśrū vāpayitvā prācīm udīcīṃ vā diśam upaniṣkramya khile 'chadirdarśe 'gnim upasamādhāya saṃparistīrya pūrvavad upākṛtya madantīr upaspṛśya prathamenānuvākena śāntiṃ kṛtvā catasra audumbarīḥ samidho ghṛtānvaktā ādadhāti pṛthivī samid ity etair mantraiḥ //
BhārGS, 3, 6, 3.0 atha devatā upatiṣṭhate 'gne vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatāṃ vāyo vratapata āditya vratapate vratānāṃ vratapate śukriyaṃ vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām iti //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 6, 10.0 śvo bhūte khile 'chadirdarśe 'gnim upasamādhāya saṃparistīryāthāsya ṣaṭtrayam abhividarśayati saptatayam ity eke 'gnim ādityam udakumbham aśmānaṃ vatsaṃ mahānagnāṃ hiraṇyaṃ saptamam //
BhārGS, 3, 7, 2.0 saṃvatsare paryavete khile 'chadirdarśe 'gner upasamādhānādyājyabhāgānte dve mindāhutī hutvā pūrvavat pradhānāhutīr juhuyāt //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 8, 3.0 agner upasamādhānādyājyabhāgānte kāṇḍarṣīn juhoti kāṇḍanāmāni vā prajāpataye kāṇḍarṣaye svāheti prājāpatyānāṃ prajāpataye svāheti vā somāya kāṇḍarṣaye svāheti saumyānāṃ somāya svāheti vāgnaye kāṇḍarṣaye svāhety āgneyānām agnaye svāheti vā viśvebhyo devebhyaḥ kāṇḍarṣibhyaḥ svāheti vaiśvadevānāṃ viśvebhyo devebhyaḥ svāheti vā svayaṃbhuve svāheti //
BhārGS, 3, 9, 2.7 darbhān anyonyasmai pradāyāthāsanāni kalpayante brahmaṇe prajāpataye 'gnaye bṛhaspataye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe somāya rājñe yamāya rājñe varuṇāya rājñe vaiśravaṇāya rājñe rudrāya skandāya viṣṇave 'śvibhyāṃ dhanvantaraye vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti gaṇānām //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 12, 15.1 vyāhṛtībhiś catasraḥ samidho 'bhyādhāya pariṣicya hastena juhoty agnaye svāhā somāya svāhā prajāpataye svāhā dhanvantaraye svāhā dhruvāya svāhā dhruvāya bhaumāya svāhā dhruvakṣitaye svāhācyutakṣitaye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye svāhāgnaye 'mavate svāhāgnaye 'nnādāya svāhāgnaye sviṣṭakṛte svāheti //
BhārGS, 3, 13, 1.0 apareṇāgniṃ hastena parimṛjya dharmāya svāhādharmāya svāhā dhruvāya svāhā kṣayāya svāheti //
BhārGS, 3, 14, 5.1 agnaye svāheti purastāt //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 15, 2.1 daśavāraṃ vedādīn japecchandāṃsi kūśmāṇḍāni cādhīyītāgnim īḍe purohitam ity ṛgvedasyeṣe tvorje tveti yajurvedasyāgna āyāhi vītaya iti sāmavedasya śaṃ no devīr abhiṣṭaya ity atharvavedasyāgnir mūrdheti chandāṃsi yad devā devaheḍanam iti kūśmāṇḍyaḥ //
BhārGS, 3, 16, 3.0 agnim iddhvā dūrvābhiḥ saṃstīrya bhojanasthāneṣu ca pavitre kṛtvā pātre nidhāyotpūya yavān nidhāya praṇītāvad upacāraṃ haviṣyaṃ ca dadhyodanaṃ cāsādya nāndīmukhāḥ pitaraḥ priyantām ity apāṃ pratigrahaṇaṃ visarjanaṃ ca //
BhārGS, 3, 18, 11.0 sarvatra skanne bhinne kṣāme dagdhe viparyāse 'ntarite ca dve mindāhutī juhoti yan ma ātmano mindābhūt punar agniś cakṣur adād iti dvābhyām //
BhārGS, 3, 18, 15.0 agnau prakṣepaṇaṃ dārumaye //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 19, 5.0 yatra kva cendhanam agnāv ādadhyāt svāhākāreṇādadhātīti vijñāyate //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 7.0 atha paristaraṇadāhe 'gnaye kṣāmavate namo namaḥ kṣāmavān mā mā hiṃsīn mā me gṛhaṃ mā me dhanaṃ mā me prajāṃ mā me paśūn ity abhimantryāgnaye kṣāmavate namo nama ity āhutiṃ juhuyāt //
BhārGS, 3, 19, 9.0 atha paridhidāhe pradāvyāyāgnaye namo namaḥ pradāvyāyeti //
BhārGS, 3, 19, 11.0 agneḥ samid asīti paścārdhaṃ yamasya samid asīti dakṣiṇārdhaṃ somasya samid asīty uttarārdham //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 19, 14.0 atha viparyāse tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi prajāpata iti catasra āhutīr juhuyāt //
BhārGS, 3, 20, 8.0 ekādaśīprabhṛti tisraś ca tantumatīs tantuṃ tanvann udbudhyasvāgne trayastriṃśat tantava iti //
BhārGS, 3, 20, 9.0 uktam anugata ity api vāyāś cāgne 'sīti juhuyād ā trirātrāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
BhārGS, 3, 21, 14.0 etām agnyupaghāteṣu sarvatra striyāś caivaṃ homābhigamanasthālīpākeṣu //
Bhāradvājaśrautasūtra
BhārŚS, 1, 6, 14.1 parisamūhanty agnyagārāṇy upalimpanty āyatanāni //
BhārŚS, 1, 8, 3.1 ye mekṣaṇe taṇḍulās tān agnaye kavyavāhanāya sviṣṭakṛte svadhā nama iti tṛtīyām //
BhārŚS, 1, 8, 5.3 parāpuro nipuro ye haranty agniṣṭāṃl lokāt praṇudātv asmād iti //
BhārŚS, 1, 10, 1.3 prādāḥ pitṛbhyaḥ svadhayā te akṣan prajānann agne punar apyehi devān iti //
BhārŚS, 1, 10, 4.1 agnau sakṛd ācchinnaṃ prahṛtyādbhiḥ prokṣya dvandvaṃ piṇḍapitṛyajñapātrāṇi pratyudāharati //
BhārŚS, 1, 10, 5.1 apaḥ piṇḍān abhyavahared brāhmaṇaṃ vā bhojayed agnau vā praharet //
BhārŚS, 1, 11, 1.2 paristṛṇīta paridhattāgniṃ parihito 'gnir yajamānaṃ bhunaktu /
BhārŚS, 1, 11, 1.2 paristṛṇīta paridhattāgniṃ parihito 'gnir yajamānaṃ bhunaktu /
BhārŚS, 1, 11, 2.1 tato 'gnīn paristṛṇāti pūrvāṃś cāparau ca prāgagrair darbhaiḥ //
BhārŚS, 1, 13, 3.2 tad indrāgnī jinvataṃ sūnṛtāvat tad yajamānam amṛtatve dadhātv iti //
BhārŚS, 1, 15, 12.1 ta ādita evāgnīn ādhāya mahendraṃ yajeran //
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
BhārŚS, 1, 16, 1.1 śvo bhūte 'gnīn paristīrya yathā purastāt karmaṇe vāṃ devebhyaḥ śakeyam iti hastāv avanijya pātrāṇi prakṣālya dvandvaṃ prayunakti daśāparāṇi daśa pūrvāṇi //
BhārŚS, 1, 19, 3.0 yadi yajamānaḥ pravased agne havir nirvapsyāmīti brūyāt //
BhārŚS, 1, 19, 10.0 uru vātāyety apacchādyāntaḥ śakaṭa upaviśya daśahotāraṃ vyākhyāya yacchantu tvā pañceti vrīhīn yavān vāgnihotrahavaṇyāṃ muṣṭīnopya tiraḥ pavitraṃ śūrpe nirvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ nirvapāmīti //
BhārŚS, 1, 19, 13.0 evam evottaraṃ puroḍāśaṃ nirvapaty agnīṣomābhyām iti paurṇamāsyām indrāgnibhyām iti amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 20, 7.1 paridadāti agne havyaṃ rakṣasva /
BhārŚS, 1, 20, 8.1 agne havyaṃ rakṣasveti vā //
BhārŚS, 1, 20, 11.1 prasūto brahmaṇā haviḥ prokṣati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ prokṣāmi /
BhārŚS, 1, 20, 12.1 haviḥ prokṣan nāgnim abhiprokṣati //
BhārŚS, 1, 21, 5.1 anutsṛjann ulūkhalaṃ havir āvapaty agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmīti trir yajuṣā tūṣṇīṃ caturtham //
BhārŚS, 1, 23, 4.1 dṛṣadi taṇḍulān adhivapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭamadhi vapāmi /
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 24, 2.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyāt pratyañcāv aṅgārau nirūhyānyataram uttarāparam avāntaradeśaṃ pratinirasyaty apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedheti //
BhārŚS, 1, 24, 11.1 niṣṭaptopavātāyāṃ pātryāṃ vācaṃyamas tiraḥ pavitraṃ piṣṭāni saṃvapati devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyām agnaye juṣṭaṃ saṃvapāmi /
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 25, 8.1 athābhimṛśaty agnaye tveti dakṣiṇaṃ piṇḍam agniṣomābhyāṃ tvety uttaraṃ paurṇamāsyām indrāgnibhyām ity amāvāsyāyām asaṃnayataḥ //
BhārŚS, 1, 26, 7.1 agnis te tanuvaṃ māti dhāg iti darbhair abhijvalayati //
BhārŚS, 7, 2, 15.0 saiṣāgnyanvādhānasya sthānaṃ pratyeti //
BhārŚS, 7, 2, 16.0 na paśviṣṭyām agniṃ gṛhṇīyād ity aparam //
BhārŚS, 7, 3, 4.0 jānudaghnaṃ khātvā trivitastaṃ vā purīṣaṃ harati vider agnir iti //
BhārŚS, 7, 4, 5.0 pūrvedyur agniṃ praṇayed ity ekaṃ prokṣāntāṃ parivased ity aparam //
BhārŚS, 7, 4, 6.0 āhavanīya idhmam ādīpya saṃpreṣyaty agnaye praṇīyamānāyānubrūhīti //
BhārŚS, 7, 4, 9.1 uparyagnau dhāryamāṇe pañcagṛhītenājyena hiraṇyam antardhāyākṣṇayottaravediṃ vyāghārayati /
BhārŚS, 7, 5, 2.3 agner bhasmāsi /
BhārŚS, 7, 5, 2.4 agneḥ purīṣam asīti //
BhārŚS, 7, 5, 4.1 yatrābhijānāti sīda hotaḥ sva u loka iti tat saṃbhāreṣv agniṃ pratiṣṭhāpayati yajña pratitiṣṭha sumatau suśevā ā tvā vasūni purudhā viśantu /
BhārŚS, 7, 5, 5.3 agne manuṣvad aṅgiro devān devāyate yajeti //
BhārŚS, 7, 5, 6.1 atra saptavatyā pūrṇāhutiṃ hutvātimuktīr juhoti agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
BhārŚS, 7, 6, 1.1 atra barhirādi karma pratipadyate yadi pūrvedyur agniṃ praṇayet /
BhārŚS, 7, 6, 11.0 agnīn paristīrya hastāv avanijya pātrāṇi prayujyolaparājīṃ stīrtvā pavitre kṛtvā saṃpreṣyati yajamāna vācaṃ yaccheti //
BhārŚS, 7, 8, 11.0 agner ardhaṃ pratyupanataṃ yūpasya kuryād bahiṣṭān ninatam //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
BhārŚS, 7, 9, 12.1 agner janitram asīty adhimanthanaśakalaṃ nidadhāti /
BhārŚS, 7, 10, 1.0 agnaye mathyamānāyānubrūhīti //
BhārŚS, 7, 10, 6.0 sruveṇājyam ādāyābhijuhoty agnāv agniś carati praviṣṭa ity etayā //
BhārŚS, 7, 10, 6.0 sruveṇājyam ādāyābhijuhoty agnāv agniś carati praviṣṭa ity etayā //
BhārŚS, 7, 10, 8.0 athainaṃ purastāt pratyañcaṃ yūpe niyunakti dharṣā mānuṣān indrāgnibhyāṃ tvā juṣṭaṃ niyunajmīti //
BhārŚS, 7, 10, 10.0 athainam upariṣṭāt prokṣaty adbhyas tvauṣadhībhya indrāgnibhyāṃ tvā juṣṭaṃ prokṣāmīti //
BhārŚS, 7, 11, 1.0 tataḥ saṃpreṣyati agnaye samidhyamānāyānubrūhīti //
BhārŚS, 7, 12, 10.0 yatrābhijānāti prāsmā agniṃ bharateti tad āhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
BhārŚS, 7, 13, 4.2 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛtena /
BhārŚS, 7, 14, 15.2 indrāgnibhyāṃ tvā juṣṭām utkṛntāmīti parivāsayati //
BhārŚS, 7, 16, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti //
BhārŚS, 7, 16, 7.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti //
BhārŚS, 7, 17, 11.1 indrāgnibhyāṃ puroḍāśasyānubrūhi /
BhārŚS, 7, 17, 11.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
BhārŚS, 7, 17, 12.1 agnaye 'nubrūhi /
BhārŚS, 7, 17, 12.2 agnaye preṣyeti sviṣṭakṛtaḥ //
BhārŚS, 7, 18, 4.3 indrāgnibhyāṃ havyaṃ ghṛtavat svāheti //
BhārŚS, 7, 20, 1.0 pārśvena vasāhomaṃ prayauti śrīr asy agnis tvā śrīṇātv iti //
BhārŚS, 7, 20, 3.0 tataḥ saṃpreṣyati indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
BhārŚS, 7, 20, 4.0 atyākramyāśrāvyāha indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti //
BhārŚS, 7, 20, 13.0 apunar atikrāman saṃpreṣyati agnaye sviṣṭakṛte 'nubrūhīti //
BhārŚS, 7, 20, 14.0 juhvām upabhṛtaṃ paryāhṛtyāśrāvyāha agnaye sviṣṭakṛte preṣyeti //
BhārŚS, 7, 22, 10.0 uttānāyā jāghanyā devānāṃ patnībhyo 'vadyati nīcyā agnaye gṛhapataye //
BhārŚS, 7, 23, 12.0 atyaśitā ha vā etasyāgnayo bhavanti ya āhitāgniḥ saṃvatsaraṃ paśunāniṣṭvā māṃsaṃ khādatīti vijñāyate //
BhārŚS, 7, 23, 13.0 sa yadi bhakṣayed etayā bhakṣayet manasāgnibhyaḥ prahiṇomi bhakṣaṃ mama vācā taṃ saha bhakṣayantv apramādyann apramattaś carāmi śivena manasā saha bhakṣayata //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 1, 1.2 sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ saṃvatsara ātmāśvasya medhyasya /
BĀU, 1, 2, 2.5 tasya śrāntasya taptasya tejoraso niravartatāgniḥ //
BĀU, 1, 2, 7.11 ayam agnir arkaḥ /
BĀU, 1, 3, 12.2 sā yadā mṛtyum atyamucyata so 'gnir abhavat /
BĀU, 1, 3, 12.3 so 'yam agniḥ pareṇa mṛtyum atikrānto dīpyate //
BĀU, 1, 4, 6.2 sa mukhāc ca yoner hastābhyāṃ cāgnim asṛjata /
BĀU, 1, 4, 6.10 soma evānnam agnir annādaḥ /
BĀU, 1, 4, 15.2 tad agninaiva deveṣu brahmābhavad brāhmaṇo manuṣyeṣu kṣatriyeṇa kṣatriyaḥ vaiśyena vaiśyaḥ śūdreṇa śūdraḥ /
BĀU, 1, 4, 15.3 tasmād agnāv eva deveṣu lokam icchante brāhmaṇe manuṣyeṣu /
BĀU, 1, 5, 11.2 jyotīrūpam ayam agniḥ /
BĀU, 1, 5, 11.3 tad yāvaty eva vāk tāvatī pṛthivī tāvān ayam agniḥ //
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 1, 5, 22.1 athādhidaivataṃ jvaliṣyāmy evāham ity agnir dadhre /
BĀU, 2, 1, 7.1 sa hovāca gārgyaḥ ya evāyam agnau puruṣa etam evāhaṃ brahmopāsa iti /
BĀU, 2, 1, 20.1 sa yathorṇavābhis tantunoccared yathā agneḥ kṣudrā viṣphuliṅgā vyuccaranty evam evāsmād ātmanaḥ sarve prāṇāḥ sarve lokāḥ sarve devāḥ sarvāṇi bhūtāni vyuccaranti /
BĀU, 2, 2, 2.5 yat kṛṣṇaṃ tenāgniḥ /
BĀU, 2, 3, 6.2 yathā māhārajanaṃ vāso yathā pāṇḍvāvikaṃ yathendragopo yathāgnyarcir yathā puṇḍarīkaṃ yathā sakṛdvidyuttam /
BĀU, 2, 4, 10.1 sa yathārdraidhāgner abhyāhitāt pṛthag dhūmā viniścaranty eva vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānāni /
BĀU, 2, 5, 3.1 ayam agniḥ sarveṣāṃ bhūtānāṃ madhu /
BĀU, 2, 5, 3.2 asyāgneḥ sarvāṇi bhūtāni madhu /
BĀU, 2, 5, 3.3 yaś cāyam asminn agnau tejomayo 'mṛtamayaḥ puruṣo yaścāyam adhyātmaṃ vāṅmayas tejomayo 'mṛtamayaḥ puruṣo 'yam eva sa yo 'yam ātmā /
BĀU, 3, 1, 3.2 hotrartvijāgninā vācā /
BĀU, 3, 1, 3.4 tad yeyaṃ vāk so 'yam agniḥ sa hotā sā muktiḥ sātimuktiḥ //
BĀU, 3, 2, 10.2 agnir vai mṛtyuḥ so 'pām annam /
BĀU, 3, 2, 13.1 yājñavalkyeti hovāca yatrāsya puruṣasya mṛtasyāgniṃ vāg apyeti vātaṃ prāṇaś cakṣur ādityaṃ manaś candraṃ diśaḥ śrotraṃ pṛthivīṃ śarīram ākāśam ātmauṣadhīr lomāni vanaspatīn keśā apsu lohitaṃ ca retaś ca nidhīyate kvāyaṃ tadā puruṣo bhavatīti /
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 7, 5.1 yo 'gnau tiṣṭhann agner antaro yam agnir na veda yasyāgniḥ śarīraṃ yo 'gnim antaro yamayaty eṣa ta ātmāntaryāmy amṛtaḥ //
BĀU, 3, 9, 3.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauḥ ca candramāś ca nakṣatrāṇi caite vasavaḥ /
BĀU, 3, 9, 7.2 agniś ca pṛthivī ca vāyuś cāntarikṣaṃ cādityaś ca dyauś caite ṣaṭ /
BĀU, 3, 9, 10.1 pṛthivy eva yasyāyatanam agnir loko mano jyotir yo vai taṃ puruṣaṃ vidyāt sarvasyātmanaḥ parāyaṇaṃ sa vai veditā syāt /
BĀU, 3, 9, 24.2 agnidevata iti /
BĀU, 3, 9, 24.3 so 'gniḥ kasmin pratiṣṭhita iti /
BĀU, 4, 3, 4.2 agnir evāsya jyotir bhavatīti /
BĀU, 4, 3, 4.3 agninaiva jyotiṣāste palyayate karma kurute vipalyetīti /
BĀU, 4, 3, 5.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 3, 6.1 astamita āditye yājñavalkya candramasy astamite śānte 'gnau śāntāyāṃ vāci kiṃjyotir evāyaṃ puruṣa iti /
BĀU, 4, 5, 11.1 sa yathārdraidhāgnerabhyāhitasya pṛthag dhūmā viniścarantyevaṃ vā are 'sya mahato bhūtasya niḥśvasitam etad yad ṛgvedo yajurvedaḥ sāmavedo 'tharvāṅgirasa itihāsaḥ purāṇaṃ vidyā upaniṣadaḥ ślokāḥ sūtrāṇy anuvyākhyānāni vyākhyānānīṣṭaṃ hutam āśitaṃ pāyitam ayaṃ ca lokaḥ paraś ca lokaḥ sarvāṇi ca bhūtāni /
BĀU, 5, 9, 1.1 ayam agnir vaiśvānaro yo 'yam antaḥ puruṣe /
BĀU, 5, 11, 1.5 etad vai paramaṃ tapo yaṃ pretam agnāv abhyādadhati /
BĀU, 5, 14, 8.4 tasyā agnir eva mukham /
BĀU, 5, 14, 8.5 yadi ha vā api bahv ivāgnāv abhyādadhati sarvam eva tat saṃdahati /
BĀU, 5, 15, 1.7 agne naya supathā rāye 'smān viśvāni deva vayunāni vidvān /
BĀU, 6, 2, 9.1 asau vai loko 'gnir gautama /
BĀU, 6, 2, 9.7 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
BĀU, 6, 2, 10.1 parjanyo vā agnir gautama /
BĀU, 6, 2, 10.7 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
BĀU, 6, 2, 11.1 ayaṃ vai loko 'gnir gautama /
BĀU, 6, 2, 11.3 agnir dhūmaḥ /
BĀU, 6, 2, 11.7 tasminn etasminn agnau devā vṛṣṭiṃ juhvati /
BĀU, 6, 2, 12.1 puruṣo vā agnir gautama /
BĀU, 6, 2, 12.7 tasminn etasminn agnau devā annaṃ juhvati /
BĀU, 6, 2, 13.1 yoṣā vā agnir gautama /
BĀU, 6, 2, 13.7 tasminn etasminn agnau devā reto juhvati /
BĀU, 6, 2, 14.1 athainam agnaye haranti /
BĀU, 6, 2, 14.2 tasyāgnir evāgnir bhavati /
BĀU, 6, 2, 14.2 tasyāgnir evāgnir bhavati /
BĀU, 6, 2, 14.8 tasminn etasminn agnau devāḥ puruṣaṃ juhvati /
BĀU, 6, 2, 16.14 te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante /
BĀU, 6, 2, 16.14 te punaḥ puruṣāgnau hūyante tato yoṣāgnau jāyante /
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 2.1 jyeṣṭhāya svāhā śreṣṭhāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.2 prāṇāya svāhā vasiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.3 vāce svāhā pratiṣṭhāyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.4 cakṣuṣe svāhā saṃpade svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.5 śrotrāya svāhāyatanāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.6 manase svāhā prajātyai svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 2.7 retase svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 3.1 agnaye svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.1 agnaye svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.2 somāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.3 bhūḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.4 bhuvaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.5 svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.6 bhūr bhuvaḥ svaḥ svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.7 brahmaṇe svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.8 kṣatrāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.9 bhūtāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.10 bhaviṣyate svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.11 viśvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.12 sarvāya svāhety agnau hutvā manthe saṃsravam avanayati /
BĀU, 6, 3, 3.13 prajāpataye svāhety agnau hutvā manthe saṃsravam avanayati //
BĀU, 6, 3, 6.15 sarvāś ca madhumatīr aham evedaṃ sarvaṃ bhūyāsaṃ bhūr bhuvaḥ svaḥ svāheti antata ācamya pāṇī prakṣālya jaghanenāgniṃ prākśirāḥ saṃviśati /
BĀU, 6, 3, 6.19 yathetam etya jaghanenāgnim āsīno vaṃśaṃ japati //
BĀU, 6, 4, 5.4 punar agnir dhiṣṇyā yathāsthānaṃ kalpantām /
BĀU, 6, 4, 12.1 atha yasya jāyāyai jāraḥ syāt taṃ ced dviṣyād āmapātre 'gnim upasamādhāya pratilomaṃ śarabarhiḥ stīrtvā tasminn etāḥ śarabhṛṣṭīḥ pratilomāḥ sarpiṣāktā juhuyāt /
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
BĀU, 6, 4, 22.3 yathāgnigarbhā pṛthivī yathā dyaur indreṇa garbhiṇī /
BĀU, 6, 4, 24.1 jāte 'gnim upasamādhāyāṅka ādhāya kaṃse pṛṣadājyaṃ saṃnīya pṛṣadājyasyopaghātaṃ juhoti /
BĀU, 6, 4, 24.6 agniṣṭat sviṣṭakṛd vidvān sviṣṭaṃ suhutaṃ karotu naḥ svāheti //
Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
ChU, 1, 3, 7.6 agnis tham /
ChU, 1, 6, 1.2 agniḥ sāma /
ChU, 1, 6, 1.6 agnir amaḥ /
ChU, 1, 13, 1.5 agnir īkāraḥ //
ChU, 2, 2, 1.3 agniḥ prastāvaḥ /
ChU, 2, 2, 2.5 agniḥ pratihāraḥ /
ChU, 2, 12, 1.7 etad rathaṃtaram agnau protam //
ChU, 2, 12, 2.1 sa ya evam etad rathaṃtaram agnau protaṃ veda /
ChU, 2, 12, 2.7 na pratyaṅṅ agnim ācāmen na niṣṭhīvet /
ChU, 2, 20, 1.1 agnir hiṅkāraḥ /
ChU, 2, 21, 1.3 agnir vāyur ādityaḥ sa udgīthaḥ /
ChU, 2, 22, 1.1 vinardi sāmno vṛṇe paśavyam ity agner udgīthaḥ /
ChU, 2, 24, 5.2 namo 'gnaye pṛthivīkṣite lokakṣite /
ChU, 3, 6, 1.1 tad yat prathamam amṛtaṃ tad vasava upajīvanty agninā mukhena /
ChU, 3, 6, 3.1 sa ya etad evam amṛtaṃ veda vasūnām evaiko bhūtvāgninaiva mukhenaitad evāmṛtaṃ dṛṣṭvā tṛpyati /
ChU, 3, 13, 3.3 so 'gniḥ /
ChU, 3, 13, 8.2 tasyaiṣā śrutir yatraitat karṇāv apigṛhya ninadam iva nadathur ivāgner iva jvalata upaśṛṇoti /
ChU, 3, 15, 5.1 atha yad avocaṃ bhuvaḥ prapadya ity agniṃ prapadye vāyuṃ prapadya ādityaṃ prapadya ity eva tad avocam //
ChU, 3, 18, 2.5 agniḥ pādo vāyuḥ pāda ādityaḥ pādo diśaḥ pādaḥ /
ChU, 3, 18, 3.2 so 'gninā jyotiṣā bhāti ca tapati ca /
ChU, 4, 3, 1.2 yadā vā agnir udvāyati vāyum evāpyeti /
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 6, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 6, 2.1 tam agnir abhyuvāda satyakāma 3 iti /
ChU, 4, 7, 1.4 agniḥ kalā /
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 8, 1.3 tā yatrābhisāyaṃ babhūvus tatrāgnim upasamādhāya gā uparudhya samidham ādhāya paścād agneḥ prāṅ upopaviveśa //
ChU, 4, 10, 1.2 tasya ha dvādaśa vārṣāny agnīn paricacāra /
ChU, 4, 10, 2.1 taṃ jāyovāca tapto brahmacārī kuśalam agnīn paricacārīt /
ChU, 4, 10, 2.2 mā tvā agnayaḥ paripravocan /
ChU, 4, 10, 4.1 atha hāgnayaḥ samūdire /
ChU, 4, 11, 1.1 atha hainaṃ gārhapatyo 'nuśaśāsa pṛthivy agnir annam āditya iti /
ChU, 4, 14, 2.5 ime nūnam īdṛśā anyādṛśā itīhāgnīn abhyūde /
ChU, 4, 17, 1.3 agniṃ pṛthivyāḥ /
ChU, 4, 17, 2.3 agner ṛcaḥ /
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.1 vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 7.6 nirṇijya kaṃsaṃ camasaṃ vā paścād agneḥ saṃviśati /
ChU, 5, 4, 1.1 asau vāva loko gautamāgniḥ /
ChU, 5, 4, 2.1 tasminn etasminn agnau devāḥ śraddhāṃ juhvati /
ChU, 5, 5, 1.1 parjanyo vāva gautamāgniḥ /
ChU, 5, 5, 2.1 tasminn etasminn agnau devāḥ somaṃ rājānaṃ juhvati /
ChU, 5, 6, 1.1 pṛthivī vāva gautamāgniḥ /
ChU, 5, 6, 2.1 tasminn etasminn agnau devā varṣaṃ juhvati /
ChU, 5, 7, 1.1 puruṣo vāva gautamāgniḥ /
ChU, 5, 7, 2.1 tasminn etasminn agnau devā annaṃ juhvati /
ChU, 5, 8, 1.1 yoṣā vāva gautamāgniḥ /
ChU, 5, 8, 2.1 tasminn etasminn agnau devā reto juhvati /
ChU, 5, 9, 2.2 taṃ pretaṃ diṣṭam ito 'gnaya eva haranti yata eveto yataḥ sambhūto bhavati //
ChU, 5, 10, 10.1 atha ha ya etān evaṃ pañcāgnīn veda na saha tair apy ācaran pāpmanā lipyate /
ChU, 5, 21, 2.2 vāci tṛpyantyām agnis tṛpyati /
ChU, 5, 21, 2.3 agnau tṛpyati pṛthivī tṛpyati /
ChU, 5, 21, 2.4 pṛthivyāṃ tṛpyantyāṃ yat kiṃca pṛthivī cāgniś cādhitiṣṭhatas tat tṛpyati /
ChU, 5, 24, 3.1 tad yatheṣīkātūlam agnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante ya etad evaṃ vidvān agnihotraṃ juhoti //
ChU, 6, 4, 1.1 yad agne rohitaṃ rūpaṃ tejasas tad rūpam /
ChU, 6, 4, 1.4 apāgād agner agnitvam /
ChU, 6, 4, 1.4 apāgād agner agnitvam /
ChU, 7, 12, 1.2 ākāśe vai sūryācandramasāv ubhau vidyun nakṣatrāṇy agniḥ /
ChU, 8, 1, 3.3 ubhāv agniś ca vāyuś ca sūryācandramasāv ubhau vidyun nakṣatrāṇi /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 7.2 imām agne śaraṇiṃ mīmṛṣo na imamadhvānaṃ yamagāma dūrāt /
DrāhŚS, 7, 2, 8.0 evameva gṛhītvāpāṃ puṣpam asyoṣadhīnāṃ raso 'gneḥ priyatamā tanūr indrasya priyatamaṃ haviḥ svāheti //
DrāhŚS, 7, 3, 2.1 paścācchālām agner upaviśya japet /
DrāhŚS, 7, 3, 3.0 agnes tṛṇāni pratyūhya yaḥ suhṛt tam abhibhāṣeta //
DrāhŚS, 7, 4, 7.0 araṇyor agnīn samāropyate āpnānena nirhṛtya nirmanthyenāhitāgnim //
DrāhŚS, 8, 2, 29.0 agnirindrāyopāsmai pavasva vāca iti stotrīyaṃ śuṅgāḥ //
DrāhŚS, 9, 1, 11.2 punar ūrjā nivartasva punaragna iṣāyuṣā /
DrāhŚS, 9, 1, 11.4 saha rathyā nivartasvāgne pinvasva dhārayā viśvapsnyā viśvataspari /
DrāhŚS, 9, 3, 3.0 saptame 'hanyagner arko 'dhyardheḍaṃ ca somasāma maukṣasya pūrvayoḥ //
DrāhŚS, 9, 3, 4.0 mokṣasomasāmanī gāyatrasyottarayor agner arkas tisṛṣviti vā //
DrāhŚS, 10, 1, 4.0 dakṣiṇenāgnīdhrīyaṃ gatvottareṇāgniṃ prāṇaprabhṛtibhir upatiṣṭheraṃs tad uktaṃ brāhmaṇena //
DrāhŚS, 10, 3, 6.0 apa upaspṛśya yathaitaṃ pratyāvrajya paścāt tiṣṭhanto 'gnim upatiṣṭheran namaste gāyatrāya yat te puro yat te śiro namaste rathantarāya yat te dakṣiṇato yat te dakṣiṇaḥ pakṣo namaste bṛhate yat te uttarato yat ta uttaraḥ pakṣo namaste yajñāyajñīyāya yat te paścādyatte pucchaṃ namaste vāmadevyāya yasta ātmā yat te madhyam ity etaiḥ pṛthagaṅgānyanvartham //
DrāhŚS, 12, 1, 3.0 pākayajñā ityācakṣata ekāgnau yajñān //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 22.0 pūrvāhṇe dakṣiṇenāgnyāyatanāni gatvā yatrāgniṃ manthiṣyantaḥ syus taddakṣiṇato nirastaḥ parāvasur iti dakṣiṇā tṛṇaṃ nirasyed ā vasoḥ sadane sīdāmīty upaviśet //
DrāhŚS, 12, 1, 25.0 agniṃ hriyamāṇam anugacchet //
DrāhŚS, 12, 2, 2.0 mathyamāne 'gniṃ nara ityetayor anyatarat //
DrāhŚS, 12, 2, 5.0 nidhīyamāne gavāṃ vrataṃ yadagnimīḍe iti //
DrāhŚS, 12, 3, 12.0 aṅguṣṭhenānāmikayā cādāyāgneṣ ṭvāsyena prāśnāmīti prāśnīyāt //
DrāhŚS, 13, 1, 3.0 agnī praṇīyamānau yathaitamanugacchet //
DrāhŚS, 13, 1, 6.0 prohya sphyaṃ paścimena vediṃ gatvā nidhīyamānayor agnyos tūṣṇīm upaviśet //
DrāhŚS, 13, 1, 7.0 etat karmāgnipraṇayaneṣu sarveṣu //
DrāhŚS, 13, 1, 8.0 avabhṛthanyaṅgaṃ gacchatsu pūrveṇāgnī cātvālaṃ ca gacchet //
DrāhŚS, 13, 1, 22.0 ājyabhāgayor hatayor dakṣiṇenāgniṃ parikramya purastāt pratyaṅmukha upaviśed yajamānaśca //
DrāhŚS, 13, 3, 1.1 yajamānasyāmātyā ekaikam apūpam ādāya triḥ pradakṣiṇam agniṃ parīyuḥ /
DrāhŚS, 13, 4, 6.0 tatra dvāvagnī atipraṇayanti tayor dakṣiṇata āsīta //
DrāhŚS, 13, 4, 7.2 yat te pavitram arciṣyagne vitatamantarā /
DrāhŚS, 13, 4, 9.0 yajamānaṃ ced vasātiśeṣeṇābhiṣiñceyur upotthāyāntareṇāgnī gatvādhvaryuṇoktaḥ saṃśānāni gāyet //
DrāhŚS, 14, 1, 17.0 praveśyamānaṃ rājānam anupraviśed avyavayannagninā //
DrāhŚS, 14, 3, 7.2 madhu hutam indratame 'gnāv aśyāma te deva gharma namaste 'stu mā mā hiṃsīriti //
DrāhŚS, 14, 4, 4.0 agniṃ vikrakṣyatsu sarvauṣadhaṃ ca vapsyatsu tatra gatvā tūṣṇīm upaviśet //
DrāhŚS, 14, 4, 12.0 nidhīyamānānāṃ dakṣiṇataḥ sthitvā pariṣicyamāne 'pa upaspṛśya taiḥ sārdhaṃ pratyāvrajyāgniṃ praṇīyamānam anugacched apratirathaṃ japan //
DrāhŚS, 15, 1, 6.0 rājānaṃ harety uktaḥ pūrveṇāgnim ekasmā atipradāya tān prasavyaṃ parītyādāyānugacched dakṣiṇena ced gataḥ syāt //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
DrāhŚS, 15, 2, 9.0 paścimena ced yathetam agniṃ parītyānugacchet //
Gautamadharmasūtra
GautDhS, 1, 2, 4.1 na tvevainam agnihavanabaliharaṇayor niyuñjyāt //
GautDhS, 1, 2, 8.1 agnīndhanabhaikṣacaraṇe /
GautDhS, 1, 3, 7.1 gurvabhāve tadapatyavṛttis tadabhāve vṛddhe sabrahmacāriṇyagnau vā //
GautDhS, 1, 3, 26.1 śrāvaṇakenāgnim ādhāya //
GautDhS, 1, 5, 6.1 bhāryādir agnir dāyādir vā //
GautDhS, 1, 5, 9.1 agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ //
GautDhS, 1, 5, 9.1 agnāvagnir dhanvantarir viśve devāḥ prajāpatiḥ sviṣṭakṛd iti homaḥ //
GautDhS, 1, 8, 20.1 agnyādheyam agnihotraṃ darśapūrṇamāsāvāgrayaṇaṃ cāturmāsyāni nirūḍhapaśubandhaḥ sautrāmaṇīti saptahaviryajñasaṃsthāḥ //
GautDhS, 1, 9, 9.1 nāgnim apaś ca yugapad dhārayet //
GautDhS, 1, 9, 13.1 na vāyvagniviprādityāpo devatā gāś ca pratipaśyan vā mūtrapurīṣāmedhyān vyudasyet //
GautDhS, 2, 2, 17.1 śāntipuṇyāhasvastyayanāyuṣmanmaṅgalasaṃyuktāny ābhyudayikāni vidveṣaṇasaṃvananābhicāradviṣadvyṛddhiyuktāni ca śālāgnau kuryāt //
GautDhS, 2, 3, 26.1 go'gnyarthe tṛṇamedhān vīrudvanaspatīnāṃ ca puṣpāṇi svavad ādadīta phalāni cāparivṛtānām //
GautDhS, 2, 6, 16.1 na bhojayet stenaklībapatitanāstikatadvṛttivīrahāgredidhiṣupatistrīgrāmayājakājāpālotsṛṣṭāgnimadyapakucarakūṭasākṣiprātihārikān //
GautDhS, 2, 6, 28.1 paṅktipāvanaḥ ṣaḍaṅgavij jyeṣṭhasāmikas triṇāciketastrimadhus trisuparṇaḥ pañcāgniḥ snātako mantrabrāhmaṇavid dharmajño brahmadeyānusaṃtāna iti //
GautDhS, 2, 7, 23.1 stanayitnuvarṣavidyutaś ca prāduṣkṛtāgniṣu //
GautDhS, 2, 9, 18.1 bhrātari caivam jyāyasi yavīyān kanyāgnyupayameṣu //
GautDhS, 2, 9, 26.1 śatagor anāhitāgneḥ //
GautDhS, 3, 4, 2.1 agnau saktir brahmaghnas trir avacchātasya //
GautDhS, 3, 4, 34.1 agnyutsādinirākṛtyupapātakeṣu caivam //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
GautDhS, 3, 7, 2.1 marutaḥ prāṇenendre balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇeti //
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 8, 28.1 agnaye svāhā somāya svāhāgniṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti //
GautDhS, 3, 10, 16.1 pitotsṛjet putrikāṃ anapatyo 'gniṃ prajāpatiṃ ceṣṭvāsmadartham apatyam iti saṃvādya //
Gobhilagṛhyasūtra
GobhGS, 1, 1, 11.0 bhūr bhuvaḥ svar ity abhimukham agniṃ praṇayanti //
GobhGS, 1, 1, 14.0 darśe vā paurṇamāse vāgnisamādhānaṃ kurvīta //
GobhGS, 1, 1, 15.0 vaiśyakulād vāmbarīṣād vāgnim āhṛtyābhyādadhyāt //
GobhGS, 1, 1, 21.0 sa evāsya gṛhyo 'gnir bhavati //
GobhGS, 1, 1, 23.0 sāyamāhutyupakrama evāta ūrdhvaṃ gṛhye 'gnau homo vidhīyate //
GobhGS, 1, 1, 27.0 purāstamayād agniṃ prāduṣkṛtyāstam ite sāyamāhutiṃ juhuyāt //
GobhGS, 1, 2, 5.0 udag agner utsṛpya prakṣālya pāṇī pādau copaviśya trir ācāmed dviḥ parimṛjīta //
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 3, 1.0 agnim upasamādhāya parisamuhya dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
GobhGS, 1, 3, 4.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣet sakṛd vā trir vā //
GobhGS, 1, 3, 6.0 atha haviṣyasyānnasyāgnau juhuyāt kṛtasya vākṛtasya vā //
GobhGS, 1, 3, 9.0 agnaye svāheti pūrvāṃ tūṣṇīm uttarāṃ madhye cāparājitāyāṃ ca diśīti sāyam //
GobhGS, 1, 3, 12.0 pradakṣiṇam agnim parikramyāpāṃ śeṣaṃ ninīya pūrayitvā camasaṃ pratiṣṭhāpya yathārtham //
GobhGS, 1, 3, 13.0 evam ata ūrdhvaṃ gṛhye 'gnau juhuyād vā hāvayed vājīvitāvabhṛthāt //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 3, 15.0 kāmam gṛhye 'gnau patnī juhuyāt sāyamprātarhomau gṛhāḥ patnī gṛhya eṣo 'gnir bhavatīti //
GobhGS, 1, 4, 3.0 atha haviṣyasyānnasyoddhṛtya haviṣyair vyañjanair upasicyāgnau juhuyāt tūṣṇīṃ pāṇinaiva //
GobhGS, 1, 4, 13.0 āsīna eva 'gnau juhuyāt //
GobhGS, 1, 4, 24.0 yasya tv eṣām agrataḥ sidhyed niyuktam agnau kṛtvāgraṃ brāhmaṇāya dattvā bhuñjīta //
GobhGS, 1, 5, 13.0 atha yad ahar upavasatho bhavati tad ahaḥ pūrvāhṇa eva prātarāhutiṃ hutvaitad agneḥ sthaṇḍilam gomayena samantaṃ paryupalimpati //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 6, 13.0 atha pūrvāhṇa eva prātarāhutiṃ hutvāgreṇāgniṃ parikramya dakṣiṇato 'gneḥ prāgagrān darbhān āstīrya //
GobhGS, 1, 6, 16.0 agnim abhimukho vāgyataḥ prāñjalir āsta ā karmaṇaḥ paryavasānāt //
GobhGS, 1, 7, 1.0 atholūkhalamusale prakṣālya śūrpaṃ ca paścād agneḥ prāgagrān darbhān āstīryopasādayati //
GobhGS, 1, 7, 9.0 agnim upasamādhāya kuśaiḥ samantaṃ paristṛṇuyāt purastāddakṣiṇata uttarataḥ paścād iti //
GobhGS, 1, 7, 26.0 athaine adbhir abhyukṣyāgnāv apyarjayet //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 9.0 agnaye svāheti madhye juhuyāt //
GobhGS, 1, 8, 14.0 agnaye sviṣṭakṛte svāhety uttarārdhapūrvārdhe juhuyāt //
GobhGS, 1, 8, 28.0 athainam adbhir abhyukṣyāgnāv apyarjayed yaḥ paśūnām adhipatī rudras tanticaro vṛṣā paśūn asmākaṃ mā hiṃsīr etad astu hutaṃ tava svāheti //
GobhGS, 1, 9, 13.0 atha yadi gṛhye 'gnau sāyaṃprātarhomayor vā darśapūrṇamāsayor vā havyaṃ vā hotāraṃ vā nādhigacchet kathaṃ kuryād iti //
GobhGS, 2, 1, 12.0 pāṇigrahaṇe purastāc chālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 1, 13.0 atha janyānām eko dhruvāṇām apāṃ kalaśaṃ pūrayitvā sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ parikramya dakṣiṇata udaṅmukho 'vatiṣṭhate //
GobhGS, 2, 1, 15.0 śamīpalāśamiśrāṃś ca lājāṃś caturañjalimātrāñchūrpeṇopasādayanti paścād agneḥ //
GobhGS, 2, 1, 20.0 paścād agneḥ saṃveṣṭitaṃ kaṭam evaṃjātīyaṃ vānyat padā pravartayantīṃ vācayet pra me patiyānaḥ panthāḥ kalpatām iti //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 2, 6.0 taṃ sopastīrṇābhighāritam agnau juhoty avicchindaty añjalim iyaṃ nāry upabrūta iti //
GobhGS, 2, 2, 8.0 hute patir yathetaṃ parivrajya pradakṣiṇam agniṃ pariṇayati mantravān vā brāhmaṇaḥ kanyalā pitṛbhya iti //
GobhGS, 2, 2, 11.0 śūrpeṇa śeṣam agnāv opya prāgudīcīm abhyutkrāmayanty ekam iṣa iti //
GobhGS, 2, 2, 15.0 apareṇāgnim audako 'nusaṃvrajya pāṇigrāham mūrdhadeśe 'vasiñcati tathetarāṃ samañjantv ity etayarcā //
GobhGS, 2, 3, 2.0 tatrāgnir upasamāhito bhavati //
GobhGS, 2, 3, 3.0 apareṇāgnim ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaralomāstīrṇaṃ bhavati //
GobhGS, 2, 3, 20.0 tasya devatā agniḥ prajāpatir viśve devā anumatir iti //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 2, 5, 3.0 agneḥ sthāne vāyucandrasūryāḥ //
GobhGS, 2, 6, 2.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 6, 10.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prākśirāḥ saṃviśati //
GobhGS, 2, 6, 11.0 paścāt patir avasthāya dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya dakṣiṇe nāsikāsrotasyavanayet pumān agniḥ pumān indra ityetayarcā //
GobhGS, 2, 7, 3.0 prātaḥ saśiraskāplutodagagreṣu darbheṣu paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 2, 8, 9.0 atha yas tat kariṣyan bhavati paścād agner udagagreṣu darbheṣu prāṅ upaviśati //
GobhGS, 2, 8, 19.0 kumārasya māsi māsi saṃvatsare sāṃvatsarikeṣu vā parvasvagnīndrau dyāvāpṛthivī viśvān devāṃś ca yajeta //
GobhGS, 2, 9, 2.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 9, 8.0 atha mātā śucinā vasanena kumāram ācchādya paścād agner udagagreṣu darbheṣu prācy upaviśati //
GobhGS, 2, 9, 25.0 udaṅṅ agner utsṛpya kuśalīkārayanti yathāgotrakulakalpam //
GobhGS, 2, 10, 15.0 purastācchālāyā upalipte 'gnir upasamāhito bhavati //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 2, 10, 46.0 astamite samidham ādadhāty agnaye samidham ahārṣam iti //
GobhGS, 3, 2, 39.0 śvo bhūte 'raṇye 'gnim upasamādhāya vyāhṛtibhir hutvāthainam avekṣayet //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 4, 14.0 ye apsv antar agnayaḥ praviṣṭā ity apām añjalim avasiñcati //
GobhGS, 3, 6, 4.0 puṣṭikāma eva samprajātāsu niśāyāṃ goṣṭhe 'gnim upasamādhāya vilayanaṃ juhuyāt saṃgrahaṇa saṃgṛhāṇeti //
GobhGS, 3, 6, 11.0 agniṃ yajeta pūṣaṇam indram īśvaram //
GobhGS, 3, 7, 3.0 purastācchālāyā upalipya śālāgner agniṃ praṇayanti //
GobhGS, 3, 7, 7.0 agnau kapālam ādhāya sakṛtsaṃgṛhītam yavamuṣṭiṃ bhṛjjaty anupadahan //
GobhGS, 3, 7, 8.0 paścād agner ulūkhalaṃ dṛṃhayitvāvahanty udvecam //
GobhGS, 3, 7, 16.0 śūrpeṇa śeṣam agnāv opyānatipraṇītasyārdhaṃ vrajati //
GobhGS, 3, 7, 17.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpya namaḥ pṛthivyā ity etaṃ mantraṃ japati //
GobhGS, 3, 7, 19.0 tasya juhuyācchravaṇāya viṣṇave 'gnaye prajāpataye viśvebhyo devebhyaḥ svāheti //
GobhGS, 3, 7, 21.0 uttarato 'gner darbhastambaṃ samūlaṃ pratiṣṭhāpya somo rājety etaṃ mantraṃ japati yāṃ saṃdhāṃ sam adhatteti ca //
GobhGS, 3, 8, 5.0 pṛṣātakaṃ pradakṣiṇam agniṃ paryāṇīya brāhmaṇān avekṣayitvā svayam avekṣeta tac cakṣur devahitaṃ purastācchukram uccarat paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam iti //
GobhGS, 3, 8, 23.0 agniḥ prāśnātu prathama iti śyāmākānām //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 9, 4.0 atha pūrvāhṇa eva prātarāhutiṃ hutvā darbhān śamīṃ vīraṇāṃ phalavatīm apāmārgaṃ śirīṣam ity etāny āhārayitvā tūṣṇīm akṣatasaktūnām agnau kṛtvā brāhmaṇān svastivācyaitaiḥ sambhāraiḥ pradakṣiṇam agnyāgārāt prabhṛti dhūmaṃ śātayan gṛhān anuparīyāt //
GobhGS, 3, 9, 11.0 paścād agner barhiṣi nyañcau pāṇī pratiṣṭhāpya prati kṣatra ity etā vyāhṛtīr japati //
GobhGS, 3, 9, 12.0 paścād agneḥ svastaram āstārayet //
GobhGS, 3, 10, 19.0 tāṃ sandhivelāsamīpaṃ purastād agner avasthāpyopasthitāyāṃ juhuyād yat paśavaḥ pra dhyāyateti //
GobhGS, 3, 10, 33.0 yathā na prāg agner bhūmiṃ śoṇitaṃ gacchet //
GobhGS, 4, 1, 6.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ pradakṣiṇam udāyuvan //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 2, 8.0 uttarārdhe parivṛtasya lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 9.0 paścād agner ulūkhalaṃ dṛṃhayitvā sakṛtsaṃgṛhītaṃ vrīhimuṣṭim avahanti savyottarābhyāṃ pāṇibhyām //
GobhGS, 4, 2, 14.0 tasminn evāgnau śrapayaty odanacaruṃ ca māṃsacaruṃ ca pṛthaṅ mekṣaṇābhyāṃ prasavyam udāyuvan //
GobhGS, 4, 2, 18.0 pūrvasyāḥ karṣvāḥ purastāl lakṣaṇaṃ kṛtvāgniṃ praṇayanti //
GobhGS, 4, 2, 38.0 agnau kariṣyāmīty āmantraṇaṃ hoṣyataḥ //
GobhGS, 4, 2, 39.0 kurv ity ukte kaṃse carū samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmata iti pūrvāṃ svāhāgnaye kavyavāhanāyety uttarām //
GobhGS, 4, 3, 32.0 praṇīte vāgnau //
GobhGS, 4, 4, 9.0 tasyā dakṣiṇato 'gneḥ sthānam //
GobhGS, 4, 5, 3.0 paścād agner bhūmau nyañcau pāṇī pratiṣṭhāpyedaṃ bhūmer bhajāmaha iti //
GobhGS, 4, 6, 14.0 tasya kaṇān aparāsu sandhivelāsu pratyaṅ grāmān niṣkramya catuṣpathe 'gnim upasamādhāyādityam abhimukho juhuyād bhalāya svāhā bhallāya svāheti //
GobhGS, 4, 7, 23.0 aśvatthād agnibhayaṃ ca plakṣād brūyāt pramāyukān nyagrodhācchastrasaṃpīḍām akṣyāmayam udumbarāt //
GobhGS, 4, 7, 27.0 madhye 'gnim upasamādhāya kṛṣṇayā gavā yajeta //
GobhGS, 4, 8, 2.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya haye rāka ity ekaikayāñjalinā juhuyāt //
GobhGS, 4, 9, 3.0 prāṅ vodaṅ vā grāmān niṣkramya catuṣpathe 'gnim upasamādhāya //
Gopathabrāhmaṇa
GB, 1, 1, 6, 7.0 agniṃ vāyum ādityam iti //
GB, 1, 1, 6, 8.0 sa khalu pṛthivyā evāgniṃ niramimītāntarikṣād vāyuṃ diva ādityam //
GB, 1, 1, 6, 11.0 agner ṛgvedaṃ vāyor yajurvedaṃ ādityāt sāmavedam //
GB, 1, 1, 12, 9.0 agnir yajñaṃ trivṛtaṃ saptatantum iti //
GB, 1, 1, 13, 3.0 tasyāgnir hotāsīt //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 14, 4.0 tad yatraiva viriṣṭaṃ syāt tatrāgnīn upasamādhāya śāntyudakaṃ kṛtvā pṛthivyai śrotrāyeti trir evāgnīnt samprokṣati triḥ paryukṣati //
GB, 1, 1, 17, 1.0 tasya prathamayā svaramātrayā pṛthivīm agnim oṣadhivanaspatīn ṛgvedaṃ bhūr iti vyāhṛtiṃ gāyatraṃ chandas trivṛtaṃ stomaṃ prācīṃ diśaṃ vasantam ṛtuṃ vācam adhyātmaṃ jihvāṃ rasam itīndriyāṇy anvabhavat //
GB, 1, 1, 29, 2.0 ṛcām agnir devatam //
GB, 1, 1, 29, 6.0 agnim īᄆe purohitaṃ yajñasya devam ṛtvijaṃ hotāraṃ ratnadhātamam ity evam ādiṃ kṛtvā ṛgvedam adhīyate //
GB, 1, 1, 29, 16.0 agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣi ity evam ādiṃ kṛtvā sāmavedam adhīyate //
GB, 1, 1, 33, 4.0 agnir eva savitā pṛthivī sāvitrī //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 33, 5.0 yatra hy evāgnis tat pṛthivī yatra vai pṛthivī tad agnir iti //
GB, 1, 1, 34, 7.0 ṛcāgnim //
GB, 1, 1, 34, 8.0 agninā śriyam //
GB, 1, 1, 39, 11.0 yā hy emā bāhyāḥ śarīrān mātrās tad yathaitad agniṃ vāyum ādityaṃ candramasam apaḥ paśūn anyāṃś ca prajās tān etenāsminn āpyāyayati //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 3, 2.0 sa yad aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret tena taṃ pādam avarunddhe yo 'syāgnau bhavati //
GB, 1, 2, 4, 1.0 pañca ha vā ete brahmacāriṇy agnayo dhīyante //
GB, 1, 2, 4, 5.0 yan mukhena tenāgnipraskandinām //
GB, 1, 2, 6, 6.0 tasmād brahmacāry aharahaḥ samidha āhṛtya sāyaṃ prātar agniṃ paricaret //
GB, 1, 2, 7, 8.0 yad atrāpi madhor ahaṃ niraṣṭhaviṣam asmṛtam agniś ca tat savitā ca punar me jaṭhare dhattāṃ yad atrāpi rasasya me parāpapātāsmṛtaṃ tad ihopahvayāmahe tan ma āpyāyatāṃ punar iti //
GB, 1, 2, 9, 8.0 agniḥ ṣaṭpādaḥ //
GB, 1, 2, 9, 20.0 etasyāṃ hy agniś carati //
GB, 1, 2, 9, 21.0 tad apy etad ṛcoktam agnivāsāḥ pṛthivy asitajñūr iti //
GB, 1, 2, 9, 45.0 agnir ādityāya śamayati //
GB, 1, 2, 14, 21.0 nottarato 'gneḥ paryupasīderann iti brāhmaṇam //
GB, 1, 2, 15, 8.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
GB, 1, 2, 15, 14.0 agniḥ prajananam //
GB, 1, 2, 15, 16.0 yat saṃvatsara ṛcāgnau samidham ādadhāti prajananād evainaṃ tat prajanayitā prajanayati //
GB, 1, 2, 15, 23.0 yaḥ saṃvatsare paryete 'gnim ādhatte prajātam evainam ādhatte //
GB, 1, 2, 15, 26.0 atho tisṛṣv atho dvayor atho pūrvedyur ādheyās ta evāgnim ādadhānena //
GB, 1, 2, 16, 3.0 catvāro vā ime devā agnir vāyur ādityaś candramāḥ //
GB, 1, 2, 18, 1.0 prajāpatir vedān uvācāgnīn ādadhīyeti //
GB, 1, 2, 18, 36.0 so 'gnau praṇīyamāṇe 'śve 'nvārabdhaṃ brahmā yajamānaṃ vācayati yad akrandaḥ prathamaṃ jāyamāna iti pañca //
GB, 1, 2, 19, 42.0 asyām eva māṃ hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsantas tiṣṭheyur iti //
GB, 1, 2, 19, 43.0 taṃ tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhan //
GB, 1, 2, 19, 44.0 taṃ yat tasyām eva hotrāyām agnibhūtam indhānāḥ punanta stuvantaḥ śaṃsanto 'tiṣṭhaṃs tad āgnīdhro 'bhavat //
GB, 1, 2, 20, 1.0 brāhmaṇo ha vā imam agniṃ vaiśvānaraṃ babhāra //
GB, 1, 2, 20, 2.0 so 'yam agnir vaiśvānaro brāhmaṇena bhriyamāṇa imāṃl lokāñ janayate //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 3.0 athāyam īkṣate 'gnir jātavedā brāhmaṇadvitīyo ha vā ayam idam agnir vaiśvānaro jvalati //
GB, 1, 2, 20, 14.0 tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adhatta //
GB, 1, 2, 20, 14.0 tata imam agniṃ vaiśvānaraṃ parāsyur brāhmaṇo 'gniṃ jātavedasam adhatta //
GB, 1, 2, 20, 15.0 so 'yam abravīd agne jātavedo 'bhinidhehi mehīti //
GB, 1, 2, 21, 1.0 agniṃ tvāhur vaiśvānaraṃ sadanān pradahanv agāḥ sa no devatrādhibrūhi mā riṣāmā vayaṃ taveti //
GB, 1, 2, 21, 6.0 tasmād agnipadam aśvaṃ brahmaṇe dadāti //
GB, 1, 2, 22, 3.0 te devā brāhmyaṃ havir yat sāṃtapane 'gnāv ajuhavuḥ //
GB, 1, 2, 22, 4.0 etad vai brāhmyaṃ havir yat sāṃtapane 'gnau hūyate //
GB, 1, 2, 22, 5.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇaḥ //
GB, 1, 2, 22, 11.0 teṣām eṣo 'gniḥ sāṃtapanaḥ śreṣṭho bhavati //
GB, 1, 2, 22, 12.0 etasya vāci tṛptāyām agnis tṛpyati //
GB, 1, 2, 22, 20.0 evam eṣo 'gniḥ sāṃtapanaḥ śreṣṭhas tṛptaḥ sarvāṃs tṛptāṃs tarpayatīti brāhmaṇam //
GB, 1, 2, 23, 2.0 eṣa ha vai sāṃtapano 'gnir yad brāhmaṇo yasya garbhādhānapuṃsavanasīmantonnayanajātakarmanāmakaraṇaniṣkramaṇānnaprāśanagodānacūḍākaraṇopanayanāplavanāgnihotravratacaryādīni kṛtāni bhavanti sa sāṃtapanaḥ //
GB, 1, 2, 23, 5.0 tad apy etad ṛcoktam agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam asya yajñasya sukratum iti brāhmaṇam //
GB, 1, 2, 24, 3.2 agnir vai hotā //
GB, 1, 2, 24, 4.2 agnir devatā gāyatraṃ chando bhūr iti śukram //
GB, 1, 3, 10, 4.0 agnīṣomīyaḥ puroḍāśo 'gniḥ sviṣṭakṛd ity ete madhyataḥ pañca havirbhāgāḥ //
GB, 1, 3, 13, 4.0 yasya sāyam agnaya upasamāhitāḥ syuḥ sarve jvalayeyuḥ prakṣālitāni yajñapātrāṇy upasannāni syur atha ced dakṣiṇāgnir udvāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 9.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 16.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 23.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 25.0 atha cet sarve 'gnaya udvāyeyuḥ kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 29.0 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādyāgniṃ nirmathya prāṇāpānābhyāṃ svāhā samānavyānābhyāṃ svāhodānarūpābhyāṃ svāheti juhuyāt //
GB, 1, 3, 13, 30.0 atha prātar yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 32.0 atha cen nāgniṃ janayituṃ śaknuyur na kutaścana vāto vāyāt kiṃ vā tato bhayam āgacched iti //
GB, 1, 3, 13, 36.0 ānaḍuhenaiva śakṛtpiṇḍenāgnyāyatanāni parilipya homyam upasādya vāta ā vātu bheṣajam iti sūktenātmany eva juhuyāt //
GB, 1, 3, 13, 37.0 atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 13, 37.0 atha prātar agniṃ nirmathya yathāsthānam agnīn upasamādhāya yathāpuraṃ juhuyāt //
GB, 1, 3, 14, 6.0 vāci tṛptāyām agnis tṛpyati //
GB, 1, 3, 14, 7.0 agnau tṛpte pṛthivī tṛpyati //
GB, 1, 3, 15, 11.0 agnaye prajāpataya iti sāyaṃ sūryāya prajāpataya iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 15, 12.0 teṣāṃ yas trir ajuhot tam itarāvapṛcchatāṃ kebhyas tvaṃ juhoṣīty agnaye prajāpataye 'numataya iti sāyaṃ sūryāya prajāpataye 'gnaye sviṣṭakṛta iti prātaḥ //
GB, 1, 3, 16, 21.0 tasyā agnir daivatam //
GB, 1, 4, 4, 2.0 agnir vai hotādhidaivaṃ vāg adhyātmam //
GB, 1, 4, 4, 4.0 vācaṃ caiva tad agniṃ cānnena saṃdadhāti //
GB, 1, 4, 8, 46.0 atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti //
GB, 1, 4, 9, 5.0 agner abhijitam //
GB, 1, 4, 10, 13.0 atha yad abhijitam upayanty agnim eva tad devaṃ devatāṃ yajante //
GB, 1, 4, 10, 14.0 agnir devo devatā bhavanti //
GB, 1, 4, 10, 15.0 agner devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti //
GB, 1, 4, 20, 2.0 ubhayatojyotiṣo vā ime lokā agnineta ādityenāmuta iti //
GB, 1, 5, 8, 2.0 so 'gnīn ādhāya pūrṇāhutyāyajata //
GB, 1, 5, 10, 13.0 atha yad dvādaśa māsān dīkṣābhir eti dvādaśamāsān upasadbhis tenaitāvagnyarkāvāpnoti //
GB, 1, 5, 10, 24.0 atha yad dvādaśāhaṃ dīkṣābhir eti dvādaśāham upasadbhis tenaitāv agnyarkāv āpnoti //
GB, 1, 5, 12, 3.0 eṣa ha vā agnir bhūtvāsmiṃlloke saṃśāyayati //
GB, 1, 5, 12, 6.0 sa yad āha gāyatrachandā anu tvārabha iti gāyatreṇa chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gniṃ santam anvārabhate //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 12, 7.0 sa yad āha svasti mā saṃpārayeti gāyatreṇaiva chandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti mā saṃpārayeti gāyatreṇaivainaṃ tacchandasā vasubhir devaiḥ prātaḥsavane 'smiṃlloke 'gninā devena svasti sampadyate ya evaṃ veda //
GB, 1, 5, 15, 3.0 agnir eva bhargo vāyur eva maha āditya eva yaśaś candramā eva sarvam //
GB, 1, 5, 16, 1.0 sa yad āha mayi bharga iti pṛthivīm evaitallokānām āhāgniṃ devānāṃ vasūn devān devagaṇānāṃ gāyatraṃ chandasāṃ prācīṃ diśāṃ vasantam ṛtūnāṃ trivṛtaṃ stomānām ṛgvedaṃ vedānāṃ hautraṃ hotrakāṇāṃ vācam indriyāṇām //
GB, 1, 5, 22, 3.0 tasmād u samupyāgnīṃs tena yajeran //
GB, 1, 5, 22, 5.0 ukhāsaṃbharaṇīyāyāṃ vinyupyāgnīṃs tayā yajeran //
GB, 1, 5, 22, 7.0 dīkṣaṇīyāyāṃ saṃnyupyāgnīṃs tayā yajeran //
GB, 1, 5, 22, 9.0 udavasānīyāyāṃ vinyupyāgnīṃs tayā yajeran //
GB, 1, 5, 22, 11.0 atha yadi yajamānasyopatapet pārśvato 'gnīn ādhāya tāvad āsīta yāvad agadaḥ syāt //
GB, 1, 5, 22, 12.0 yadi preyāt svair eva tam agnibhir dahet //
GB, 1, 5, 22, 13.0 aśavāgnibhir itare yajamānā āsata iti vadantaḥ //
GB, 1, 5, 23, 12.2 saubheṣajaṃ chanda īpsan yad agnau catuḥśataṃ bahudhā hūyate yat //
GB, 1, 5, 24, 8.2 ṛgbhi stuvanto 'harahaḥ pṛthivyā agniṃ pādaṃ brahmaṇā dhārayanti //
GB, 1, 5, 25, 7.1 agnir devata ṛgvedasya yajurvedo vāyudevataḥ /
GB, 2, 1, 2, 45.0 agneṣ ṭvāsyena prāśnāmīty abravīt //
GB, 2, 1, 2, 46.0 na hy agner āsyaṃ kiṃcana hinasti //
GB, 2, 1, 3, 4.0 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin ma etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
GB, 2, 1, 4, 15.0 agnimukhān evartūn prīṇāti //
GB, 2, 1, 9, 2.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ nirvapet //
GB, 2, 1, 9, 8.0 agnir vai madhyamasya dātendro vai jyeṣṭhasya pradātā //
GB, 2, 1, 12, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
GB, 2, 1, 13, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 13, 3.0 agnir vai devānāṃ pathikṛt //
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 14, 3.0 agnir vai devānāṃ vratapatiḥ //
GB, 2, 1, 14, 4.0 agnim etasya vratam agāt //
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
GB, 2, 1, 15, 5.0 agnir vai devānāṃ vratabhṛt //
GB, 2, 1, 15, 6.0 agnim etasya vratam agāt //
GB, 2, 1, 16, 5.0 yad āgneyo 'gnir vai sarvā devatāḥ //
GB, 2, 1, 17, 2.0 sa indro 'ved agnir vāvemāḥ prathama ujjeṣyatīti //
GB, 2, 1, 17, 4.0 tā agnir udajayat //
GB, 2, 1, 19, 12.0 atha yad agniṃ manthanti prajāpatir vai vaiśvadevam //
GB, 2, 1, 21, 13.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 22, 1.0 atha yad aindrāgno dvādaśakapālo bhavati balaṃ vai teja indrāgnī //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 4.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajaty agnir vai devānāṃ mukham //
GB, 2, 1, 23, 15.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 1, 24, 11.0 agner hy eṣa mahimā bhavati //
GB, 2, 1, 25, 8.0 atha yad agniṃ kavyavāhanam antato yajaty etat sviṣṭakṛto vai pitaraḥ //
GB, 2, 1, 25, 9.0 tasmād agniṃ kavyavāhanam antato yajati //
GB, 2, 1, 25, 23.0 atha yad dakṣiṇāñco 'bhyutkramyāgnīn upatiṣṭhante prītyaiva tad deveṣv antato 'rdhaṃ caranti //
GB, 2, 1, 26, 3.0 atha yad agniṃ praṇayanti yam evāmuṃ vaiśvadeve manthanti tam eva tat praṇayanti //
GB, 2, 2, 1, 1.0 oṃ māṃsīyanti vā āhitāgner agnayaḥ //
GB, 2, 2, 1, 3.0 ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate //
GB, 2, 2, 1, 5.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 9.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 1, 13.0 prāṇāpānau vā indrāgnī //
GB, 2, 2, 2, 1.0 pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devaiḥ //
GB, 2, 2, 6, 29.0 tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya //
GB, 2, 2, 6, 30.0 so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasampanno yajamāna ūrdhvaḥ svargaṃ lokam eti //
GB, 2, 2, 8, 8.0 tān agninā mukhenānvavāyan //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 8, 9.0 yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃllokān abhinayanto yanti //
GB, 2, 2, 9, 2.0 pṛthivy agneḥ patnī //
GB, 2, 2, 12, 2.0 ye agnayo apsv antar iti saptabhir abhijuhoti //
GB, 2, 2, 12, 3.0 yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti //
GB, 2, 2, 12, 4.0 agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā //
GB, 2, 2, 16, 8.0 agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti //
GB, 2, 2, 19, 3.0 agnir vai draṣṭā tasmā u evātmānaṃ paridadāti //
GB, 2, 2, 20, 15.0 agne patnīr ihā vaheti neṣṭā yajati //
GB, 2, 2, 20, 24.0 prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya iti //
GB, 2, 3, 1, 5.0 imān evāgnīn upāsata ity āhur dhiṣṇyān //
GB, 2, 3, 1, 6.0 atha kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti //
GB, 2, 3, 1, 7.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dhiṣṇyān prīṇāti //
GB, 2, 3, 1, 10.0 yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃsthitān somān bhakṣayantīty āhuḥ //
GB, 2, 3, 15, 1.0 indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām //
GB, 2, 3, 15, 7.0 yad v evaindrāgnāni śaṃsati prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaya ity ṛcābhyanūktam //
GB, 2, 3, 15, 8.0 indrāgnī ā gataṃ tośā vṛtrahaṇā huva ity acchāvākasya stotriyānurūpau //
GB, 2, 3, 15, 9.0 indrāgnī apasas parīty ukthamukham //
GB, 2, 3, 15, 10.0 ihendrāgnī upahvaya iti paryāsaḥ //
GB, 2, 3, 15, 11.0 indrāgnī ā gatam iti yajati //
GB, 2, 3, 19, 4.0 agner eva tena priyaṃ dhāmopaiti //
GB, 2, 4, 8, 1.0 agnir vāva yama iyaṃ yamī //
GB, 2, 4, 8, 9.0 eṣa ha vā agnir vaiśvānaro yat pradāvyaḥ //
GB, 2, 4, 9, 6.0 agnir vā upadraṣṭā //
GB, 2, 4, 9, 11.0 agnir vai nabhasas patiḥ //
GB, 2, 4, 9, 12.0 agnim eva tad āhaitaṃ no gopāyeti //
GB, 2, 4, 9, 19.0 ayaṃ te yonir ity araṇyor agniṃ samāropayet //
GB, 2, 4, 9, 20.0 tad āhur yad araṇyoḥ samārūḍho naśyed ud asyāgniḥ sīdet //
GB, 2, 4, 9, 22.0 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa //
GB, 2, 4, 9, 23.0 ayaṃ te yonir ity ātmann agnīn samāropayet //
GB, 2, 4, 9, 24.0 eṣa ha vā agner yoniḥ //
GB, 2, 4, 11, 7.0 ahaṃ cety agnir abravīt //
GB, 2, 4, 11, 14.0 so 'gnir aśvo bhūtvā prathamaḥ prajigāya //
GB, 2, 4, 11, 15.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmād āgneyībhir ukthāni praṇayanti //
GB, 2, 4, 11, 16.0 yad agnir aśvo bhūtvā prathamaḥ prajigāya tasmāt sākamaśvam //
GB, 2, 4, 11, 18.0 yā vāk so 'gniḥ //
GB, 2, 4, 13, 1.0 tad āhur yad dvayor devatayo stuvata indrāgnyor ity atha kasmād bhūyiṣṭhā devatā ukthe śasyanta iti //
GB, 2, 4, 15, 3.0 ehy ū ṣu bravāṇi ta āgnir agāmi bhārata iti maitrāvaruṇasya stotriyānurūpau //
GB, 2, 5, 13, 16.0 indrāgnyor avo vṛṇa iti //
GB, 2, 5, 13, 17.0 etaddha vā indrāgnyoḥ priyaṃ dhāmo yad vāg iti priyeṇaivainau taddhāmnā samardhayati //
GB, 2, 6, 6, 33.0 gāyatreṇa chandasāgninā devatayeti brūyāt //
GB, 2, 6, 7, 2.0 vīryaṃ vā agniḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 10.0 agniṃ mathitvā laukikaṃ vāhṛtya nyupyopasamādadhāti //
HirGS, 1, 1, 11.0 prāgagrairdarbhairagniṃ paristṛṇāti //
HirGS, 1, 1, 14.0 dakṣiṇenāgniṃ brahmāyatane darbhānsaṃstīrya //
HirGS, 1, 1, 15.0 mayi gṛhṇāmi yo no agnir iti dvābhyām ātmannagniṃ gṛhītvā //
HirGS, 1, 1, 15.0 mayi gṛhṇāmi yo no agnir iti dvābhyām ātmannagniṃ gṛhītvā //
HirGS, 1, 1, 16.0 uttareṇāgniṃ darbhān saṃstīrya yathārthaṃ dravyāṇi prayunakti //
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 1, 22.0 etasmin kāle brahmā yajñopavītaṃ kṛtvāpa ācamyāpareṇāgniṃ dakṣiṇātikramya brahmasadanāt tṛṇaṃ nirasyāpa upaspṛśyāgnim abhimukha upaviśati //
HirGS, 1, 1, 23.0 samāvapracchinnāgrau darbhau prādeśamātrau pavitre kṛtvānyena nakhāc chittvādbhir anumṛjya pavitrāntarhite pātre 'pa ānīyopabilaṃ pūrayitvodagagrābhyāṃ pavitrābhyāṃ trir utpūyottareṇāgniṃ darbheṣu sādayitvā darbhair apidadhāti //
HirGS, 1, 1, 26.0 saṃmārgānabhyukṣyāgnāvādadhāti //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 2, 2.0 apareṇāgnimudīcīnakumbāṃ madhyamāṃ nidadhāti //
HirGS, 1, 2, 3.0 dakṣiṇenāgniṃ saṃspṛṣṭāṃ madhyamayā prācīnakumbām //
HirGS, 1, 2, 4.0 uttareṇāgniṃ saṃspṛṣṭāṃ madhyamayā prācīnakumbām //
HirGS, 1, 2, 5.0 apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 2, 16.0 agnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 2, 18.0 yukto vaha jātavedaḥ purastādagne viddhi karma kriyamāṇaṃ yathedaṃ tvaṃ bhiṣagbheṣajasyāsi kartā tvayā gā aśvān puruṣān sanema svāhā yā tiraścī nipadyase 'haṃ vidharaṇīti tāṃ tvā ghṛtasya dhārayāgnau saṃrādhanīṃ yaje svāhā saṃrādhanyai devyai svāhā prasādhanyai devyai svāheti //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 5.0 āyurdā agna ity eṣāyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne ghṛtaṃ pibannamṛtaṃ cāru gavyaṃ piteva putraṃ jarase nayemaṃ svāhā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 6.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsyayā sanmanasā hito 'yā san havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā prajāpata ity eṣā //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 7.0 yadasya karmaṇītyarīricaṃ yadvā nyūnamihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahute sarvahuta āhutīnāṃ kāmānāṃ samardhayitre svāhety uttarārdhapūrvārdhe saṃsaktām itarābhir āhutībhirjuhoti //
HirGS, 1, 3, 10.0 agnir bhūtānām adhipatiḥ sa māvatv ityabhyātānān //
HirGS, 1, 4, 9.0 tam apareṇāgnim udañcam upaveśya hutoccheṣaṇaṃ prāśayati tvayi medhāṃ tvayi prajām ityetaiḥ saṃnataiḥ //
HirGS, 1, 4, 11.0 yoge yoge tavastaram imam agna āyuṣe varcase kṛdhīti dvābhyāṃ prāśnantaṃ samīkṣate //
HirGS, 1, 5, 1.0 āgantrā samaganmahi pra sa mṛtyuṃ yuyotanāriṣṭāḥ saṃcaremahi svasti caratād iha svastyā gṛhebhya iti pradakṣiṇam agniṃ parikrāmantam abhimantrayate //
HirGS, 1, 5, 9.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agniṣ ṭe hastamagrabhīt somaste hastam agrabhīt savitā te hastam agrabhīt sarasvatī te hastam agrabhīt pūṣā te hastam agrabhīd bṛhaspatiste hastam agrabhīn mitraste hastamagrabhīd varuṇas te hastam agrabhīt tvaṣṭā te hastamagrabhīd dhātā te hastamagrabhīd viṣṇuste hastamagrabhīt prajāpatiste hastamagrabhīd iti //
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 5, 13.0 bhūrbhuvaḥ suvaḥ suprajāḥ prajayā bhūyāsaṃ suvīro vīraiḥ suvarcā varcasā supoṣaḥ poṣaiḥ sumedhā medhayā subrahmā brahmacāribhir ityenamabhimantrya bhūr ṛkṣu tvāgnau pṛthivyāṃ vāci brahmaṇi dade 'sau bhuvo yajuḥṣu tvā vāyāvantarikṣe prāṇe brahmaṇi dade 'sau suvaḥ sāmasu tvā sūrye divi cakṣuṣi brahmaṇi dade 'sāv iṣṭaste priyo 'sāny asāv analasya te priyo 'sānyasāv idaṃ vatsyāvaḥ prāṇa āyuṣi vatsyāvaḥ prāṇa āyuṣi vasāsāv iti ca //
HirGS, 1, 5, 14.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāty agnirāyuṣmān iti pañcabhiḥ paryāyaiḥ //
HirGS, 1, 6, 2.0 āyurdā agna ityuttare //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 3.0 agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 7, 2.0 agnaye samidhamāhārṣaṃ bṛhate jātavedase yathā tvamagne samidhā samidhyasa evaṃ māṃ medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena samedhaya svāhetyekām //
HirGS, 1, 7, 3.0 agnaye samidhāv iti dve //
HirGS, 1, 7, 4.0 agnaye samidha iti catasraḥ //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 8.0 agne vratapate vrataṃ cariṣyāmītyagniṃ vāyo vratapata iti vāyum āditya vratapata ityādityaṃ vratānāṃ vratapata iti vratapatim //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 11.0 agniṣ ṭa āyuḥ pratarāṃ kṛṇotv agniṣ ṭe puṣṭiṃ pratarāṃ dadhātv indro marudbhiriha te dadhātv ādityaste vasubhir ādadhātv iti daṇḍaṃ pradāyāmatraṃ prayacchati //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 7, 18.0 upasthite 'nna odanasyāpūpānāṃ saktūnām iti samavadāya sarpirmiśrasya juhoty agnaye svāhā somāya svāhāgnaye 'nnādāya svāhāgnaye 'nnapataye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
HirGS, 1, 8, 3.0 purastāt pariṣecanād yathā ha tadvasavo gauryam iti pradakṣiṇamagniṃ parimṛjya pariṣiñcati yathā purastāt //
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 8, 6.0 yatte agne tejas tenāham ityetair mantrair upatiṣṭhate mayi medhāṃ mayi prajām iti ca //
HirGS, 1, 8, 7.0 tryahe paryavete tathaiva trivṛtānnena brāhmaṇān pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ saṃnataiḥ //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 8, 16.0 kāṇḍopākaraṇe kāṇḍavisarge ca sadasaspatim adbhutaṃ priyam indrasya kāmyaṃ saniṃ medhām ayāsiṣaṃ svāheti kāṇḍarṣir dvitīya imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yad asya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ity upajuhvati yathā purastāt //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 4.0 yatrāpastadgatvāgnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā pālāśīṃ samidhamādadhātīmaṃ stomamarhate jātavedase ratham iva saṃmahemā manīṣayā bhadrā hi naḥ pramatirasya saṃsady agne sakhye mā riṣāmā vayaṃ tava svāheti //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 7.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsi prajāpate yadasya karmaṇo 'tyarīricam iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt //
HirGS, 1, 9, 8.0 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā vrataṃ visṛjate 'gne vratapate vratam acāriṣam ityetaiḥ //
HirGS, 1, 9, 10.0 ud uttamaṃ varuṇa pāśam asmad ity uttarīyaṃ brahmacārivāso nidhāyānyat paridhāyāvādhamam ityantarīyaṃ vi madhyamam iti mekhalām athā vayam āditya vrata iti daṇḍaṃ mekhalāṃ daṇḍaṃ kṛṣṇājinaṃ cāpsu praveśyāpareṇāgniṃ prāṅmukha upaviśya kṣuraṃ saṃmṛśati kṣuro nāmāsi svadhitiste pitā namaste astu mā mā hiṃsīr iti //
HirGS, 1, 10, 5.0 āharantyasmā ahate vāsasī te abhyukṣya somasya tanūrasi tanuvaṃ me pāhi svā mā tanūrāviśa śivā mā tanūr āviśety antarīyaṃ vāsaḥ paridhāyāpa upaspṛśya tathaivottarīyam apareṇāgniṃ prāṅmukha upaviśati //
HirGS, 1, 10, 6.0 āharantyasmai kuṇḍale cāndanamaṇiṃ bādaraṃ vā suvarṇābhicchādanaṃ tadubhayaṃ darbheṇa prabadhyoparyagnau dhārayannabhijuhoty āyuṣyaṃ varcasyaṃ rāyaspoṣam audbhidam idaṃ hiraṇyam āyuṣe varcase jaitryāyāviśatāṃ māṃ svāhoccair vāji pṛtanāsāhaṃ sabhāsāhaṃ dhanaṃjayaṃ sarvāḥ samagrā ṛddhayo hiraṇye 'smin samābhṛtāḥ svāhā śunamahaṃ hiraṇyasya pituriva nāmāgrabhiṣaṃ taṃ mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāhā priyaṃ mā kuru deveṣu priyaṃ mā brahmaṇi kuru priyaṃ viśyeṣu śūdreṣu priyaṃ mā kuru rājasu svāheyam oṣadhe trāyamāṇā sahamānā sahasvatī sā mā hiraṇyavarcasaṃ karotu pūruṣu priyaṃ brahmavarcasinaṃ mā karotu svāheti //
HirGS, 1, 13, 18.1 indrāgnī me varcaḥ kṛṇutām /
HirGS, 1, 15, 1.2 tasmin somo rucam ādadhātv agnirindro bṛhaspatirīśānaśca /
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 15, 8.2 mamāgniś cendraśca divyam artham asādhayanniva /
HirGS, 1, 16, 20.2 agne agninā saṃvadasva mṛtyo mṛtyunā saṃvadasva /
HirGS, 1, 16, 20.2 agne agninā saṃvadasva mṛtyo mṛtyunā saṃvadasva /
HirGS, 1, 17, 1.1 yadīṣito yadi vā svakāmī bhayeḍako vadati vācam etāṃ tām indrāgnī brahmaṇā saṃvidānau śivāmasmabhyaṃ kṛṇutaṃ gṛheṣu /
HirGS, 1, 17, 4.3 iti athaite dhiṣṇiyāso agnayo yathāsthānaṃ kalpantāmihaiva /
HirGS, 1, 17, 6.1 sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo 'ntarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 1, 17, 6.3 tvaṃ no agne /
HirGS, 1, 17, 6.4 sa tvaṃ no agne /
HirGS, 1, 17, 6.5 tvamagne ayāsi /
HirGS, 1, 18, 1.1 indrāgnī vaḥ prasthāpayatām aśvināvabhirakṣatāṃ bṛhaspatir vo gopālaḥ pūṣā vaḥ punarudājatu /
HirGS, 1, 18, 5.1 ato gavāṃ madhye 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā payasā juhoti /
HirGS, 1, 18, 5.6 abibhrad agna āgahi śriyā mā paripātaya /
HirGS, 1, 18, 6.3 tvaṃ no agne /
HirGS, 1, 18, 6.4 sa tvaṃ no agne /
HirGS, 1, 18, 6.5 tvamagne ayāsi /
HirGS, 1, 19, 4.1 agnim upasamādhāya paridhānāntaṃ kṛtvā vadhūm ānīyamānāṃ samīkṣate /
HirGS, 1, 19, 7.2 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
HirGS, 1, 19, 7.5 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
HirGS, 1, 19, 8.3 tvaṃ no agne /
HirGS, 1, 19, 8.4 sa tvaṃ no agne /
HirGS, 1, 19, 8.5 tvam agne ayāsi /
HirGS, 1, 19, 9.1 apareṇāgniṃ dvayān darbhān pūrvāparān udagagrān saṃstīrya teṣu pūrvāparāv avatiṣṭhete //
HirGS, 1, 20, 2.7 tṛtīyo 'gniṣ ṭe patis turīyo 'haṃ manuṣyajāḥ /
HirGS, 1, 20, 2.8 somo 'dadād gandharvāya gandharvo 'gnaye 'dadāt /
HirGS, 1, 20, 2.9 paśūṃś ca mahyaṃ putrāṃś cāgnir dadāty atho tvām /
HirGS, 1, 20, 3.3 tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām ayam /
HirGS, 1, 20, 4.2 iyaṃ nāry upabrūte 'gnau lājān āvapantī /
HirGS, 1, 20, 5.5 iti pradakṣiṇam agniṃ parikramya tathaiva lājān āvapati //
HirGS, 1, 20, 9.1 tām apareṇāgniṃ prācīm udīcīṃ vā viṣṇukramān krāmayati //
HirGS, 1, 21, 5.1 tām apareṇāgniṃ prācīm upaveśya purastāt pratyaṅ tiṣṭhann adbhiḥ prokṣati /
HirGS, 1, 22, 2.1 samopyaitam agnim anuharanti //
HirGS, 1, 22, 8.1 apareṇāgniṃ lohitam ānaḍuhaṃ carma prācīnagrīvam uttaralomāstṛṇāti //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 1, 23, 4.1 śrapayitvābhighāryodvāsyāgnaye hutvāgnaye sviṣṭakṛte juhoti //
HirGS, 1, 23, 8.2 agnaye svāhā /
HirGS, 1, 23, 11.1 caturthyām apararātre 'gnim upasamādhāya prāyaścittiparyantaṃ kṛtvā nava prāyaścittīr juhoti //
HirGS, 1, 24, 1.1 agne prāyaścitte tvaṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai ghorā tanūs tāmito nāśaya svāhā /
HirGS, 1, 24, 1.4 āditya prāyaścitte vāyo prāyaścitte 'gne prāyaścitte 'gne prāyaścitte vāyo prāyaścitta āditya prāyaścitta iti //
HirGS, 1, 24, 1.4 āditya prāyaścitte vāyo prāyaścitte 'gne prāyaścitte 'gne prāyaścitte vāyo prāyaścitta āditya prāyaścitta iti //
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 1, 24, 3.1 atraivodapātraṃ nidhāya pradakṣiṇam agniṃ parikramyāpareṇāgniṃ prācīm udīcīṃ vā saṃveśyāthāsyai yonim abhimṛśati /
HirGS, 1, 25, 1.7 yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī /
HirGS, 1, 26, 1.1 pāṇigrahaṇādir agnis tam aupāsanam ity ācakṣate //
HirGS, 1, 26, 7.1 udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti //
HirGS, 1, 26, 9.1 athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti /
HirGS, 1, 26, 9.3 punaragniś cakṣur adād iti //
HirGS, 1, 26, 10.3 udbudhyasvāgne /
HirGS, 1, 26, 11.2 agne 'bhyāvartin /
HirGS, 1, 26, 11.3 agne aṅgiraḥ /
HirGS, 1, 26, 13.2 ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi /
HirGS, 1, 26, 14.4 tvaṃ no agne /
HirGS, 1, 26, 14.5 sa tvaṃ no agne /
HirGS, 1, 26, 14.6 tvamagne ayāmi /
HirGS, 1, 26, 20.1 atraikatarasmin yatrāvasyet tasmiñchrotriyāgārād agnim āhṛtya /
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
HirGS, 1, 26, 22.4 yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ //
HirGS, 1, 27, 1.1 śālāṃ kārayiṣyann udagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti /
HirGS, 1, 27, 1.4 tvaṃ no agne /
HirGS, 1, 27, 1.5 sa tvaṃ no agne /
HirGS, 1, 27, 1.6 tvamagne ayāmi /
HirGS, 1, 27, 10.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhoti //
HirGS, 1, 28, 1.17 tvaṃ no agne /
HirGS, 1, 28, 1.18 sa tvaṃ no agne /
HirGS, 1, 28, 1.19 tvamagne ayāmi /
HirGS, 2, 1, 2.1 prathamagarbhāyāścaturthe māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dhātā dadātu no rayim /
HirGS, 2, 1, 3.3 tvaṃ no agne /
HirGS, 2, 1, 3.4 sa tvaṃ no agne /
HirGS, 2, 1, 3.5 tvamagne ayāsi /
HirGS, 2, 1, 3.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīm upaveśya treṇyā śalalyā śalālugrapsam upasaṃgṛhya purastāt pratyaṅtiṣṭhan vyāhṛtībhiḥ /
HirGS, 2, 2, 2.1 tṛtīye māsyāpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 2, 2.5 tvaṃ no agne /
HirGS, 2, 2, 2.6 sa tvaṃ no agne /
HirGS, 2, 2, 2.7 tvamagne ayāsi /
HirGS, 2, 2, 2.11 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā snātāṃ prayatavastrām alaṃkṛtāṃ brāhmaṇasaṃbhāṣām apareṇāgniṃ maṇḍalāgāre prācīmupaveśya /
HirGS, 2, 2, 6.1 nyagrodhaśṛṅgaṃ vā ghṛtena kośakārīṃ vā praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābhiṣṭer agniṃ vā nirmanthya mūrumūlopadhānāyai dakṣiṇe nāsikāchidre praṇayet //
HirGS, 2, 3, 7.17 etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat /
HirGS, 2, 3, 7.30 agneyakṣīṇi nirdaha /
HirGS, 2, 3, 10.4 śaṃ te agniḥ sahādbhir astu śaṃ dyāvāpṛthivī sahauṣadhībhiḥ /
HirGS, 2, 4, 9.1 tamagnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā /
HirGS, 2, 4, 10.3 tvaṃ no agne /
HirGS, 2, 4, 10.4 sa tvaṃ no agne /
HirGS, 2, 4, 10.5 tvamagne ayāsi /
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
HirGS, 2, 4, 18.2 agnirāyuṣmān /
HirGS, 2, 5, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 5, 2.3 tvaṃ no agne /
HirGS, 2, 5, 2.4 sa tvaṃ no agne /
HirGS, 2, 5, 2.5 tvamagne ayāsi /
HirGS, 2, 6, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā juhotīmaṃ me varuṇa /
HirGS, 2, 6, 2.3 tvaṃ no agne /
HirGS, 2, 6, 2.4 sa tvaṃ no agne /
HirGS, 2, 6, 2.5 tvamagne ayāsi /
HirGS, 2, 6, 2.9 brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāpareṇāgniṃ prāṅmukhaḥ kumāra upaviśati //
HirGS, 2, 6, 11.4 yena pūṣā bṛhaspateragnerindrasya cāyuṣe 'vapat /
HirGS, 2, 6, 13.2 yatra pūṣā bṛhaspatiḥ savitā somo agniḥ /
HirGS, 2, 6, 19.1 agnigodāno vā bhavati //
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 8, 2.1 āpūryamāṇapakṣe puṇye nakṣatre 'gnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsyāpareṇāgniṃ dve kuṭī kṛtvā dakṣiṇasyāṃ śūlagavamāvāhayati /
HirGS, 2, 8, 9.2 agnaye sviṣṭakṛte svāheti //
HirGS, 2, 8, 10.1 abhita etamagniṃ gā sthāpayanti yathā hūyamānasya gandhamājighreyuḥ //
HirGS, 2, 9, 8.1 athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 10, 6.2 āpo devīḥ prahiṇutāgnim etaṃ yajñaṃ pitaro no juṣantāṃ māsīmāmūrjamuta ye bhajante te no rayiṃ sarvavīraṃ niyacchantu /
HirGS, 2, 11, 1.1 ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu /
HirGS, 2, 11, 3.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 11, 4.4 pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 13, 1.1 eṣa te tata madhumāṁ ūrmiḥ sarasvān yāvānagniśca pṛthivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bhūtaṃ dadāmi yathāgnir akṣito 'nupadasta evaṃ mahyaṃ pitre 'kṣito 'nupadastaḥ svadhā bhavatāṃ taṃ svadhām akṣitaṃ taiḥ sahopajīvāsāvṛcaste mahimā /
HirGS, 2, 14, 3.1 tataḥ pūrvedyur anūrādheṣvaparāhṇe 'gnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapatīmamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitṝṇāṃ sāṃparāye devena savitrā prasūtaḥ /
HirGS, 2, 14, 4.4 apūpaṃ deva ghṛtavantamagne svadhāvantaṃ pitṝṇāṃ tarpaṇāya /
HirGS, 2, 14, 4.5 yathātathaṃ vaha havyamagne putraḥ pitṛbhya āhutiṃ juhomi /
HirGS, 2, 14, 4.7 ayaṃ catuḥśarāvo ghṛtavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca /
HirGS, 2, 14, 6.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 15, 2.1 agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya /
HirGS, 2, 15, 4.1 tāṃ prokṣitāṃ paryagnikṛtvā tāmapareṇāgniṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti //
HirGS, 2, 15, 10.2 agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ /
HirGS, 2, 15, 13.2 tvamagne ayāsi /
HirGS, 2, 16, 4.2 namo 'gnaye pārthivāya pārthivānāmadhipataye svāhā /
HirGS, 2, 17, 2.1 mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva /
HirGS, 2, 17, 3.2 sviṣṭamagne abhi tatpṛṇāhi viśvā deva pṛtanā abhiṣya /
HirGS, 2, 18, 3.1 agnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti /
HirGS, 2, 18, 3.4 agnaye kāṇḍarṣaye svāhā /
HirGS, 2, 19, 1.1 brahmane prajāpataye bṛhaspataye 'gnaye vāyave sūryāya candramase nakṣatrebhya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubhyo rudrebhya ādityebhyo viśvebhyo devebhyaḥ sādhyebhya ṛbhubhyo bhṛgubhyo marudbhyo 'tharvabhyo 'ṅgirobhya iti devagaṇānām //
HirGS, 2, 20, 9.1 apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 1.0 athāto 'gniṃ praṇeṣyan prāgudak pravaṇam abhyukṣya sthaṇḍilaṃ lakṣaṇaṃ kuryānmadhye //
JaimGS, 1, 1, 3.0 abhyukṣyāgniṃ pratiṣṭhāpayed bhūr bhuvaḥ svar iti //
JaimGS, 1, 1, 6.0 teṣām ekāgnau homaḥ //
JaimGS, 1, 1, 10.0 dakṣiṇato 'gneḥ pūrṇapātram upanidadhāti //
JaimGS, 1, 1, 12.0 uttarato 'gner idhmābarhir devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ prokṣāmīti prokṣitam upakᄆptaṃ bhavati sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 1, 19.0 paścād agner ācamanam //
JaimGS, 1, 1, 23.0 apa upaspṛśya paścād agner upasamāhitasyopaviśya dakṣiṇena pāṇinā bhūmim ārabhya japatīdaṃ bhūmer bhajāmaha idaṃ bhadraṃ sumaṅgalaṃ parā sapatnān bādhasvānyeṣāṃ vinda te dhanam iti //
JaimGS, 1, 1, 25.0 imaṃstomyena tṛcenāgniṃ parisamūhet //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 2, 8.0 uttarato 'gneḥ praṇītāḥ praṇīya darbhaiḥ pracchādya dakṣiṇato 'gneḥ prastaraṃ nidhāya prastarasyopariṣṭāt pavitre nidhāya virūpākṣaṃ japaty oṃ tapaśca tejaśca satyaṃ cātmā ca dhṛtiśca dharmaśca sattvaṃ ca tyāgaśca brahmā ca brahma ca tāni prapadye tāni mām avantu bhūr bhuvaḥ svar oṃ mahāntam ātmānam adhyārohāmi virūpākṣo 'si dantāñjistasya te śayyā parṇe gṛhā antarikṣe te vimitaṃ hiraṇmayaṃ tad devānāṃ hṛdayānyayasmaye kumbhe antaḥ saṃnihitāni tāni balabhūśca baladhā ca rakṣa ṇo mā pramadaḥ satyaṃ te dvādaśa putrāste tvā saṃvatsare saṃvatsare kāmapreṇa yajñena yājayitvā punar brahmacaryam upayanti tvaṃ devānāṃ brāhmaṇo 'syahaṃ manuṣyāṇāṃ brāhmaṇo vai brāhmaṇam upadhāvati taṃ tvopadhāvāmi japantaṃ mā mā pratijāpsīr juhvantaṃ mā mā pratihauṣīḥ kurvantaṃ mā mā pratikārṣīstvāṃ prapadye tvayā prasūta idaṃ karma kariṣyāmi tanme samṛdhyatāṃ virūpākṣāya dantāñjaye brahmaṇaḥ putrāya jyeṣṭhāya śreṣṭhāyāmoghāya karmādhipataye nama iti //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 3, 3.0 dakṣiṇato 'gner apāṃ kośaṃ ninayatyadite 'numanyasveti //
JaimGS, 1, 3, 5.2 deva savitaḥ prasuveti triḥ pradakṣiṇam agniṃ pariṣiñcad deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāya divyo gandharvaḥ ketapūḥ ketaṃ naḥ punātu vācaspatir vācaṃ naḥ svadatviti sakṛd yajuṣā dvistūṣṇīm //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 8.0 agnaye 'gnīṣomābhyām iti paurṇamāsyām //
JaimGS, 1, 3, 9.0 agnaya indrāgnibhyām ityamāvāsyāyām //
JaimGS, 1, 3, 9.0 agnaya indrāgnibhyām ityamāvāsyāyām //
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
JaimGS, 1, 4, 5.0 prastaram agnāvanupraharatyagnaye 'numataye svāheti //
JaimGS, 1, 4, 5.0 prastaram agnāvanupraharatyagnaye 'numataye svāheti //
JaimGS, 1, 4, 9.7 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
JaimGS, 1, 4, 14.1 darbhān paridhīṃścāgnāvādhāya vāmadevyena śāntiṃ kṛtvā triḥ paryukṣet sahaviṣkaṃ pradakṣiṇam anvamaṃsthāḥ prāsāvīr iti mantrān saṃnamayet pūrṇapātram upanihitaṃ sā dakṣiṇā yathāśraddhadakṣiṇāḥ pākayajñāḥ pūrṇapātraṃ vā //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 6, 4.0 agnyāyatane prāgagrān darbhān saṃstīryāgnaye somāya prajāpataye viśvebhyo devebhya ṛṣibhyo bhūtebhyaḥ pitṛbhyaḥ sarvābhyo devatābhyo nama iti //
JaimGS, 1, 7, 3.0 athaināṃ paścād agner bhadrapīṭha upaveśyairakāyāṃ vāhatottarāyāṃ tasyai triḥ śuklayā śalalyā prāṇasaṃmitaṃ sīmantaṃ kuryāc chuklenā mūrdhnaḥ prāṇāya tvāpānāya tvā vyānāya tveti //
JaimGS, 1, 8, 9.1 phalīkaraṇamiśrān sarṣapān daśarātram agnau juhuyāt śaṇḍāyeti dvābhyāṃ śaṇḍāya markāyopavīrāya śauṇḍikera ulūkhalo malimluco duṇāśi cyavano naśyatād itaḥ svāhā /
JaimGS, 1, 9, 8.0 aṣṭāvanyā juṣṭā devatā yajate 'gnidhanvantariprajāpatim indraṃ vasūn rudrān ādityān viśvān devān ityetāsu sviṣṭāsu sarvā devatā abhīṣṭā bhavanti //
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 11, 3.0 udagayane pūrvapakṣe puṇye nakṣatre brāhmaṇān svasti vācyāparāhṇe 'gniṃ praṇayitvā dakṣiṇato 'gneścatvāri pūrṇapātrāṇi nidadhyād vrīhiyavānām abhitaḥ //
JaimGS, 1, 11, 14.1 ūrdhvaṃ trir ādarśena spṛṣṭvā yena dhāteti kṣureṇa chindyād yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 9.0 ācāntam utthāpyottarato 'gneḥ prāco darbhān āstīrya teṣvakṣatam aśmānam atyādhāya tatrainaṃ dakṣiṇena pādenāśmānam adhiṣṭhāpayed imam aśmānam ārohāśmeva tvaṃ sthiro bhava dviṣantam apabādhasva mā ca tvā dviṣato vadhīd iti //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 13.0 prāśitam ācāntam utthāpya namo vātāyetyenaṃ pradakṣiṇam agniṃ pariṇayennamo vātāya namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyo namo vo 'dṛṣṭāya bṛhate karomīti //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 28.0 athainaṃ paridadātyagnaye tvā paridadāmi vāyave tvā paridadāmi devāya tvā savitre paridadāmyadbhyastvauṣadhībhyaḥ paridadāmi sarvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmyariṣṭyā iti //
JaimGS, 1, 12, 30.0 agnaye samidham āhārṣam iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 31.1 agnaye samidham āhārṣaṃ bṛhate jātavedase /
JaimGS, 1, 12, 31.2 yathā tvam agne samidhā samidhyasa evam aham āyuṣā varcasā tejasā sanyā medhayā prajñayā prajayā paśubhir brahmavarcasenānnādyena dhanena samedhiṣīya svāhā /
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 47.0 paścād agneḥ paccho 'rdharcaśaḥ sarvām ityanūcya vedam ārabhyāgne vratapata iti ghṛtenāktāḥ samidha ādadhāti //
JaimGS, 1, 12, 48.1 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāṃ svāhā /
JaimGS, 1, 12, 50.0 vratasamāptāvagne vratapate vratam acāriṣaṃ tad aśakaṃ tanme 'rādhi svāheti mantrān saṃnamayet //
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
JaimGS, 1, 13, 5.0 athāgnim upatiṣṭhate 'gne tvaṃ no antama iti //
JaimGS, 1, 17, 18.0 śvo bhūte 'raṇyaṃ gatvāgnim upasamādhāya vatsam upānvānīya vāsa udveṣṭayet //
JaimGS, 1, 17, 21.0 jyotir abhivīkṣa ityagnim //
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 20, 5.1 pāṇigrahaṇe 'gnim āhriyamāṇam anumantrayate 'gnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
JaimGS, 1, 20, 6.1 prajvalitam upatiṣṭhata imām agnistrāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
JaimGS, 1, 20, 7.0 purastād agner brāhmaṇo vāgyataḥ pratyaṅmukha udakumbhaṃ dhārayaṃstiṣṭhet //
JaimGS, 1, 20, 8.0 dakṣiṇato 'gneḥ śamīpalāśamiśrān lājāñchūrpe mātā dhārayet //
JaimGS, 1, 20, 10.0 pratyag agner erakāṃ tejanīṃ vānyad vaivaṃjātīyaṃ saṃveṣṭya nidadhyād yathā prasāryamāṇaṃ paścārdhaṃ barhiṣaḥ prāpnoti //
JaimGS, 1, 20, 20.6 agniśca havyavāhanastat karotu samṛdhyatāṃ svāhā /
JaimGS, 1, 21, 5.3 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
JaimGS, 1, 21, 5.4 rayiṃ ca putrāṃścādād agnir mahyam atho imām /
JaimGS, 1, 21, 5.6 tṛtīyo 'gniṣṭe patisturīyo 'haṃ manuṣyajā iti //
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
JaimGS, 1, 21, 7.0 athāsyā nāma gṛhītvāgniṃ parikrameyātām īrtvam asyūrk te mātā nāma sā mām ehi saha prajayā saha rāyaspoṣeṇeti //
JaimGS, 1, 21, 9.0 upastīrṇābhighāritān kṛtvā tān itarāgnau juhuyāt kanyaleyaṃ nāryaryamṇam iti //
JaimGS, 1, 21, 10.2 iyaṃ nāryupabrūte 'gnau lājān āvapantī /
JaimGS, 1, 21, 10.4 aryamṇaṃ nu devaṃ kanyāgnim ayakṣata /
JaimGS, 1, 21, 14.0 uttarapurastād agneḥ sapta padānyabhyutkramayed ekam iṣa iti pratimantram //
JaimGS, 1, 22, 11.1 prāyaścittīr juhuyād agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇastvā nāthakāma upadhāvāmi yāsyai prajāghnī tanūstām asyā upajahi svāhā /
JaimGS, 1, 22, 11.5 agne vāyo sūrya candra prāyaścittayo yūyaṃ devānāṃ prāyaścittaya stha brāhmaṇo vo nāthakāma upadhāvāmi yāsyai yaśoghnī tanūstām asyā upahata svāheti //
JaimGS, 1, 22, 12.0 sthālīpākād agniṃ prajāpatiṃ ceṣṭvā saṃpātāṃścamasa ānīya srotāṃsyāṅkṣvetyenāṃ brūyāt //
JaimGS, 1, 23, 2.0 agnaya iti prathamām āhutiṃ juhoti prajāpataya ityuttarām //
JaimGS, 1, 23, 3.0 evaṃ prātar agnisthāne sūryaḥ //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 4.0 sāyaṃprātaraśanasya balī vardhayitvā pūrvasmād agnau juhoty agnaye svāhā somāya svāhā dhanvantaraye svāhā dyāvāpṛthivībhyāṃ svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devatābhyaḥ svāhā prajāpataye svāheti //
JaimGS, 1, 23, 6.1 tata evottarato 'gner baliṃ harati ye harṣaṇā vepanā sphātim āharā vātasya bhrājam anusaṃcaranti /
JaimGS, 1, 24, 1.0 navena yakṣyamāṇaḥ purāṇenāgre yajetāgnidhanvantarī prajāpatim indram //
JaimGS, 1, 24, 12.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 10.0 annam avattvā ghṛtenābhighārya darbhān paristaraṇīyān iti tad ādāyāgnau kariṣyāmīti brāhmaṇān anujñāpya prāgdakṣiṇāmukho 'gniṃ praṇayitvā trir dhūnvan pradakṣiṇam agniṃ paristṛṇāti prācīnāvītī triḥ prasavyam //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 13.0 pavitraṃ saṃskṛtyānnam utpūyāgnau pavitraṃ prāsya mekṣaṇena juhoty agnaye kavyavāhanāya svadhā namaḥ svāhā somāya pitṛmate svadhā namaḥ svāheti //
JaimGS, 2, 1, 14.0 yajñopavītī bhūtvāpa upaspṛśya yamāyāṅgirasvate svāheti mekṣaṇam agnāvanupraharati //
JaimGS, 2, 1, 18.3 amṛtā vāg amṛtā vāco agne vāco 'mṛtatvaṃ trivṛtaikadhāmā /
JaimGS, 2, 1, 18.5 ayaṃ yajñaḥ paramo yaḥ pitṝṇāṃ pātradeyaṃ pitṛdaivatyam agne /
JaimGS, 2, 2, 1.0 śeṣam anujñāpya pratyetya prāgdakṣiṇāyataṃ caturaśraṃ gomayenopalipyāpahatā asurā rakṣāṃsi piśācāḥ pitṛṣada iti madhye rekhāṃ kāṣṭhenollikhya ye rūpāni pratimuñcamānā asurāḥ santaḥ svadhayā caranti parāpuro nipuro ye bharantyagniṣṭāṃllokāt praṇunottv asmād ityulmukaṃ dakṣiṇato nidadhāti //
JaimGS, 2, 2, 18.0 āmayāvī piṇḍān prāśnīyād annādyakāmo vāgnau vā saṃkṣepayed apsu vābhyavahareyur ajaṃ gāṃ brāhmaṇaṃ vā prāśayeyuḥ //
JaimGS, 2, 3, 3.1 teṣāṃ haviṣāṃ sthālīpākāvṛtāgnau juhuyād aṣṭakāyai svāhā ekāṣṭakāyai svāhā aṣṭakāyai surādhase svāhā saṃvatsarāya parivatsarāyedāvatsarāyedvatsarāyāvatsarāya kṛṇuta namobhiḥ /
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 3, 9.0 brāhmaṇān havirarhān upaveśya tāṃstarpayitvā tasmād agner dakṣiṇataḥ ṣaḍagnīn praṇīya teṣām ekaikasminn ekaikāṃ karṣūṃ khānayed āyāmena prādeśamātrīṃ pārthivena tryaṅgulām avāgvaikāṅgulām iti //
JaimGS, 2, 4, 17.0 āsye hiraṇyaśakalam ādhāyāgnīn upohya sāmabhir upatiṣṭhate nāke suparṇam iti grāmyaṃ geyam //
JaimGS, 2, 4, 19.0 agnau samārūḍhe 'gne mṛḍa mahaṁ asīty etayor anyatareṇa parāk //
JaimGS, 2, 4, 19.0 agnau samārūḍhe 'gne mṛḍa mahaṁ asīty etayor anyatareṇa parāk //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 5, 8.0 vāhinīṣu ced udgrathya keśān nimajyaikāñjaliṃ dattvopasaṃgṛhya keśān ulmukasyāgnim ārabhetāgne śūkāhe pāpaṃ me 'pahateti //
JaimGS, 2, 6, 10.0 nāgnir dahati //
JaimGS, 2, 7, 2.4 sanād agne /
JaimGS, 2, 7, 2.6 praty agne /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
JaimGS, 2, 9, 3.0 agnir āpo bhūmir viṣṇur indrāṇī prajāpatiḥ sarpo brahmety ete pratyadhidevatāḥ //
JaimGS, 2, 9, 7.0 etābhiḥ pakvāgner juhoty ādityāya ilodanaṃ haviṣyam annam aṅgārakāya somāya ghṛtapāyasaṃ payodanaṃ bṛhaspataye kṣīrodanaṃ śukrāya dadhyodanaṃ budhāya tilapiṣṭamāṣodanaṃ śanaiścarāya rāhor māṃsodanaṃ ketoś citrodanam iti //
JaimGS, 2, 9, 8.0 ā satyenety ādityāya agnir mūrdhā diva ity aṅgārakāya //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 1, 3.3 tasya yo rasaḥ prāṇedat so 'gnir abhavad rasasya rasaḥ //
JUB, 1, 2, 1.1 sa yad om iti so 'gnir vāg iti pṛthivy om iti vāyur vāg ity antarikṣam om ity ādityo vāg iti dyaur om iti prāṇo vāg ity eva vāk //
JUB, 1, 2, 2.1 sa ya evaṃ vidvān udgāyaty om ity evāgnim ādāya pṛthivyām pratiṣṭhāpayaty om ity eva vāyum ādāyāntarikṣe pratiṣṭhāpayaty om ity evādityam ādāya divi pratiṣṭhāpayaty om ity eva prāṇam ādāya vāci pratiṣṭhāpayati //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 3, 8.1 sa yathādbhir āpaḥ saṃsṛjyeran yathāgnināgniḥ saṃsṛjyeta yathā kṣīre kṣīram āsicyād evam evaitad akṣaram etābhir devatābhiḥ saṃsṛjyate //
JUB, 1, 4, 7.2 sa yadā vai mriyate 'thāgnau prāsto bhavati /
JUB, 1, 4, 7.3 kṣipre bata mariṣyaty agnāv enam prāsiṣyantīti tathā haiva syāt //
JUB, 1, 19, 2.2 agnir vāyur asāv āditya eṣa prastāvaḥ /
JUB, 1, 20, 8.1 atha yāni trīṇy āgītāny agnir vāyur asāv āditya etāny āgītāni /
JUB, 1, 21, 7.2 sa prajāpatir harasā hiṅkāram udajayad agnis tejasā prastāvaṃ rūpeṇa bṛhaspatir udgīthaṃ svadhayā pitaraḥ pratihāraṃ vīryeṇendro nidhanam //
JUB, 1, 23, 4.3 tā evaitā devatā abhavann agnir vāyur asāv āditya iti //
JUB, 1, 25, 8.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 25, 8.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 26, 2.1 tad yacchuklaṃ tad vāco rūpam ṛco 'gner mṛtyoḥ /
JUB, 1, 26, 2.3 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 1, 26, 6.2 sa yad eva vidyuto vidyotamānāyai śyetaṃ rūpam bhavati tad vāco rūpam ṛco 'gner mṛtyoḥ //
JUB, 1, 28, 3.2 sā yā sā vāg agniḥ saḥ /
JUB, 1, 33, 5.2 candramā eva hiṅkāro 'gniḥ prastāva āditya udgītha āpa eva caturthaḥ pādaḥ /
JUB, 1, 33, 6.2 candramā amāvāsyāṃ rātrim ādityam praviśaty ādityo 'gnim //
JUB, 1, 34, 8.1 imām eṣām pṛthivīṃ vasta eka ity agnir ha saḥ //
JUB, 1, 36, 9.2 tasya vāyur eva hiṅkāro 'gniḥ prastāva āditya udgīthaś candramā pratihāro diśa eva nidhanam //
JUB, 1, 42, 2.1 taṃ ha papraccha yad agnau tad vetthā3 iti /
JUB, 1, 47, 7.2 tato 'gnim asṛjata /
JUB, 1, 47, 7.3 tad asyāgnir anūpatiṣṭhate /
JUB, 1, 51, 5.1 so 'gnim abravīt tvaṃ vai me jyeṣṭhaḥ putrāṇām asi /
JUB, 1, 57, 7.1 so 'sāv ādityaḥ sa eṣa eva ud agnir eva gī candramā eva tham /
JUB, 1, 58, 9.2 teṣāṃ vāyur eva hiṅkāra āsāgniḥ prastāva indra ādiḥ somabṛhaspatī udgītho 'śvinau pratihāro viśve devā upadravaḥ prajāpatir eva nidhanam //
JUB, 1, 59, 5.1 yad agnau tad vetthā3 iti /
JUB, 2, 2, 1.1 sā yā sā vāg āsīt so 'gnir abhavat //
JUB, 2, 11, 2.3 so 'gnir abhavat //
JUB, 2, 11, 12.1 taṃ vāg eva bhūtvāgniḥ prāviśan mano bhūtvā candramāś cakṣur bhūtvādityaḥ śrotram bhūtvā diśaḥ prāṇo bhūtvā vāyuḥ //
JUB, 2, 13, 1.2 agnir ha vai brahmaṇo vatsaḥ //
JUB, 2, 13, 2.2 atha yo 'gnir mṛtyuḥ saḥ //
JUB, 2, 14, 1.1 eṣa u ha vāva devānāṃ nediṣṭham upacaryo yad agniḥ //
JUB, 2, 14, 2.4 tasmād vā agniṃ sādhūpacaret //
JUB, 2, 14, 5.2 tasmād vā agniṃ sādhūpacarati /
JUB, 2, 15, 1.1 eṣa u ha vāva devānām mahāśanatamo yad agniḥ //
JUB, 2, 15, 3.1 atho ha prokte 'śane brūyāt samintsvāgnim iti /
JUB, 2, 15, 7.1 sa yo vācaḥ svaro jāyate so 'gnir vāg v eva vāk /
JUB, 3, 1, 7.1 anv agnir gacchati /
JUB, 3, 2, 5.2 vāg vā agniḥ /
JUB, 3, 4, 2.1 iyam eva stotriyo 'gnir anurūpo vāyur dhāyyāntarikṣam pragātho dyauḥ sūktam ādityo nivit /
JUB, 3, 4, 7.2 agnir vai mahān iyam eva mahī //
JUB, 3, 6, 2.1 dadā iti ha vā ayam agnir dīpyate tatheti vāyuḥ pavate hanteti candramā om ity ādityaḥ //
JUB, 3, 6, 7.1 agnir ha vā abandhur bandhumat sāma /
JUB, 3, 10, 6.1 atho yad evainam etad dīkṣayanty agnir haivainaṃ tad yonyāṃ reto bhūtaṃ siñcati /
JUB, 3, 10, 10.1 taṃ ha vā evaṃvid udgātā yajamānam om ity etenākṣareṇādityam mṛtyum ativahati vāg ity agniṃ hum iti vāyum bhā iti candramasam //
JUB, 3, 11, 7.2 tad etayā cainaṃ śraddhayā samardhayati yayaivainam etacchraddhayāgnāvabhyādadhati sam ayam ito bhaviṣyatīti /
JUB, 3, 15, 6.2 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JUB, 3, 15, 7.2 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JUB, 3, 20, 9.3 agnim iti /
JUB, 3, 20, 9.4 tam agnim abhipravahati //
JUB, 3, 20, 10.1 so 'gnim āhābhijid asy abhijayyāsam /
JUB, 3, 20, 13.3 tan me mopahṛthā ity agnim avocat //
JUB, 3, 20, 14.1 taṃ tathaivāgatam agniḥ pratinandaty ayaṃ te bhagavo lokaḥ saha nāv ayaṃ loka iti //
JUB, 3, 20, 16.5 tad asmā agniḥ punar dadāti //
JUB, 3, 29, 7.3 taṃ ha sma pariṣvajamāno yathā dhūmaṃ vāpīyād vāyuṃ vākāśaṃ vāgnyarciṃ vāpo vaivaṃ ha smainaṃ vyeti /
JUB, 3, 32, 5.1 tapaso 'ntarātmāgniḥ /
JUB, 3, 33, 1.2 yo 'gnir vāg eva sā /
JUB, 3, 34, 6.1 tad yathā ha vai suvarṇaṃ hiraṇyam agnau prāsyamānaṃ kalyāṇataraṃ kalyāṇataram bhavaty evam eva kalyāṇatareṇa kalyāṇatareṇātmanā sambhavati ya evaṃ veda //
JUB, 3, 35, 6.2 marīcya iva vā etā devatā yad agnir vāyur ādityaś candramāḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 3, 40, 2.1 tad etad brahma prajāpataye 'bravīt prajāpatiḥ parameṣṭhine prājāpatyāya parameṣṭhī prājāpatyo devāya savitre devaḥ savitāgnaye 'gnir indrāyendraḥ kāśyapāya kāśyapa ṛśyaśṛṅgāya kāśyapāyarśyaśṛṅgaḥ kāśyapo devatarase śyāvasāyanāya kāśyapāya devatarāḥ śyāvasāyanaḥ kāśyapaḥ śruṣāya vāhneyāya kāśyapāya śruṣo vāhneyaḥ kāśyapa indrotāya daivāpāya śaunakāyendroto daivāpaḥ śaunako dṛtaya aindrotaye śaunakāya dṛtir aindrotiḥ śaunakaḥ puluṣāya prācīnayogyāya puluṣaḥ prācīnayogyaḥ satyayajñāya pauluṣaye prācīnayogyāya satyayajñaḥ pauluṣiḥ prācīnayogyaḥ somaśuṣmāya sātyayajñaye prācīnayogyāya somaśuṣmaḥ sātyayajñiḥ prācīnayogyo hṛtsvāśayāyāllakeyāya māhāvṛṣāya rājñe hṛtsvāśaya āllakeyo māhāvṛṣo rājā janaśrutāya kāṇḍviyāya janaśrutaḥ kāṇḍviyaḥ sāyakāya jānaśruteyāya kāṇḍviyāya sāyako jānaśruteyaḥ kāṇḍviyo nagariṇe jānaśruteyāya kāṇḍviyāya nagarī jānaśruteyaḥ kāṇḍviyaḥ śaṅgāya śāṭyāyanaya ātreyāya śaṅgaḥ śāṭyāyanir ātreyo rāmāya krātujāteyāya vaiyāghrapadyāya rāmaḥ krātujāteyo vaiyāghrapadyaḥ //
JUB, 4, 3, 3.1 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu /
JUB, 4, 8, 2.1 agnir ha vāva rājan gāyatrīmukham /
JUB, 4, 8, 2.2 tasmād yad agnāv abhyādadhāti bhūyān eva sa tena bhavati vardhate /
JUB, 4, 9, 1.2 athaita eva mṛtyavo yad agnir vāyur ādityaś candramāḥ //
JUB, 4, 9, 2.2 tasya vācam evāgnir abhidadhāti prāṇaṃ vāyuś cakṣur ādityaḥ śrotraṃ candramāḥ //
JUB, 4, 11, 1.1 ṣaḍḍha vai devatāḥ svayaṃbhuvo 'gnir vāyur asāv ādityaḥ prāṇo 'nnaṃ vāk //
JUB, 4, 11, 4.1 tā agnim abruvan kathaṃ tvaṃ śreṣṭho 'sīti //
JUB, 4, 12, 6.1 so 'bravīt prāṇo bhūtvāgnir dīpyate /
JUB, 4, 12, 10.1 tad abravīn mayi pratiṣṭhāyāgnir dīpyate /
JUB, 4, 13, 3.1 tā abruvan yāni no martyāny anapahatapāpmāny akṣarāṇi tāny uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatraṃ gāyāmāgnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 13, 4.1 ety agner amṛtam apahatapāpma śuddham akṣaram /
JUB, 4, 13, 10.1 tā etāni martyāny anapahatapāpmāny akṣarāṇy uddhṛtyāmṛteṣv apahatapāpmasu śuddheṣv akṣareṣu gāyatram āgāyann agnau vāyāv āditye prāṇe 'nne vāci /
JUB, 4, 15, 3.0 tasmā etaṃ gāyatrasyodgītham upaniṣadam amṛtam uvācāgnau vāyāv āditye prāṇe 'nne vāci //
JUB, 4, 20, 3.1 te 'gnim abruvañjātaveda etad vijānīhi kim etad yakṣam iti /
JUB, 4, 20, 4.3 agnir vā aham asmīty abravīj jātavedā vā aham asmīti //
JUB, 4, 21, 2.1 tasmād vā ete devā atitarām ivānyān devān yad agnir vāyur indraḥ /
JUB, 4, 22, 9.1 tad asau vā ādityaḥ prāṇo 'gnir apāna āpo vyāno diśaḥ samānaś candramā udānaḥ //
JUB, 4, 22, 11.1 tad agnir vai prāṇo vāg iti pṛthivī vāyur vai prāṇo vāg ity antarikṣam ādityo vai prāṇo vāg iti dyaur diśo vai prāṇo vāg iti śrotraṃ candramā vai prāṇo vāg iti manaḥ pumān vai prāṇo vāg iti strī //
JUB, 4, 24, 4.1 vācam anuharantīm agnir asmai baliṃ harati //
JUB, 4, 27, 1.3 agnir eva savitā /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 27, 2.1 sa yatrāgnis tat pṛthivī yatra vā pṛthivī tad agniḥ /
JUB, 4, 28, 1.2 agnir vai vareṇyam /
JUB, 4, 28, 2.2 agnir vai bhargaḥ /
JUB, 4, 28, 4.2 agnir vai bhargaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 1, 3.0 tad yad etad agnīn manthanti prāṇāñ janayanti //
JB, 1, 2, 6.0 tad yadā vai mana utkrāmati yadā prāṇo yadā cakṣur yadā śrotraṃ yadā vāg etān evāgnīn abhigacchati //
JB, 1, 2, 7.0 athāsyedaṃ śarīram eteṣv evāgniṣv anupravidhyanty asmād vai tvam ajāyathā eṣa tvaj jāyatāṃ svāheti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 4, 6.0 agnir jyotir jyotir agniḥ svāhety aṣṭākṣareṇa juhoti //
JB, 1, 7, 4.0 sa vā eṣo 'staṃ yan brāhmaṇam eva śraddhayā praviśati payasā paśūṃs tejasāgnim ūrjauṣadhī rasenāpas svadhayā vanaspatīn //
JB, 1, 7, 7.0 atha yad aṅgārān nirūhati yena tejasāgniṃ praviṣṭo bhavati tad evāsmiṃs tat saṃbharati //
JB, 1, 9, 2.0 yad rātryāgnis tat //
JB, 1, 9, 4.0 sa yad ādityo 'stam ety agnāv eva tad ātmānaṃ juhoti //
JB, 1, 9, 5.0 sa yat kiṃ cādityo 'hnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 9, 6.0 ādityam udyantam agnir anūdeti //
JB, 1, 9, 8.0 sa yat kiṃ cāgnī rātryā pāpaṃ karoti tad asyādityo 'hnāpahanti //
JB, 1, 10, 1.0 sāyamāhutyaiva yat kiṃ cāhnā pāpaṃ karoti tad asyāgnī rātryāpahanti //
JB, 1, 11, 1.0 atha ha smāha nagarī jānaśruteyo 'sau vā ādityo 'staṃ yann agnim eva yoniṃ praviśatīti //
JB, 1, 12, 2.0 sa yo ha sa mṛtyur agnir eva sa //
JB, 1, 20, 1.0 kiṃ nu vidvān pravasaty agnihotrī gṛhebhyaḥ kathā tad asya kāvyaṃ kathā saṃtato 'gnibhir iti //
JB, 1, 20, 2.0 yad agnīn ādhāyāthāpapravasati katham asyānapaproṣitaṃ bhavatīti //
JB, 1, 20, 4.0 yo javiṣṭho bhuvaneṣu sa vidvān pravasan vide tathā tad asya kāvyaṃ tathā saṃtato 'gnibhir iti //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 21, 1.0 raudraṃ gavi vāyavyam upasṛṣṭam āśvinaṃ duhyamānam agnīṣomīyaṃ dugdhaṃ vāruṇam adhiśritaṃ vaiśvadevā bindavaḥ pauṣṇam udantaṃ sārasvataṃ viṣyandamānaṃ maitraṃ śaro dhātur udvāsitaṃ bṛhaspater unnītaṃ savituḥ prakrāntaṃ dyāvāpṛthivyor hriyamāṇam indrāgnyor upasannam agneḥ pūrvāhutiḥ prajāpater uttaraindraṃ hutam //
JB, 1, 23, 3.0 agnim upadiśann uvācedaṃ yaśa ity ado yaśa ity ādityaṃ so 'ham ado yaśo 'smin yaśasi sāyaṃ juhomīdaṃ yaśo 'muṣmin yaśasi prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 23, 8.0 agnim upadiśann uvācedaṃ satyam ity adaḥ satyam ity ādityaṃ so 'ham adaḥ satyam asmin satye sāyaṃ juhomīdaṃ satyam amuṣmin satye prātar juhomyetāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 3.0 agnim upadiśann uvācedaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām ity ādityaṃ so 'ham ado bhūyiṣṭhaṃ śreṣṭhaṃ vittānām asmin bhūyiṣṭhe śreṣṭhe vittānāṃ sāyaṃ juhomīdaṃ bhūyiṣṭhaṃ śreṣṭhaṃ vittānām amuṣmin bhūyiṣṭhe śreṣṭhe vittānāṃ prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 24, 8.0 agnim upadiśann uvācedaṃ teja ity adas teja ity ādityaṃ so 'ham adas tejo 'smiṃs tejasi sāyaṃ juhomīdaṃ tejo 'muṣmiṃs tejasi prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 3.0 agnim upadiśann uvācāyam arka ityasāvaśvo medho medhya ity ādityaṃ so 'ham amum aśvaṃ medhaṃ medhyam asminn arke sāyaṃ juhomīmam arkam amuṣminn aśve medhe medhye prātar juhomy etāveva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 25, 6.0 agnim upadiśann uvāceyam itir ity asau gatir ity ādityaṃ so 'ham amūṃ gatim asyām itau sāyaṃ juhomīmām itim amuṣyāṃ gatau prātar juhomy etāv eva mā tad gamayiṣyato yatra sarve kāmā etau me punarmṛtyum apajeṣyata iti //
JB, 1, 26, 1.0 agnīn ādadhānaḥ prātar evoddharet //
JB, 1, 26, 6.0 eṣa vai mṛtyur yad agnī rihann eva nāma //
JB, 1, 26, 7.0 tam eva tābhir āhutibhiḥ śamayitvā pṛthivīṃ lokānāṃ jayaty agniṃ devaṃ devānām //
JB, 1, 26, 8.0 agner devasya sāyujyaṃ salokatāṃ samabhyārohati ya evaṃ vidvān agnihotraṃ juhoti //
JB, 1, 38, 13.0 svayam ahatavāsā yajamāno 'gnihotraṃ juhuyād ajasreṣv agniṣv apravasan //
JB, 1, 39, 3.0 athādhiśrayati vaiśvānarasyādhiśritam asy agnis te tejo mā pratidhākṣīt satyāya tveti //
JB, 1, 41, 20.0 atha yat paścād vā purastād vā parikramya dakṣiṇato 'gnīnām āste prajāpatir eva tad bhūtvāste kam aham asmi kaṃ mameti //
JB, 1, 45, 1.0 eṣa vā agnir vaiśvānaro ya eṣa tapati //
JB, 1, 45, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devā amṛtam apo juhvati //
JB, 1, 45, 5.0 stanayitnur evāgnir vaiśvānaraḥ //
JB, 1, 45, 7.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ somaṃ rājānaṃ juhvati //
JB, 1, 45, 9.0 pṛthivy evāgnir vaiśvānaraḥ //
JB, 1, 45, 10.0 tasyāntarikṣaṃ samid agnir jyotir vāyur dhūmo marīcayo viṣphuliṅgā diśo 'ṅgārāḥ //
JB, 1, 45, 11.0 tasminn etasminn agnau vaiśvānare 'harahar devā vṛṣṭiṃ juhvati //
JB, 1, 45, 13.0 puruṣa evāgnir vaiśvānaraḥ //
JB, 1, 45, 15.0 tasminn etasminn agnau vaiśvānare 'harahar devā annaṃ juhvati //
JB, 1, 45, 17.0 stry evāgnir vaiśvānaraḥ //
JB, 1, 45, 19.0 tasminn etasminn agnau vaiśvānare 'harahar devā reto juhvati //
JB, 1, 46, 1.0 tasyāgnir evāgnir vaiśvānaraḥ //
JB, 1, 46, 1.0 tasyāgnir evāgnir vaiśvānaraḥ //
JB, 1, 46, 3.0 tasminn etasminn agnau vaiśvānare 'harahar devāḥ puruṣaṃ juhvati //
JB, 1, 46, 18.0 sa yadopatāpī syād yatrāsya samaṃ subhūmi spaṣṭaṃ syāt tad brūyād iha me 'gnīn manthateti //
JB, 1, 46, 21.0 nānāsthālyor agnī opya hareyur anvāhāryapacanād ulmukam //
JB, 1, 46, 24.0 tad asyāgnīn viharanti //
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
JB, 1, 51, 4.0 tad āhur yad etasya dīrghasattriṇo 'gnihotraṃ juhvato 'gnīn antareṇa yuktaṃ vā viyāyāt saṃ vā careyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 51, 6.0 vajro vā etasyāgnīn vyeti yasyāntareṇa yuktaṃ vā viyāti saṃ vā caranti //
JB, 1, 51, 9.0 imān vā eṣa lokān anuvitanute yo 'gnīn ādhatte //
JB, 1, 51, 12.0 sa vidyād yadi me 'pi grāma evāgnīn antareṇāyāsīn naiva ma ārtir asti na riṣṭiḥ kācaneti //
JB, 1, 56, 16.0 dārau dārau hy agniḥ //
JB, 1, 56, 18.0 tad agner vā etad reto yaddhiraṇyam //
JB, 1, 61, 1.0 yad agnayo 'nugaccheyuḥ kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 24.0 yo ha tatra brūyād agnāv adhy agnim ajījanat kṣipre 'sya dviṣan bhrātṛvyo janiṣyata iti tathā haiva syāt //
JB, 1, 61, 29.0 araṇyor eva samārohayeta ayaṃ te yonir ṛtviyo yato jāto arocathās taṃ jānann agna ārohāthā no vardhayā rayim athā no vardhayā gira iti vā //
JB, 1, 61, 32.0 sa prātar bhasmoddhṛtya śakṛtpiṇḍena parilipya yathāyatham agnīn ādadhīta //
JB, 1, 64, 1.0 yad agnayaḥ saṃsṛjyeran kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 64, 4.0 yadi tv asya hṛdayaṃ vilikhed agnaye vivicaya iṣṭiṃ nirvapet //
JB, 1, 64, 6.0 athaite yājyāpuronuvākye vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti tuvimrakṣāso divyā navagvā vanā vananti dhṛṣatā rujanta iti //
JB, 1, 64, 7.0 atha yājyā tvām agne mānuṣīr īḍate viśo hotrāvidaṃ viviciṃ ratnadhātamaṃ guhā santaṃ subhaga viśvadarśataṃ tuviṣmaṇasaṃ suyajaṃ ghṛtaśriyam iti //
JB, 1, 64, 10.0 yadi tv ayam ito 'bhidahann eyād agnaye saṃvargāyeṣṭiṃ nirvapet //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 5.0 atho khalv āhur yad agnāvagnim abhyuddharet kiṃ tatra karma kā prāyaścittir iti //
JB, 1, 65, 6.0 agnaye 'gnimata iṣṭiṃ nirvapet //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 8.0 athaite yājyāpuronuvākye agnināgniḥ samidhyate kavir gṛhapatir yuvā havyavāḍ juhvāsya iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 9.0 atha yājyā tvaṃ hy agne agninā vipro vipreṇa san satā sakhā sakhyā samidhyasa iti //
JB, 1, 65, 13.0 agnaye vītaya iṣṭiṃ nirvapet //
JB, 1, 65, 15.0 athaite yājyāpuronuvākye agna ā yāhi vītaye gṛṇāno havyadātaye ni hotā satsi barhiṣīti //
JB, 1, 65, 16.0 atha yājyā yo agniṃ devavītaye haviṣmaṃ āvivāsati tasmai pāvaka mṛḍayeti tasmai pāvaka mṛḍayeti //
JB, 1, 66, 2.0 agnir devatānāṃ jyotiḥ //
JB, 1, 66, 4.0 virāḍ vācy agnau saṃtiṣṭhate //
JB, 1, 68, 4.0 sa śīrṣata eva mukhatas trivṛtaṃ stomam asṛjata gāyatrīṃ chando rathantaraṃ sāmāgniṃ devatāṃ brāhmaṇaṃ manuṣyam ajaṃ paśum //
JB, 1, 73, 2.0 so 'gnim api mukhād asisṛkṣata //
JB, 1, 73, 3.0 so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata //
JB, 1, 83, 3.0 atha dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JB, 1, 84, 14.0 devapāśā vā ete vitāyante yad dhiṣṇyā agnayo vihriyante //
JB, 1, 87, 2.0 ado 'gniḥ //
JB, 1, 87, 11.0 eteno evāvatākṣareṇāgnim asmin loke 'dadhuḥ //
JB, 1, 92, 16.0 agna āyūṃṣi pavasa ity āmayāvinaḥ pratipadaṃ kuryāt //
JB, 1, 92, 17.0 agniṃ vā etasya śarīram apyeti vāyuṃ prāṇaḥ //
JB, 1, 92, 18.0 agninaivāsya pavamānena śarīraṃ prāṇena saṃdadhāti //
JB, 1, 92, 21.0 agninaivainān pavamānena pūtān medhyān karoti //
JB, 1, 93, 2.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 3.0 agninaiva devānāṃ brahmaṇā varcasī bhavati //
JB, 1, 93, 5.0 agnir vai devānāṃ brahmā //
JB, 1, 93, 6.0 agninaiva devānāṃ brahmaṇā yaṃ dveṣṭi taṃ stṛṇute //
JB, 1, 96, 10.0 agninā vā eṣa varuṇena gṛhīto bhavati ya āmayāvī jyogāmayāvī //
JB, 1, 96, 11.0 agninaivainam āgneyān muñcanti varuṇena vāruṇāt //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 98, 3.0 ya etad agne tīrtvāsmin loke sādhu cikīrṣāt taṃ tvam asmin loke dhīpsatād ity agnim asmin loke 'dadhur vāyum antarikṣa ādityaṃ divi //
JB, 1, 106, 2.0 teṣām agniḥ prathama udajayad atha mitrāvaruṇāv athendraḥ //
JB, 1, 106, 4.0 tad indro 'ved agnir vāvedam ujjeṣyatīti //
JB, 1, 106, 5.0 so 'bravīd agne yatara āvayor idam ujjayāt tan nau sahāsad iti //
JB, 1, 106, 7.0 tad agnir udajayat //
JB, 1, 107, 4.0 so 'gnir abravīd ahaṃ vā idam adarśaṃ yathedaṃ jeṣyāmīti //
JB, 1, 108, 2.0 teṣām agnir evodajayat //
JB, 1, 108, 8.0 so 'gnir ujjitya prādravat //
JB, 1, 109, 14.0 sa ya evam etām agner ujjitiṃ veda yatra kāmayata ud iha jayeyam ity ut tatra jayati //
JB, 1, 110, 15.0 indrāgnī yajñasya devatā //
JB, 1, 122, 2.0 agnir vai rurur etat sāmāpaśyat //
JB, 1, 122, 3.0 yad agnī rurur etat sāmāpaśyat tad rauravasya rauravatvam //
JB, 1, 128, 16.0 rathantarasya mahimnaḥ saṃbhṛtya rathantareṇodgāyed yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 138, 13.0 gāyatro hy agniḥ //
JB, 1, 142, 13.0 gāyatro hy agniḥ //
JB, 1, 143, 21.0 tad agner ghoṣo 'nvasṛjyata //
JB, 1, 143, 23.0 tasmād vairājasya stotre 'gniṃ manthanti //
JB, 1, 151, 12.0 agnim īḍiṣvāvase gāthābhiḥ śīraśociṣam agniṃ rāye purumīḍha śrutaṃ naraḥ //
JB, 1, 151, 12.0 agnim īḍiṣvāvase gāthābhiḥ śīraśociṣam agniṃ rāye purumīḍha śrutaṃ naraḥ //
JB, 1, 151, 15.0 tam agniḥ sudītaye chardir ity evābhyamṛśat //
JB, 1, 169, 9.0 vayo yajñā vo agnaya iti prastauty upoyi girā ca dakṣase popriṃ vayam amṛtaṃ jātevāṃho i vidosam iti pratiharati //
JB, 1, 169, 15.0 agnir vaiśvānaraḥ prajā abhyudatiṣṭhat //
JB, 1, 170, 11.0 agnir vā eṣa vaiśvānaro yad yajñaḥ //
JB, 1, 170, 12.0 tad yad etāny agniṣṭomasāmāni bhavanti harasy evaitad agniṃ vaiśvānaraṃ pratiṣṭhāpayanti //
JB, 1, 171, 9.0 so 'kāmayatod ita iyāṃ gātuṃ nāthaṃ vindeya na māyam agnir dahed iti //
JB, 1, 171, 13.0 nainam agnir adahat //
JB, 1, 172, 12.0 agnir vā akāmayata viśo viśa evānnādaḥ śreṣṭho 'dhipatiḥ syām iti //
JB, 1, 173, 11.0 yajñā yajñā vo agnaya iti bhavati //
JB, 1, 173, 18.0 apa upanidhāya stuvanty agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāya //
JB, 1, 173, 20.0 agnim eva tad vaiśvānaraṃ śamayati //
JB, 1, 174, 5.0 tad āhuḥ prāvṛta udgāyed agnir vā eṣa vaiśvānaro yad yajñāyajñīyaṃ tasya śāntyā apradāhāyeti //
JB, 1, 175, 2.0 sa yaṃ kāmayeta yajamānaṃ svargalokaḥ syād iti vayo yajñā vo agnaya ity asya prastuyāt //
JB, 1, 175, 8.0 yad girā girā ceti brūyād agnir vaiśvānaro yajamānaṃ giret //
JB, 1, 175, 9.0 atha yad o yirā yirā cā dākṣāsā ity āha annaṃ vā irā annādyam eva tad agner vaiśvānarasya mukhato 'pidadhāti //
JB, 1, 178, 14.0 yajñā vo agnaya iti ṣaḍbhir akṣaraiḥ prastauti //
JB, 1, 180, 2.0 ahaṃ vāṃ jyotir dhārayiṣyāmīty agnir abravīt //
JB, 1, 181, 13.0 yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 13.0 yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 14.0 yo vā ekam agniṃ santaṃ bahudhā vihared bahava eva syuḥ //
JB, 1, 181, 16.0 sa yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 181, 16.0 sa yathāgnāv agnīn abhisamādadhyāt tādṛk tat //
JB, 1, 182, 28.0 brahma vā agniḥ kṣatram indraḥ //
JB, 1, 210, 6.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 210, 8.0 tau dravantāv agniḥ paryudatiṣṭhat //
JB, 1, 210, 20.0 ya u evaitām agneś coṣasaś cānvābhaktiṃ veda yatra kāmayate 'nvābhakta iha syām ity anvābhaktas tatra bhavati //
JB, 1, 211, 7.0 tava chandasety agnim abruvan //
JB, 1, 211, 11.0 yad agnim abruvaṃs tava chandaseti tasmād gāyatrīṣu stuvanti //
JB, 1, 213, 10.0 agneḥ prathamo ratha āsīd athoṣaso 'thāśvinoḥ //
JB, 1, 213, 14.0 agnaye prathamāya stuvanty athoṣase 'thāśvibhyām //
JB, 1, 232, 6.0 agnir vai pūrvas trivṛd āditya uttaraḥ //
JB, 1, 232, 7.0 agninā vā ayaṃ loko jyotiṣmān ādityenāsau //
JB, 1, 237, 3.0 tad agnir abhyadhyāyan mamedam aiśvaryaṃ mama rājyaṃ mamānnādyaṃ syād iti //
JB, 1, 240, 6.0 tena yad agnim astuvan sāsyāgniṣṭomatā //
JB, 1, 240, 7.0 agniṃ hainenāstuvan //
JB, 1, 240, 16.0 agnir vai trivṛt //
JB, 1, 240, 17.0 tad yad vai kiṃ ca trivṛt tat sarvam agnim evābhisaṃpadyate //
JB, 1, 241, 12.0 yāvad u ha vā ayam agnir asmin loke dīpyate tāvad amuṣmin loka ādityaḥ //
JB, 1, 245, 2.0 paśūn eva prathamasya tṛcasya prathamayā stotriyayā jayati bhūmiṃ dvitīyayāgniṃ tṛtīyayā //
JB, 1, 247, 10.0 ūrdhvo hy ayam agnir dīpyate tiryaṅṅ ayaṃ vāyuḥ pavate 'rvāṅ asāv ādityas tapati //
JB, 1, 249, 3.0 agnir vā asya lokasya vajro vāyur antarikṣasyādityo divaḥ //
JB, 1, 249, 5.0 yo 'gnir vāg eva sā //
JB, 1, 249, 15.0 yathaivāsyāgne rūpaṃ yathā tviṣir yathāsya vāyor yathāmuṣyādityasyaivam evaitasya stomasya rūpam evaṃ tviṣiḥ //
JB, 1, 274, 1.0 trayo ha vā ete samudrā yat pavamānā agnir vāyur asāv ādityaḥ //
JB, 1, 276, 18.0 parāṅ āditya eti parāṅ candramāḥ parāñci nakṣatrāṇi parāṅ agnir dahann eti //
JB, 1, 280, 22.0 savanair indrāgnī //
JB, 1, 284, 1.0 savanāny evendrāgnī anuprāviśatām //
JB, 1, 287, 12.0 taṃ hāgnayo gandharvā jugupur eta eva dhiṣṇyāḥ //
JB, 1, 292, 22.0 atho hāsyaitāny eva pañca jyotīṃṣīddhāny eṣu lokeṣu dīpyante 'gniḥ pṛthivyāṃ vāyur antarikṣa ādityo divi candramā nakṣatreṣu vidyud apsu //
JB, 1, 292, 23.0 agnir eva rathantarasya //
JB, 1, 296, 13.0 tad yad rathantarasyarcaivāpariṣṭubhyordhvam iva prastauti tasmād ayam ūrdhvo loka ūrdhvo 'yam agnir dīpyata ūrdhvā oṣadhaya ūrdhvā vanaspatayaḥ sarvam evordhvam //
JB, 1, 299, 5.0 so 'gnir gāyatryā svārāṇy asṛjata //
JB, 1, 303, 21.0 agninaiva tad agnim abhyārohati //
JB, 1, 303, 21.0 agninaiva tad agnim abhyārohati //
JB, 1, 303, 22.0 agnir vai pathikṛd devatānām //
JB, 1, 303, 23.0 yena vai kena cāgnir eti panthānam eva kurvann eti //
JB, 1, 303, 24.0 sa yat svareṇa gāyatrīm abhyārohaty agnim eva tat pathikṛtaṃ prathamato yajñasya yunakti //
JB, 1, 303, 25.0 so 'gninaiva kṛtaṃ panthānam anveti //
JB, 1, 304, 6.0 atho etau ha vā āśiṣṭhau devatānāṃ yad indrāgnī //
JB, 1, 312, 6.0 agnir eva sa //
JB, 1, 312, 27.0 indrāgnī eva tau //
JB, 1, 313, 16.0 yaddha vā imāṃ pṛthivīm agnir vaiśvānaro dadāha taṃ hādbhir eva śamayāṃcakruḥ //
JB, 1, 314, 4.0 so 'gnir eva bhūtvā pṛtanā asahata //
JB, 1, 319, 1.0 saiṣā bhavaty agna ā yāhi vītaya iti //
JB, 1, 319, 10.0 saiṣā bhavatīndrāgnī ā gataṃ sutam iti //
JB, 1, 327, 2.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathantara draviṇasvan na edhīti //
JB, 1, 327, 11.0 agnir vai bṛhadrathantare //
JB, 1, 330, 4.0 atho agnir eṣa yad rathantaram //
JB, 1, 330, 6.0 yatra vā agnir upatiṣṭhamāno dahati dūra iva vai tatrauṣadhayaḥ prajāyante //
JB, 1, 332, 3.0 agnir eṣa yad rathantaram //
JB, 1, 332, 4.0 agnir vai mṛtyuḥ //
JB, 1, 334, 1.0 upodako nāma loko yasminn ayam agniḥ //
JB, 1, 335, 10.0 tad u hovāca śāṭyāyanir agnir vai rathantaram //
JB, 1, 342, 9.0 agnir vai sarvā devatāḥ //
JB, 1, 349, 4.0 yan mām āmantrayiṣyateti hovāca dvādaśaivaitān ekarcān upetyaindraṃ dvādaśam agne vivasvad uṣasa ity etasmiṃs tṛce rāthantaraṃ saṃdhim astoṣyat //
JB, 1, 349, 5.0 agna iti tenāgneyād rūpān naiṣyat //
JB, 1, 352, 8.0 ubhau vā etāv agnī yad iyaṃ ca vaṣaṭkāraś ca //
JB, 1, 353, 11.0 hutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti yajuṣā haike ninayanti //
JB, 1, 357, 8.0 tebhyaḥ saṃtaptebhyas trīṇi śukrāṇy udāyann agniḥ pṛthivyā vāyur antarikṣād ādityo divaḥ //
JB, 1, 357, 10.0 tebhyaḥ saṃtaptebhyas trīṇy eva śukrāṇy udāyann ṛgveda evāgner yajurvedo vāyoḥ sāmaveda ādityāt //
JB, 1, 362, 3.0 caturdhā ha vā eṣa praviśati yo 'vakīryata indraṃ balena marutaḥ prāṇena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa //
JB, 1, 362, 6.0 amāvāsyāṃ rātrim agnim upasamādhāya paristīrya pariṣicyaite āhutī juhuyāt //
JB, 1, 362, 10.0 saṃ mā siñcantu marutaḥ sam indraḥ saṃ bṛhaspatis saṃ māyam agniḥ siñcatv āyuṣā ca balena ca dīrgham āyuḥ kṛṇotu ma iti //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 1, 362, 14.0 sa yad āha sam agnir ity agnir evainaṃ tat sarveṇetareṇa samardhayati yenāvakīryamāṇo vyṛdhyate //
JB, 2, 23, 2.0 sa brūyād agniṃ devatānāṃ dīkṣamāṇā anuniṣīdanty ādityam anūttiṣṭhantīti //
JB, 2, 23, 4.0 agnir hi devānām āsīnānāṃ śreṣṭhaḥ //
JB, 2, 23, 5.0 agnidevatyā hi tarhi bhavanti //
JB, 2, 23, 12.0 agnāv eva tad āhutībhir abhijuhvato yanti //
JB, 2, 41, 1.0 atha ha vai trayaḥ pūrve 'gnaya āsur bhūpatir bhuvanapatir bhūtānāṃ patiḥ //
JB, 2, 41, 7.0 eteṣu haivāsyāgniṣu hutam askannaṃ bhavati //
JB, 2, 155, 12.0 taṃ hāgnau pravartayāṃcakārendraśatrur vardhasva svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 3, 15.0 brahmāsi subrahmaṇye tasyāste pṛthivī pādo 'gnir vatsas tena me prasnuteṣam ūrjaṃ dhukṣva //
JaimŚS, 4, 1.0 atha yady agniṃ cinvīta pañca svarṇajyotirnidhanāni sāmāni gāyet //
JaimŚS, 4, 7.0 saṃcitam agniṃ sāmabhir upatiṣṭhate //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 4, 8.0 agna āyūṃṣi pavasa ity etāsu śarīravad gāyatraṃ tena śiro rathantareṇa dakṣiṇaṃ pakṣaṃ bṛhatottaram ṛtuṣṭhā yajñāyajñīyena puccham vāravantīyena dakṣiṇam aṃsaṃ śyaitenottaram prajāpater hṛdayena dakṣiṇam api pakṣam agner vratenottaram agner arkeṇa śiro vāmadevyenātmānam //
JaimŚS, 4, 9.0 atra śānto 'gnir bhavati //
JaimŚS, 5, 6.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 10, 6.0 dvitīyāṃ juhoti sūryo mā devo divyebhyo rakṣobhyaḥ pātu vāta āntarikṣebhyo 'gniḥ pārthivebhyaḥ svāheti //
JaimŚS, 13, 3.0 mā mā hiṃsīr ity ādityam upatiṣṭhate 'dhvanām adhvapate svasti me 'smin devayāne pathi kṛṇu raudreṇānīkena svasty agne paridehīti //
JaimŚS, 13, 4.0 dhiṣṇyān upatiṣṭhate samrāḍ asi kṛśānū raudreṇānīkena pāhi māgne pipṛhi mā namas te astu mā mā hiṃsīr ity āhavanīyam //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
JaimŚS, 13, 25.0 savyam aṃsam anu paryāvṛtya samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarāḥ sagarair nāmabhī raudrair anīkaiḥ pāta māgnayaḥ pipṛta mā //
JaimŚS, 14, 10.0 atha camasam avekṣata udgātā śyeno nṛcakṣā asy agnes tvā cakṣuṣāvapaśyāmīti //
JaimŚS, 18, 10.0 atha mahimnaḥ saṃbharati yas te agnau mahimā yas te apsu rathe yas te mahimā stanayitnau ya u te vāte yas te mahimā tena saṃbhava rathaṃtara draviṇasvan na edhīti //
JaimŚS, 19, 2.0 athaindrīm āvṛtam anvāvarta iti dakṣiṇaṃ bāhum anu paryāvṛtyottareṇāgnīdhraṃ ca sadaś ca parītya paścāt sadasa īkṣamāṇaḥ samastān dhiṣṇyān upatiṣṭhate 'gnayaḥ sagarā ity etenaiva //
JaimŚS, 20, 2.0 bhakṣiteṣv agnīñchālākān upakalpayate //
JaimŚS, 22, 5.0 sa hiṃkṛtya sāma trir gāyaty agniṃ hotāraṃ manye dāsvantam ity eteṣāṃ tṛtīyam //
JaimŚS, 22, 9.0 sa etad agnī rakṣohā sāmāpaśyat //
JaimŚS, 22, 20.0 abhyādhāyopatiṣṭhate 'po 'nvacāriṣaṃ rasena samasṛkṣmahi payasvāṃ agna āgamaṃ taṃ mā saṃsṛja varcaseti //
JaimŚS, 23, 4.0 agniṃ nara iti mathyamāne rāśimarāyam //
JaimŚS, 23, 6.0 adarśi gātuvittama iti jāte gāthinaḥ kauśikasya sāmāgneś ca śraiṣṭhyam //
JaimŚS, 23, 35.0 anāḍhyo 'gnīn ādadhāno 'py ekāṃ gāṃ dadyād iti paiṅgakam //
JaimŚS, 25, 8.0 agner vrataṃ somasya vrataṃ viṣṇor vratam ity upasatsu //
JaimŚS, 25, 11.0 agniṃ praṇayanti tad agner vratam //
JaimŚS, 25, 11.0 agniṃ praṇayanti tad agner vratam //
JaimŚS, 25, 12.0 agnīṣomau praṇayanti tad agner vrataṃ somasya caiva vrataṃ tṛtīyam //
JaimŚS, 25, 16.0 prākśvaḥsutyāṃ paścādeva gārhapatyam agner agastyasyātrer iti rākṣoghnāni sāmāni gāyet //
Kauśikasūtra
KauśS, 1, 1, 28.0 oṣadhīr dāntu parvan ityupari parvaṇāṃ lūtvā tūṣṇīm āhṛtyottarato 'gner upasādayati //
KauśS, 1, 1, 29.0 nāgniṃ viparyāvarteta //
KauśS, 1, 1, 36.0 mamāgne varcaḥ iti samidha ādhāya vratam upaiti //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 1, 40.0 prātarhute 'gnau karmaṇe vāṃ veṣāya vāṃ sukṛtāya vām iti pāṇī prakṣālyāpareṇāgner darbhān āstīrya teṣūttaram ānaḍuhaṃ rohitaṃ carma prāggrīvam uttaraloma prastīrya pavitre kurute //
KauśS, 1, 2, 3.0 indrāgnibhyām ityamāvāsyāyām //
KauśS, 1, 2, 7.0 avahatya suphalīkṛtān kṛtvā triḥ prakṣālya taṇḍulān agne varur yajñiyas tvādhi arukṣat iti carum adhidadhāti //
KauśS, 1, 2, 10.0 pari tvāgne puraṃ vayam iti triḥ paryagni karoti //
KauśS, 1, 2, 13.0 uttarato 'gner upasādayatīdhmam //
KauśS, 1, 2, 15.0 agnaye tvā juṣṭaṃ prokṣāmi itīdhmam //
KauśS, 1, 2, 17.0 darbhamuṣṭim abhyukṣya paścād agneḥ prāgagraṃ nidadhāti ūrṇamradaṃ prathasva svāsasthaṃ devebhyaḥ iti //
KauśS, 1, 2, 18.0 darbhāṇām apādāya ṛṣīṇāṃ prastaro 'si iti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
KauśS, 1, 2, 19.0 purastād agner āstīrya teṣāṃ mūlānyapareṣāṃ prāntair avacchādayan parisarpati dakṣiṇenāgnim ā paścārdhāt //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 37.0 abhighāryodañcam udvāsayati ud vāsayāgneḥ śṛtam akarma havyam ā sīda pṛṣṭham amṛtasya dhāma iti //
KauśS, 1, 2, 41.0 agnir bhūyām iti tisṛbhir upasamādadhāti asmai kṣatrāṇi etam idhmam iti vā //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 3, 15.0 agnāv agniḥ hṛdā pūtam purastād yuktaḥ yajñasya cakṣuḥ iti juhoti //
KauśS, 1, 3, 16.0 paścād agner madhyadeśe samānatra purastāddhomān //
KauśS, 1, 3, 17.0 dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 5, 1.0 agnīṣomā savedasā sahūtī vanataṃ giraḥ sa devatrā babhūvathuḥ yuvam etāni divi rocanāny agniś ca soma sakratū adhattam yuvaṃ sindhūṃr abhiśaster avadyād agnīṣomāv amuñcataṃ gṛbhītān agnīṣomā ya āhutiṃ yo vāṃ dāśāddhaviṣkṛtim sa prajayā suvīryaṃ viśvam āyur vyaśnavat //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 2.0 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ tad vāṃ ceti pra vīryam śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt irajyantā vasavyasya bhūreḥ sahastamā sahasā vājayantā indrāgnī asmān rakṣatāṃ yau prajānāṃ prajāvatī sa prajayā suvīryaṃ viśvam āyur vyaśnavat gomaddhiraṇyavad vasu yad vām aśvāvad īmahe indrāgnī vanemahi svāhā iti //
KauśS, 1, 5, 8.0 pṛthivyām agnaye samanaman iti saṃnatibhiś ca prajāpate na tvad etāny anyaḥ iti ca //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 11.0 ā devānām api panthām aganma yacchaknavāma tad anupravoḍhum agnir vidvān sa yajāt sa iddhotā so 'dhvarān sa ṛtūn kalpayāti agnaye sviṣṭakṛte svāhā ity uttarapūrvārdhe 'vayutaṃ hutvā sarvaprāyaścittīyān homāñjuhoti //
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
KauśS, 1, 6, 8.0 sruvam agnau dhārayati //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 6, 11.0 vi muñcāmi brahmaṇā jātavedasam agniṃ hotāram ajaraṃ rathaspṛtam sarvā devānāṃ janimāni vidvān yathābhāgaṃ vahatu havyam agniḥ agnaye svāhā iti samidham ādadhāti //
KauśS, 1, 6, 14.0 dakṣiṇenāgniṃ trīn viṣṇukramān kramate viṣṇoḥ kramo 'si iti dakṣiṇena pādenānusaṃharati savyam //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 17.0 indrasya vacasā vayaṃ mitrasya varuṇasya ca brahmaṇā sthāpitaṃ pātraṃ punar utthāpayāmasi ity apareṇāgnim udapātraṃ parihṛtyottareṇāgnim āpo hi ṣṭhā mayobhuvaḥ iti mārjayitvā barhiṣi patnyāñjalau ninayati samudraṃ vaḥ pra hiṇomi iti idaṃ janāsaḥ iti vā //
KauśS, 1, 6, 36.0 tayor vyatikrame tvam agne vratapā asi kāmas tadagre iti śāntāḥ //
KauśS, 1, 7, 22.0 paścād agneś carmaṇi haviṣāṃ saṃskāraḥ //
KauśS, 1, 8, 24.0 divyo gandharvaḥ imaṃ me agne yau te mātā iti mātṛnāmāni //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 1.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ nissālām ye agnayaḥ brahma jajñānam ity ekā uta devāḥ mṛgārasūktāny uttamaṃ varjayitvā apa naḥ śośucad agham punantu mā sasruṣīḥ himavataḥ prasravanti vāyoḥ pūtaḥ pavitreṇa śaṃ ca no mayaś ca naḥ anaḍudbhyas tvaṃ prathamaṃ mahyam āpaḥ vaiśvānaro raśmibhiḥ yamo mṛtyuḥ viśvajit saṃjñānam naḥ yady antarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 1, 9, 3.0 ambayo yanti śaṃbhumayobhū hiraṇyavarṇāḥ śaṃtatīyaṃ ca yadyantarikṣe punar maitv indriyam śivā naḥ śaṃ no vāto vātu agniṃ brūmo vanaspatīn iti //
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 2, 1, 12.0 purastād agneḥ kalmāṣam daṇḍaṃ nihatya paścād agneḥ kṛṣṇājine dhānā anumantrayate //
KauśS, 2, 1, 22.0 yad agne tapasā ity āgrahāyaṇyāṃ bhakṣayati //
KauśS, 2, 1, 23.0 agnim upatiṣṭhate //
KauśS, 2, 1, 24.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti saṃhāya mukhaṃ vimārṣṭi //
KauśS, 2, 3, 10.0 pūrvasya mamāgne varco iti varcasyāni //
KauśS, 2, 3, 14.0 agnim upatiṣṭhate //
KauśS, 2, 3, 15.0 prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti dadhimadhv āśayati //
KauśS, 2, 4, 6.0 etayoḥ prātar agniṃ girāv aragarāṭeṣu divaspṛthivyāḥ iti sapta marmāṇi sthālīpāke pṛktāny aśnāti //
KauśS, 2, 5, 17.0 agnir naḥ śatrūn agnir no dūtaḥ iti mohanāni //
KauśS, 2, 5, 17.0 agnir naḥ śatrūn agnir no dūtaḥ iti mohanāni //
KauśS, 2, 5, 30.0 iṅgiḍena saṃprokṣya tṛṇāny āṅgirasenāgninā dīpayati //
KauśS, 2, 6, 11.0 ni tad dadhiṣe vanaspate ayā viṣṭhā agna indraś diśaś catasro iti navaṃ rathaṃ rājānaṃ sasārathim āsthāpayati //
KauśS, 2, 7, 11.0 aśvatthabadhakayor agniṃ manthati //
KauśS, 2, 7, 13.0 agnim ityagnim //
KauśS, 2, 7, 13.0 agnim ityagnim //
KauśS, 2, 7, 20.0 uttarato 'gner lohitāśvatthasya śākhāṃ nihatya nīlalohitābhyāṃ sūtrābhyāṃ paritatya nīlalohitenāmūn iti dakṣiṇā prahāpayati //
KauśS, 3, 1, 22.0 nāvyayoḥ sāṃvaidye paścād agner bhūmiparilekhe kīlālaṃ mukhenāśnāti //
KauśS, 3, 1, 34.0 taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike 'gnāvādhāyājyenābhijuhuyāt //
KauśS, 3, 2, 19.0 sārūpavatse śakṛtpiṇḍān guggululavaṇe pratinīya paścād agner nikhanati //
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 5, 2.0 abhṛṣṭaṃ plakṣodumbarasyottarato 'gnes triṣu camaseṣu pūrvāhṇasya tejasāgram annasya prāśiṣam iti pūrvāhṇe //
KauśS, 3, 5, 9.1 kravyādaṃ nāḍī pra viveśāgniṃ prajābhāṅgirato māyayaitau /
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 3, 5, 14.0 mamāgne varco iti sāttrikān agnīn darbhapūtīkabhāṅgābhiḥ paristīrya gārhapatyaśṛtaṃ sarveṣu saṃpātavantaṃ gārhapatyadeśe 'śnāti //
KauśS, 3, 7, 25.0 paścād agner darbheṣu khadāyāṃ sarvahutam //
KauśS, 3, 7, 28.0 paścād agner darbheṣu kaśipu āstīrya vimṛgvarīṃ ity upaviśati //
KauśS, 3, 7, 35.0 purastād agneḥ sīraṃ yuktam udapātreṇa saṃpātavatāvasiñcati //
KauśS, 4, 1, 24.0 ayugmān khādirāñśaṅkūn akṣyau nividhyeti paścād agneḥ samaṃbhūmi nihanti //
KauśS, 4, 2, 25.0 yad agnir iti paraśuṃ japaṃstāpayati kvāthayatyavasiñcati //
KauśS, 4, 5, 18.0 agnis takmānam iti lājān pāyayati //
KauśS, 4, 5, 22.0 paścād agner mātur upasthe musalabudhnena navanītānvaktena triḥ pratīhāraṃ tālūni tāpayati //
KauśS, 4, 6, 7.0 agner ivetyuktaṃ dāve //
KauśS, 4, 7, 3.0 antardāva iti samantam agneḥ karṣvām uṣṇapūrṇāyāṃ japaṃstriḥ parikramya puroḍāśaṃ juhoti //
KauśS, 4, 7, 4.0 prāgnaye preta upadadhīta //
KauśS, 4, 10, 10.0 paścād agner abhitaḥ kāṇḍe iṣīke nidhāyādhyadhi dhāyine audumbarīr ādhāpayati //
KauśS, 4, 10, 13.0 ā no agna ity āgamakṛśaram āśayati //
KauśS, 4, 10, 16.0 paścād agneḥ prakṣālya saṃdhāvya saṃpātavatīṃ bhagasya nāvam iti mantroktam //
KauśS, 4, 11, 8.0 śamīm aśvattha iti mantrokte 'gniṃ mathitvā puṃsyāḥ sarpiṣi paidvam iva //
KauśS, 4, 12, 27.0 agner iveti paraśuphāṇṭam //
KauśS, 4, 12, 33.0 agne jātān iti na vīraṃ janayet prānyān iti na vijāyetety aśvatarīmūtram aśmamaṇḍalābhyāṃ saṃghṛṣya bhakte 'laṃkāre //
KauśS, 5, 2, 26.0 mamāgne varca iti vibhuṅkṣyamāṇaḥ pramattarajjuṃ badhnāti //
KauśS, 5, 3, 2.0 purastād agneḥ piśaṅgaṃ gāṃ kārayati //
KauśS, 5, 3, 3.0 paścād agner lohitājam //
KauśS, 5, 4, 11.0 ayaṃ te yonir ity araṇyor agniṃ samāropayati //
KauśS, 5, 6, 17.7 vratāni vratapataya upākaromy agnaye /
KauśS, 5, 7, 4.0 vāstoṣpatīyaiḥ kulijakṛṣṭe dakṣiṇato 'gneḥ saṃbhāram āharati //
KauśS, 5, 7, 10.0 pūrṇaṃ nārīty udakumbham agnim ādāya prapadyante //
KauśS, 5, 7, 16.0 ye agnaya iti kravyādanupahata iti palāśaṃ badhnāti //
KauśS, 5, 7, 20.0 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyām //
KauśS, 5, 8, 2.0 purastād agneḥ pratīcīṃ dhārayati //
KauśS, 5, 8, 3.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāyai śāntyudakaṃ karoti //
KauśS, 5, 8, 13.0 paścād uttarato 'gneḥ pratyakśīrṣīm udakpādīṃ nividhyati //
KauśS, 5, 8, 17.3 agnir mā tasmād enaso viśvān muñcatv aṃhasa iti //
KauśS, 5, 9, 1.0 yadyaṣṭāpadī syād garbhamañjalau sahiraṇyaṃ sayavaṃ vā ya ātmadā iti khadāyāṃ tryaratnāvagnau sakṛjjuhoti //
KauśS, 5, 9, 11.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 5, 10, 8.0 parīme 'gnim ity agniṃ gām ādāya niśi kārayamāṇas triḥ śālāṃ pariṇayati //
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 10, 22.0 saṃ sam id iti svayaṃ prajvalite 'gnau //
KauśS, 5, 10, 23.0 agnī rakṣāṃsi sedhatīti sedhantam //
KauśS, 6, 1, 7.0 sāgnīni //
KauśS, 6, 1, 8.0 agne yat te tapa iti purastāddhomāḥ //
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
KauśS, 6, 1, 30.0 paścād agneḥ karṣvāṃ kūdyupastīrṇāyāṃ dvādaśarātram aparyāvartamānaḥ śayīta //
KauśS, 6, 1, 43.0 paścād agneḥ śarabhṛṣṭīr nidhāyodag vrajatyā svedajananāt //
KauśS, 6, 1, 46.0 paścād agner lavaṇamṛḍīcīs tisro 'śītīr vikarṇīḥ śarkarāṇām //
KauśS, 6, 2, 9.0 dadir hīti sāgnīni //
KauśS, 6, 2, 27.0 idaṃ tad yuje yat kiṃ cāsau manasety āhitāgniṃ pratinirvapati //
KauśS, 6, 2, 37.0 indrotibhir agne jātān yo na stāyad dipsati yo naḥ śapād iti vaidyuddhatīḥ //
KauśS, 6, 3, 12.0 brāhmaṇād vajram udyacchamānācchaṅkante māṃ haniṣyasi māṃ haniṣyasīti tebhyo 'bhayaṃ vadeccham agnaye śaṃ pṛthivyai śam antarikṣāya śaṃ vāyave śaṃ dive śaṃ sūryāya śaṃ candrāya śaṃ nakṣatrebhyaḥ śaṃ gandharvāpsarobhyaḥ śaṃ sarpetarajanebhyaḥ śivam mahyam iti //
KauśS, 6, 3, 15.0 mamāgne varca iti bṛhaspatiśirasaṃ pṛṣātakenopasicyābhimantryopanidadhāti //
KauśS, 6, 3, 19.0 samiddho 'gnir ya ime dyāvāpṛthivī ajaiṣmety adhipāśān ādadhāti //
KauśS, 7, 4, 6.0 paścād agneḥ prāṅmukha upaviśyānvārabdhāya śāntyudakaṃ karoti //
KauśS, 7, 4, 8.0 trir evāgniṃ samprokṣati triḥ paryukṣati //
KauśS, 7, 4, 11.0 tat suhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 7, 5, 8.0 ehy aśmānam ātiṣṭheti dakṣiṇena pādenāśmamaṇḍalam āsthāpya pradakṣiṇam agnim anupariṇīya //
KauśS, 7, 6, 6.0 upetapūrvasya niyataṃ savān dāsyato 'gnīn ādhāsyamānaparyavetavratadīkṣiṣyamāṇānām //
KauśS, 7, 6, 7.0 soṣṇodakaṃ śāntyudakaṃ pradakṣiṇam anupariṇīya purastād agneḥ pratyaṅmukham avasthāpya //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 6.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tat samāpeyaṃ tan me rādhyatāṃ tan me samṛdhyatāṃ tan me mā vyanaśat tena rādhyāsaṃ tat te prabravīmi tad upākaromi agnaye vratapataye svāhā //
KauśS, 7, 7, 12.1 athainaṃ saṃśāsty agneś cāsi brahmacārin mama cāpo 'śāna karma kurūrdhvas tiṣṭhan mā divā svāpsīḥ samidha ādhehi //
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 7, 8, 23.0 yad agne tapasā tapo 'gne tapas tapyāmaha iti dvābhyāṃ parisamūhayati //
KauśS, 7, 8, 26.0 agne samidham āhārṣam ity ādadhāti catasraḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 7, 10, 15.0 sāmās tvāgne abhyarcata ity agniṃ saṃpatkāmaḥ //
KauśS, 7, 10, 17.0 tad id āsa dhītī vā itīndrāgnī //
KauśS, 7, 10, 20.0 agna indraś ca iti mantroktān sarvakāmaḥ //
KauśS, 7, 10, 21.0 ya īśe ye bhakṣayanta itīndrāgnī lokakāmaḥ //
KauśS, 7, 10, 29.0 yo agnāv iti rudrān svastyayanakāmaḥ svastyayanakāmaḥ //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 1, 1.0 agnīn ādhāsyamānaḥ savān vā dāsyan saṃvatsaraṃ brāhmaudanikam agniṃ dīpayati //
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ //
KauśS, 8, 1, 5.0 savāgnisenāgnī tādarthikau nirmathyau vā bhavataḥ //
KauśS, 8, 1, 19.0 agne jāyasveti manthantāv anumantrayate //
KauśS, 8, 1, 23.0 agne 'janiṣṭhā iti jātam //
KauśS, 8, 1, 24.0 samiddho agna iti samidhyamānam //
KauśS, 8, 2, 11.0 yo devānāṃ tam agne sahasvān iti dakṣiṇaṃ jānv ācyāparājitābhimukhaḥ prahvo vā muṣṭiprasṛtāñjalibhiḥ kumbhyāṃ nirvapati //
KauśS, 8, 2, 31.0 agne carur ity adhiśrayati //
KauśS, 8, 2, 32.0 agniḥ pacann iti paryādadhāti //
KauśS, 8, 3, 5.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 3, 9.1 ṣaṣṭhyāṃ śaratsv iti paścād agner upasādayati //
KauśS, 8, 3, 14.1 agnī rakṣa iti paryagnikaroti //
KauśS, 8, 3, 19.1 priyaṃ priyāṇām ity uttarato 'gner dhenvādīnyanumantrayate //
KauśS, 8, 3, 22.1 idaṃ me jyotiḥ sam agnaya iti hiraṇyam adhidadhāti //
KauśS, 8, 4, 6.0 agnau tuṣān iti tuṣān āvapati //
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 8, 5, 7.0 indrāya bhāgam iti agniṃ pariṇīyamānam //
KauśS, 8, 5, 16.0 ut krāmāta iti paścād agner darbheṣūddharantam //
KauśS, 8, 6, 10.1 pradakṣiṇam agnim anupariṇīyopaveśanaprakṣālanācamanam uktam //
KauśS, 8, 6, 14.1 agneṣ ṭvāsyena prāśnāmi bṛhaspater mukhena /
KauśS, 8, 6, 15.1 yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭaḥ /
KauśS, 8, 7, 25.0 pratīcīṃ tvā pratīcīna ity udapātram agnim ādāya prapadyante //
KauśS, 8, 8, 6.0 savān dattvāgnīn ādadhīta //
KauśS, 8, 8, 18.0 śvo bhūte yajñopavītī śāntyudakaṃ kṛtvā yajñavāstu ca samprokṣya brahmaudanikam agniṃ mathitvā //
KauśS, 8, 8, 23.0 paścād agneḥ palpūlitavihitam aukṣaṃ vānaḍuham vā rohitaṃ carma prāggrīvam uttaraloma paristīrya //
KauśS, 8, 9, 21.1 darvyottamam apādāya tatsuhṛd dakṣiṇato 'gner udaṅmukha āsīno dhārayati //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 8, 9, 27.1 kramadhvam agninā nākaṃ pṛṣṭhāt pṛthivyā aham antarikṣam āruhaṃ svar yanto nāpekṣanta uruḥ prathasva mahatā mahimnedaṃ me jyotiḥ satyāya ceti tisraḥ sam agnaya iti sārdham etayā //
KauśS, 8, 9, 31.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
KauśS, 8, 9, 37.2 yajuṣā mathite agnau yajuṣopasamāhite /
KauśS, 8, 9, 37.3 savān dattvā savāgnes tu katham utsarjanaṃ bhavet /
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
KauśS, 9, 1, 1.1 pitryam agniṃ śamayiṣyañ jyeṣṭhasya cāvibhaktina ekāgnim ādhāsyan //
KauśS, 9, 1, 7.1 ayam agniḥ satpatir naḍam ā rohety anuvākaṃ mahāśāntiṃ ca śāntyudaka āvapate //
KauśS, 9, 1, 8.1 agne akravyād iti bhraṣṭrād dīpaṃ dhārayati //
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.1 agne gṛhapate sugṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsam /
KauśS, 9, 2, 9.2 sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
KauśS, 9, 2, 15.1 yo no agnir iti saha kartrā hṛdayānyabhimṛśante //
KauśS, 9, 3, 1.1 aṃśo rājā vibhajatīmāv agnī vidhārayan /
KauśS, 9, 3, 6.1 yady agnir yo agnir aviḥ kṛṣṇā /
KauśS, 9, 3, 6.1 yady agnir yo agnir aviḥ kṛṣṇā /
KauśS, 9, 3, 6.3 ativyādhī vyādho agrabhīṣṭa kravyādo agnīñ śamayāmi sarvān iti śuktyā māṣapiṣṭāni juhoti //
KauśS, 9, 3, 8.1 naḍam ā roheti catasro 'gne akravyād imaṃ kravyād yo no aśveṣv anyebhyas tvā hiraṇyapāṇim iti śamayati //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 13.1 paraṃ mṛtyo vyākaromy ā rohatāntardhiḥ pratyañcam arkaṃ ye agnayo namo devavadhebhyo 'gne 'bhyāvartinn agne jātavedaḥ saha rayyā punar ūrjeti //
KauśS, 9, 4, 14.1 agne 'bhyāvartinn abhi na ā vavṛtsva /
KauśS, 9, 4, 14.3 agne jātavedaḥ śataṃ te sahasraṃ ta upāvṛtaḥ /
KauśS, 9, 4, 14.5 saha rayyā ni vartasvāgne pinvasva dhārayā /
KauśS, 9, 4, 14.7 punar ūrjā vavṛtsva punar agna iṣāyuṣā /
KauśS, 9, 4, 21.1 saṃvatsaram agniṃ nodvāyānna harennāhareyuḥ //
KauśS, 9, 4, 24.1 paścād agner vāgyataḥ saṃviśati //
KauśS, 9, 4, 25.1 aparedyur agniṃ cendrāgnī ca yajeta //
KauśS, 9, 4, 25.1 aparedyur agniṃ cendrāgnī ca yajeta //
KauśS, 9, 4, 26.1 sthālīpākābhyām agniṃ cāgniṣomau ca paurṇamāsyām //
KauśS, 9, 4, 27.1 sāyaṃ prātar vrīhīn āvaped yavān vāgnaye svāhā prajāpataye svāheti sāyam //
KauśS, 9, 4, 29.1 dvādaśarātre 'gniṃ paśunā yajeta //
KauśS, 9, 4, 32.1 ghṛtāhutir no bhavāgne akravyāhutir ghṛtāhutiṃ tvā vayam akravyāhutim upaniṣadema jātaveda iti catura udapātre saṃpātān ānīya //
KauśS, 9, 4, 34.1 purastād agneḥ pratyaṅ āsīno juhoti /
KauśS, 9, 4, 39.1 agnāvanugate jāyamāne //
KauśS, 9, 4, 40.1 ānaḍuhena śakṛtpiṇḍenāgnyāyatanāni parilipya //
KauśS, 9, 4, 43.1 atha prātar utthāyāgniṃ nirmathya yathāsthānaṃ praṇīya yathāpuram agnihotraṃ juhuyāt //
KauśS, 9, 5, 2.1 agnaye ca prajāpataye ca rātrāv ādityaś ca divā prajāpatiś ca /
KauśS, 9, 5, 4.1 abhyuddhṛto huto 'gniḥ pramādād upaśāmyati /
KauśS, 9, 5, 9.1 parimṛṣṭe parilipte ca parvaṇi vrātapataṃ hāvayed annam agnau /
KauśS, 9, 5, 10.1 anaśanaṃ brahmacaryaṃ ca bhūmau śucir agnim upaśete sugandhiḥ //
KauśS, 9, 5, 11.1 agnīṣomābhyāṃ darśana indrāgnibhyām adarśane /
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
KauśS, 9, 6, 2.1 agnaya indrāgnibhyāṃ vāstoṣpataye prajāpataye 'numataya iti hutvā //
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
KauśS, 9, 6, 10.1 prācīnaṃ agneḥ gṛhyābhyo devajāmibhya iti //
KauśS, 9, 6, 15.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr agnaye svāhā /
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
KauśS, 10, 1, 19.0 bāhyataḥ plakṣodumbarasyottarato 'gneḥ śākhāyām āsajati //
KauśS, 10, 2, 14.1 upagṛhyottarato 'gner aṅgād aṅgād iti ninayati //
KauśS, 10, 2, 19.1 yenāgnir iti pāṇiṃ grāhayati //
KauśS, 10, 2, 20.1 aryamṇa ity agniṃ triḥ pariṇayati //
KauśS, 10, 2, 21.1 sapta maryādā ity uttarato 'gneḥ sapta lekhā likhati prācyaḥ //
KauśS, 10, 3, 22.0 aghoracakṣur ity agniṃ triḥ pariṇayati //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 10, 4, 10.0 tena bhūtena tubhyam agre śumbhanī agnir janavin mahyaṃ jāyām imām adāt somo vasuvin mahyaṃ jāyām imām adāt pūṣā jñātivin mahyaṃ jāyām imām adād indraḥ sahīyān mahyaṃ jāyām adād agnaye janavide svāhā somāya vasuvide svāhā pūṣṇe jñātivide svāhendrāya sahīyase svāheti //
KauśS, 11, 1, 18.0 apemam ity agniṣu juhoti //
KauśS, 11, 1, 21.0 tāḥ pṛthag agnibhiḥ saṃtāpayanty ā śakṛdādīpanāt //
KauśS, 11, 1, 23.0 atha videśe pretasyā rohata janitrīṃ jātavedasa iti pṛthag araṇīṣvagnīn samāropayanti //
KauśS, 11, 1, 36.0 idaṃ ta ity agnim agrataḥ //
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 1, 38.0 syonāsmai bhavety uttarato 'gneḥ śarīraṃ nidadhāti //
KauśS, 11, 1, 52.0 tatrainam uttānam ādadhītejānaś citam ārukṣad agnim iti //
KauśS, 11, 2, 9.0 imam agne camasam iti śirasīḍācamasam //
KauśS, 11, 2, 25.0 agner varmeti vapayā saptachidrayā mukhaṃ pracchādayanti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 2, 31.0 tathāgniṣu juhoty agnaye svāhā kāmāya svāhā lokāya svāheti //
KauśS, 11, 2, 33.0 mainam agne vi dahaḥ śaṃ tapā rabhasva prajānanta iti kaniṣṭha ādīpayati //
KauśS, 11, 2, 44.0 mainam agne vi daha itiprabhṛty ava sṛjeti varjayitvā sahasranīthā ity ātaḥ //
KauśS, 11, 3, 16.1 nadīm ālambhayati gām agnim aśmānaṃ ca //
KauśS, 11, 3, 21.3 apāṃ yonim apādhvaṃ svadhā yāś cakṛṣe jīvaṃs tās te santu madhuścuta ity agnau sthālīpākaṃ nipṛṇāti //
KauśS, 11, 3, 25.1 ye agnaya iti pālāśyā darvyā mantham upamathya kāmpīlībhyām upamanthanībhyāṃ tṛtīyasyām asthīnyabhijuhoti //
KauśS, 11, 6, 10.0 yāvān puruṣa ūrdhvabāhus tāvān agniś citaḥ //
KauśS, 11, 7, 17.0 paścād uttarato 'gner varcasā māṃ vivasvān indra kratum ity ātaḥ //
KauśS, 11, 8, 8.0 idam agnaye kavyavāhanāya svadhā pitṛbhyaḥ pṛthiviṣadbhya itīdaṃ somāya pitṛmate svadhā pitṛbhyaḥ somavadbhyaḥ pitṛbhyo vāntarikṣasadbhya itīdaṃ yamāya pitṛmate svadhā pitṛbhyaś ca diviṣadbhya iti trīn avācīnakāśīn nirvapati //
KauśS, 11, 9, 1.2 tvaṃ tān agne apa sedha dūrān satyāḥ naḥ pitṝṇāṃ santv āśiṣaḥ svāhā svadheti hutvā kumbhīpākam abhighārayati //
KauśS, 11, 9, 2.1 agnaye kavyavāhanāyeti juhoti //
KauśS, 11, 9, 5.1 yad vo agnir iti sāyavanāṃs taṇḍulān //
KauśS, 11, 9, 23.1 āpo agnim ity adbhir agnim avasicya //
KauśS, 11, 9, 23.1 āpo agnim ity adbhir agnim avasicya //
KauśS, 11, 10, 13.2 ayaṃ no agnir adhyakṣo 'yaṃ no vasuvittamaḥ /
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 11, 10, 13.6 tvam agna īḍita ā tvāgna indhīmahīti //
KauśS, 11, 10, 14.1 abhūd dūta ity agniṃ pratyānayati //
KauśS, 13, 1, 16.0 agnisaṃsarge //
KauśS, 13, 1, 37.0 anagnāvavabhāse //
KauśS, 13, 1, 38.0 agnau śvasati //
KauśS, 13, 1, 40.0 grāmye 'gnau śālāṃ dahati //
KauśS, 13, 2, 10.1 dvādaśyāḥ prātar yatraivādaḥ patitaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 2, 14.5 agnaye svāheti hutvā //
KauśS, 13, 3, 3.3 agnaye svāheti hutvā //
KauśS, 13, 4, 3.4 indrāgnī tvā brahmaṇā vāvṛdhānāvāyuṣmantāvuttamaṃ tvā karāthaḥ /
KauśS, 13, 4, 3.5 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 5, 4.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
KauśS, 13, 5, 4.4 svāhety agnau hutvā //
KauśS, 13, 5, 6.1 ārād agniṃ kravyādaṃ nirūhañ jīvātave te paridhiṃ dadhāmi /
KauśS, 13, 5, 6.2 indrāgnī tvā brahmaṇā vāvṛdhānāv āyuṣmantāv uttamaṃ tvā karāthaḥ /
KauśS, 13, 5, 6.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 6, 2.4 yathāgniḥ pṛthivīm āviveśaivāyaṃ dhruvo acyuto astu jiṣṇuḥ /
KauśS, 13, 7, 2.3 oṣadhībhiḥ saṃvidānāv indrāgnī tvābhirakṣatām /
KauśS, 13, 10, 4.1 samās tvāgna ity etena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 16, 1.1 atha yatraitad agnināgniḥ saṃsṛjyate bhavataṃ naḥ samanasau samokasāvityetena sūktena juhuyāt //
KauśS, 13, 16, 2.3 agnināgniḥ saṃsṛjyase kavir bṛhaspatir yuvā /
KauśS, 13, 16, 2.3 agnināgniḥ saṃsṛjyase kavir bṛhaspatir yuvā /
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 16, 2.5 tvaṃ hy agne agninā vipro vipreṇa san satā /
KauśS, 13, 16, 2.7 pāhi no agna ekayā pāhi na uta dvitīyayā /
KauśS, 13, 22, 2.1 yogakṣemaṃ dhenuṃ vājapatnīm indrāgnibhyāṃ preṣite jañjabhāne /
KauśS, 13, 22, 2.2 tasmānmām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
KauśS, 13, 22, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 24, 4.1 tāś ced etāvatā na śāmyeyus tata uttaram agnim upasamādhāya //
KauśS, 13, 24, 8.1 indro vo yamo vo varuṇo vo 'gnir vo vāyur vaḥ sūryo vaś cendro vaḥ prajāpatir va īśāno va iti //
KauśS, 13, 27, 2.2 agne tvaṃ nas tasmāt pāhi sa hi vettha yathāyatham /
KauśS, 13, 27, 2.3 agnaye svāhā //
KauśS, 13, 27, 5.1 agnir mā sūryo mā candro meti ca //
KauśS, 13, 28, 1.0 atha yatraitad grāme vāvasāne vāgniśaraṇe samajyāyāṃ vāvadīryeta catasro dhenava upakᄆptā bhavanti śvetā kṛṣṇā rohiṇī surūpā caturthī //
KauśS, 13, 28, 3.0 dvādaśyāḥ prātar yatraivādo 'vadīrṇaṃ bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 28, 5.0 agnir bhūmyām iti tisṛbhir abhimantryālabhya //
KauśS, 13, 31, 1.0 atha yatraitad vapāṃ vā havīṃṣi vā vayāṃsi dvipadacatuṣpadaṃ vābhimṛśyāvagaccheyur ye agnayo namo devavadhebhya ity etābhyāṃ sūktābhyāṃ juhuyāt //
KauśS, 13, 34, 7.0 dvādaśyāḥ prātar yatraivāsau patitā bhavati tata uttaram agnim upasamādhāya //
KauśS, 13, 35, 7.2 marudbhir agna āgahīti mārutasya //
KauśS, 13, 35, 8.1 apām agnir ity āgneyasya //
KauśS, 13, 36, 2.2 tasmān mām agne paripāhi ghorāt pra ṇo jāyantāṃ mithunāni rūpaśaḥ /
KauśS, 13, 36, 2.3 indrāgnibhyāṃ svāheti hutvā //
KauśS, 13, 38, 1.1 atha yatraitad anagnāvavabhāso bhavati tatra juhuyāt //
KauśS, 13, 38, 2.3 agnaye svāheti hutvā //
KauśS, 13, 38, 3.1 agnī rakṣāṃsi sedhatīti prāyaścittiḥ //
KauśS, 13, 39, 1.1 atha yatraitad agniḥ śvasatīva tatra juhuyāt //
KauśS, 13, 39, 2.3 agnaye svāheti hutvā //
KauśS, 13, 39, 3.1 agnī rakṣāṃsi sedhatīti prāyaścittiḥ //
KauśS, 13, 41, 1.1 atha yatraitad grāmyo 'gniḥ śālāṃ dahaty apamityam apratīttaṃ ity etais tribhiḥ sūktair maiśradhānyasya pūrṇāñjaliṃ hutvā //
KauśS, 13, 41, 5.1 athāgniṃ janayet //
KauśS, 13, 41, 6.1 ita eva prathamaṃ jajñe agnir ābhyo yonibhyo adhi jātavedāḥ /
KauśS, 13, 43, 9.15 sa imaṃ dūtaṃ nudatu vaṃśapṛṣṭhāt sa me gacchatu dviṣato niveśam agnaye svāhā /
KauśS, 13, 43, 9.34 sarvaṃ tad agne hutam astu bhāgaśaḥ śivān vayam uttaremābhi vājān /
KauśS, 13, 43, 11.1 kapāle 'gniṃ cādāyopasarpati //
KauśS, 14, 1, 2.1 vedir yajñasyāgner uttaravediḥ //
KauśS, 14, 1, 18.1 devasya tvā savituḥ prasave aśvinor bāhubhyāṃ pūṣṇo hastābhyām ā dada iti lekhanam ādāya yatrāgniṃ nidhāsyan bhavati tatra lakṣaṇaṃ karoti //
KauśS, 14, 1, 25.1 athāgniṃ praṇayet /
KauśS, 14, 1, 25.2 tvām agne bhṛgavo nayantām aṅgirasaḥ sadanaṃ śreya ehi /
KauśS, 14, 1, 27.1 agne prehīti vā //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 1, 30.1 agnir bhūmyām oṣadhīṣv agnir diva ā tapaty agnivāsāḥ pṛthivy asitajñūr etam idhmaṃ samāhitaṃ juṣāṇo 'smai kṣatrāṇi dhārayantam agna iti pañcabhi staraṇam //
KauśS, 14, 1, 33.1 ṛṣīṇāṃ prastaro 'sīti dakṣiṇato 'gner brahmāsanaṃ nidadhāti //
KauśS, 14, 1, 34.1 purastād agner udak saṃstṛṇāti //
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
KauśS, 14, 3, 6.1 paścād agner dadhisaktūñ juhotyagnaye brahmaprajāpatibhyāṃ bhṛgvaṅgirobhya uśanase kāvyāya //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
KauśS, 14, 5, 16.1 prāduṣkṛteṣvagniṣu //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 12, 30.1 corarājāgnyudakebhyaḥ sadā saṃcayināṃ bhayam /
Kauṣītakagṛhyasūtra, 4, 1, 1.0 athātaḥ śāntiṃ kariṣyan rogārto vā bhayārto vā ayājyaṃ vā yājayitvā apratigrāhyaṃ vā pratigṛhya trirātram upoṣyāhorātraṃ vā sāvitrīṃ cābhyāvartayitvā yāvacchaknuyād gaurasarṣapakalkaiḥ snātvā śuklam ahataṃ vā vāsaḥ paridhāya sravantībhir adbhir udakumbhaṃ navaṃ bhūr bhuvaḥ svaḥ iti pūrayitvetarābhir vā gaurasarṣapadūrvāvrīhiyavān avanīya gandhamālyānāṃ ca yathopapādam agnaye sthālīpākasya hutvā sāvitryā sahasrād ūrdhvam ā dvādaśāt sahasrāt svaśaktitaḥ saṃpātam abhijuhoti //
Kauṣītakagṛhyasūtra, 4, 1, 3.0 uttareṇāgniṃ prāgagreṣu kuśeṣu prāṅmukha upaviśyāpohiṣṭhīyābhis tisṛbhir abhiṣiñcet //
Kauṣītakagṛhyasūtra, 4, 1, 8.0 evaṃ gāvo goṣṭhasya madhye rudrāya sthālīpākasya hutvā raudrasūktair agnim upatiṣṭhate //
Kauṣītakibrāhmaṇa
KauṣB, 1, 1, 2.0 te devāḥ svargaṃ lokam yanto 'gnim ūcuḥ //
KauṣB, 1, 1, 4.0 tān agnir uvāca //
KauṣB, 1, 1, 17.0 etā vā agnes tanvaḥ //
KauṣB, 1, 1, 19.0 atrāgniḥ sāṅgaḥ satanūḥ prīto bhavati //
KauṣB, 1, 2, 6.0 dvyagnī dvitīyāyai //
KauṣB, 1, 2, 7.0 dvau hi agnī yajati //
KauṣB, 1, 2, 12.0 asānīti vā agnīn ādhatte //
KauṣB, 1, 2, 14.0 sa yadi ha vā api svaiṣā vīra iva sann agnīn ādhatte //
KauṣB, 1, 2, 22.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 1, 2, 23.0 svena eva tacchandasāgnīn ādhatte //
KauṣB, 1, 3, 2.0 tebhyo 'gnir apākrāmat //
KauṣB, 1, 3, 4.0 te devā hatvā asurān vijityāgnim anvaicchan //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 4.0 agna āyāhi vītaye agniṃ dūtaṃ vṛṇīmahe agnināgniḥ samidhyate agnir vṛtrāṇi jaṅghanad agneḥ stomaṃ manāmahe agnā yo martyo duva ity etāsām ṛcāṃ pratīkāni vibhaktayaḥ //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 4, 12.0 agniṃ stomena bodhayety agnaye buddhimate pūrvaṃ kuryād iti ha eka āhuḥ //
KauṣB, 1, 4, 13.0 svapitīva vā etasyāgnir yo 'gnim udvāsayate //
KauṣB, 1, 4, 13.0 svapitīva vā etasyāgnir yo 'gnim udvāsayate //
KauṣB, 1, 4, 16.0 agna āyūṃṣi pavasa ity uttarasya puronuvākyā //
KauṣB, 1, 5, 18.0 dvayaṃ vā agne rūpaṃ niruktaṃ cāniruktaṃ ca //
KauṣB, 2, 1, 5.0 agnaye sāyaṃ sūryāya prātaḥ //
KauṣB, 2, 1, 10.0 sarvair eva tad rasair agnīn prīṇāti //
KauṣB, 2, 1, 12.0 sarvaṃ vā idam agner annam //
KauṣB, 2, 1, 13.0 svena eva tad annenāgnīn prīṇātīti //
KauṣB, 2, 4, 13.0 atha yaddhutvāgnīn upatiṣṭhate //
KauṣB, 2, 4, 21.0 atho yat pravatsyaṃśca proṣivāṃścāgnīn upatiṣṭhate //
KauṣB, 2, 4, 23.0 atho 'gnibhya evaitad ātmānaṃ paridadāti //
KauṣB, 2, 4, 25.0 atha yad araṇyor agnīnt samāropayate //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 1.0 sa vai sāyaṃ juhoty agnir jyotir jyotir agnir iti //
KauṣB, 2, 6, 23.0 sa vā eṣo 'gnir udyatyāditya ātmānaṃ juhoti //
KauṣB, 2, 6, 24.0 asāvastaṃ yant sāye agnāvāditya ātmānaṃ juhoti //
KauṣB, 3, 2, 14.0 tad ubhā indrāgnī āpnoti //
KauṣB, 3, 2, 27.0 gāyatro vā agnir gāyatracchandāḥ //
KauṣB, 3, 2, 28.0 svena eva tacchandasāgniṃ stauti //
KauṣB, 3, 3, 1.0 agne mahān asi brāhmaṇa bhārateti //
KauṣB, 3, 3, 2.0 agnir vai bharataḥ //
KauṣB, 3, 3, 13.0 tena sarveṇāgniṃ stavānīti //
KauṣB, 3, 3, 23.0 atha yad agnim agnināvāhayati //
KauṣB, 3, 3, 23.0 atha yad agnim agnināvāhayati //
KauṣB, 3, 3, 24.0 eṣā vā agner yajñiyā tanūr yāsya havyavāṭ //
KauṣB, 3, 3, 26.0 tad yad āhāgnim agna āvaheti //
KauṣB, 3, 3, 26.0 tad yad āhāgnim agna āvaheti //
KauṣB, 3, 3, 30.0 atha yad agniṃ hotrāyāvāhayati //
KauṣB, 3, 3, 34.0 vāyur vā agneḥ svo mahimā //
KauṣB, 3, 5, 3.0 tad yathāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 3, 5, 4.0 evaṃ tad agner bhāge devatā bhāginīḥ karoti //
KauṣB, 3, 5, 5.0 nātrāgniṃ hotrād ity āha //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 7, 14.0 atha yad agniṃ prathamaṃ devatānāṃ yajati //
KauṣB, 3, 7, 15.0 agnir vai devānāṃ mukham //
KauṣB, 3, 7, 21.0 yan niruktaṃ tenāgnim //
KauṣB, 3, 8, 1.0 atha yad amāvāsyāyām indrāgnī yajati //
KauṣB, 3, 8, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 3, 8, 8.0 atha yad agniṃ sviṣṭakṛtam antato yajati //
KauṣB, 3, 10, 10.0 agnir idaṃ havir ajuṣata iti haika āhuḥ //
KauṣB, 3, 11, 12.0 atha somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti //
KauṣB, 3, 12, 7.0 atha yad agniṃ gṛhapatim antato yajati //
KauṣB, 4, 2, 4.0 so 'gnaye dātre aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 2, 5.0 agnir vai dātā //
KauṣB, 4, 3, 4.0 so 'gnaye pathikṛte aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 3, 5.0 agnir vai pathikṛt //
KauṣB, 4, 9, 9.0 indrāgnī vai devānāṃ mukham //
KauṣB, 5, 1, 16.0 atha yad agnir mathyate //
KauṣB, 5, 4, 1.0 atha yad agniṃ praṇayanti //
KauṣB, 5, 4, 11.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
KauṣB, 5, 6, 6.0 atha yad agnim anīkavantaṃ prathamaṃ devatānāṃ yajati //
KauṣB, 5, 6, 7.0 agnir vai devānāṃ mukham //
KauṣB, 5, 7, 7.0 atha yad agniṃ praṇayanti yan mathyate tasyoktaṃ brāhmaṇam //
KauṣB, 5, 8, 20.0 atha yad agniṃ kavyavāhanam āvāhayati //
KauṣB, 5, 8, 25.0 agner hyevaiṣa mahimā //
KauṣB, 5, 9, 1.0 atha yad agniṃ kavyavāhanam antato yajati //
KauṣB, 5, 10, 7.0 sa yady agnir mathyate yad vaiśvadevasya tantraṃ tat tantram //
KauṣB, 5, 10, 30.0 atha yat svair agnibhir yajamānaṃ saṃskurvanti //
KauṣB, 5, 10, 31.0 devaratho vā agnayaḥ //
KauṣB, 6, 1, 3.0 agnir vāyur ādityaścandramā uṣāḥ pañcamī //
KauṣB, 6, 2, 14.0 yaccharvo 'gnis tena //
KauṣB, 6, 4, 6.0 so 'gnim evāsmāllokād asṛjata //
KauṣB, 6, 4, 9.0 so 'gner evarco 'sṛjata //
KauṣB, 6, 9, 12.0 tata ādāya prāśnāty agneṣ ṭvāsyena prāśnāmīti //
KauṣB, 6, 9, 13.0 agnir vā annānāṃ śamayitā //
KauṣB, 7, 1, 7.0 agnir vai devānām avarārdhyo viṣṇuḥ parārdhyaḥ //
KauṣB, 7, 3, 18.0 agniṃ vā ātmānaṃ dīkṣamāṇo 'bhidīkṣate //
KauṣB, 7, 3, 20.0 ned agnim āsīdāmeti //
KauṣB, 7, 3, 22.0 ned enam agnibhūtaḥ pradahānīti //
KauṣB, 7, 3, 25.0 tad evainam agnibhūtaḥ pradahati //
KauṣB, 7, 4, 11.0 atha devā imam eva prāṇam agnim antarādadhata //
KauṣB, 7, 4, 13.0 agnihotraṃ haivāsya etad asmin prāṇe 'gnau saṃtatam avyavacchinnaṃ juhoti //
KauṣB, 7, 7, 7.0 tān agnir uvāca //
KauṣB, 7, 7, 11.0 tasmāt prāñcam agniṃ praṇayanti //
KauṣB, 7, 8, 7.0 ūrdhvo 'gnir dīpyate //
KauṣB, 7, 9, 3.0 athāgnim atha somam atha savitāram athāditim //
KauṣB, 7, 9, 7.0 agniṃ prathamam udayanīye yajati //
KauṣB, 7, 10, 11.0 tvāṃ citraśravastama yad vāhiṣṭhaṃ tad agnaya ity anuṣṭubhau samyājye //
KauṣB, 8, 1, 3.0 āsanne haviṣyātithye 'gniṃ manthanti //
KauṣB, 8, 1, 5.0 prāṇo 'gniḥ //
KauṣB, 8, 1, 15.0 tvām agne puṣkarād adhīti mathitavantaṃ tṛcaṃ mathyamānāyānvāha //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 1, 20.0 agnināgniḥ samidhyate tvaṃ hy agne agnineti samiddhavatyau samidhyamānāya //
KauṣB, 8, 3, 1.0 hotāraṃ citraratham adhvarasya yas tvā svaśvaḥ suhiraṇyo 'gna iti samyājye atithimatyau rathavatyau triṣṭubhāvāgneyyau //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 15.0 bhavā no 'gne sumanā upetau tapo ṣvagne antarāṁ amitrān yo naḥ sanutyo 'bhidāsad agna iti tisras tapasvatīr abhirūpā abhiṣṭauti //
KauṣB, 8, 5, 18.0 agnir vai rakṣasām apahantā //
KauṣB, 8, 7, 16.0 ābhāty agnir uṣasām anīkam ity aparāhṇe //
KauṣB, 8, 9, 16.0 imāṃ me agne samidham ity aparāhṇe tad rātre rūpam //
KauṣB, 8, 9, 17.0 samiddham iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 9, 19.0 imāṃ me agne samidham iti pūrvāhṇe tad ahno rūpam //
KauṣB, 8, 9, 22.0 upasadyam iva vā imam agniṃ sāyaṃ paryāsata iti //
KauṣB, 8, 10, 15.0 agnim āvaha somam āvaha viṣṇum āvaheti //
KauṣB, 9, 1, 1.0 brahma vā agniḥ //
KauṣB, 9, 1, 2.0 tad yad upavasathe 'gniṃ praṇayanti //
KauṣB, 9, 1, 9.0 tasmād upavasathe prāñcam agniṃ praṇayanti //
KauṣB, 9, 2, 1.0 so vā etad upavasathe 'gnau praṇīyamāna āgacchat //
KauṣB, 9, 2, 10.0 agne viśvebhiḥ svanīka devaiḥ sīda hotaḥ sva u loke cikitvān ni hotā hotṛṣadane vidāna iti sannavatībhiḥ sannam anustauti //
KauṣB, 9, 3, 49.0 tat sthitvātra cāgnipraharaṇe ca //
KauṣB, 9, 4, 1.0 brahma vā agniḥ kṣatraṃ somaḥ //
KauṣB, 9, 4, 14.0 hotā devo 'martya upa tvāgne dive diva iti kevalāgneyau tṛcāvanvāha //
KauṣB, 9, 4, 15.0 agniṃ hi pūrvaṃ haranti //
KauṣB, 9, 4, 17.0 hriyamāṇaṃ hyagniṃ stauti //
KauṣB, 9, 4, 21.0 athāgnīdhre 'gniṃ nidadhati //
KauṣB, 9, 4, 23.0 tāṃ sampratyetām anubrūyād agne juṣasva pratiharya tad vaca iti //
KauṣB, 10, 7, 1.0 paryagniṃ paśuṃ karoti rakṣasām apahatyai //
KauṣB, 10, 7, 2.0 agnir vai rakṣasām apahantā //
KauṣB, 10, 7, 4.0 tad yathā tisro 'gnipuraḥ kuryād evaṃ tat //
KauṣB, 10, 8, 6.0 stokān evaitābhir agnaye svadayati //
KauṣB, 10, 8, 17.0 gāyatram agneśchandaḥ //
KauṣB, 10, 8, 25.0 agnir vai sviṣṭakṛt //
KauṣB, 10, 9, 8.0 agnir vai devānāṃ manotā //
KauṣB, 10, 9, 14.0 agniḥ sarvā manotāḥ //
KauṣB, 10, 9, 15.0 agnau manotāḥ saṃgacchante //
KauṣB, 10, 9, 27.0 agnir vai vanaspatiḥ //
KauṣB, 10, 10, 3.0 atrāgniḥ sarveṣu haviḥṣu bhāgī bhavati //
KauṣB, 11, 3, 10.0 upeti tad agne rūpam //
KauṣB, 11, 4, 1.0 āgneya uṣasya āśvine pūrvā pūrvaiva vyāhṛtir agne rūpam uttarāmuṣyādityasya //
KauṣB, 12, 8, 2.0 indrāgnī vai sarve devāḥ //
KauṣB, 12, 8, 5.0 agner vai prātaḥsavanam //
KauṣB, 12, 8, 7.0 agner vā etaṃ santam anyasmai haranti ye 'nyadevatyaṃ kurvanti //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 9, 3.0 agnim agna āvaha vanaspatim āvahendraṃ vasumantam āvaheti tat prātaḥsavanam āvāhayati //
KauṣB, 12, 10, 5.0 brahma vā agnir brahmayaśasasyāvaruddhyai //
KauṣB, 12, 10, 21.0 brahmakṣatre vā indrāgnī brahmayaśasasya ca kṣatrayaśasasya cāvaruddhyai //
Kauṣītakyupaniṣad
KU, 1, 3.1 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati /
Kaṭhopaniṣad
KaṭhUp, 1, 13.1 sa tvam agniṃ svargyam adhyeṣi mṛtyo prabrūhi taṃ śraddadhānāya mahyam /
KaṭhUp, 1, 14.1 pra te bravīmi tad u me nibodha svargyam agniṃ naciketaḥ prajānan /
KaṭhUp, 1, 15.1 lokādim agniṃ tam uvāca tasmai yā iṣṭakā yāvatīr vā yathā vā /
KaṭhUp, 1, 16.2 tavaiva nāmnā bhavitāyam agniḥ sṛṅkāṃ cemām anekarūpāṃ gṛhāṇa //
KaṭhUp, 1, 19.1 eṣa te 'gnir naciketaḥ svargyo yam avṛṇīthā dvitīyena vareṇa /
KaṭhUp, 1, 19.2 etam agniṃ tavaiva pravakṣyanti janāsas tṛtīyaṃ varaṃ naciketo vṛṇīṣva //
KaṭhUp, 2, 10.2 tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam //
KaṭhUp, 3, 1.2 chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ //
KaṭhUp, 4, 8.2 dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ /
KaṭhUp, 5, 9.1 agnir yathaiko bhuvanaṃ praviṣṭo rūpaṃ rūpaṃ pratirūpo babhūva /
KaṭhUp, 5, 15.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
KaṭhUp, 6, 3.1 bhayād asyāgnis tapati bhayāt tapati sūryaḥ /
Khādiragṛhyasūtra
KhādGS, 1, 1, 15.0 paścādagneryatra homaḥ syāt //
KhādGS, 1, 1, 20.0 pākayajña ityākhyā yaḥ kaścaikāgnau //
KhādGS, 1, 1, 23.0 dakṣiṇato 'gner udaṅmukhastūṣṇīmāste brahmāhomāt prāgagreṣu //
KhādGS, 1, 2, 5.0 agnimupasamādhāya //
KhādGS, 1, 2, 7.0 paścādagnerbhūmau nyañcau pāṇī kṛtvedaṃ bhūmeriti //
KhādGS, 1, 2, 11.0 pūrvopakramaṃ pradakṣiṇam agniṃ stṛṇuyānmūlānyagraiśchādayaṃstrivṛtaṃ pañcavṛtaṃ vā //
KhādGS, 1, 2, 15.0 abhyukṣyaite agnāvanupraharet //
KhādGS, 1, 2, 17.0 dakṣiṇajānvakto dakṣiṇenāgnim adite 'numanyasvety udakāñjaliṃ prasiñcet //
KhādGS, 1, 2, 19.0 deva savitaḥ prasuveti pradakṣiṇam agniṃ paryukṣed abhipariharan //
KhādGS, 1, 3, 5.1 brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet //
KhādGS, 1, 3, 11.1 agnir etu prathama iti ṣaḍbhiś ca pāṇigrahaṇe //
KhādGS, 1, 3, 19.1 paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti //
KhādGS, 1, 3, 22.1 taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti //
KhādGS, 1, 3, 24.1 hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti //
KhādGS, 1, 3, 26.1 śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti //
KhādGS, 1, 3, 28.1 apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
KhādGS, 1, 4, 2.1 brāhmaṇakule 'gnim upasamādhāya paścād agner lohitaṃ carmānaḍuham uttaraloma prāggrīvam āstīrya vāgyatām upaveśayet //
KhādGS, 1, 4, 4.1 pradakṣiṇam agniṃ parikramya dhruvaṃ darśayati dhruvā dyaur iti //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 1, 5, 1.0 yasminnagnau pāṇiṃ gṛhṇīyātsa gṛhyaḥ //
KhādGS, 1, 5, 13.0 agnaye svāheti madhye //
KhādGS, 1, 5, 18.0 gṛhāḥ patnī gṛhyo 'gnireṣa iti //
KhādGS, 1, 5, 38.0 sarvasya tvannasyāgnau kṛtvāgraṃ brāhmaṇāya dattvā svayaṃ kuryāt //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 24.0 sviṣṭakṛtaḥ sakṛd upastīrya dvirbhṛgūṇāṃ sakṛddhaviṣo dvirabhighāryāgnaye sviṣṭakṛte svāheti prāgudīcyāṃ juhuyāt //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 23.0 snātāṃ saṃveśya dakṣiṇe nāsikāsrotasyāsiñcet pumānagniriti //
KhādGS, 2, 4, 7.0 kuśalīkṛtam alaṃkṛtam ahatenācchādya hutvāgne vratapata iti //
KhādGS, 2, 4, 8.0 uttarato 'gneḥ pratyaṅmukham avasthāpyāñjaliṃ kārayet //
KhādGS, 2, 4, 27.0 samidhamādadhyād agnaye samidhamiti //
KhādGS, 2, 5, 30.0 yathā mā na pradhakṣyatīti taṃ prātar abhivīkṣayanti yāny apradhakṣyanti manyante 'po 'gniṃ vatsamādityam //
KhādGS, 2, 5, 31.0 apo 'bhivyakhyamityapo jyotirabhivyakhyamityagniṃ paśūnabhivyakhyamiti vatsaṃ sur abhivyakhyamityādityaṃ visṛjedvācam //
KhādGS, 3, 2, 1.0 śrāvaṇyāṃ paurṇamāsyāṃ gṛhyādagnim atipraṇīya pratidiśamupalimpedadhike prakrame //
KhādGS, 3, 2, 5.0 dakṣiṇapaścime antareṇāgniṃ ca saṃcaraḥ //
KhādGS, 3, 2, 6.0 śūrpeṇa śiṣṭān agnāvopyātipraṇītād anatipraṇītasyārdhaṃ gatvā nyañcau pāṇī kṛtvā namaḥ pṛthivyā iti japet //
KhādGS, 3, 3, 8.0 agniḥ prāśnātviti ca //
KhādGS, 3, 3, 20.0 paścādagneḥ svastaram udagagraistṛṇair udakpravaṇam āstīrya tasminnāstaraṇe gṛhapatirāste //
KhādGS, 3, 4, 2.0 tāṃ purastādagneḥ pratyaṅmukhīmavasthāpya juhuyād yatpaśava iti //
KhādGS, 3, 4, 10.0 yajñiyasya vṛkṣasya viśākhāśākhābhyāṃ parigṛhyāgnau śrapayet //
KhādGS, 3, 4, 23.0 caturgṛhītamaṣṭagṛhītaṃ vātra juhuyād agnāviti //
KhādGS, 3, 5, 2.0 dakṣiṇapūrvabhāge parivārya tatrottarārdhe mathitvāgniṃ praṇayet //
KhādGS, 3, 5, 6.0 paścādagnerdakṣiṇatastisraḥ karṣūḥ khanyāccaturaṅgulam adhastiryak //
KhādGS, 3, 5, 7.0 tāsāṃ purastādagniṃ praṇayet //
KhādGS, 3, 5, 10.0 paścādagneḥ svastaraṃ dakṣiṇāgraistṛṇairdakṣiṇāpravaṇamāstīrya bṛsīm upari nidadhyāt //
KhādGS, 3, 5, 12.0 kaṃse samavadāya mekṣaṇenopaghātaṃ juhuyāt svāhā somāya pitṛmate svāhāgnaye kavyavāhanāyeti //
KhādGS, 3, 5, 31.0 abhūnno dūta ityulmukamagnau prakṣipet //
KhādGS, 3, 5, 34.0 gṛhye 'gnau haviḥ śrapayet //
KhādGS, 4, 3, 10.0 aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 6.0 na devatāgniśabdakriyāḥ parārthatvāt //
KātyŚS, 5, 1, 27.0 āsādyāgnimanthanam //
KātyŚS, 5, 1, 28.0 agner janitram iti śakalam ādāya vedyāṃ karoti //
KātyŚS, 5, 2, 1.0 agnaye mathyamānāyānuvācayati //
KātyŚS, 5, 2, 6.0 agnāv agnir iti juhoti sthālyāḥ sruveṇa //
KātyŚS, 5, 2, 6.0 agnāv agnir iti juhoti sthālyāḥ sruveṇa //
KātyŚS, 5, 3, 26.0 vided agnir iti cātvāle praharati sphyenānvārabdhe //
KātyŚS, 5, 3, 27.0 agne aṅgira iti purīṣaṃ harati hastena ca //
KātyŚS, 5, 4, 2.0 prātaḥ pañcagṛhītaṃ gṛhītvāgnī praṇayatīdhmābhyām upayamya //
KātyŚS, 5, 4, 6.0 grahaṇaṃ guṇārtham uttaravedyagninidhānāt //
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 5, 4, 17.0 agneḥ purīṣam iti nivapati gulgulusugandhitejanavṛṣṇestukāś copari śīrṣaṇyā abhāve 'nyāḥ //
KātyŚS, 5, 4, 18.0 teṣv agniṃ nidadhāti //
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 4, 33.0 praṇītāpatnīsaṃnahanāgnimanthanāśrutapratyāśrutapraiṣayajamānavācanahotṛṣadanavaraṇaprāśitrāṅguliparvāñjanāvāntareḍābhāgāparāgnyavabhṛthān na pratiprasthātā //
KātyŚS, 5, 5, 11.0 karambhapātrāṇi juhoti śūrpeṇa mūrdhani kṛtvā dakṣiṇe 'gnau pratyaṅmukhī jāyāpatī vā dakṣiṇenāhṛtya tīrthena pūrveṇa vedim apareṇa vā yad grāma iti //
KātyŚS, 5, 6, 2.0 pūrvedyuḥ pūrvāhṇe 'gnaye 'nīkavate puroḍāśaḥ //
KātyŚS, 5, 7, 11.0 uttaravedyagnipraṇayanamanthanapṛṣadājyaṃ ca varuṇapraghāsavat //
KātyŚS, 5, 8, 29.0 visraṃsya yūnaṃ cāgre gṛhītvā tri stṛṇann agniṃ paryeti //
KātyŚS, 5, 9, 9.0 purastād agnaye kavyavāhanāya yathāpūrvam //
KātyŚS, 5, 9, 33.0 barhiḥparidhy agnau prāsyati //
KātyŚS, 5, 10, 15.0 agniṃ triḥ pariyanti pitṛvat savyorūn āghnānās tryambakam iti //
KātyŚS, 5, 12, 19.0 puṣṭimantāv ājyabhāgāv agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamaṃ gayasphāno amīvahā vasuvit puṣṭivardhanaḥ sumitraḥ soma no bhaveti //
KātyŚS, 5, 12, 20.0 haviṣo 'nuvākyāgniḥ somo varuṇo mitra indro bṛhaspatiḥ savitā yaḥ sahasrī pūṣā no gobhir avasā sarasvatī tvaṣṭā rūpāṇi samanaktu yajñair iti //
KātyŚS, 5, 12, 21.0 yājyā tvaṣṭā rūpāṇi dadatī sarasvatī pūṣā bhagaṃ savitā me dadātu bṛhaspatir dadad indro balaṃ me mitraḥ kṣatraṃ varuṇaḥ somo agnir iti //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 5, 13, 3.0 sahasravatyau vā nū no rāsva sahasravat tokavat puṣṭimad vasu dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam uta no brahmann aviṣa uktheṣu devahūtamaḥ śaṃ naḥ śocā marudvṛdho agne sahasrasātama iti //
KātyŚS, 6, 2, 2.0 sphyādy āgninidhānāt //
KātyŚS, 6, 3, 25.0 agniṃ manthaty ā homāt karoti //
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
KātyŚS, 6, 5, 13.0 śāmitre 'gniṃ nidadhāti //
KātyŚS, 6, 6, 16.0 uttaratas tiṣṭhan pratapya vapām antarā yūpāgnī hṛtvā dakṣiṇataḥ pratiprasthātā śrapayati parītya //
KātyŚS, 6, 6, 17.0 vapāṃ sruveṇābhighārayaty agnir ājyasyeti //
KātyŚS, 6, 6, 24.0 vapayā cariṣyann upastīrya hiraṇyam avadhāya vapām avadyann āhendrāgnibhyāṃ chāgasya vapāyai medaso 'nubrūhīti //
KātyŚS, 6, 6, 26.0 āśrāvyāhendrāgnibhyāṃ chāgasya vapāṃ medaḥ preṣyeti //
KātyŚS, 6, 7, 19.0 avadyann āhendrāgnibhyāṃ puroḍāśasyānubrūhīti //
KātyŚS, 6, 7, 21.0 indrāgnibhyāṃ puroḍāśam iti preṣyati //
KātyŚS, 6, 7, 22.0 hutvā samānīyāgnaye pradāya //
KātyŚS, 6, 8, 14.0 jāghanīgudaṃ nidhāyāhendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti //
KātyŚS, 6, 8, 15.0 āśrāvyāhendrāgnibhyāṃ chāgasya haviḥ preṣyeti //
KātyŚS, 6, 9, 7.0 mārjite preṣyaty agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmi samidham ādhāyāgnim agnīt saṃmṛḍḍhīti //
KātyŚS, 6, 9, 17.0 parivartyāgnaye gṛhapataye //
KātyŚS, 6, 10, 10.0 vrataṃ visṛjyāparāgnīnāṃ pūrve caturgṛhītaṃ yūpāhutivat //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 6, 10, 21.0 ekāgnayaḥ //
KātyŚS, 10, 1, 16.0 samanvārabdhaniṣkramaṇādi karoty āgnīd agnīn iti praiṣāt //
KātyŚS, 10, 2, 7.0 āgnīdhrīye 'gne nayeti //
KātyŚS, 10, 2, 28.0 agnaye tveti hiraṇyaṃ pratigṛhṇītaḥ //
KātyŚS, 10, 6, 19.0 agnā3i patnīvan ity uttarārdhe juhoti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 7, 14.0 srugvyūhanam agner vanaspater indrasya vasumato rudravata ādityavata ṛbhumato vibhumato vājavato bṛhaspatimato viśvadevyāvataḥ somasyojjitim ity agnir vanaspatir indro vasumān rudravān ādityavān ṛbhumān vibhumān vājavān bṛhaspatimān viśvadevyāvānt somas tam apanudantv iti //
KātyŚS, 10, 8, 22.0 prāsya samidhaṃ caturgṛhītenābhijuhoty agner anīkam iti //
KātyŚS, 10, 9, 9.0 sruvāhutiṃ juhoti maindryaṃ jyaiṣṭhyaṃ śraiṣṭhyam agnir dadhātu svāhā iti //
KātyŚS, 15, 1, 10.0 śamyāyāḥ paścāddhaviṣyaśannaṃ sruve kṛtvā dakṣiṇāgnyulmukam ādāya dakṣiṇā gatvā svayampradīrṇa iriṇe vāgnau juhoty eṣa te nirṛta iti //
KātyŚS, 15, 1, 20.0 pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madhye ca sruveṇāgniṣu juhoty agninetrebhya iti pratimantram //
KātyŚS, 15, 1, 20.0 pañcavātīyam āhavanīyaṃ pratidiśaṃ vyuhya madhye ca sruveṇāgniṣu juhoty agninetrebhya iti pratimantram //
KātyŚS, 15, 2, 3.0 tryambakavad digagnī //
KātyŚS, 15, 2, 5.0 agne sahasvety ulmukādānam //
KātyŚS, 15, 3, 3.0 samārūḍhanirmathite 'gnaye 'nīkavate senānyaḥ //
KātyŚS, 15, 4, 6.0 āśūnām agnaye gṛhapataye //
KātyŚS, 15, 5, 3.0 pārthānām agnaye svāheti ṣaḍ juhoti pratimantram //
KātyŚS, 15, 6, 14.0 pūrvāgnivahanaṃ ca sāgni //
KātyŚS, 15, 6, 23.0 agnaye gṛhapataya iti catvāri rathavimocanīyāni juhoti pratimantram //
KātyŚS, 15, 7, 15.0 dyūtabhūmau hiraṇyaṃ nidhāyābhijuhoti caturgṛhītenāgniḥ pṛthur iti //
KātyŚS, 15, 10, 9.0 agnī varuṇapraghāsavat //
KātyŚS, 15, 10, 17.0 parisruddhomo dakṣiṇe 'gnau //
KātyŚS, 20, 1, 22.0 puroḍāśo 'gnaye pathikṛte //
KātyŚS, 20, 2, 3.0 agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram //
KātyŚS, 20, 2, 3.0 agnisamīpam ānīyāgnaye svāheti juhoty anuvākena pratimantram //
KātyŚS, 20, 4, 15.0 ādyo 'gnir dviguṇas triguṇa ekaviṃśatividho vā //
KātyŚS, 20, 4, 29.0 tṛtīyasavana ukthyaṃ gṛhītvāgnimārutakāle traidhaṃ vigṛhṇāti //
KātyŚS, 20, 6, 1.0 agnimanthanādi karoti //
KātyŚS, 20, 6, 8.0 upagṛhṇāty apāṃ perur agniḥ paśur iti //
KātyŚS, 20, 8, 8.0 sviṣṭakṛdante 'gnibhyaḥ sviṣṭakṛdbhyaḥ svāheti lohitaṃ juhoti yathāvattam //
KātyŚS, 21, 1, 17.0 traidhātavyante samārohyātmann agnī sūryam upasthāyādbhyaḥ saṃbhṛta ity anuvākenānapekṣamāṇo 'raṇyaṃ gatvā na pratyeyāt //
KātyŚS, 21, 2, 3.0 agnir uttamaḥ //
KātyŚS, 21, 4, 11.0 śarkarā anagnicitaḥ //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
KātyŚS, 21, 4, 26.0 āñjanābhyañjane kṛtvaupāsanaṃ paristīrya vāraṇān paridhīn paridhāya vāraṇena sruveṇaikām āhutiṃ juhoty agna āyūṃṣy āyuṣmān agna iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 30.0 sāyaṃ prātaḥ sandhyāniḥsaraṇaṃ bhaikṣacaraṇam agnīndhanam //
KāṭhGS, 1, 31.0 sāyam evāgnim indhītety eke //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 1.0 vibhūr asīty anuvākenāgnim upasthāyaidho 'sīti samidham ādadhāti samid iti dvitīyām idam aham iti tṛtīyām idam aham agnāv iti caturthīm //
KāṭhGS, 2, 2.0 tejo 'sīty agnim anumantrayate tejo mayi dhehīty ātmānaṃ śeṣeṇopatiṣṭhate //
KāṭhGS, 3, 5.2 yā agniṃ garbhaṃ dadhire virūpās tā na āpaḥ śaṃ syonā bhavantu /
KāṭhGS, 3, 7.0 imam agna iti hiraṇyam //
KāṭhGS, 4, 20.2 namo hamāya mohamāyāgnaye vaiśvānarāya tapāya tāpasāya tapantāya vindave vindāya vasuvindāya sarvavindāya namaḥ pārāya supārāya pārayantāya nama ūrmyāya sūrmyāya namaś cyavanāya bhārgavāyety etā eva devatās tarpayann udakena //
KāṭhGS, 8, 6.0 sāṃtapanā iti ṣaḍbhir marudgaṇānāṃ tvām agne aṅgiraso vāyur agregā iti ca //
KāṭhGS, 19, 3.0 brahmacaryānte gandharve devakule vā dvāv agnī prajvālya dvau paśū upākaroty aryamṇe dakṣiṇaṃ prājāpatyam uttaram //
KāṭhGS, 19, 7.0 agniṃ somaṃ varuṇaṃ mitram indraṃ bṛhaspatiṃ skandaṃ rudraṃ vātsīputraṃ bhagaṃ bhaganakṣatrāṇi kālīṃ ṣaṣṭhīṃ bhadrakālīṃ pūṣaṇaṃ tvaṣṭāraṃ mahiṣikāṃ ca gandhāhutiṃbhir yajeta //
KāṭhGS, 20, 2.0 udakāntaṃ gatvā yathopapatti vā payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāṇī varuṇānī gandharvāṇy udakāny agnir jīvaputraḥ prajāpatir mahārājaḥ skando 'ryamā bhagaḥ prajānaka iti //
KāṭhGS, 21, 1.0 yām eva dvitīyāṃ rātriṃ kanyāṃ vivāhayiṣyan syāt tasyāṃ rātryām atīte niśākāle navāṃ sthālīm āhṛtya payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskāṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoty agnaye somāya mitrāya varuṇāyendrāyodakāya bhagāyāryamṇe pūṣṇe tvaṣṭre rājñe prajāpataya iti //
KāṭhGS, 22, 2.1 akṣatasaktūnām agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta /
KāṭhGS, 22, 2.2 agninā rayim aśnavat poṣam eva dive dive yaśasaṃ vīravattamam /
KāṭhGS, 22, 3.0 sarvatrodvāhakarmasv anādiṣṭadevateṣv agniṃ puṣṭipatiṃ prajāpatiṃ ca yajeta //
KāṭhGS, 24, 12.0 vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi //
KāṭhGS, 25, 4.5 agner anuvratā bhūtvā saṃnahye sukṛtāya kam //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 11.1 atha juhoty agnaye janivide svāhā somāya janivide svāhā gandharvāya janivide svāhā //
KāṭhGS, 25, 19.1 agna āyūṃṣīty āgnipāvamānībhiś ca tisṛbhiḥ //
KāṭhGS, 25, 21.1 udag agner darbheṣu prācīm avasthāpya śuciḥ purastāt pratyaṅṅ upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmīti hastaṃ gṛhṇāti dakṣiṇam uttānaṃ sāṅguṣṭhaṃ nīcāriktam ariktenaivaṃ savyaṃ savyena //
KāṭhGS, 25, 22.5 somo dadad gandharvāya gandharvo dadad agnaye /
KāṭhGS, 25, 22.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
KāṭhGS, 25, 22.8 tṛtīyo agniṣ ṭe patis turīyo 'haṃ manuṣyaja iti //
KāṭhGS, 25, 24.1 yadi pṛthak tantraṃ pradakṣiṇam agnim ānīya tatraivopaveśya saṃsthāpayet //
KāṭhGS, 25, 25.1 ekakarmaṇi tantra uttareṇāgniṃ pratyetya tato vivāhaḥ //
KāṭhGS, 25, 27.1 paścād agner darbheṣu sā tvam asīti vācayati /
KāṭhGS, 25, 28.1 agnim abhidakṣiṇam ānīyehy aśmānam iti varaṃ dakṣiṇena padāśmānam āsthāpayati /
KāṭhGS, 25, 30.2 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata /
KāṭhGS, 25, 31.1 agnir mā janimān iti vācayati /
KāṭhGS, 25, 31.2 agnir mā janimān anayā janimantaṃ karotu jīvapatnir bhūyāsam //
KāṭhGS, 25, 35.2 gandharvaṃ pativedanaṃ kanyā agnim ayakṣata /
KāṭhGS, 25, 41.1 uttarato 'gner darbheṣu prācīṃ prakrāmayaty ekam iṣe dve ūrje trīṇi rāyaspoṣāya catvāri mayobhavāya pañca prajābhyaḥ ṣaḍ ṛtubhyo dīrghāyutvāya saptamaṃ sakhā saptapadā bhava sumṛḍīkā savasvati mā te vyoma saṃdṛśe viṣṇus tvānvetv ity anuṣaṅgaḥ //
KāṭhGS, 25, 43.1 astamite 'gnim //
KāṭhGS, 26, 2.2 dūrehetiḥ patatriṇī vājinīvāṃs te no 'gnayaḥ pra pra yaḥ pārayantv iti cakre anumantrayate //
KāṭhGS, 28, 3.1 adhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate //
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.1 rohiṇyā mūlena vā yad vā puṇyoktam apareṇāgnim ānaḍuhe rohite carmaṇy upaviśyāpi vā darbheṣv eva jayaprabhṛtibhir hutvāgnir aitu prathama iti ca /
KāṭhGS, 28, 4.2 agnir aitu prathamo devatānāṃ so 'syāḥ prajāṃ nayatu sarvam āyuḥ /
KāṭhGS, 28, 4.4 agnir imāṃ trāyatāṃ gārhapatyaḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
KāṭhGS, 28, 4.10 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 4.19 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi yāsyāṃ bhṛśā tanūs tām asyā nāśaya svāhā /
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 29, 1.1 tūṣṇīm upacaritaṃ sthālīpākaṃ śrapayitvā tasyāgnim iṣṭvā prajāpatiṃ ca śeṣaṃ prāśnītaḥ /
KāṭhGS, 31, 2.1 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā paścād agner darbheṣu prāṅāsīnāyāḥ sarvān keśān sampramucya prasādhayate yaṃ sīmantam iti /
KāṭhGS, 31, 2.5 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
KāṭhGS, 31, 2.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
KāṭhGS, 32, 3.2 agnis tuviśravastamam indra kṣatraṃ pra tad viṣṇuḥ /
KāṭhGS, 32, 3.4 pumān agniḥ pumān indraḥ pumān viṣṇur ajāyata pumāṃsaṃ janayet putraṃ daśame māsi sūtave /
KāṭhGS, 34, 4.0 agnim atrānīya tasminn ājyabhāgāntaṃ hutvā sahiraṇyakāṃsye saṃpātān avanayed dhiraṇyagarbhaḥ saṃvatsarasya pratimāṃ kāya svāhā kasmai svāhā katamasmai svāhā prajāpataye svāhā prajāpate nahi tvad anya iti ca dvābhyām //
KāṭhGS, 34, 5.0 agner āyur asīti hiraṇyena mukhaṃ medhyaṃ kṛtvā pāṇinā mukham adbhiḥ saṃspṛśya prakṣālya stanāv anumantrayate madhu vāta ṛtāyata iti tisṛbhiḥ pratyṛcam ubhā uttamayā //
KāṭhGS, 36, 1.0 daśamyāṃ tasminn evāgnau payasi sthālīpākaṃ śrapayitvā sarvagandhaiḥ phalottaraiḥ saśiraskaṃ snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhoti kayā naś citra iti dvābhyāṃ kayā tac chṛṇve prajāpataye svāhā prajāpataye nahi tvad anya iti ca dvābhyām //
KāṭhGS, 36, 2.0 agner āyur asīti tulyam ā lalāṭābhimarśanāt //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 9.0 prakṣālyemam agna iti hiraṇyam ābadhnāti //
KāṭhGS, 36, 14.0 samāpte saṃvatsare 'jāvibhyāṃ vāgnidhānvantarī iṣṭvā sarpiṣmad annaṃ brāhmaṇān bhojayet //
KāṭhGS, 40, 11.3 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
KāṭhGS, 40, 11.5 yena pūṣā prajāpater agneḥ sūryasya cāyuṣe 'vapat /
KāṭhGS, 40, 15.1 uptvāya rājño varuṇasya keśān somo dhātā savitā viṣṇur agniḥ /
KāṭhGS, 41, 8.1 agnim abhidakṣiṇam ānīyehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava /
KāṭhGS, 41, 16.2 savitā te hastam agrahīd agnir ācāryas tava /
KāṭhGS, 41, 17.5 agniputraiṣa te /
KāṭhGS, 41, 18.3 medhām agniś ca vāyuś ca medhāṃ dhātā dadātu me /
KāṭhGS, 41, 18.4 medhāṃ me varuṇo rājā medhām agnir dadātu me /
KāṭhGS, 41, 20.1 paścād agner darbheṣu prāṅ āsīnaḥ pratyaṅṅ āsīnāya tat savitur iti sāvitrīṃ trir anvāha paccho 'rdharcaśaḥ sarvām antato yaś ca medhākāmaḥ syāt //
KāṭhGS, 41, 23.10 yad brāhmaṇasya brahmaṇi vrataṃ yad agneḥ sendrasya saprajāpatikasya sarṣikasya sapitṛkasya samanuṣyasya samanuṣyarājanyasya sagandharvāpsarojanaskasya sasarpetarajanaskasya sauṣadhivanaspatikasya saha grāmyaiḥ paśubhir āraṇyaiś ca sākāśasya saprakāśasya sātīkāśasya sānūkāśasya saha yan ma ātmana ātmani vrataṃ tan me sarvavratam /
KāṭhGS, 41, 23.11 idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi //
KāṭhGS, 41, 23.11 idam aham agnau samidham abhyādadhāmy agne sarvavrato bhavāmi //
KāṭhGS, 43, 4.0 śuddhapakṣasya puṇyāhe parvaṇi vā yathoktam upasamādhāya jayaprabhṛtibhir hutvā pūrveṇāgniṃ darbhastambhaṃ nihatya brāhmaṇaṃ dakṣiṇata upaveśya hiraṇyavarṇā iti catasṛbhiḥ samidho 'bhyādadhyāt //
KāṭhGS, 44, 1.0 ṣoḍaśe varṣe godānam agnau vā samāpte //
KāṭhGS, 45, 1.1 athaikāgneḥ samādhānam //
KāṭhGS, 45, 2.1 parameṣṭhimaraṇe putrasyāgnisamādhānam //
KāṭhGS, 45, 4.1 tam agniṃ prajvālayed ākālam upavyuṣam //
KāṭhGS, 45, 5.1 māṣakaṇamanthenaudumbareṇa kaṃsenāgniṃ śamayet /
KāṭhGS, 45, 5.3 devāṁ aṅgiraso havāmaha imaṃ kravyādaṃ śamayantv agnim iti //
KāṭhGS, 45, 6.2 kravyādam agniṃ prahiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.1 pratyāgatān akṣatadhūmam upasparśya gavāgninā ca pradakṣiṇam agniṃ triḥ pariyanti parīme gām aneṣateti /
KāṭhGS, 45, 11.2 parīme gām aneṣata pary agnim ahṛṣata /
KāṭhGS, 46, 2.0 aupavastraṃ bhuktvā kutaś cid agnim ānīya taṃ jāgarayītopaśayīta ca //
KāṭhGS, 47, 1.0 eṣa aupasado 'gnir vaivāhano vā //
KāṭhGS, 47, 13.2 dhūrbhir upadhūrbhiś ca hutveḍām agna iti sviṣṭakṛtam //
KāṭhGS, 47, 14.0 tvaṃ no agna iti dvābhyāṃ juhuyād ayā bhūr iti ca sarvaprāyaścittāni mano jyotir iti saptabhiḥ //
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 49, 1.2 agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam //
KāṭhGS, 51, 11.0 utkhidya vapāṃ śākhāṃ viśākhāṃ ca pracchādya carame 'ṅgāre vapāṃ nigṛhyāntarā śākhāgnī hṛtvābhighārya śrapayati //
KāṭhGS, 51, 12.0 śṛtāṃ darbheṣūdagagreṣu nidhāyājyabhāgaparivapyau hutvā vapāṃ devatāyā upanāmayed upyaparivapyau hutvā sadarbhe vapāśrapaṇyā agnā anuprahṛtyāpohiṣṭhīyābhir mārjayitvoktāny avadānāni prāk sviṣṭakṛto devatāyai baliṃ haret //
KāṭhGS, 53, 1.0 aupasade 'gnau sāyaṃ prātar agnihotradevatābhyo juhuyāt //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 54, 1.0 vaiśvadevasya siddhasya sarvato 'gryasya juhoty agnaye somāya mitrāya varuṇāyendrāyendrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye 'numatyai dhānvantaraye vāstoṣpataye 'gnaye sviṣṭakṛte ca //
KāṭhGS, 54, 3.0 pūrveṇāgnim ambā nāmāsīti sapta //
KāṭhGS, 57, 3.0 tam apareṇa yathoktam upasamādhāya jayaprabhṛtibhir hutvā tisro devatā yajeta varuṇam agnim aśvināv āśvayujīṃ ca //
KāṭhGS, 59, 2.0 kārttikyāṃ paurṇamāsyāṃ revatyāṃ vāśvayujyasya gavāṃ madhye suṣamiddham agniṃ kṛtvā pauṣṇaṃ caruṃ payasi śrapayitvā pūṣā gā anvetu na iti pauṣṇasya juhoti //
KāṭhGS, 60, 5.0 ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca //
KāṭhGS, 63, 8.0 agnau karavāṇīty uktvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 63, 9.0 agniṃ paristīrya somāya pitṛmate svadhā namo 'gnaye kavyavāhanāya svadhā nama ity agnau hutvā //
KāṭhGS, 65, 5.0 teṣv agnīn vihṛtyāvokṣya karṣūr dakṣiṇāgrān darbhān āstīrya //
KāṭhGS, 65, 8.0 preṣyāḥ piṇḍān bhakṣayeyur niṣādā vāgnau vāpsu vā brāhmaṇān vā bhojayet //
KāṭhGS, 66, 4.0 tisraḥ karṣūḥ kuryāt triṣv agniṣu kṛtvaikaikaṃ piṇḍam utsṛjya prathamām annasya pūrayed dadhimadhv iti dvitīyāṃ ghṛtamāṃsam iti tṛtīyām //
KāṭhGS, 66, 7.1 caturthaṃ piṇḍam utsṛjya traidhaṃ kṛtvā piṇḍeṣu nidadhyāt saṃsṛjatu tvā pṛthivī vāyur agniḥ prajāpatiḥ saṃsṛjyadhvaṃ pūrvebhiḥ pitṛbhiḥ saha /
KāṭhGS, 73, 5.2 agnir mūrdheti catasra upaprayanto adhvaram iti dve kadā cana starīr asīti dve dhuraś copadhuraś copadhuraś ca //
Kāṭhakasaṃhitā
KS, 6, 1, 2.0 tasmād agnir adhyasṛjyata //
KS, 6, 1, 18.0 agnau jyotir jyotir agnā iti //
KS, 6, 1, 18.0 agnau jyotir jyotir agnā iti //
KS, 6, 1, 30.0 agner vai guptyā agnihotraṃ hūyate //
KS, 6, 1, 33.0 eṣā vā agnā āhutiḥ prathamā hutā yad agnihotram //
KS, 6, 1, 34.0 tasmād agnau sarvā āhutayo hūyante //
KS, 6, 2, 24.0 tasmāddhastābhyām agnir mathyamāno jāyate //
KS, 6, 2, 26.0 agnā eva tat trāṇam icchate //
KS, 6, 2, 27.0 agniṃ vai paśavo 'nūpatiṣṭhante //
KS, 6, 2, 28.0 paśūn agniḥ //
KS, 6, 2, 36.0 tata āpo 'gnaye vajro 'bhavan //
KS, 6, 2, 37.0 tasmāt prokṣann agniṃ na prāpayet //
KS, 6, 2, 43.0 tad etacchiśira ājyaṃ śyāyaty agnaye //
KS, 6, 2, 45.0 priyam eva dhāmāgnaye prādāt //
KS, 6, 3, 1.0 samāne vai yonā āstāṃ sūryaś cāgniś ca //
KS, 6, 3, 4.0 tad agnir yoninopāgṛhṇāt //
KS, 6, 4, 30.0 agniḥ pavitram //
KS, 6, 4, 31.0 yat samayāgniṃ harati //
KS, 6, 4, 34.0 yat samayāgniṃ harati //
KS, 6, 4, 36.0 asmād vai gārhapatyād asau pūrvo 'gnir asṛjyata //
KS, 6, 4, 38.0 asau pūrvo 'gniḥ //
KS, 6, 5, 13.0 tā agninopāsṛjat //
KS, 6, 5, 14.0 tā agnir asvadayat //
KS, 6, 5, 30.0 agnau jyotiḥ //
KS, 6, 5, 31.0 jyotir agnā iti //
KS, 6, 5, 44.0 agniḥ pravāpayitā //
KS, 6, 5, 48.0 agnir eva pravāpayitvā sūryaṃ rātryai garbhaṃ dadhāti //
KS, 6, 6, 13.0 agnaye caiva sāyaṃ prajāpataye ceti //
KS, 6, 6, 18.0 agnaye sūryāya prajāpataye iti //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 28.0 yadi sāyam ahute 'gnihotre pūrvo 'gnir anugacched agnihotram adhiśrityonnīyāgninā pūrveṇoddrutyāgnihotreṇānūddravet //
KS, 6, 6, 34.0 yadi prātar ahute 'gnihotre 'paro 'gnir anugacched anugamayitvā pūrvaṃ mathitvāparam uddhṛtya juhuyāt //
KS, 6, 6, 36.0 yadi tvareta pūrvam agnim anvavasāya tataḥ prāñcam uddhṛtya juhuyāt //
KS, 6, 6, 38.0 jāmi nu tad yo 'sya pūrvo 'gnis tam aparaṃ karoti //
KS, 6, 6, 39.0 anyatraivāvasāyāgniṃ mathitvoddhṛtya juhuyāt //
KS, 6, 6, 41.0 tataś śvo 'gnaye tapasvate janadvate pāvakavata iṣṭiṃ nirvapet //
KS, 6, 6, 42.0 yadā vā agnis saṃtapyate 'tha jāyata oṣadhayaḥ pāvakāḥ //
KS, 6, 6, 62.0 agnir vai brāhmaṇaḥ //
KS, 6, 6, 63.0 agnā eva taj juhoti //
KS, 6, 7, 10.0 imām asṛjatāgniṃ rathaṃtaraṃ trivṛtaṃ gāyatrīm //
KS, 6, 7, 15.0 bhūr bhuvas svar agnau jyotir jyotir agnā iti //
KS, 6, 7, 15.0 bhūr bhuvas svar agnau jyotir jyotir agnā iti //
KS, 6, 7, 35.0 agnināvekṣate //
KS, 6, 7, 37.0 agniḥ prajanayitā //
KS, 6, 7, 54.0 yā vā agner jātavedasas tanūs tayaiṣa prajā hinasty agnihotre bhāgadheyam icchamānaḥ //
KS, 6, 7, 59.0 saṃvatsaraṃ vā etam indhate 'gniṃ vaiśvānaram //
KS, 6, 7, 68.0 yatrāṅgāreṣv agnir lelāyeva tad asyāsyam āvir nāma //
KS, 6, 8, 20.0 sajūr agnir divā pṛthivyeti //
KS, 6, 8, 21.0 dyāvāpṛthivī agniṃ tān eva prīṇāti //
KS, 6, 8, 38.0 agne 'dābhya juṣasva svāheti //
KS, 6, 8, 40.0 yathāgnaye samavadyaty evam eva tat //
KS, 6, 8, 41.0 apiprer agne svāṃ tanvam //
KS, 6, 8, 49.0 agne gṛhapate juṣasva svāheti //
KS, 7, 4, 20.0 agnir mūrdhā divaḥ kakud iti //
KS, 7, 4, 23.0 ubhā vām indrāgnī āhuvadhyā iti //
KS, 7, 4, 25.0 so 'gniṃ naktaṃ praviśati //
KS, 7, 4, 29.0 agnir hy evāsmiṃl loka iha prathamo 'dhīyata //
KS, 7, 4, 32.0 iyaṃ hy agner yonir agnis sūryasya //
KS, 7, 4, 32.0 iyaṃ hy agner yonir agnis sūryasya //
KS, 7, 4, 35.0 eṣā vā agneḥ paśavyā tanūr yā dadhikrāvatī //
KS, 7, 4, 38.0 paśur vā agniḥ //
KS, 7, 5, 6.0 indrāgnyor vā etad bhāgadheyaṃ yad amāvasyā //
KS, 7, 5, 10.0 indrāgnī aparapakṣāya //
KS, 7, 5, 11.0 saṃpradāyaṃ ha vā enaṃ devā anapakrāmanto gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 12.0 kasmai kam agnir upasthīyata iti //
KS, 7, 5, 14.0 aśitraṃ vā etad agneḥ //
KS, 7, 5, 15.0 yad agnim upatiṣṭhate //
KS, 7, 5, 16.0 agnaya evaitad aśitraṃ kriyate //
KS, 7, 5, 20.0 yad agnim upatiṣṭhate //
KS, 7, 5, 23.0 so 'gnim evāgre 'sṛjata //
KS, 7, 5, 25.0 yad agnim upatiṣṭhate //
KS, 7, 5, 27.0 agnir vai prayuktim abhyakāmayata yathāśvo rathakāmyati //
KS, 7, 5, 28.0 yad agnim upatiṣṭhate //
KS, 7, 5, 32.0 ṛdhnoti vasīyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 5, 35.0 agnir mūrdheti //
KS, 7, 5, 37.0 ubhā vām indrāgnī iti //
KS, 7, 5, 38.0 prāṇāpānau vā indrāgnī //
KS, 7, 5, 46.0 kᄆptā ha vā asya prajā jāyate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 3.0 te chandobhir agnim anvārabhanta //
KS, 7, 6, 6.0 yac chandobhir agnim upatiṣṭhate //
KS, 7, 6, 8.0 tvam agne sūryavarcā iti //
KS, 7, 6, 9.0 agnaya evaitām āśiṣam āśāste //
KS, 7, 6, 12.0 saṃ tvam agne sūryasya jyotiṣāgathā iti //
KS, 7, 6, 13.0 agnaya evaitām āśiṣam āśāste //
KS, 7, 6, 18.0 paśavo vā agneḥ priyaṃ dhāma //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 23.0 etaddha vai dāśarma āruṇim uvācāgnim ādadhivāṃsam udgātaḥ kenāgnir upastheya iti //
KS, 7, 6, 30.0 āyurdhā agne 'si //
KS, 7, 6, 33.0 vayodhā agne 'si //
KS, 7, 6, 36.0 tanūpā agne 'si //
KS, 7, 6, 39.0 yan me agna ūnaṃ tanvas tan ma āpṛṇeti //
KS, 7, 6, 41.0 agnes samid asi //
KS, 7, 6, 44.0 agne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti //
KS, 7, 6, 48.0 śreyāñchreyān ātmanā bhavati pāpīyānpāpīyān ya enaṃ dveṣṭi yo 'smā arātīyati ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 6, 49.0 agne rucāṃ pate //
KS, 7, 6, 58.0 bhaṅge vā ete yajñasyāgnī rātry asā ādityo 'haḥ //
KS, 7, 7, 11.0 paśava etad yad antarāgnī //
KS, 7, 7, 19.0 nāpakrāmanti ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 7, 20.0 eti vā eṣo 'smāl lokād yo 'gnim upatiṣṭhate //
KS, 7, 7, 25.0 devānām eṣa eko yo 'gnim upatiṣṭhate //
KS, 7, 7, 42.0 sapta vai bandhumatīr iṣṭakā agnau citya upadhīyante //
KS, 7, 8, 10.0 agnir vā etasyāsmiṃl loke 'gre jāyate //
KS, 7, 8, 12.0 upa tvāgne divediva iti //
KS, 7, 8, 19.0 sa naḥ piteva sūnave 'gne sūpāyano bhava //
KS, 7, 8, 22.0 agne tvaṃ no antama iti //
KS, 7, 8, 24.0 agnim ādadhivāṃsam udgātaḥ kena gārhapatya upastheya iti //
KS, 7, 8, 27.0 ābhir upastheyo 'gne tvaṃ no antama uta trātā śivo bhavā varūthya iti //
KS, 7, 8, 28.0 eṣā vā agneḥ priyā tanūr yā varūthyā //
KS, 7, 9, 28.0 gāyatro vā agniḥ //
KS, 7, 9, 33.0 sarvaṃ vā eṣa āptvā sarvam avarudhya svargaṃ lokam eti yo 'gnim upatiṣṭhate //
KS, 7, 9, 56.0 agniṃ saminddhe //
KS, 7, 9, 58.0 prācī dig agnir devateti //
KS, 7, 10, 16.0 tasmāc chandobhir naktam agnir upastheyaḥ //
KS, 7, 10, 26.0 vindate 'nyasya vasu nāsyānyo vasu vindate ya evaṃ vidvān agnim upatiṣṭhate //
KS, 7, 10, 37.0 eṣa te 'gnir nediṣṭham //
KS, 7, 10, 39.0 tam agnir astaut //
KS, 7, 10, 42.0 yad agnim upatiṣṭhate //
KS, 7, 11, 7.0 agninaivaitat tanvaṃ viparidhatte //
KS, 7, 11, 24.0 agne sahasrākṣa śatamūrdhañ chatateja iti //
KS, 7, 11, 29.0 agninaivaitat tanvaṃ yathāyathaṃ kurute //
KS, 7, 11, 33.0 agne gṛhapata iti //
KS, 7, 11, 34.0 nārtim ārchato 'gniś ca yajamānaś ca //
KS, 7, 15, 9.0 agner vai yā yajñiyā tanūr aśvatthe tayā samagacchata //
KS, 7, 15, 18.0 agniḥ prajanayitā //
KS, 7, 15, 20.0 yat purā saṃvatsarād agnau samidha ādadhāti //
KS, 7, 15, 31.0 yat saṃvatsare paryete 'gnim ādhatte //
KS, 7, 15, 36.0 ādheyās tv evāgnim ādadhānena //
KS, 8, 1, 2.0 tata etām agnaye prācīṃ diśam arocayan yat kṛttikāḥ //
KS, 8, 1, 3.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 8.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 11.0 yat kṛttikāsv agnim ādhatte //
KS, 8, 1, 36.0 ojo vīryaṃ bhrātṛvyasyādhatte yac citrāyām agnim ādhatte //
KS, 8, 1, 62.0 somena yajā iti vā agnim ādhatte //
KS, 8, 1, 70.0 śiśiraṃ vā agner janma //
KS, 8, 1, 72.0 sarvāsu dikṣv ṛdhnavānīti vā agnim ādhatte //
KS, 8, 1, 73.0 sarvāsu dikṣv agniś śiśire //
KS, 8, 1, 74.0 sarvāsv eva dikṣv ṛdhnoti yaś śiśire 'gnim ādhatte //
KS, 8, 2, 12.0 agnir mātidhakṣyatīti //
KS, 8, 2, 13.0 abibhed agniḥ //
KS, 8, 2, 17.0 tejo 'gnā adadhuḥ //
KS, 8, 2, 20.0 tejo 'gnau dadhāti //
KS, 8, 2, 56.0 agniṃ vai sṛṣṭaṃ prajāpatis taṃ śamyāgre samainddha //
KS, 8, 2, 59.0 aśvo vai bhūtvāgnir devebhyo 'pākrāmat //
KS, 8, 2, 64.0 agnir vai manuṣyair devebhyo 'pākrāmat //
KS, 8, 3, 17.0 vā agnim ādhatte //
KS, 8, 3, 42.0 sapta te agne samidhas sapta jihvās saptarṣayas sapta dhāma priyāṇi //
KS, 8, 3, 44.0 yāvatīr vā agnes tanvaḥ //
KS, 8, 3, 46.0 etāvatīr vā agnes tanvaḥ ṣoḍhā saptasapta //
KS, 8, 4, 3.0 ye vai devānām aṅgirasas te brāhmaṇasya pratyenaso 'gnir vāyur vāg bṛhaspatiḥ //
KS, 8, 4, 20.0 sāsurān agnim ādadhānān agacchat //
KS, 8, 4, 28.0 sā devān agnim ādadhānān agacchat //
KS, 8, 4, 39.0 tathā te 'gnim ādhāsyāmi yathā manuṣyā devān upa prajaniṣyanta iti //
KS, 8, 4, 73.0 ayaṃ vāvāgnir yo 'yam antaragni //
KS, 8, 4, 85.0 agninā vai devā annam adanti //
KS, 8, 4, 91.0 agnir brahma //
KS, 8, 4, 94.0 imam ardham agninā pariyantīmam ardham upacaranti //
KS, 8, 5, 1.0 agnir vai prāṅ udetuṃ nākāmayata //
KS, 8, 5, 4.0 agnir vai prajāpatis tasyāśvaś cakṣuḥ //
KS, 8, 5, 11.0 agniṃ vai jātaṃ rakṣāṃsy adhūrvan //
KS, 8, 5, 20.0 agnir vā aśvaṃ prāviśat //
KS, 8, 5, 31.0 kaccid ṛṣiṃ cāgniṃ ca na nirāsthā3m iti //
KS, 8, 5, 32.0 agniṃ vai vibhājaṃ nāśaknuvan //
KS, 8, 5, 35.0 agner eva vibhaktyai //
KS, 8, 5, 36.0 yau vāva tā ṛṣiś cāgniś ca te evainaṃ tad devate vibhajataḥ //
KS, 8, 5, 46.0 yajño 'gner vahī //
KS, 8, 5, 47.0 bhunakty enam agnir āhitaḥ //
KS, 8, 5, 51.0 vīraṃ vā eṣa janayati yo 'gnim ādhatte //
KS, 8, 5, 58.0 agnir vai varuṇānīr abhyakāmayata //
KS, 8, 5, 66.0 agniṃ vai varuṇānīr abhyakāmayanta //
KS, 8, 5, 68.0 yad agne reto 'sicyata taddharitam abhavat //
KS, 8, 6, 1.0 saha vā imā agnes tanva iyam odanapacano 'ntarikṣaṃ gārhapatyo dyaur āhavanīyaḥ //
KS, 8, 6, 6.0 mahān agnim ādhāya bhavati //
KS, 8, 6, 11.0 annādyāyāgnim ādhatte //
KS, 8, 6, 12.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 16.0 annādyāyāgnim ādhatte //
KS, 8, 6, 17.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 6, 23.0 śiśiram agnaye //
KS, 8, 6, 24.0 agnir yajamānāya //
KS, 8, 6, 25.0 annādyāyāgnim ādhatte //
KS, 8, 6, 26.0 atty annaṃ ya evaṃ vidvān agnim ādhatte //
KS, 8, 8, 11.0 nāsyāgnim ādadhānasya kanīyo bhavati //
KS, 8, 8, 46.0 vā agnim ādhatte //
KS, 8, 8, 49.0 yad agnaye pavamānāya //
KS, 8, 8, 53.0 yad agnaye pāvakāya //
KS, 8, 8, 57.0 yad agnaye śucaye //
KS, 8, 8, 60.0 so 'gnir vijayam upayatsu tredhā tanvo vinyadhatta paśuṣu tṛtīyam apsu tṛtīyam amuṣminn āditye tṛtīyam //
KS, 8, 8, 78.0 rudro 'gniḥ //
KS, 8, 9, 1.0 agnir vā imaṃ lokaṃ nopākāmayata //
KS, 8, 9, 10.0 yad agnaye pavamānāya //
KS, 8, 9, 15.0 ya evāpsv agnis sa evainaṃ tat pāvayati sa svadayati //
KS, 8, 9, 16.0 yad agnaye pāvakāya //
KS, 8, 9, 20.0 yad agnaye śucaye //
KS, 8, 10, 2.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 8, 10, 4.0 agnā evaitad agniḥ pratitiṣṭhann eti yad āgneyāni havīṃṣi //
KS, 8, 10, 5.0 agnināgnis samidhyata iti //
KS, 8, 10, 5.0 agnināgnis samidhyata iti //
KS, 8, 10, 16.0 agniṃ cokhyam ukhāyāṃ samupyaitam ādhatsva tena prajaniṣyasa iti //
KS, 8, 10, 17.0 sa vṛkṣasya śākhāyām agnim āsajyāyunā grāmam abhyavait //
KS, 8, 10, 19.0 ed vṛkṣasyāgre 'gniṃ jvalantam //
KS, 8, 10, 21.0 ayaṃ vāva so 'gnir iti //
KS, 8, 10, 22.0 tasyāraṇī ādāyāgniṃ mathitvādhatta //
KS, 8, 10, 59.0 mithunaṃ vā agniś ca somaś ca //
KS, 8, 10, 60.0 somo retodhā agniḥ prajanayitā //
KS, 8, 10, 61.0 agnir vāvedaṃ sarvam //
KS, 8, 10, 71.0 agnir vai nirādhānād abibhet //
KS, 8, 11, 1.0 agniṃ vai sṛṣṭam agnihotram anvasṛjyata //
KS, 8, 11, 2.0 tasmād agnim āhitam agnihotreṇānūddravanti //
KS, 8, 11, 15.0 agnes sūryasya divas teṣām anānītās smas teṣāṃ sakāśena jīvāmaḥ //
KS, 8, 11, 26.0 pūrṇayāgnaye 'lamakaḥ //
KS, 8, 11, 32.0 so 'gniṃ sṛṣṭvā tam ādhatta //
KS, 8, 12, 1.0 ādheyo 'gnī3r nādheyā3 iti //
KS, 8, 12, 3.0 śvo 'gnim ādhāsyamānenā3 iti //
KS, 8, 12, 5.0 ayajño hy eṣa yo 'nagniḥ //
KS, 8, 12, 7.0 agnitejasaṃ vā ajaḥ //
KS, 8, 12, 8.0 tad eva tam agnim ādhatte //
KS, 8, 12, 11.0 yas taṃ śvo 'gnim ādhāsyan syāt sa tāṃ rātrīṃ vrataṃ caret //
KS, 8, 12, 15.0 agnir asmād apakrāmet //
KS, 8, 12, 19.0 atho agnibhyām evainaṃ sayoniṃ karoti //
KS, 8, 12, 51.0 agnir asya prāṇān uddahet pramīyeta //
KS, 8, 15, 1.0 agner vai bhāgaḥ punarādheyam //
KS, 8, 15, 8.0 yat kiṃ ca sarvam agnaye bhāgaṃ prādāt sarvām ṛddhim ṛdhnoti //
KS, 8, 15, 19.0 agnir vā utsīdann apa oṣadhīr anūtsīdati //
KS, 8, 15, 24.0 te devā vijayam upayanto 'gnau priyās tanvas saṃnyadadhata //
KS, 8, 15, 28.0 so 'gnir abravīt //
KS, 9, 1, 1.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 14.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 1, 18.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 9, 1, 25.0 yad vā idam agniṃ bahudhā viharanti yad imān poṣān pupoṣa //
KS, 9, 1, 26.0 tasmād agnir evaitāvatīr vibhaktīr aśnute nānyā devatāḥ //
KS, 9, 1, 45.0 punar ūrjā nivartasva punar agna iṣāyuṣā //
KS, 9, 1, 49.0 agne pinvasva dhārayā viśvapsnyā viśvatas parīti //
KS, 9, 2, 6.0 agna āyūṃṣi pavasa iti //
KS, 9, 2, 14.0 agnir mūrdhā divaḥ kakud iti //
KS, 9, 2, 22.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
KS, 9, 2, 36.0 āyuṣā vā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 1.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
KS, 9, 3, 8.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 3, 13.0 agnir vā utsīdan saṃvatsaram anūtsīdati //
KS, 9, 3, 23.0 prajananaṃ vā ṛtavo 'gniḥ prajanayitā //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 11, 42.0 teṣām agnir hotāsīd aśvinādhvaryū yad aśvinā tena pañcahotrā rudro 'gnid bṛhaspatir upavaktā //
KS, 9, 11, 48.0 tān devatābhyo 'nayan yamāyāśvam agnaye hiraṇyaṃ rudrāya gāṃ bṛhaspataye vāsa uttānāyāṅgirasāyāprāṇat prajāpataye puruṣam //
KS, 9, 12, 6.0 tasyāgner hiraṇyaṃ pratijagṛhuṣas tṛtīyam indriyasyāpākrāmat //
KS, 9, 13, 21.0 gāyatro 'gnir gāyatracchandāḥ //
KS, 9, 16, 67.0 agnir vai darbhastambaḥ //
KS, 9, 17, 2.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 5.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 8.0 ojo vīryam indrāgnī //
KS, 9, 17, 12.0 prajāpater vai prajās sisṛkṣamāṇasya tasyendrāgnī prajā apāgūhatām //
KS, 9, 17, 14.0 indrāgnī vai me prajā apāghukṣatām iti //
KS, 9, 17, 17.0 indrāgnī etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
KS, 9, 17, 23.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 26.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 31.0 ojo vīryam indrāgnī //
KS, 9, 17, 33.0 indrāgnī evainam ojasā vīryeṇa samardhayataḥ //
KS, 9, 17, 35.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 42.0 ojo vai vīryam indrāgnī //
KS, 9, 17, 44.0 indrāgnī evāsmā ojasā vīryeṇa lokaṃ vindataḥ //
KS, 10, 1, 2.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 6.0 agninaivāsya devatābhir devatāḥ praticarati //
KS, 10, 1, 12.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 16.0 agninaivainaṃ devatābhir abhiprayuṅkte //
KS, 10, 1, 23.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 27.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
KS, 10, 1, 35.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 43.0 agner vai manuṣyāś cakṣuṣā paśyanti viṣṇor devatāḥ //
KS, 10, 1, 56.0 agnir vai sarvā devatāḥ //
KS, 10, 1, 60.0 agninaivāsya devatābhir devatā āpnoti //
KS, 10, 2, 1.0 devā vai sattram āsata yaśaskāmā agnis soma indraḥ //
KS, 10, 2, 8.0 tam agnir anvāgacchat //
KS, 10, 2, 12.0 so 'gnau caiva some cānāthata //
KS, 10, 2, 14.0 tejo vā agniḥ //
KS, 10, 2, 16.0 teja evāsminn agnir āgneyenādadhāt //
KS, 10, 2, 20.0 tejo vā agniḥ //
KS, 10, 2, 22.0 teja evāsminn agnir āgneyenādadhāti //
KS, 10, 2, 45.0 tejo vā agniḥ //
KS, 10, 3, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yo 'nannam adyād yo vā jighatset //
KS, 10, 3, 2.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 3, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 10, 3, 7.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 3, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ pratigṛhītas syāt sanikāmaḥ //
KS, 10, 3, 11.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 3, 14.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ nidadhat //
KS, 10, 3, 15.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 3, 23.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 3, 25.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 3, 30.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vṛṣṭikāmaḥ //
KS, 10, 3, 31.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 3, 36.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāme //
KS, 10, 3, 37.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 4, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped grāmakāmo bhūtikāmo brahmavarcasakāmaḥ //
KS, 10, 4, 4.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 4, 18.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 10, 4, 28.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 4, 32.0 vāruṇaṃ yavamayaṃ caruṃ nirvaped agnaye vaiśvānarāya dvādaśakapālaṃ rājanyāyābhicarate vā bubhūṣate vā //
KS, 10, 4, 38.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 4, 43.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped agnim utsādayiṣyan //
KS, 10, 4, 43.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped agnim utsādayiṣyan //
KS, 10, 4, 44.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 4, 47.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ puruṣaṃ pratigṛhṇīyāt //
KS, 10, 4, 50.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 3.0 agnir devānāṃ pathikṛt //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 10.0 agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme //
KS, 10, 5, 11.0 agnir vai devānāṃ vājasṛt //
KS, 10, 5, 16.0 atho agnir iva na pratidhṛṣe bhavati //
KS, 10, 5, 17.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret //
KS, 10, 5, 21.0 agnir devānāṃ vratapatiḥ //
KS, 10, 5, 24.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped āmayāvī //
KS, 10, 5, 26.0 sa ādīyamāno rakṣobhis saṃmṛśyamāno 'gniṃ prāviśat //
KS, 10, 5, 27.0 tasmād agnī rakṣāṃsy apāhan //
KS, 10, 5, 29.0 agnir devānāṃ rakṣohā //
KS, 10, 5, 42.0 sa vāmadeva ukhyam agnim abibhaḥ //
KS, 10, 5, 46.0 tām agnir anūddrutya samadahat //
KS, 10, 6, 17.0 so 'gnaye rudravate 'ṣṭākapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām //
KS, 10, 6, 24.0 so 'gnaye surabhimate 'ṣṭākapālaṃ niravapac chuklānāṃ vrīhīṇām //
KS, 10, 6, 26.0 agnaye rudravate 'ṣṭākapālaṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
KS, 10, 6, 27.0 agnir vai rudraḥ //
KS, 10, 6, 33.0 agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
KS, 10, 6, 35.0 eṣā vā agner bhiṣajyā tanūr yā surabhimatī //
KS, 10, 6, 38.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ //
KS, 10, 6, 40.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 42.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 10, 6, 44.0 yaivāgnes surabhimatī tanūs tām eva bhāgadheyenopadhāvati //
KS, 10, 6, 46.0 agnaye 'nnādāyāṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 48.0 agnir vai devānām annādaḥ //
KS, 10, 6, 51.0 agnaye 'nnavate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 53.0 agnir vai devānāṃ annavān //
KS, 10, 6, 56.0 agnaye 'nnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 58.0 agnir vai devānām annapatiḥ //
KS, 10, 6, 65.0 agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 6, 67.0 agnir devānāṃ vasumān //
KS, 10, 7, 1.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaran vābhicaryamāṇo vā //
KS, 10, 7, 6.0 te 'gnaye yaviṣṭhāyāṣṭākapālaṃ niravapan //
KS, 10, 7, 9.0 yad agnaye yaviṣṭhāya nirvapati //
KS, 10, 7, 11.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvapet samṛtasome //
KS, 10, 7, 13.0 agnis sarvā devatāḥ //
KS, 10, 7, 14.0 agninaivaiṣāṃ yaviṣṭhena devatā vṛṅkte //
KS, 10, 7, 19.0 ye vai na ime ke ca mriyante 'gnir vāvaitān hantīti //
KS, 10, 7, 25.0 te 'gnaye kṣamavate 'ṣṭākapālaṃ niravapan //
KS, 10, 7, 27.0 agnaye kṣamavate 'ṣṭākapālaṃ nirvapet //
KS, 10, 7, 29.0 ye vā ime ke ca mriyante 'gnir vāvaitān hanti //
KS, 10, 7, 30.0 agnir devānāṃ kṣamavān //
KS, 10, 7, 50.0 te devā agnā evānāthanta //
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 52.0 yad agnaye pravate yāny eva purastād rakṣāṃsy āsaṃs tāni tena prāṇudanta //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 57.0 yad agnaye pravate //
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 1, 42.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti //
KS, 11, 1, 61.0 so 'gnau caiva bṛhaspatau cānāthata //
KS, 11, 1, 72.0 tejo vā agniḥ //
KS, 11, 1, 85.0 tejo vā agniḥ //
KS, 11, 2, 3.0 agnir vā agre hiraṇyam avindat //
KS, 11, 2, 57.0 agniḥ pravāpayitā //
KS, 11, 2, 75.0 āyur agnau pradadhyāt //
KS, 11, 3, 2.0 te caturdhā vyudakrāmann agnir vasubhis somo rudrair indro marudbhir varuṇa ādityaiḥ //
KS, 11, 3, 9.0 so 'gnaye vasumate 'ṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvata ekādaśakapālaṃ varuṇāyādityavate carum //
KS, 11, 5, 52.0 rudro 'gnir adhipatir vadhyasya cāvadhyasya ceśe //
KS, 11, 5, 86.0 rudro 'gnis sa prajanayitā //
KS, 11, 5, 88.0 agniḥ prajanayati //
KS, 11, 8, 2.0 agnir vai sarvā devatāḥ //
KS, 11, 8, 9.0 āgneyam aṣṭākapālaṃ śvo nirvapet saumyaṃ carum adityai caruṃ vāruṇaṃ yavamayaṃ carum agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 11, 8, 10.0 agniṃ vai puruṣasya pramītasya māṃsāni gacchanti //
KS, 11, 8, 26.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 11, 8, 33.0 agner āyur asīti //
KS, 11, 8, 35.0 agnijā vai hiraṇyam //
KS, 11, 8, 36.0 manuṣyā agner āyuṣkṛtaḥ //
KS, 11, 8, 67.0 imam agna āyuṣe varcase kṛdhīti //
KS, 11, 8, 69.0 agnir vai sarvā devatāḥ //
KS, 11, 10, 2.0 tāni pūrvasyāgner ante nidhāya kṛṣṇaṃ vāso yajamānaṃ paridhāpayitvānvārambhayitvaitāni juhoti //
KS, 11, 10, 58.0 agnaye dhāmacchade śvo 'ṣṭākapālaṃ nirvapen mārutaṃ caruṃ sauryam ekakapālam //
KS, 11, 10, 59.0 agnir vā ito vṛṣṭim udīrayati //
KS, 12, 1, 12.0 agnis sarvā devatāḥ //
KS, 12, 1, 28.0 samuhyāgnaye 'vadyati //
KS, 12, 1, 40.0 agnau sarve hotavyāḥ //
KS, 12, 1, 41.0 agnis sarvā devatāḥ //
KS, 12, 4, 56.0 agne trī te vājinā trī ṣadhastheti //
KS, 12, 5, 3.0 teṣāṃ vīryāṇy apākrāmann agne rathantaram indrād bṛhad viśvebhyo devebhyo vairūpaṃ savitur vairājaṃ marutāṃ śakvarī tvaṣṭū revatī //
KS, 12, 5, 40.0 rudro 'gniḥ //
KS, 12, 7, 3.0 agnir vā ujjeṣyatīti //
KS, 12, 7, 6.0 so 'gnir eva pūrva udajayat //
KS, 12, 7, 9.0 agnir hi pūrva udajayat //
KS, 12, 11, 19.0 yad uttare 'gnau juhuyān na pāpmanā vyāvarteta //
KS, 12, 11, 21.0 yad dakṣiṇe 'gnau juhoti //
KS, 13, 1, 38.0 agnaye vaiśvānarāya kṛṣṇam petvam ālabheta yas samāntam abhidruhyed yo vābhidudrukṣet //
KS, 13, 1, 39.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 13, 3, 70.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃvatsare paryete //
KS, 13, 3, 71.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 13, 3, 73.0 saṃvatsaresaṃvatsare 'gnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
KS, 13, 3, 74.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 13, 4, 37.0 tena vai sa tān agninā pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
KS, 13, 4, 43.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
KS, 13, 4, 86.0 agner vai jihvā brahmaṇaspatiḥ //
KS, 13, 5, 2.0 agnis sarvā devatāḥ //
KS, 13, 6, 4.0 agnis sarvā devatāḥ //
KS, 13, 6, 5.0 yad evāsya devatābhir niṣitaṃ tad agninā muñcati //
KS, 13, 12, 5.0 tām agnir agrasata //
KS, 13, 12, 42.0 agnir vai devānām annādaḥ //
KS, 13, 12, 44.0 agninaivānnam atti //
KS, 13, 12, 94.0 yad agnau juhoti //
KS, 13, 13, 1.0 agnir vai jāto na vyarocata //
KS, 13, 13, 4.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 8.0 so 'gnaye vibhumate 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 13, 13, 12.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
KS, 14, 5, 38.0 yā pṛthivyāṃ sāgnau sā rathantare //
KS, 14, 9, 7.0 agnipratiṣṭhāno hy agniṣṭomaḥ //
KS, 15, 2, 22.0 ye devāḥ purassado 'gninetrā rakṣohaṇas te naḥ pāntu te no 'vantu //
KS, 15, 2, 33.0 agne saṃdaha rakṣaḥ //
KS, 15, 2, 35.0 agnaye purassade rakṣoghne svāhā //
KS, 15, 3, 28.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 15, 5, 19.0 agnaye gṛhapataya āśūnām aṣṭākapālaḥ //
KS, 15, 5, 28.0 agnir gārhapatyānām //
KS, 15, 6, 43.0 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantāṃ te 'smai vācaṃ suvantām //
KS, 15, 7, 5.0 āvitto agnir gṛhapatiḥ //
KS, 15, 7, 29.0 agnir devatā //
KS, 15, 7, 62.0 agnaye svāhā //
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
KS, 15, 9, 32.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 19, 1, 11.0 arko 'gnir annasyārkasyāvaruddhyai //
KS, 19, 1, 22.0 agnir vai devebhyo 'pākrāmat //
KS, 19, 2, 1.0 agnir vai devebhyo 'pākrāmat //
KS, 19, 2, 4.0 yad aśvena yanty agner evānukśātyai //
KS, 19, 2, 14.0 agnir hy asya reto niradahat //
KS, 19, 2, 19.0 ūtyai hi vājāyāgniś cīyate //
KS, 19, 2, 22.0 bhavaty eṣa yo 'gniṃ cinute //
KS, 19, 2, 33.0 pṛthivyās sadhasthād agniṃ purīṣyam aṅgirasvad ābhareti //
KS, 19, 2, 34.0 purīṣāyatano vā agniḥ //
KS, 19, 2, 37.0 agniṃ purīṣyam aṅgirasvad acchema iti brūyād yena saṃgaccheta //
KS, 19, 2, 40.0 prajāpataye procyāgniś cetavyaḥ //
KS, 19, 2, 45.0 yad valmīkavapām uddhatyābhimantrayate prajāpataya eva procyāgniṃ cinute //
KS, 19, 2, 46.0 śṛṇvanty enam agniṃ cikyānam //
KS, 19, 2, 47.0 asā agnim aceṣṭeti //
KS, 19, 3, 1.0 anv agnir uṣasām agram akhyad ity anukśātyai //
KS, 19, 3, 3.0 ākramya vājin pṛthivīm agnim iccha rucā tvam iti //
KS, 19, 3, 19.0 agnir vai varuṇānīr abhyakāmayata //
KS, 19, 3, 25.0 jigharmy agniṃ manasā ghṛteneti //
KS, 19, 3, 32.0 maryaśrīs spṛhayadvarṇo agnir ity apacitim evāsmin dadhāti //
KS, 19, 3, 43.0 pari tvāgne puraṃ vayam ity anuṣṭubhā //
KS, 19, 3, 47.0 tvam agne dyubhir iti triṣṭubhā //
KS, 19, 4, 5.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam ādatte //
KS, 19, 4, 6.0 apāṃ hy etat pṛṣṭhaṃ yonir agneḥ //
KS, 19, 4, 22.0 bhartam agniṃ purīṣyam iti purīṣyo hy eṣa //
KS, 19, 4, 24.0 agnim antar bhariṣyantī jyotiṣmantam ajasram id iti jyotir evāsminn ajasraṃ dadhāti //
KS, 19, 4, 26.0 atharvā tvā prathamo niramanthad agna iti prajāpatir vā atharvā //
KS, 19, 4, 49.0 gāyatro 'gniḥ //
KS, 19, 4, 50.0 yāvān evāgnis taṃ saṃbharati //
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
KS, 19, 5, 21.0 vāso agne viśvarūpaṃ saṃvyayasva vibhāvasa iti chandāṃsi vā agner vāsaḥ //
KS, 19, 5, 23.0 anuṣṭub vā agneḥ priyā tanūḥ //
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
KS, 19, 5, 33.0 agne cārur vibhṛta oṣadhīṣv iti tasmād agnis sarvā anv oṣadhīḥ //
KS, 19, 5, 44.0 vṛṣāgniṃ vṛṣaṇaṃ bharann iti vṛṣā hy eṣa vṛṣāṇaṃ bharati //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 5, 46.0 agna āyāhi vītaya ity agninā vai devā idam agre vyāyan vītyai //
KS, 19, 5, 51.0 oṣadhayaḥ pratigṛhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān ity oṣadhayo vā etasya bhāgadheyam //
KS, 19, 5, 63.0 trivṛd vā agniḥ //
KS, 19, 5, 64.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 19, 5, 66.0 eṣā vā agneḥ priyā tanūr yad ajā //
KS, 19, 6, 28.0 mukhaṃ devānām agniḥ //
KS, 19, 7, 23.0 avyathamānā pṛthivyām āśā diśa āpṛṇeti tasmād agnis sarvā diśo vibhāti //
KS, 19, 8, 1.0 athaite 'gnibhyaḥ kāmebhyaḥ paśava ālabhyante //
KS, 19, 8, 2.0 kāmā vā agnayaḥ //
KS, 19, 8, 16.0 yad aindrās santo 'gnibhya ālabhyante devatābhyas samadaṃ karoti //
KS, 19, 8, 29.0 vāyur vā agnes tejaḥ //
KS, 19, 8, 30.0 tasmād yadriyaṅ vāto vāti tad agnir anveti //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 8, 38.0 ya eva kaś cāgnau paśur ālabhyate tasyāgnaye vaiśvānarāya puroḍāśaṃ kuryāt //
KS, 19, 8, 41.0 yad dvādaśakapālo dvādaśamāsas saṃvatsaras saṃvatsaro 'gnir vaiśvānaraḥ //
KS, 19, 9, 2.0 agnir vai sarvā devatāḥ //
KS, 19, 9, 5.0 mukhaṃ vai devānām agniḥ paro 'nto viṣṇuḥ //
KS, 19, 9, 13.0 athāgnaye vaiśvānarāya dvādaśakapālaḥ //
KS, 19, 9, 14.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 19, 9, 16.0 yo 'yonim agniṃ cinute yajamānasya yonim anu praviśati //
KS, 19, 9, 18.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 19, 9, 19.0 saṃvatsaro 'gner yoniḥ //
KS, 19, 9, 20.0 yad agnaye vaiśvānarāya yonimantam evainaṃ cinute //
KS, 19, 9, 21.0 eṣā vā agneḥ priyā tanūr yā vaiśvānarī //
KS, 19, 9, 22.0 yad agnaye vaiśvānarāya priyāyā evāsya tanve haviṣkṛtvā priyāṃ tanvam ādatte //
KS, 19, 9, 23.0 kāmo vā agnir vaiśvānaraḥ //
KS, 19, 9, 24.0 yad agnaye vaiśvānarāya nirvapaty aśnute taṃ kāmaṃ yasmai kāmāya dīyate //
KS, 19, 9, 28.0 saṃvatsara eva pratiṣṭhāyāgniṃ bibharti //
KS, 19, 10, 37.0 eṣa vā agnīnāṃ svargyaḥ svargasya lokasya samaṣṭyai //
KS, 19, 10, 39.0 agner vai priyā tanūs tayā kṛmukaṃ prāviśat //
KS, 19, 10, 49.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 19, 10, 51.0 yad agne kāni kāni ceti //
KS, 19, 10, 52.0 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
KS, 19, 10, 56.0 chandāṃsi vā agner yoniḥ //
KS, 19, 10, 59.0 nābhā pṛthivyās samidhāno agnim iti pṛtanā evaitayā jayati //
KS, 19, 10, 60.0 yās senā abhītvarīr ity agniṃ vai jātaṃ rakṣāṃsy ajighāṃsan //
KS, 19, 10, 69.0 tasmād yāṃ samām agniṃ cinvanti grāhukās stenaṃ bhavanti //
KS, 19, 10, 73.0 daṃṣṭrābhyāṃ malimlūn agna ity āśvatthīm //
KS, 19, 10, 77.0 āhutim evainaṃ bhūtām agnaye 'pidadhāti //
KS, 19, 10, 79.0 agner vai sṛṣṭasya vikaṅkataṃ bhā ārchat //
KS, 19, 10, 83.0 tasmād agnicito nāślīlaṃ kīrtayet //
KS, 19, 11, 2.0 mṛtyur vā agnir amṛtaṃ hiraṇyam //
KS, 19, 11, 12.0 devā agniṃ dhārayan draviṇodā iti //
KS, 19, 11, 25.0 agnir asya reto nirdahet //
KS, 19, 11, 28.0 agnis sarvā devatāḥ //
KS, 19, 11, 34.0 agner vā ete saṃbhārāḥ //
KS, 19, 11, 35.0 agnim evaitais saṃbharati //
KS, 19, 11, 36.0 etad vā agneḥ priyaṃ dhāma //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 51.0 akrandad agnir ity etayā vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 11, 52.0 agner evaitayā priyaṃ dhāmāvarunddhe //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 19, 11, 53.0 agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyeti punar eti //
KS, 19, 11, 73.0 sūyate vā eṣo 'gnīnāṃ ya ukhāyāṃ bhriyate //
KS, 19, 12, 2.0 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha //
KS, 19, 12, 3.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 19, 12, 19.0 tata etad ṛṣayo 'gnaye dvīṣam ādhānam apaśyan //
KS, 19, 12, 20.0 tasmād dvīṣam agnaya ādhānaṃ kurvanti //
KS, 19, 12, 26.0 agne bharantu cittibhir iti yasmā evainaṃ cittāyodyacchate tenainaṃ samardhayati //
KS, 19, 12, 27.0 pred agne jyotiṣmān yāhīty abhi vā eṣa etarhi prajāś śocayati śāntyai //
KS, 19, 12, 28.0 akrandad agnir ity anumantrayeta yadi kṣvedet //
KS, 19, 12, 35.0 samidhāgniṃ duvasyateti ghṛtenāktvā samidham ādadhāti //
KS, 19, 12, 45.0 āpo vā agner yoniḥ //
KS, 19, 12, 48.0 trivṛd vā agniḥ //
KS, 19, 12, 49.0 yāvān evāgnis taṃ pratiṣṭhāṃ gamayati //
KS, 19, 12, 50.0 parā vā eṣo 'gniṃ vapati yo 'psu bhasma pravapati //
KS, 20, 1, 2.0 yo vā asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 1, 2.0 yo vā asyā adhipatiṃ devayajanam aniryācyāgniṃ cinute yamāya te 'gnayaś cīyante //
KS, 20, 1, 4.0 yamam evāsyā adhipatiṃ devayajanaṃ niryācyātmane 'gniṃ cinute //
KS, 20, 1, 6.0 yad etena devayajanam adhyavasyaty asyā evānāmṛte 'gniṃ cinute //
KS, 20, 1, 8.0 divaḥ priye dhāmann agniś cetavyaḥ //
KS, 20, 1, 10.0 yad ūṣān upavapati diva eva priye dhāmann agniṃ cinute //
KS, 20, 1, 13.0 agner vā eṣā vaiśvānarasya priyā tanūr yat sikatāḥ //
KS, 20, 1, 15.0 ayaṃ so agnir ity etad viśvāmitrasya sūktam //
KS, 20, 1, 16.0 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
KS, 20, 1, 17.0 agner evaitena priyaṃ dhāmāvarunddhe //
KS, 20, 1, 31.0 gāyatro 'gniḥ //
KS, 20, 1, 32.0 yāvān evāgnis taṃ cinute //
KS, 20, 1, 38.0 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
KS, 20, 1, 58.0 kṣatraṃ vā etā agnīnāṃ yaś cokhāyāṃ bhriyate yaś ca cīyate //
KS, 20, 1, 65.0 eṣā vā agneḥ priyā tanūr yac chandāṃsi //
KS, 20, 3, 5.0 tasmāt sapta puruṣān abhy agnicid annam atti trīn parastāt trīn avastād ātmā saptamaḥ //
KS, 20, 3, 14.0 trivṛddhy agniḥ //
KS, 20, 3, 19.0 iyaṃ vā agner atidāhād abibhet //
KS, 20, 3, 24.0 tān etad agnau pratidadhāti //
KS, 20, 3, 42.0 arko 'gniḥ //
KS, 20, 4, 3.0 ūrjy evāgniṃ cinute //
KS, 20, 4, 9.0 uttaravedyāṃ hy agniś cīyate //
KS, 20, 4, 13.0 agne tava śravo vaya iti ṣaḍṛcena nivapati //
KS, 20, 4, 15.0 saṃvatsaro 'gnir vaiśvānaraḥ //
KS, 20, 4, 26.0 paśur vā agnir vajraś śarkarāḥ //
KS, 20, 4, 46.0 chandāṃsi vā agner yoniḥ //
KS, 20, 5, 2.0 anirukto vā etarhy agnir yarhy avyāvṛttaḥ //
KS, 20, 5, 5.0 chandobhir vā agnir uttaravedim ānaśe //
KS, 20, 5, 11.0 apāṃ pṛṣṭham asi yonir agner iti puṣkaraparṇam upadadhāti //
KS, 20, 5, 22.0 na pṛthivyāṃ nāntarikṣe na divy agniś cetavyaḥ //
KS, 20, 5, 25.0 yad rukmam upadadhāti amṛta evāgniṃ cinute //
KS, 20, 5, 28.0 atho madhyejyotiṣam evāgniṃ cinute //
KS, 20, 5, 38.0 etasmāddha vai purāgnicitam adidṛkṣanta //
KS, 20, 5, 39.0 sarvā hy etās tviṣīr avāruddha yāgnau yā sarpe yā sūrye //
KS, 20, 5, 43.0 pāṅkto 'gniḥ //
KS, 20, 5, 44.0 yāvān evāgnis tasmād rakṣāṃsy apahanti //
KS, 20, 5, 62.0 gāyatro vā agnir gāyatracchandāḥ //
KS, 20, 5, 76.0 virājy agniś cetavyaḥ //
KS, 20, 5, 78.0 yat srucā upadadhāti virājy evāgniṃ cinute //
KS, 20, 6, 17.0 paśur vā agniḥ //
KS, 20, 6, 40.0 agnir atti //
KS, 20, 6, 41.0 saretasam agniṃ cinute //
KS, 20, 7, 14.0 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
KS, 20, 7, 18.0 viṣṇor nābhā agniś cetavyaḥ //
KS, 20, 7, 19.0 yo 'nābhim agniṃ cinute yajamānasya nābhim anupraviśati //
KS, 20, 7, 22.0 yad ulūkhalam upadadhāti viṣṇor eva nābhā agniṃ cinute //
KS, 20, 7, 36.0 madhyejyotiṣam agniṃ cinute //
KS, 20, 7, 39.0 agner vā etad vaiśvānarasya bhasma yat sikatāḥ //
KS, 20, 7, 46.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
KS, 20, 8, 41.0 yaviṣṭho vai nāmaiṣo 'gniḥ //
KS, 20, 9, 1.0 paśur vā agniḥ //
KS, 20, 9, 11.0 iyaṃ vā agner atidāhād abibhet //
KS, 20, 10, 2.0 utsannayajño vā eṣa yad agniḥ //
KS, 20, 10, 5.0 pāṅkto 'gniḥ //
KS, 20, 10, 6.0 yāvān evāgnis tasmai bheṣajaṃ karoti //
KS, 20, 10, 7.0 agner evaitābhir diśaḥ kalpayati //
KS, 20, 10, 38.0 paśūnām eva saṃjñāne 'gniṃ cinute //
KS, 20, 10, 41.0 paśūnām evāsaṃjñāne 'gniṃ cinute //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 20, 11, 1.0 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam ity ojo vai vīryam indrāgnī //
KS, 20, 11, 35.0 agnir devatety uttarāt //
KS, 20, 11, 36.0 ojo vā agniḥ //
KS, 20, 12, 16.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād dvau trivṛtau //
KS, 20, 12, 23.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti //
KS, 20, 12, 32.0 arko 'gniḥ //
KS, 21, 1, 1.0 agner bhāgo 'si dīkṣāyā ādhipatyam iti purastād upadadhāti //
KS, 21, 1, 2.0 yajñamukhaṃ vā agniḥ //
KS, 21, 1, 57.0 arko 'gniḥ //
KS, 21, 2, 1.0 agne jātān praṇudā nas sapatnān iti purastād upadadhāti //
KS, 21, 2, 22.0 sātmānam evāgniṃ cinute //
KS, 21, 2, 38.0 yad eta upadhīyante satejasam evāgniṃ cinute //
KS, 21, 3, 16.0 saṃvatsaramukhyaṃ bhṛtvāgniṃ cinvīta //
KS, 21, 3, 17.0 saṃvatsaro vā agnir vaiśvānaraḥ //
KS, 21, 3, 37.0 agner vā eṣā vaiśvānarasya yonir yad avakā //
KS, 21, 3, 46.0 agnir evāsyāsmiṃl loke jyotir bhavati vāyur antarikṣe sūryo divi //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 3, 53.0 indrāgnī tvā bṛhaspatir ity ojo vai vīryam indrāgnī //
KS, 21, 4, 5.0 sarvam agnim anūpadadhāti //
KS, 21, 4, 20.0 paśur vā agniḥ //
KS, 21, 4, 21.0 agnimukhān prajāpatiḥ paśūn asṛjata //
KS, 21, 4, 23.0 yat tisraḥ trivṛddhy agniḥ //
KS, 21, 4, 70.0 agnir vai tat pakṣī bhūtvā svargaṃ lokam apatat //
KS, 21, 4, 72.0 anye 'gnaya ūrdhvāś cīyante nyañco 'nye //
KS, 21, 5, 42.0 tasmād dvādaśa māso bhṛtvāgniṃ cinvīta //
KS, 21, 5, 44.0 saṃvatsaro 'gnir vaiśvānaraḥ //
KS, 21, 5, 51.0 gāyatro 'gniḥ //
KS, 21, 5, 55.0 mukhaṃ devānām agniḥ //
KS, 21, 5, 70.0 arko vā agniḥ //
KS, 21, 6, 7.0 ghnanti vā etad agner yad asyātra na kriyate yan na cīyate //
KS, 21, 6, 10.0 imā me agna iṣṭakā dhenavas santv iti dhenūr evaināḥ kurute //
KS, 21, 6, 35.0 arko vā agniḥ //
KS, 21, 6, 40.0 paśur vā agniḥ //
KS, 21, 7, 15.0 yaivāgnau śuk tām ādāya tayainam arpayati //
KS, 21, 7, 29.0 trivṛd vā agniḥ //
KS, 21, 7, 30.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 21, 7, 37.0 kam asmā agniś cikyānāya bhavati //
KS, 21, 7, 43.0 gāyatro 'gniḥ //
KS, 21, 7, 44.0 yāvān evāgnis tasya śucaṃ śamayati //
KS, 21, 7, 54.0 atho paṅktyaivāhutyāgnim ālabhate //
KS, 21, 7, 60.0 agnicid attvaitān ubhayān avarunddhe //
KS, 21, 7, 68.0 mṛtyur agniḥ //
KS, 21, 7, 74.0 prāṇair vā eṣa paśubhir vyṛdhyate yo 'gniṃ cinute //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 3, 4.0 poṣāya tvādityā rāsnāsi kām adhukṣaḥ sā viśvāyur astv asau kām adhukṣaḥ sā viśvabhūr astv asau kām adhukṣaḥ sā viśvakarmāstv asau hutaḥ stoko huto drapso 'gne pāhi vipruṣaḥ supacā devebhyo havyaṃ pacāgnaye tvā bṛhate nākāya svāhā dyāvāpṛthivībhyām indrāya tvā bhāgaṃ somenātanacmi viṣṇo havyaṃ rakṣasvāpo jāgṛta //
MS, 1, 1, 5, 1.11 agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān /
MS, 1, 1, 6, 2.1 agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān /
MS, 1, 1, 6, 2.9 agner jihvāsi vāco visarjanam /
MS, 1, 1, 8, 1.5 apāgne 'gnim āmādaṃ jahi /
MS, 1, 1, 8, 1.5 apāgne 'gnim āmādaṃ jahi /
MS, 1, 1, 8, 1.7 agne devayajanaṃ vaha /
MS, 1, 1, 9, 5.1 pari vājapatiḥ kavir agnir havyāny akramīt /
MS, 1, 1, 9, 6.2 agne brahma gṛhṇīṣva //
MS, 1, 1, 11, 5.4 agnaye ghṛtaṃ bhava /
MS, 1, 1, 13, 5.2 athā sapatnān indrāgnī me viṣūcīnān vyasyatām //
MS, 1, 2, 2, 1.1 ākūtyai prayuje agnaye svāhā /
MS, 1, 2, 2, 1.2 medhāyai manase agnaye svāhā /
MS, 1, 2, 2, 1.3 dīkṣāyai tapase agnaye svāhā /
MS, 1, 2, 2, 1.4 sarasvatyai pūṣṇe agnaye svāhā //
MS, 1, 2, 2, 6.1 sūryāgnī dyāvāpṛthivī uro antarikṣāpa oṣadhayā upa mā dīkṣāyāṃ dīkṣāpatayo hvayadhvam /
MS, 1, 2, 3, 5.1 kāmo haviṣāṃ mandiṣṭho 'gne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
MS, 1, 2, 3, 7.1 tvam agne vratapā asi deva ā martyeṣv ā /
MS, 1, 2, 5, 1.1 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām /
MS, 1, 2, 6, 5.2 hṛtsu kratuṃ varuṇaṃ dikṣv agniṃ divi sūryam adadhāt somam adrau //
MS, 1, 2, 6, 12.4 agnes tanūr asi /
MS, 1, 2, 6, 12.10 agnaye tvā rāyaspoṣade /
MS, 1, 2, 7, 1.1 agner janitram asi /
MS, 1, 2, 7, 4.1 agnā agniś carati praviṣṭā ṛṣīṇāṃ putro adhirāja eṣaḥ //
MS, 1, 2, 7, 4.1 agnā agniś carati praviṣṭā ṛṣīṇāṃ putro adhirāja eṣaḥ //
MS, 1, 2, 7, 7.3 suvite mā dhā agne vratapate /
MS, 1, 2, 7, 7.4 yā mama tanūr eṣā sā tvayy agne vratapate /
MS, 1, 2, 7, 8.1 yā te agne 'yāśayā tanūr varṣiṣṭhā gahaneṣṭhā /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 7, 9.1 yā te agne rajāśayā yā te agne harāśayā yā te agne rudriyā tanūs tayā naḥ pāhi /
MS, 1, 2, 8, 1.5 agne aṅgiro yo 'syāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.9 agne aṅgiro yo dvitīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.13 agne aṅgiro yas tṛtīyasyāṃ pṛthivyām adhy asy āyunā nāmnehi /
MS, 1, 2, 8, 1.17 vider agne nabho nāma yat te /
MS, 1, 2, 8, 1.39 agner bhasmāsi /
MS, 1, 2, 8, 1.40 agneḥ purīṣam asi /
MS, 1, 2, 8, 1.41 agneḥ kulāyam asi //
MS, 1, 2, 12, 1.19 raudreṇānīkena pāhi māgne pipṛhi mā /
MS, 1, 2, 13, 3.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
MS, 1, 2, 13, 6.9 agne vratapate yā tava tanūr mayy abhūd eṣā sā tvayi /
MS, 1, 2, 13, 6.10 agne vratapate yā mama tanūs tvayy abhūd iyaṃ sā mayi /
MS, 1, 2, 15, 2.2 agniṣ ṭaṃ agre pramumoktu devaḥ prajāpatiḥ prajayā saṃrarāṇaḥ //
MS, 1, 2, 17, 1.4 agniṣ ṭvā śrīṇātu /
MS, 1, 2, 18, 1.11 agniṃ vaiśvānaraṃ gaccha svāhā /
MS, 1, 3, 1, 2.1 agner vo 'pannagṛhasya sadasi sādayāmi /
MS, 1, 3, 1, 2.3 indrāgnyor bhāgadheyīḥ stha /
MS, 1, 3, 1, 4.1 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
MS, 1, 3, 1, 6.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
MS, 1, 3, 3, 3.1 agnaye tvā rāyaspoṣade viṣṇave tvā śyenāya tvā somabhṛte viṣṇave tvā //
MS, 1, 3, 12, 5.2 yo madhyamo varuṇo mitro agnis tasmā indrāya sutam ājuhota tasmai sūryāya sutam ājuhota //
MS, 1, 3, 15, 1.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
MS, 1, 3, 17, 1.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 17, 2.1 upayāmagṛhīto 'sīndrāgnibhyāṃ tvaiṣa te yonir indrāgnibhyāṃ tvā //
MS, 1, 3, 29, 3.1 agnā3i patnīvā3nt sajūs tvaṣṭrā somaṃ piba //
MS, 1, 3, 31, 1.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 3, 31, 2.2 agnaye tvāyuṣmate /
MS, 1, 3, 31, 2.4 agnaye tvāyuṣmate //
MS, 1, 3, 33, 1.2 bhrājanto agnayo yathā //
MS, 1, 3, 35, 1.5 agnihvarebhyas tvā ṛtāyubhyā indrajyeṣṭhebhyo varuṇarājabhyo vātāpibhyaḥ parjanyātmabhyaḥ /
MS, 1, 3, 35, 2.1 tisro jihvasya samidhaḥ parijmano 'gner akṛṇvann uśijo amṛtyave /
MS, 1, 3, 36, 1.1 agniḥ prātaḥ savanāt pātv asmān vaiśvānaro viśvaśrīr viśvaśaṃbhūḥ /
MS, 1, 3, 36, 2.1 agnaye tvā pravṛhāmi gāyatreṇa chandasā /
MS, 1, 3, 36, 4.4 uśik tvaṃ deva soma gāyatreṇa chandasāgner dhāmopehi /
MS, 1, 3, 37, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
MS, 1, 3, 37, 4.1 etat te agne rādha eti somacyutam /
MS, 1, 3, 37, 5.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
MS, 1, 3, 38, 1.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir varuṇo mitro agniḥ /
MS, 1, 3, 38, 5.1 yān āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
MS, 1, 3, 38, 6.1 yad adya tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
MS, 1, 3, 39, 3.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣad asuryān //
MS, 1, 3, 39, 4.1 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uccaraṇyat //
MS, 1, 3, 39, 10.2 payasvān agnā āgamaṃ taṃ mā saṃsṛja varcasā //
MS, 1, 4, 1, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvaṃ puṣema /
MS, 1, 4, 1, 2.1 agne vratapate vratam ālapsye tat te prabrūmas tan no gopāya tañ śakeyam //
MS, 1, 4, 1, 3.1 agniṃ hotāram upa taṃ huve devān yajñiyān iha yānyajāmahai /
MS, 1, 4, 2, 29.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
MS, 1, 4, 3, 1.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 2.2 agnir nas tebhyo rakṣatu gacchema sukṛto vayam //
MS, 1, 4, 3, 9.2 tenāgne tvam uta vardhayā māṃ sajātānāṃ madhye śraiṣṭhyā ā dhehi mā //
MS, 1, 4, 3, 13.1 gomaṃ agne 'vimaṃ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
MS, 1, 4, 3, 17.1 ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi /
MS, 1, 4, 5, 3.0 bahūnāṃ samānam ahar yajamānānāṃ yaḥ pūrvedyur agniṃ gṛhṇāti sa śvobhūte devatā abhiyajate //
MS, 1, 4, 5, 4.0 mamāgne varco vihaveṣv astv iti //
MS, 1, 4, 5, 5.0 pūrvam agniṃ gṛhṇāti //
MS, 1, 4, 5, 10.0 hastā avanijya dakṣiṇato 'gnim upatiṣṭheta //
MS, 1, 4, 5, 11.0 agne vratapate vratam ālapsya iti //
MS, 1, 4, 5, 12.0 agnir vai devānāṃ vratapatir brāhmaṇo vratabhṛt //
MS, 1, 4, 5, 14.0 agniṃ hotāram upa taṃ huva iti //
MS, 1, 4, 5, 20.0 agner vā eṣa yogaḥ //
MS, 1, 4, 5, 21.0 agnim etad yunakti //
MS, 1, 4, 6, 6.0 agnā eva yajñaṃ pratiṣṭhāpayati //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 7.0 yaddhavir nirvapsyann agnau niṣṭapaty agner eva yajñaṃ nirmimīte //
MS, 1, 4, 6, 9.0 agnir vai bhūyāṃsaṃ pradahati //
MS, 1, 4, 6, 11.0 achinnaṃ srāvayitavyā adbhir vā etad yajamāno 'gner ātmānam antardhatte //
MS, 1, 4, 7, 29.0 tejo hy agniḥ //
MS, 1, 4, 7, 32.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 4, 8, 20.0 eṣa khalu vai paśūnāṃ loko yad antarāgnī //
MS, 1, 4, 8, 24.0 gomaṃ agne 'vimaṃ aśvī yajñaḥ //
MS, 1, 4, 8, 39.0 tasminn agnau yat paceyuḥ kravyādaṃ kuryuḥ //
MS, 1, 4, 8, 40.0 na hi tasminn agnau māṃsaṃ pacanti yasminn āhutīr juhvati //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 8, 41.0 ayāś cāgne 'sy anabhiśastiś cety ayā vai nāmaiṣāgneḥ priyā tanūḥ //
MS, 1, 4, 10, 2.0 yad antarāgnī tat paśūnām //
MS, 1, 4, 10, 6.0 pūrvaṃ cāgnim aparaṃ ca paristarītavā āha //
MS, 1, 4, 10, 9.0 agner jihvāsi vāco visarjanam iti puroḍāśyān āvapati //
MS, 1, 4, 11, 6.0 agnaye samidhyamānāyānubrūhi //
MS, 1, 4, 12, 44.0 yāgner ājyabhāgasya sottarārdhe hotavyā //
MS, 1, 4, 13, 24.0 yadā taddhaviḥ saṃtiṣṭhetāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 1, 4, 13, 25.0 ayaṃ vā agnir vaiśvānaraḥ //
MS, 1, 4, 13, 30.0 agnir vai sarvā devatāḥ //
MS, 1, 4, 13, 44.0 rudro 'gniḥ sviṣṭakṛt //
MS, 1, 4, 14, 2.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 4, 14, 29.0 agne balada sahā ojaḥ kramamāṇāya me dā abhiśastikṛte 'nabhiśastenyāya //
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 4, 15, 7.0 yad agnaye bhagine bhagam eva sākṣād āptvāvarunddhe //
MS, 1, 5, 1, 1.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
MS, 1, 5, 1, 2.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam //
MS, 1, 5, 1, 4.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai //
MS, 1, 5, 1, 8.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 5, 1, 10.1 agnā āyūṃṣi pavasā āsuvorjam iṣaṃ ca naḥ /
MS, 1, 5, 1, 11.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
MS, 1, 5, 1, 12.1 agne pavasva svapā asme varcaḥ suvīryam /
MS, 1, 5, 1, 13.1 agne pāvaka rociṣā mandrayā deva jihvayā /
MS, 1, 5, 1, 14.1 sa naḥ pāvaka dīdivo 'gne devaṃ ihāvaha /
MS, 1, 5, 1, 15.1 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
MS, 1, 5, 1, 16.1 ud agne śucayas tava śukrā bhrājanta īrate /
MS, 1, 5, 1, 18.1 agnis tigmas tigmatejāḥ prati rakṣo dahatu sahatām arātim /
MS, 1, 5, 1, 19.1 agne sapatnasāha sapatnān me sahasva /
MS, 1, 5, 2, 1.1 tvam agne sūryavarcā asi /
MS, 1, 5, 2, 1.3 saṃ tvam agne sūryasya jyotiṣāgathāḥ //
MS, 1, 5, 2, 3.3 agne sapatnadambhanaṃ suvīrāso adābhyam //
MS, 1, 5, 2, 4.1 agneḥ samid asi /
MS, 1, 5, 2, 4.7 āyurdhā agne 'si /
MS, 1, 5, 2, 4.9 varcodhā agne 'si /
MS, 1, 5, 2, 4.11 cakṣuṣpā agne 'si /
MS, 1, 5, 2, 4.13 śrotrapā agne 'si /
MS, 1, 5, 2, 4.15 tanūpā agne 'si /
MS, 1, 5, 2, 4.17 yan me agna ūnaṃ tanvas tan mā āpṛṇa /
MS, 1, 5, 2, 4.18 agne yat te tapas tena taṃ pratitapa yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.19 agne yat te śocis tena taṃ pratiśoca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.20 agne yat te arcis tena taṃ pratyarca yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.21 agne yat te haras tena taṃ pratihara yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.22 agne yat te tejas tena taṃ pratititigdhi yo asmān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ /
MS, 1, 5, 2, 4.23 agne rucāṃ pate namas te ruce /
MS, 1, 5, 3, 1.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
MS, 1, 5, 3, 3.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
MS, 1, 5, 3, 4.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
MS, 1, 5, 3, 5.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ /
MS, 1, 5, 3, 6.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 5, 4, 10.4 prācī dig agnir devatā /
MS, 1, 5, 4, 10.5 yo maitasyā diśo abhidāsād agniṃ sā ṛcchatu /
MS, 1, 5, 4, 10.17 urukasya te vācā vayaṃ saṃ bhaktena gamemahy agne gṛhapate //
MS, 1, 5, 5, 15.0 agnir mūrdheti svargā tena divaḥ kakud iti svargā tena patiḥ pṛthivyā ayam iti mithunā tenāpāṃ retāṃsi jinvatīti retasvatī paśavyā sarvasamṛddhā //
MS, 1, 5, 5, 17.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 5, 5, 19.0 ubhā vām indrāgnī āhuvadhyā ity ubhau hy etau sahāmuṃ vā ayaṃ divā bhūte praviśati tasmād asau divā rocata imām asau naktaṃ tasmād ayaṃ naktaṃ yad ubhā vām ity āhobhā evainā achambaṭkāram upatiṣṭhata ubhayor lokayo rocate 'smiṃś cāmuṣmiṃś ca //
MS, 1, 5, 5, 21.0 ayam iha prathamo dhāyi dhātṛbhir ity agnir hy asyāṃ prathamo 'dhīyata //
MS, 1, 5, 5, 27.0 ayaṃ te yonir ṛtviyā ity eṣa hy etasya yonir ṛtviyo 'gniḥ sūryasyānuṣṭubhopāsthita //
MS, 1, 5, 6, 2.0 agnir mūrdheti pravāpita evaitayā reto dadhāti //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 5, 6, 3.0 ubhā vām indrāgnī āhuvadhyā iti prāṇāpānau vā indrāgnī //
MS, 1, 5, 6, 12.0 eṣā vā agner dadhikrāvatī priyā tanūḥ paśavyā sarvasamṛddhā //
MS, 1, 5, 6, 13.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 5, 6, 21.0 paśur hy agniḥ //
MS, 1, 5, 7, 2.0 kasmāt sāyam agnim upatiṣṭhante kasmāt prātar neti //
MS, 1, 5, 7, 28.0 sarvā ha vā enaṃ devatāḥ saṃpradāyam anapekṣaṃ gopāyanti ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 8, 1.0 tvam agne sūryavarcā asīti vasīyase śreyasa āśiṣam āśāste //
MS, 1, 5, 8, 3.0 saṃ tvam agne sūryasya jyotiṣāgathā iti saha hy ete tarhi jyotiṣī bhavataḥ //
MS, 1, 5, 8, 6.0 saṃ priyeṇa dhāmnety āhutayo vā agneḥ priyaṃ dhāma //
MS, 1, 5, 8, 28.0 agneḥ samid asy abhiśastyā mā pāhīty abhiśastyā enaṃ pāti //
MS, 1, 5, 9, 1.0 āyurdhā agne 'sy āyur me dhehīty āyur evāsmin dadhāti //
MS, 1, 5, 9, 2.0 varcodhā agne 'si varco me dhehīti varca evāsmin dadhāti //
MS, 1, 5, 9, 3.0 cakṣuṣpā agne 'si cakṣur me pāhīti cakṣur evāsya pāti //
MS, 1, 5, 9, 4.0 śrotrapā agne 'si śrotraṃ me pāhīti śrotram evāsya pāti //
MS, 1, 5, 9, 5.0 tanūpā agne 'si tanvaṃ me pāhīti tanvam evāsya pāti //
MS, 1, 5, 9, 6.0 yan me agna ūnaṃ tanvas tan mā āpṛṇeti yad evāsyātmana ūnaṃ yat prajāyā yat paśūnāṃ tad evaitenāpūrayati //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 8.0 agne yat te tapā ity etā vā agnes tanvo jyotiṣmatīḥ //
MS, 1, 5, 9, 10.0 yān vasīyasaḥ śreyasa ātmano bhrātṛvyān abhiprājānīmābhiṣṭān agnes tanūbhir jyotiṣmatībhiḥ parābhāvayāmeti //
MS, 1, 5, 9, 11.0 parā pāpmānaṃ bhrātṛvyaṃ bhāvayati ya evaṃ vidvān agnim upatiṣṭhate //
MS, 1, 5, 9, 12.0 agne rucāṃ pate namas te ruce mayi rucaṃ dhā iti śāntam eva rucam ātman dhatte //
MS, 1, 5, 9, 17.0 agnir vai rātriḥ //
MS, 1, 5, 10, 1.0 sapta vai bandhumatīr iṣṭakā agnau cityā upadhīyante //
MS, 1, 5, 10, 8.0 upa tvāgne dive divā iti yad etena gāyatreṇa tṛcenopatiṣṭhate iyaṃ vai gāyatrī asyām eva pratitiṣṭhati //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 10, 9.0 agne tvaṃ no antamā ity eṣā vā agner astaryā priyā tanūr varūthyā //
MS, 1, 5, 11, 32.0 prācī dig agnir devateti tanūpānām eva dikṣu nidhatte //
MS, 1, 5, 11, 47.0 agne gṛhapate 'gniṃ samindhe yajamānaḥ //
MS, 1, 5, 11, 47.0 agne gṛhapate 'gniṃ samindhe yajamānaḥ //
MS, 1, 5, 11, 48.0 etad vai yajamānasya svaṃ yad agniḥ //
MS, 1, 5, 11, 49.0 etad agner yad yajamānaḥ //
MS, 1, 5, 11, 51.0 jyotiṣe tantave tvety antarāgnī upaviśya vadet //
MS, 1, 5, 12, 3.0 yadyat kāmayeta tattad agnihotry agniṃ yācet //
MS, 1, 5, 13, 1.0 agniṃ vā ete cityaṃ cinvate ya āhitāgnayo darśapūrṇamāsinaḥ //
MS, 1, 5, 14, 2.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 3.1 prajāṃ me narya pāhi tāṃ me gopāyāsmākaṃ punar āgamād agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhya pāhi tan me gopāyāsmākaṃ punar āgamāt //
MS, 1, 5, 14, 7.0 agne sahasrākṣa śatamūrdhann iti sahasrākṣo hy eṣa śatamūrdhā //
MS, 1, 5, 14, 12.0 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā ity agrahaṇau saṃjīryataḥ //
MS, 1, 5, 14, 20.0 agniṃ samādhehi ity āha //
MS, 1, 5, 14, 24.1 agne sahasrākṣa śatamūrdhañ śataṃ te prāṇāḥ sahasram apānās tvaṃ sāhasrasya rāya īśiṣe tasmai te vidhema vājāya //
MS, 1, 5, 14, 27.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayā gṛhapatinā bhūyā annaṃ me budhyājugupas tan me punar dehi /
MS, 1, 6, 1, 2.2 agne havyā juṣasva naḥ //
MS, 1, 6, 1, 3.1 ud agne tava tad ghṛtād arcī rocatā āhutam /
MS, 1, 6, 1, 4.1 prajā agne saṃvāsayehāśāś ca paśubhiḥ saha /
MS, 1, 6, 1, 5.2 taṃ jānann agnā āroha tato no vardhayā rayim //
MS, 1, 6, 1, 10.1 yo no agniḥ pitaro hṛtsv antar amartyo martyaṃ āviveśa /
MS, 1, 6, 1, 11.1 dohyā ca te dugdhabhṛc corvarī te te bhāgadheyaṃ prayacchāmi tābhyāṃ tvādadhe gharmaḥ śiras tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asi yat te śukra śukraṃ jyotis tena rucā rucam aśīthāḥ //
MS, 1, 6, 1, 12.1 mayi gṛhṇāmy aham agre agniṃ saha prajayā varcasā dhanena /
MS, 1, 6, 1, 13.1 bhūr bhuvo 'ṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 1, 14.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 1, 15.1 agnā āyūṃṣi pavase 'gnir ṛṣir agne pavasva //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 1.1 yā vājinn agneḥ pavamānā priyā tanūs tām āvaha yā vājinn agneḥ pāvakā priyā tanūs tām āvaha yā vājinn agneḥ śuciḥ priyā tanūs tām āvaha //
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 2, 4.1 prācīm anu pradiśaṃ prehi vidvān agner agne puro agnir bhaveha /
MS, 1, 6, 2, 5.1 abhyasthāṃ viśvāḥ pṛtanā arātīs tad agnir āha tad u soma āha /
MS, 1, 6, 2, 6.1 bhuvaḥ svar aṅgirasāṃ tvā devānāṃ vratenādadhe 'gneṣ ṭvā devasya vratenādadha indrasya tvā marutvato vratenādadhe manoṣ ṭvā grāmaṇyo vratenādadhe //
MS, 1, 6, 2, 7.2 tasyās te devy adita upasthe 'nnādam agnim annapatyāyādadhe //
MS, 1, 6, 2, 9.2 jātavedo nidhīmahy agne havyāya voḍhave //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 10.1 samrāṭ ca svarāṭ cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha virāṭ ca prabhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha vibhūś ca paribhūś cāgne ye te tanvau tābhyāṃ mā ūrjaṃ yaccha //
MS, 1, 6, 2, 14.1 ye agnayaḥ samanasā oṣadhīṣu vanaspatiṣu praviṣṭhāḥ /
MS, 1, 6, 2, 15.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi /
MS, 1, 6, 3, 7.0 tato 'gnir asṛjyata //
MS, 1, 6, 3, 8.0 tam agniṃ sṛṣṭaṃ vīrudhāṃ tejo 'gacchat //
MS, 1, 6, 3, 11.0 sa prajāpatir agnim ādhattemā evā sahā iti //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 14.0 tad yathādo vasantāśiśire 'gnir vīrudhaḥ sahata evaṃ sapatnaṃ bhrātṛvyam avartiṃ sahate ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 3, 16.0 tām uddhatyāpa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 18.0 agner vā iyaṃ sṛṣṭād abibhed ati mā dhakṣyatīti //
MS, 1, 6, 3, 19.0 yad apa upasṛjyāgnim ādhatte 'syā anatidāhāya //
MS, 1, 6, 3, 21.0 sarvata enaṃ prajāḥ sarvataḥ paśavo 'bhi puṇyena bhavanti ya evaṃ vidvān apa upasṛjyāgnim ādhatte //
MS, 1, 6, 3, 23.0 yad varāhavihatam upāsyāgnim ādhatta imām eva tan nāpārāṭ //
MS, 1, 6, 3, 35.0 tad yāvatpriyam eva paśūnāṃ dvipadāṃ catuṣpadāṃ payas tāvatpriyaḥ paśūnāṃ dvipadāṃ catuṣpadāṃ bhavati ya evaṃ vidvān varāhavihatam upāsyāgnim ādhatte //
MS, 1, 6, 3, 37.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam anabhimṛte 'dhyādhatte //
MS, 1, 6, 3, 39.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainaṃ rase 'dhyādhatte //
MS, 1, 6, 3, 41.0 yad valmīkavapām upakīryāgnim ādhatte 'syā evainam ūrjy adhyādhatte //
MS, 1, 6, 3, 43.0 yad valmīkavapām upakīryāgnim ādhatte prajāpatir evāsmai stanam apidadhāti //
MS, 1, 6, 3, 47.0 yad ūṣān upakīryāgnim ādhatte 'muṣyā evainaṃ yajñiye 'dhyādhatte //
MS, 1, 6, 3, 49.0 yad ūṣān upakīryāgnim ādhatte reta evaitad dadhāti paśūnāṃ puṣṭyai prajātyai //
MS, 1, 6, 3, 50.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 3, 52.0 yat sikatā upakīryāgnim ādhatte sva evainaṃ yonau sve bhasmann ādhatte //
MS, 1, 6, 3, 55.0 yaccharkarā upakīryāgnim ādhatta imām eva tad dṛṃhati dhṛtyai //
MS, 1, 6, 3, 56.0 tad yathemāṃ prajāpatiḥ śarkarābhir adṛṃhad evam asmin paśavo dṛṃhante ya evaṃ vidvāñ śarkarā upakīryāgnim ādhatte //
MS, 1, 6, 3, 59.0 yaccharkarā upakīryāgnim ādhatte vajram eva sapatnāya bhrātṛvyāya praharati //
MS, 1, 6, 3, 65.0 yad ākhukirim upakīryāgnim ādhatte purīṣī gṛhamedhī bhavati //
MS, 1, 6, 4, 1.0 agniṃ vai devā vibhājaṃ nāśaknuvan //
MS, 1, 6, 4, 6.0 agner vai vibhaktyā aśvo 'gnyādheye dīyate //
MS, 1, 6, 4, 7.0 avibhakto vā etasyāgnir anāhito yo 'śvam agnyādheye na dadāti //
MS, 1, 6, 4, 29.0 tasyā agnis tejaḥ prāyacchat //
MS, 1, 6, 4, 63.0 ajāto vai tāvat puruṣo yāvad agniṃ nādhatte //
MS, 1, 6, 4, 64.0 sa tarhy eva jāyate yarhy agnim ādhatte //
MS, 1, 6, 4, 65.0 kṣaume vasānā agnim ādadhīyātām //
MS, 1, 6, 4, 69.0 hiraṇyaṃ suvarṇam upāsyāgnir ādheyaḥ //
MS, 1, 6, 4, 70.0 hiraṇyaṃ vā agnes tejaḥ //
MS, 1, 6, 5, 1.0 yo vā asyāyaṃ manuṣyo 'gnir etam upāsīno 'nnam atti //
MS, 1, 6, 5, 31.0 bhūr bhuvo 'gneṣ ṭvā devasya vratenādadhā iti paścā //
MS, 1, 6, 5, 50.0 agnir vai sṛṣṭa ulbam apalumpaṃ nāśaknot //
MS, 1, 6, 5, 55.0 agner vai sṛṣṭasya tejā udadīpyata //
MS, 1, 6, 5, 58.0 agnir vai sṛṣṭo bibibābhavann atiṣṭhad asamidhyamānaḥ //
MS, 1, 6, 6, 2.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 6, 5.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava purīṣam asīti //
MS, 1, 6, 6, 8.0 eṣa vā agnir vaiśvānaro yad asā ādityaḥ //
MS, 1, 6, 6, 13.0 virāḍ evāsyāgnīn vidadhate //
MS, 1, 6, 6, 16.0 asṛṣṭo vā agnir āsīt //
MS, 1, 6, 6, 21.0 tato 'gnir asṛjyata //
MS, 1, 6, 6, 22.0 tam agniṃ sṛṣṭam adho vyadadhāt //
MS, 1, 6, 6, 29.0 yat karṇadaghnam atyudgṛhṇīyād yajamāno varṣiṣṭhaḥ paśūnāṃ yajamānam upariṣṭād agnir abhyavadahet //
MS, 1, 6, 6, 34.0 tad yathaiva prajāpatiṃ prajā ebhyo lokebhyo 'bhisamāvartantaivam eva yajamānaṃ paśava ebhyo lokebhyo 'bhisamāvartante ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 35.0 agninā vai devatayā viṣṇunā yajñena devā asurān pravlīya vajreṇānvavāsṛjan //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 6, 37.0 tad yathaiva devā asurān agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavāsṛjann evam eva yajamānaḥ sapatnaṃ bhrātṛvyam agninā devatayā viṣṇunā yajñena pravlīya vajreṇānvavasṛjati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 7, 3.0 sapta te agne samidhaḥ sapta jihvāḥ //
MS, 1, 6, 7, 4.0 ity etāvatīr vā agnes tanvaḥ ṣoḍhā sapta sapta //
MS, 1, 6, 7, 5.0 yo vā asyaitā agnim ādadhāno vitarṣayati vi ha tṛṣyati //
MS, 1, 6, 7, 11.0 ye vā eṣu triṣu lokeṣv agnayas te samāgacchanti //
MS, 1, 6, 7, 16.1 ye agnayo divo ye pṛthivyāḥ samāgacchantīṣam ūrjaṃ vasānāḥ /
MS, 1, 6, 7, 16.2 te asmā agnaye draviṇaṃ dattveṣṭāḥ prītā āhutibhājo bhūtvā yathālokaṃ punar astaṃ pareta //
MS, 1, 6, 7, 20.0 tad ayam agniḥ saṃpriyaḥ paśubhir bhava //
MS, 1, 6, 7, 25.2 jātavedo nidhīmahy agne havyāya voḍhave //
MS, 1, 6, 7, 27.0 agner vai sṛṣṭasya paśavo 'kṣyā avakśāya prāpatan //
MS, 1, 6, 7, 32.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 7, 35.0 tam eva kāmam ṛdhnoti yajamāno yaṃ kāmaṃ kāmayamāno 'gnim ādhatte ya evaṃ vidvān vāravantīyaṃ gāyate //
MS, 1, 6, 7, 36.0 agnir vai kravyād viśvadāvya imāṃl lokān adahat //
MS, 1, 6, 8, 1.0 agniṃ vai sṛṣṭaṃ prajāpatiḥ pavamānenāgrā upādhamat //
MS, 1, 6, 8, 14.0 atha yaṃ kāmayed uttaraṃ vasīyāñ śreyānt syād iti tasyāgnaye pavamānāya nirupyātha pāvakāya ca śucaye cottare haviṣī samānabarhiṣi nirvapet //
MS, 1, 6, 8, 20.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 6, 8, 23.0 agnir vai sarvā devatā viṣṇur yajñaḥ //
MS, 1, 6, 8, 39.0 yad āgneyas tejo vā agnis teja evāvarunddhe //
MS, 1, 6, 9, 2.0 phalgunīpūrṇamāso vā ṛtūnāṃ mukham agnir devatānāṃ brāhmaṇo manuṣyāṇām //
MS, 1, 6, 9, 25.0 agnir āsyam //
MS, 1, 6, 9, 37.0 tad yathemā asyāṃ vīrudho rūḍhā evam asmin paśavo rohanti ya evaṃ vidvān rohiṇyām agnim ādhatte //
MS, 1, 6, 9, 49.0 yaḥ sapatnavān bhrātṛvyavān vā syāt sa citrāyām agnim ādadhīta //
MS, 1, 6, 9, 50.0 tad yathaitasyām āvṛḍhāyām asurāḥ pāpīyāṃso bhavanto 'pābhraṃśantaivam asya sapatno bhrātṛvyaḥ pāpīyān bhavann apabhraṃśate ya evaṃ vidvāṃś citrāyām agnim ādhatte //
MS, 1, 6, 9, 51.0 yaḥ kāmayeta bhagy annādaḥ syām iti sa pūrvāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 54.0 atha yaḥ kāmayeta dānakāmā me prajāḥ syur iti sa uttarāsu phalgunīṣv agnim ādadhīta //
MS, 1, 6, 9, 62.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatte prajāpatim eva prattaṃ duhe //
MS, 1, 6, 9, 64.0 yat paurṇamāsyāṃ vāmāvāsyāyāṃ vāgnim ādhatta ubhe puṇyāhe ubhe yajñiye //
MS, 1, 6, 10, 7.0 gāyatram agneś chandaḥ //
MS, 1, 6, 10, 12.0 agnir vai sṛṣṭaḥ prajāpater adhy udakrāmat //
MS, 1, 6, 10, 21.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 6, 10, 21.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 6, 10, 28.0 athendro 'gnim ādhatta //
MS, 1, 6, 10, 30.0 ada evāsā agniṃ gopāyamāno 'gnihotraṃ gopāyamāno bhaviṣyati //
MS, 1, 6, 11, 1.0 yaṃ kāmayeta paśumānt syād iti yo bahupuṣṭas tasya gṛhād agnim āhareyuḥ //
MS, 1, 6, 11, 3.0 eṣa hi rudro yad agniḥ //
MS, 1, 6, 11, 5.0 eṣa vā agnīnām annādaḥ //
MS, 1, 6, 11, 11.0 yaḥ somenāyakṣyamāṇo 'gnim ādadhīta na purā saṃvatsarāddhavīṃṣi nirvapet //
MS, 1, 6, 11, 15.0 tad yābhyo devatābhyo 'gnim ādhatte yat tābhyo na juhuyāt tābhyā āvṛśceta //
MS, 1, 6, 12, 1.0 yasyā rātryāḥ prātar agnim ādhāsyamānaḥ syāt tāṃ rātrīṃ catuḥśarāvam odanaṃ paktvā brāhmaṇebhyo jīvataṇḍulam ivopaharet //
MS, 1, 6, 12, 35.0 yo vā etebhyo 'procyāgnim ādhatte tam ete svargāl lokāt pratinudante //
MS, 1, 6, 12, 39.0 saṃvatsaram utsṛjetāgnim ādhāsyamānaḥ //
MS, 1, 6, 12, 40.0 nāsyāgniṃ gṛhāddhareyuḥ //
MS, 1, 6, 12, 59.0 tasmā agnir yajñiyāṃ tanvaṃ prāyacchat //
MS, 1, 6, 12, 66.0 agnir vai varuṇaṃ brahmacaryam āgacchat pravasantam //
MS, 1, 6, 13, 1.0 manur vai prajākāmo 'gnim ādhāsyamāno devatāyai devatāyā ajuhot //
MS, 1, 6, 13, 7.0 so 'bravīd asurā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 14.0 so 'bravīd devā vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 22.0 tad yathaiva devāḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohann evam eva yajamānaḥ sarveṇa sākaṃ svargaṃ lokaṃ samārohati ya evaṃ vidvān agnim ādhatte //
MS, 1, 6, 13, 23.0 so 'bravīd ṛṣayo vā ime puṇyamanyā agnim ādadhate tān parehīti //
MS, 1, 6, 13, 30.0 prati prajayā ca paśubhiś ca tiṣṭhati ya evaṃ vidvān agnim ādhatte //
MS, 1, 7, 1, 1.2 sukalpam agne tat tava punas tvoddīpayāmasi //
MS, 1, 7, 1, 3.2 punas tad indraś cāgniś ca vasavaḥ samacīkᄆpan //
MS, 1, 7, 1, 4.1 punas tvādityā rudrā vasavaḥ samindhatāṃ punar brahmāṇo vasudhīte agne /
MS, 1, 7, 1, 8.1 agne 'bhyāvartinn abhi māvartasvāyuṣā varcasā prajayā dhanena sanyā medhayā rayyā poṣeṇa //
MS, 1, 7, 1, 9.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
MS, 1, 7, 1, 10.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 1, 11.1 saha rayyā nivartasvāgne pinvasva dhārayā /
MS, 1, 7, 2, 1.0 agner vai bhāgaḥ punarādheyam //
MS, 1, 7, 2, 6.0 yat kiṃca sarvam evāgnaye bhāgaṃ pradāya sarvām ṛddhim ṛdhnoti //
MS, 1, 7, 2, 13.0 agnir vā utsīdann apa oṣadhīr abhyutsīdati //
MS, 1, 7, 2, 16.0 devā asurair vijayam upayanto 'gnau priyās tanvaḥ saṃnyadadhata //
MS, 1, 7, 2, 20.0 so 'gnir abravīd ya eva māṃ maddevatya ādadhātai sa etābhis tanūbhiḥ saṃbhavād iti //
MS, 1, 7, 2, 25.0 tad ya evaṃ vidvān punarādheyam ādhatta etābhir evāgnes tanūbhiḥ sambhavati //
MS, 1, 7, 3, 1.0 agnir vā utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 3, 15.0 agnir vā utsīdant saṃvatsaram abhyutsīdati //
MS, 1, 7, 3, 18.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 1, 7, 3, 20.0 atha yad agnir bahudhā vihriyata imān poṣān pupoṣa //
MS, 1, 7, 3, 21.1 tasmād agnir etāvatīr vibhaktīr ānaśe nānyā devatā /
MS, 1, 7, 4, 1.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
MS, 1, 7, 4, 3.1 saha rayyā nivartasvāgne pinvasva dhārayā /
MS, 1, 7, 4, 12.0 agnā āyūṃṣi pavasā iti somasya loke kuryāt //
MS, 1, 7, 4, 17.0 agnir mūrdhā divaḥ kakud iti prajākāmo vā paśukāmo vā somasya loke kuryāt //
MS, 1, 7, 4, 20.0 yajñena vā eṣa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 7, 4, 24.0 gāyatro hy agnir gāyatrachandāḥ //
MS, 1, 7, 4, 33.0 agniḥ prajanayitā //
MS, 1, 7, 5, 1.0 vīrahā vā eṣa devānāṃ yo 'gnim utsādayate //
MS, 1, 7, 5, 11.0 āyuṣā vā eṣa vīryeṇa vyṛdhyate yo 'gnim utsādayate //
MS, 1, 8, 1, 2.0 sa vā agnim evāgre mūrdhato 'sṛjata //
MS, 1, 8, 1, 3.0 sa yato 'gnim asṛjata tat paryamārṭ //
MS, 1, 8, 1, 12.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 8, 1, 12.0 agnir jyotir jyotir agniḥ svāhā //
MS, 1, 8, 1, 19.0 agnaye vā etad dhṛtyai guptyai hūyate //
MS, 1, 8, 1, 22.0 agnau sarvān yajñānt saṃsthāpayanti //
MS, 1, 8, 1, 27.0 eṣā vā agre 'gnā āhutir ahūyata //
MS, 1, 8, 1, 41.0 anena vā agre 'gnā āhutir ahūyata //
MS, 1, 8, 2, 21.0 tasmād ato hastasyāgnir natamāṃ vidahati //
MS, 1, 8, 2, 22.0 yaddhanyamāno hastau pratiprasārayati agnau vā etan nyañcanam icchate //
MS, 1, 8, 2, 23.0 agniṃ vai paśavaḥ praviśanty agniḥ paśūn //
MS, 1, 8, 2, 23.0 agniṃ vai paśavaḥ praviśanty agniḥ paśūn //
MS, 1, 8, 2, 26.0 agniṃ hy evaite praviśanty agnir etān //
MS, 1, 8, 2, 26.0 agniṃ hy evaite praviśanty agnir etān //
MS, 1, 8, 2, 27.0 tasmāt sarvān ṛtūn paśavo 'gnim abhisarpanti //
MS, 1, 8, 2, 28.0 na hy eta ṛte 'gneḥ //
MS, 1, 8, 2, 32.0 tā agnaye vajro 'bhavan //
MS, 1, 8, 2, 33.0 tasmāddhavīṃṣi prokṣatāgnir abhi na prokṣyaḥ //
MS, 1, 8, 2, 43.0 etad vai tad agneḥ priyaṃ dhāma //
MS, 1, 8, 2, 45.0 agner evaitayā priyaṃ dhāmopaiti //
MS, 1, 8, 2, 48.0 saha vā etā āstām agniś ca sūryaś ca samāne yonā ayasi lohite //
MS, 1, 8, 2, 51.0 tad agnir yoninopāgṛhṇāt //
MS, 1, 8, 4, 40.0 samayāgniṃ haranti //
MS, 1, 8, 4, 64.0 tā agninānvavākarot //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 6.0 agnir jyotir jyotir agniḥ svāheti garbhiṇyā vācā garbhaṃ dadhāti //
MS, 1, 8, 5, 64.0 agne gṛhapate pariṣadya juṣasva svāheti juhuyāt //
MS, 1, 8, 5, 74.0 atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati //
MS, 1, 8, 6, 10.0 yadi tad ati śamāyeta agne duḥśīrtatano juṣasva svāheti juhuyāt //
MS, 1, 8, 6, 16.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 1, 8, 6, 27.0 atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca //
MS, 1, 8, 6, 33.0 tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt //
MS, 1, 8, 6, 37.0 yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya //
MS, 1, 8, 6, 44.0 tad ābhyām evāgnibhyāṃ dagdhavyaḥ //
MS, 1, 8, 6, 49.0 gṛhṇīyān naktam agnim //
MS, 1, 8, 6, 58.0 yad asyāgnir ādhīyate sahasraṃ tena //
MS, 1, 8, 7, 5.0 so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyeti //
MS, 1, 8, 7, 7.0 so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti //
MS, 1, 8, 7, 23.0 agnaye vā etaddhṛtyai guptyai hūyate //
MS, 1, 8, 7, 30.0 yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 6.0 yasyāhute 'gnihotre pūrvo 'gnir anugacched agninā ca sahāgnihotreṇa coddravet //
MS, 1, 8, 8, 10.1 ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ /
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 18.0 tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugacchati //
MS, 1, 8, 8, 19.0 yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati //
MS, 1, 8, 8, 22.0 yasyāhute 'gnihotre 'paro 'gnir anugacchet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 8, 28.0 devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
MS, 1, 8, 8, 28.0 devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti //
MS, 1, 8, 8, 29.0 yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati //
MS, 1, 8, 9, 1.1 anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ /
MS, 1, 8, 9, 13.0 yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātām //
MS, 1, 8, 9, 20.0 agnaye vratapataye 'ṣṭākapālaṃ nirvapet //
MS, 1, 8, 9, 21.0 agnir vai devānāṃ vratapatiḥ //
MS, 1, 8, 9, 24.0 yasyāgnir apakṣāyed yatraivainam anuparāgacchet tat samādhāyānvavasāyāgnihotraṃ juhuyāt //
MS, 1, 8, 9, 25.0 eti vā etad agniḥ //
MS, 1, 8, 9, 27.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyet //
MS, 1, 8, 9, 27.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyet //
MS, 1, 8, 9, 28.0 bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyati //
MS, 1, 8, 9, 29.0 agnir vai devānāṃ pathikṛt //
MS, 1, 8, 9, 34.0 agnaye śucaye 'ṣṭākapālaṃ nirvaped yasyābhyādāvyena saṃsṛjyeta //
MS, 1, 8, 9, 36.0 yad agnaye śucaye śucim evainaṃ medhyaṃ karoti //
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 1, 8, 9, 38.0 agnir vā etasya kṣāmo gṛhān abhyucyati //
MS, 1, 8, 9, 40.0 yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayati //
MS, 1, 8, 9, 41.0 adāhuko 'syāparam agnir gṛhān bhavati //
MS, 1, 8, 9, 42.1 yasyāgnir anugacchet tebhya evāvakṣāṇebhyo 'dhi manthitavyaḥ //
MS, 1, 8, 9, 46.1 agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet //
MS, 1, 8, 9, 46.1 agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet //
MS, 1, 9, 1, 5.0 keto agniḥ //
MS, 1, 9, 1, 23.0 agnir hotā //
MS, 1, 9, 2, 1.0 agnir yajurbhiḥ //
MS, 1, 9, 2, 14.0 pṛthivy agneḥ //
MS, 1, 9, 4, 10.0 agnir hotāsīd aśvinādhvaryū rudro agnīd bṛhaspatir upavaktā //
MS, 1, 9, 4, 37.0 agnaye hiraṇyam anayan //
MS, 1, 9, 4, 40.0 agnaye tvā mahyaṃ varuṇo dadāti //
MS, 1, 9, 5, 40.0 gāyatro 'gniḥ //
MS, 1, 9, 8, 7.0 agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti //
MS, 1, 10, 1, 20.0 agnaye 'nīkavate prātar aṣṭākapālaḥ //
MS, 1, 10, 2, 1.1 agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā //
MS, 1, 10, 3, 4.2 agnir nas tasmād enaso gārhapatyā unninetu duṣkṛtāj jātavedāḥ //
MS, 1, 10, 3, 13.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 1, 10, 5, 22.0 agnir eva prāvāpayat //
MS, 1, 10, 5, 24.0 mithunaṃ vā agniś ca somaś ca //
MS, 1, 10, 5, 42.0 agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā //
MS, 1, 10, 7, 39.0 saṃvatsareṇāgniṃ manthanti //
MS, 1, 10, 7, 40.0 agniṃ vai prajā anuprajāyante //
MS, 1, 10, 7, 52.0 prāṇāpānau vā indrāgnī //
MS, 1, 10, 8, 10.0 agnaye samavadyati //
MS, 1, 10, 10, 21.0 yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattām //
MS, 1, 10, 10, 23.0 tāsv indrāgnī balam adhattām //
MS, 1, 10, 10, 24.0 ojo vai vīryam indrāgnī //
MS, 1, 10, 10, 28.0 prāṇāpānau vā indrāgnī //
MS, 1, 10, 12, 19.0 yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi //
MS, 1, 10, 14, 2.0 sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata //
MS, 1, 10, 14, 9.0 agninā vā anīkenendro vṛtram ahan //
MS, 1, 10, 14, 11.0 atho agnir vai devānāṃ senānīḥ //
MS, 1, 10, 15, 28.0 agnaye samavadyati //
MS, 1, 10, 15, 29.0 agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ //
MS, 1, 10, 15, 29.0 agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ //
MS, 1, 10, 16, 35.0 indrāgnī evāsmai vajram anvabibhṛtām //
MS, 1, 10, 16, 36.0 indrāgnī asmai vajram abhyavahatām //
MS, 1, 10, 17, 68.0 odanapacanād agnim āharanti //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 18, 29.0 tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai //
MS, 1, 10, 19, 4.0 agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gacchanti //
MS, 1, 11, 4, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
MS, 1, 11, 4, 4.1 somaṃ rājānaṃ varuṇam agnim anvārabhāmahe /
MS, 1, 11, 5, 33.0 yā pṛthivyāṃ sāgnau sā rathantare //
MS, 1, 11, 10, 1.0 agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarām //
MS, 1, 11, 10, 3.0 agnir ekākṣarayā vācam udajayat //
MS, 1, 11, 10, 20.0 agnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi //
MS, 1, 11, 10, 43.0 agnayā ekākṣarayā chandase svāhā //
MS, 2, 1, 1, 2.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 5.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 8.0 prajāpater vā indrāgnī prajām apāgūhatām //
MS, 2, 1, 1, 11.0 indrāgnī khalu vā etasya prajām apagūhato yo 'laṃ prajāyai san prajāṃ na vindate //
MS, 2, 1, 1, 17.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 20.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 24.0 ojo vīryam indrāgnī //
MS, 2, 1, 1, 27.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 1, 32.0 ojo vai vīryam indrāgnī //
MS, 2, 1, 2, 1.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet kāmāya //
MS, 2, 1, 2, 2.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 6.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet samāntam abhidhrokṣyan //
MS, 2, 1, 2, 7.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 10.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saniṃ praiṣyan //
MS, 2, 1, 2, 11.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 14.0 sa yadā vanvītāthāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 15.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 25.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped anannam atsyan //
MS, 2, 1, 2, 26.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 28.0 sa yadānannam adyād athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 34.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmam abhiprayān //
MS, 2, 1, 2, 35.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 37.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvapet saṃgrāmaṃ saṃyatya //
MS, 2, 1, 2, 39.0 iyaṃ vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 43.0 sa yadā saṃgrāmaṃ jayed athāgnaye vaiśvānarāya dvādaśakapālaṃ nirvapet //
MS, 2, 1, 2, 44.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 49.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 2, 51.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 2, 55.0 agnaye vaiśvānarāya dvādaśakapālaṃ nirvaped vāruṇaṃ yavamayaṃ carum //
MS, 2, 1, 2, 59.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 2, 62.0 vāruṇaṃ caruṃ nirvaped yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 1, 2, 69.0 asau vā ādityo 'gnir vaiśvānaraḥ //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 3, 2.0 agnir vā etasya tad veda yatrāsyeṣṭaṃ yatra sukṛtam //
MS, 2, 1, 3, 3.0 agnir evāsmai tad vindati //
MS, 2, 1, 3, 6.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 3, 9.0 agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 3, 22.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 3, 27.0 pavamāna evainaṃ punāty agnir niṣṭapati //
MS, 2, 1, 3, 31.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 1, 3, 51.0 ojo vīryam indrāgnī //
MS, 2, 1, 4, 7.0 devā vai satram āsata kurukṣetre 'gniḥ somā indraḥ //
MS, 2, 1, 4, 16.0 tam agnir anvagacchat //
MS, 2, 1, 4, 18.0 tasmāt sadadi girā agnir dahati girau somaḥ //
MS, 2, 1, 4, 24.0 tasmiṃs tejo 'gnir adadhād indriyaṃ somaḥ //
MS, 2, 1, 4, 27.0 teja evāsminn agnir dadhātīndriyaṃ somaḥ //
MS, 2, 1, 4, 41.0 tejo vā agniḥ //
MS, 2, 1, 4, 58.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 3.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 12.0 agnir vai manuṣyāṇāṃ cakṣuṣaḥ pradātā viṣṇur devānām //
MS, 2, 1, 7, 34.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 39.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 7, 48.0 agnir vai sarvā devatāḥ //
MS, 2, 1, 8, 3.0 yasminn evāgnau caruṃ paceyus tasmin kumbhaṃ dhūpayeyuḥ //
MS, 2, 1, 8, 10.0 agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 1, 10, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta //
MS, 2, 1, 10, 3.0 agnir vai devānāṃ pathikṛt //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
MS, 2, 1, 10, 11.0 agnir vai devānāṃ vratapatiḥ //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
MS, 2, 1, 10, 18.0 agnir vai devānāṃ vratabhṛt //
MS, 2, 1, 10, 19.0 agnim etasya vratam agan //
MS, 2, 1, 10, 21.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaryamāṇaḥ //
MS, 2, 1, 10, 23.0 agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme //
MS, 2, 1, 10, 25.0 agnir vai devānāṃ vājasṛt //
MS, 2, 1, 10, 28.0 agnaye 'nīkavate 'ṣṭākapālaṃ nirvapet saṃgrāme //
MS, 2, 1, 10, 29.0 yadryag vā agner anīkam eti na tat pratidhṛṣe //
MS, 2, 1, 10, 30.0 agnir evāsmā anīkāni jayati //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 36.0 agnir vai rudraḥ //
MS, 2, 1, 10, 38.0 yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 1, 10, 39.0 eṣā vā agner bheṣajā tanūr yat surabhiḥ //
MS, 2, 1, 10, 43.0 agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 10, 45.0 agnir vai devānām annavān annādo 'nnapatiḥ //
MS, 2, 1, 11, 1.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped yo rakṣobhyo bibhīyāt //
MS, 2, 1, 11, 3.0 so 'gniṃ prāviśat //
MS, 2, 1, 11, 6.0 tāni vā agninaivāpāhata //
MS, 2, 1, 11, 7.0 agnir vai devānāṃ rakṣohā //
MS, 2, 1, 11, 17.0 so 'gnim ukhyam avaikṣata //
MS, 2, 2, 5, 7.0 agniṣ ṭe tejaḥ prayacchatv indra indriyaṃ pitryāṃ bandhutām iti //
MS, 2, 2, 5, 8.0 agnir evāsmai tejaḥ prayacchati //
MS, 2, 2, 6, 1.1 agnaye vasumate satīnānām aṣṭākapālaṃ nirvapet /
MS, 2, 2, 6, 1.6 agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
MS, 2, 2, 7, 2.0 agnir vā agre hiraṇyam avindat //
MS, 2, 2, 13, 2.0 ye madhyamās tam agnaye dātre 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 5.0 agnir vai madhyamasya dātā //
MS, 2, 2, 13, 14.0 ye kṣodiṣṭhās tam agnaye sanimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 17.0 agnir evāsmai tad vindati yad iha //
MS, 2, 3, 1, 16.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 1, 27.0 atha yat punaḥ samuhyāgnaye samavadyati //
MS, 2, 3, 1, 54.0 agnau sarve hotavyāḥ //
MS, 2, 3, 4, 1.1 agner āyur asi //
MS, 2, 3, 4, 17.1 agneṣ ṭvā mātrayā jāgatyā vartanyā devas tvā savitonnayatu jīvātvai jīvanasyāyai //
MS, 2, 3, 4, 18.1 idaṃ varco agninā dattam āgān mahi rādhaḥ saha ojo balaṃ yat /
MS, 2, 3, 4, 19.1 imam agnā āyuṣe varcase kṛdhi tigmam ojo varuṇa soma rājan /
MS, 2, 3, 4, 20.1 agnir āyuḥ //
MS, 2, 3, 5, 4.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 3, 5, 14.0 yo vai pramīyate 'gniṃ tasya śarīraṃ gacchati somaṃ rasaḥ //
MS, 2, 3, 5, 24.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 3, 5, 27.0 agner āyur asi tenāsmā amuṣmā āyur dehīti //
MS, 2, 3, 5, 28.0 agnir vai manuṣyāṇām āyuṣaḥ pradātā //
MS, 2, 3, 5, 64.0 agnir vai sarvā devatāḥ //
MS, 2, 3, 5, 66.0 agnir āyuḥ //
MS, 2, 3, 6, 27.0 agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam //
MS, 2, 3, 6, 27.0 agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam //
MS, 2, 3, 6, 29.0 agner vai manuṣyā naktaṃ cakṣuṣā paśyanti sūryasya divā //
MS, 2, 3, 7, 4.0 agne rathaṃtaram //
MS, 2, 3, 7, 42.0 agnī rudraḥ //
MS, 2, 3, 8, 24.1 ye bhakṣayanto na vasūny ānaśur yān agnayo anvatapyanta dhiṣṇyāḥ /
MS, 2, 3, 9, 26.0 agnau sarvā hotavyāḥ //
MS, 2, 4, 3, 1.0 tato yaḥ somo 'tyaricyata tam agnā upaprāvartayat //
MS, 2, 4, 3, 5.0 sa yaṃ somaṃ prāvartayad yasmiṃś cāgnā upaprāvartayat tā agnīṣomau devate prāṇāpānā abhisamabhavatām //
MS, 2, 4, 3, 7.0 yadi vā pravaṇaṃ tāvad āsīd yadi vāgner adhi tāvad āsīt //
MS, 2, 4, 4, 23.0 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ //
MS, 2, 4, 6, 4.0 so 'gniṃ ca bṛhaspatiṃ cābravīt //
MS, 2, 4, 6, 6.0 taṃ vā etayāgniś ca bṛhaspatiś cāyājayatām //
MS, 2, 4, 6, 7.0 tasmiṃs tejo 'gnir adadhād indriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 6, 10.0 teja evāsminn agnir dadhātīndriyam indro brahma bṛhaspatiḥ //
MS, 2, 4, 7, 1.13 devā vasavyā agne soma sūryāpo dattodadhiṃ bhinta /
MS, 2, 4, 8, 21.0 devā vasavyā agne soma sūryeti //
MS, 2, 4, 8, 31.0 agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam //
MS, 2, 4, 8, 33.0 agnir vā ito vṛṣṭim īṭṭe maruto 'mutaś cyāvayanti //
MS, 2, 5, 3, 27.0 sa vā agninaiva vṛtrasya bhogān apidahyāthaindreṇendriyaṃ vīryam ātmann adhatta //
MS, 2, 5, 3, 30.0 agninaiva pāpmano bhogān apidahyāthaindreṇendriyaṃ vīryam ātman dhatte //
MS, 2, 5, 5, 21.0 yad āgneyo 'gnir vai sarvā devatā devatābhir evainaṃ samardhayati //
MS, 2, 5, 5, 41.0 na vai nairṛtyāhutir agnim ānaśe //
MS, 2, 5, 5, 42.0 yad aṅgāreṣu juhoti tat svid agnau juhoti tad u na //
MS, 2, 5, 6, 34.0 agnaye vaiśvānarāya kṛṣṇaṃ petvam ālabheta samāntam abhidhrokṣyan //
MS, 2, 5, 6, 35.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 5, 7, 17.0 tato yo 'tyakṣarat tam agniś ca marutaś ca //
MS, 2, 5, 7, 55.0 agnir vā ito vṛṣṭim īṭṭe //
MS, 2, 5, 9, 2.0 agnir vai paśūnāṃ yoniḥ //
MS, 2, 5, 9, 4.0 agnaye vaiśvānarāya dvādaśakapālaṃ māsi māsi nirvapet //
MS, 2, 5, 9, 5.0 saṃvatsaro vā agnir vaiśvānaraḥ //
MS, 2, 5, 11, 28.0 agnir vai sṛṣṭo na vyarocata //
MS, 2, 5, 11, 29.0 so 'gnaye tejasvine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 33.0 so 'gnaye vibhūtimate 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 37.0 so 'gnaye bhāgine 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 5, 11, 41.0 so 'gnaye dātre 'jaṃ kṛṣṇagrīvam ālabhata //
MS, 2, 6, 3, 13.0 ye devāḥ puraḥsado agninetrā rakṣohaṇas te no 'vantu //
MS, 2, 6, 3, 29.0 agne saṃdaha rakṣaḥ //
MS, 2, 6, 3, 31.0 agnaye puraḥsade svāhā //
MS, 2, 6, 4, 15.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
MS, 2, 6, 6, 16.0 agnaye gṛhapataya āpatantānām aṣṭākapālaṃ nirvapet //
MS, 2, 6, 6, 25.0 agnir gārhapatyānām //
MS, 2, 6, 8, 3.3 somā indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantu //
MS, 2, 6, 9, 4.0 āvitto agnir gṛhapatiḥ //
MS, 2, 6, 10, 5.0 agnir devatā //
MS, 2, 6, 11, 1.1 agnaye svāhā /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 6, 12, 4.1 agnaye svāhā /
MS, 2, 6, 13, 3.0 agnaye gṛhapataye svāhā //
MS, 2, 6, 13, 38.0 agnaye vaiśvānarāya dvādaśakapālaḥ //
MS, 2, 7, 1, 1.2 agniṃ jyotir nicāyya pṛthivyā adhy ābharat //
MS, 2, 7, 1, 5.8 gāyatreṇa chandasā pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 1, 5.12 tvayā vayam agniṃ śakema khanituṃ sadhasthā ā jāgatena chandasā /
MS, 2, 7, 1, 5.14 agniṃ jyotir nicāyya pṛthivyā adhy ābharat /
MS, 2, 7, 2, 2.2 agniṃ bharantā asmayum //
MS, 2, 7, 2, 7.1 agniṃ purīṣyam aṅgirasvad ābhara /
MS, 2, 7, 2, 7.2 agniṃ purīṣyam aṅgirasvad acchemaḥ /
MS, 2, 7, 2, 7.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
MS, 2, 7, 2, 8.1 anv agniḥ //
MS, 2, 7, 2, 9.2 agniṃ sadhasthe mahati cakṣuṣā nicikīṣati //
MS, 2, 7, 2, 10.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
MS, 2, 7, 2, 12.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
MS, 2, 7, 2, 13.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nāka uttame //
MS, 2, 7, 2, 15.2 maryaśrīḥ spṛhayadvarṇo agnir nābhidhṛṣe tanvā jarhṛṣāṇaḥ //
MS, 2, 7, 2, 17.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
MS, 2, 7, 2, 18.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
MS, 2, 7, 2, 19.1 devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmi /
MS, 2, 7, 2, 19.2 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
MS, 2, 7, 2, 19.3 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthe agniṃ purīṣyam aṅgirasvat khanāmaḥ //
MS, 2, 7, 3, 1.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
MS, 2, 7, 3, 2.2 vyacasvatī saṃvasethāṃ bhartam agniṃ purīṣyam //
MS, 2, 7, 3, 3.2 agniṃ bhariṣyantī antā rocamānam ajasram it //
MS, 2, 7, 3, 4.2 atharvā tvā prathamo niramanthad agne //
MS, 2, 7, 3, 5.1 tvām agne puṣkarād adhy atharvā niramanthata /
MS, 2, 7, 3, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
MS, 2, 7, 3, 9.2 adabdhavratapramatir vasiṣṭhaḥ sahasraṃbharaḥ śucijihvo agniḥ //
MS, 2, 7, 3, 10.2 vi dhūmam agne aruṣaṃ medhya sṛja praśasta darśatam //
MS, 2, 7, 3, 11.2 dame dame sapta ratnā dadhāno 'gnir hotā niṣasāda yajīyān //
MS, 2, 7, 3, 13.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
MS, 2, 7, 4, 3.2 vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //
MS, 2, 7, 4, 4.2 dṛśā ca bhāsā bṛhatā suśikmanāgne yāhi suśastibhiḥ //
MS, 2, 7, 4, 6.1 sajāto garbho asi rodasyor agne cārur vibhṛtā oṣadhīṣu /
MS, 2, 7, 4, 7.2 pṛthur bhava suṣadas tvam agneḥ purīṣyavāhanaḥ //
MS, 2, 7, 4, 9.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā //
MS, 2, 7, 4, 10.1 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
MS, 2, 7, 4, 10.2 agnā āyāhi vītaye //
MS, 2, 7, 4, 11.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ //
MS, 2, 7, 5, 1.1 oṣadhayaḥ pratigṛbhṇītāgnim etaṃ śivam āyantam abhy atra yuṣmān /
MS, 2, 7, 5, 3.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
MS, 2, 7, 5, 11.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbhā ā //
MS, 2, 7, 6, 20.0 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye //
MS, 2, 7, 7, 1.1 ākūtam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.2 mano medhām agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.3 cittaṃ vijñātam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.4 vāco vidhṛtam agniṃ prayujaṃ svāhā /
MS, 2, 7, 7, 1.6 agnaye vaiśvānarāya svāhā /
MS, 2, 7, 7, 2.3 amba dhṛṣṇu vīrayasvāgniś cedaṃ kariṣyathaḥ //
MS, 2, 7, 7, 6.2 purīṣyaḥ purupriyo agne tvaṃ tarā mṛdhaḥ //
MS, 2, 7, 7, 7.1 yad agne yāni kāni cā te dārūṇi dadhmasi /
MS, 2, 7, 7, 9.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
MS, 2, 7, 7, 10.1 nābhā pṛthivyāḥ samidhāno agniṃ rāyaspoṣāya bṛhate havāmahe /
MS, 2, 7, 7, 10.2 iraṃmadaṃ bṛhadukthaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
MS, 2, 7, 7, 11.2 ye stenā ye ca taskarās tāṃs te agne apidadhāmy āsye //
MS, 2, 7, 7, 13.1 daṃṣṭrābhyāṃ malimlūn agne jambhābhyāṃ taskaraṃ uta /
MS, 2, 7, 8, 1.2 agnir ajaro 'bhavat sahobhir yad enaṃ dyaur ajanayat suretāḥ //
MS, 2, 7, 8, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
MS, 2, 7, 8, 4.26 akrandad agniḥ stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
MS, 2, 7, 8, 5.1 agne 'bhyāvartin /
MS, 2, 7, 8, 5.2 agne aṅgiraḥ /
MS, 2, 7, 8, 6.3 agnir bhānunā ruśatā svaṅgā ā jāto viśvā sadmāny aprāḥ //
MS, 2, 7, 8, 7.2 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
MS, 2, 7, 8, 8.1 antar agne rucā tvam ukhāyāṃ sadane sve /
MS, 2, 7, 8, 9.1 śivo bhūtvā mahyam agne athā sīda śivas tvam /
MS, 2, 7, 9, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyaṃ pari jātavedāḥ /
MS, 2, 7, 9, 2.1 vidmā te agne tredhā trayāṇi vidmā te sadma vibhṛtaṃ purutrā /
MS, 2, 7, 9, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agnā ūdhan /
MS, 2, 7, 9, 5.1 uśik pāvako aratiḥ sumedhā martyeṣv agnir amṛto nidhāyi /
MS, 2, 7, 9, 6.1 akrandad agniḥ /
MS, 2, 7, 9, 6.3 vīḍuṃ cid adrim abhinat parāyan janā yad agnim ayajanta pañca //
MS, 2, 7, 9, 7.2 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
MS, 2, 7, 9, 8.1 ā taṃ bhaja sauśravaseṣv agna uktha ukthā ābhaja śasyamāne /
MS, 2, 7, 9, 8.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
MS, 2, 7, 9, 9.1 tvām agne yajamānā anu dyūn dūtaṃ kṛṇvānā ayajanta havyaiḥ /
MS, 2, 7, 9, 10.1 astāvy agnir nṛṇāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
MS, 2, 7, 10, 1.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
MS, 2, 7, 10, 2.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam /
MS, 2, 7, 10, 3.1 akrandad agniḥ /
MS, 2, 7, 10, 3.2 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
MS, 2, 7, 10, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
MS, 2, 7, 10, 6.1 apsv agne sadhiṣ ṭava sauṣadhīr anurudhyase /
MS, 2, 7, 10, 7.2 garbho viśvasya bhūtasyāgne garbho apām asi //
MS, 2, 7, 10, 8.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
MS, 2, 7, 10, 9.1 punar āsadya sadanam apaś ca pṛthivīm agne /
MS, 2, 7, 10, 10.4 nindati tvo anu tvo vavanda vandāruṃ te tanvaṃ vande agne //
MS, 2, 7, 11, 2.1 agner bhasmāsi /
MS, 2, 7, 11, 2.2 agneḥ purīṣam asi /
MS, 2, 7, 11, 2.5 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
MS, 2, 7, 11, 3.1 agne divo arṇam acchā jigāsy acchā devān ūciṣe dhiṣṇyā ye /
MS, 2, 7, 11, 4.1 agne yat te divi varcaḥ pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
MS, 2, 7, 11, 5.1 purīṣyāso agnayaḥ pravaṇena sajoṣasaḥ /
MS, 2, 7, 11, 6.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
MS, 2, 7, 11, 6.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
MS, 2, 7, 11, 8.2 agne purīṣyādhipā bhava tvaṃ nā iṣam ūrjaṃ yajamānāya dhehi //
MS, 2, 7, 11, 9.1 tvam agne purīṣyo rayimān puṣṭimān asi /
MS, 2, 7, 11, 10.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonā abhār ukhā /
MS, 2, 7, 12, 4.2 tan naḥ parṣad ati dviṣo 'gne vaiśvānara /
MS, 2, 7, 12, 6.2 agnes tejasā sūryasya varcasā //
MS, 2, 7, 14, 2.2 vapāṃ te agnir iṣito arohat //
MS, 2, 7, 14, 3.1 agne yañ śukraṃ yac candraṃ yat pūtaṃ yac ca yajñiyam /
MS, 2, 7, 14, 5.2 indrāyāgnaye pūṣṇe mitrāya varuṇāya ca //
MS, 2, 7, 14, 6.1 agne tava śravo vayo mahi bhrājanty arcayo vibhāvaso /
MS, 2, 7, 14, 8.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
MS, 2, 7, 14, 10.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
MS, 2, 7, 15, 8.2 tapobhir agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
MS, 2, 7, 15, 9.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ādadharṣīt //
MS, 2, 7, 15, 10.1 ud agne tiṣṭha praty ā tanuṣva ny amitraṃ oṣatāt tigmahete /
MS, 2, 7, 15, 11.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
MS, 2, 7, 15, 12.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
MS, 2, 7, 15, 13.1 agneṣ ṭvā tejasā sādayāmi /
MS, 2, 7, 15, 14.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 15, 15.25 yās te agna ārdrā yonayo yāḥ kulāyinīr ye te agnā indavo yā u nābhayaḥ /
MS, 2, 7, 16, 1.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
MS, 2, 7, 16, 2.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhehi bṛhaspate //
MS, 2, 7, 16, 3.6 agnir jyotir jyotir agniḥ /
MS, 2, 7, 16, 3.6 agnir jyotir jyotir agniḥ /
MS, 2, 7, 16, 3.14 agniṣ ṭe 'dhipatiḥ /
MS, 2, 7, 16, 7.5 mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
MS, 2, 7, 16, 10.3 satyaṃ pūrvair ṛṣibhiḥ saṃvidāno agniḥ pravidvaṃ iha tat kṛṇotu /
MS, 2, 7, 16, 11.1 kratuṃ devānāṃ mahimānam īmahe agniṃ sadhasthe sadaneṣv adbhutam /
MS, 2, 7, 16, 12.1 samidhyamānaṃ samidhā samindhate agniṃ sadhasthe sadaneṣu sukratum /
MS, 2, 7, 17, 1.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
MS, 2, 7, 17, 2.1 yukṣvā hi devahūtamān aśvān agne rathīr iva /
MS, 2, 7, 17, 3.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
MS, 2, 7, 17, 4.5 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca /
MS, 2, 7, 17, 4.6 agnis tejasā tejasvān /
MS, 2, 7, 17, 5.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 6.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
MS, 2, 7, 17, 7.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 7, 17, 8.1 yo agnir agnes tapaso 'dhi jātaḥ śokāt pṛthivyā uta vā divas pari /
MS, 2, 7, 17, 8.2 ya imāḥ prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
MS, 2, 7, 17, 9.12 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
MS, 2, 7, 17, 9.18 tvaṣṭur devānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman //
MS, 2, 7, 17, 10.5 ajo hy agner ajaniṣṭa śokāt /
MS, 2, 7, 20, 3.0 agnir devatā //
MS, 2, 8, 1, 2.1 indrāgnī tvā bṛhaspatir asmin yonā asīṣadan /
MS, 2, 8, 1, 23.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 1, 38.1 agnaye tvā vaiśvānarāya //
MS, 2, 8, 3, 1.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
MS, 2, 8, 3, 2.40 agnir devatā /
MS, 2, 8, 5, 1.0 agner bhāgo 'si //
MS, 2, 8, 7, 1.1 agne jātān praṇudā naḥ sapatnān praty ajātān jātavedo nudasva /
MS, 2, 8, 7, 3.5 agneḥ purīṣam asy apso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
MS, 2, 8, 9, 4.0 agnir hetīnāṃ pratidhartā //
MS, 2, 8, 11, 2.0 agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 2.0 agninā devena devatayā gāyatreṇa chandasāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 3.0 gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 3.0 gāyatrasya chandaso 'gneḥ śīrṣṇāgneḥ śirā upadadhāmi //
MS, 2, 8, 11, 5.0 indreṇa devena devatayā traiṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 6.0 traiṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 8.0 viśvebhir devebhir devatayā jāgatena chandasāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 9.0 jāgatasya chandaso 'gneḥ pucchenāgneḥ puccham upadadhāmi //
MS, 2, 8, 11, 11.0 mitrāvaruṇābhyāṃ devābhyāṃ devatayānuṣṭubhena chandasāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 12.0 ānuṣṭubhasya chandaso 'gneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
MS, 2, 8, 11, 14.0 bṛhaspatinā devena devatayā pāṅktena chandasāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 11, 15.0 pāṅktasya chandaso 'gneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
MS, 2, 8, 12, 1.2 agner antaḥśleṣo 'si /
MS, 2, 8, 12, 1.4 kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //
MS, 2, 8, 12, 2.1 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
MS, 2, 8, 12, 3.6 agner antaḥśleṣo 'si /
MS, 2, 8, 12, 3.8 kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ //
MS, 2, 8, 12, 4.1 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī /
MS, 2, 8, 13, 6.0 agner yāny asi //
MS, 2, 8, 13, 7.0 agner agneyāny asi //
MS, 2, 8, 14, 1.4 agnir adhipatiḥ /
MS, 2, 8, 14, 1.26 agniṣ ṭvābhipātu mahyā svastyā chardiṣā śaṃtamena /
MS, 2, 8, 14, 2.11 imā me agnā iṣṭakā dhenavaḥ santu /
MS, 2, 8, 14, 2.20 imā me agnā iṣṭakā dhenavaḥ santu ṣaṣṭiḥ sahasram ayutam akṣīyamāṇāḥ /
MS, 2, 8, 14, 2.22 tā me agnā iṣṭakā dhenavaḥ santu virājo nāma kāmadughā amutrāmuṣmiṃlloke //
MS, 2, 10, 1, 1.6 samudrasya tvāvakayāgne parivyayāmasi /
MS, 2, 10, 1, 2.1 himasya tvā jarāyuṇāgne parivyayāmasi /
MS, 2, 10, 1, 3.2 agne pittam apām asi maṇḍūki tābhir āgahi /
MS, 2, 10, 1, 5.1 agne pāvaka rociṣā /
MS, 2, 10, 2, 1.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
MS, 2, 10, 2, 1.2 agnir no vanate rayim //
MS, 2, 10, 4, 1.1 ud enam uttaraṃ nayāgne ghṛtenāhuta /
MS, 2, 10, 4, 3.1 yasya kurmo gṛhe havis tam agne vardhayā tvam /
MS, 2, 10, 5, 2.1 samiddhe agnā adhi māmahāna ukthapatrā īḍyo gṛbhītaḥ /
MS, 2, 10, 5, 9.1 sumnahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat /
MS, 2, 10, 5, 9.2 devahūr yajña ā ca vakṣad yakṣad agnir devo devaṃ ā ca vakṣat //
MS, 2, 10, 6, 1.1 kramadhvam agninā nākam ukhyaṃ hasteṣu bibhrataḥ /
MS, 2, 10, 6, 2.2 agne prehi prathamo devāyatāṃ cakṣur devānām uta martyānām /
MS, 2, 10, 6, 5.2 agne sahasrākṣa /
MS, 2, 10, 6, 5.8 ājuhvānaḥ supratīkaḥ purastād agne svaṃ yonim āsīda sādhyā /
MS, 2, 10, 6, 7.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
MS, 2, 10, 6, 8.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
MS, 2, 10, 6, 9.1 agne tam adya /
MS, 2, 10, 6, 9.2 sapta te agne /
MS, 2, 11, 5, 7.0 agniś ca mā āpaś ca me //
MS, 2, 11, 5, 17.0 agniś ca mā indraś ca me //
MS, 2, 11, 6, 1.0 agniś ca gharmaś ca //
MS, 2, 12, 1, 1.1 viśve no adya maruto viśva ūtī viśve bhavantv agnayaḥ samiddhāḥ /
MS, 2, 12, 1, 5.2 so 'haṃ vājaṃ saneyam agne //
MS, 2, 12, 2, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvaḥ //
MS, 2, 12, 3, 1.12 agniṃ yunajmi śavasā ghṛtena divyaṃ suparṇaṃ vayasaṃ bṛhantam /
MS, 2, 12, 3, 2.1 imau te pakṣā ajarau patatriṇau yābhyāṃ rakṣāṃsy apahaṃsy agne /
MS, 2, 12, 3, 6.2 iṣṭo agnir āhutaḥ pipartu na iṣṭaṃ haviḥ /
MS, 2, 12, 4, 1.1 yenā ṛṣayas tapasā satram āsatendhānā agniṃ svar ābharantaḥ /
MS, 2, 12, 4, 1.2 yam āhur manavaḥ stīrṇabarhiṣaṃ tasminn ahaṃ nidadhe nāke agnim //
MS, 2, 12, 4, 3.1 ā vāco madhyam aruhad bhuraṇyur ayam agniḥ satpatiś cekitānaḥ /
MS, 2, 12, 4, 4.1 ayam agnir vīratamo vayodhāḥ sahasrīyo jyotatām aprayucchan /
MS, 2, 12, 4, 5.1 agne cyavasva sam anu prayāhy āviṣ patho devayānān kṛṇuṣva /
MS, 2, 12, 4, 7.1 udbudhyasvāgne pratijāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
MS, 2, 12, 4, 8.1 yena vahasi sahasraṃ yenāgne sarvavedasam /
MS, 2, 12, 5, 1.1 samās tvāgnā ṛtavo vardhayantu saṃvatsarā ṛṣayo yāni satyā /
MS, 2, 12, 5, 2.1 saṃ cedhyasvāgne pra ca bodhayainam uc ca tiṣṭha mahate saubhagāya /
MS, 2, 12, 5, 2.2 mā ca riṣad upasattā te agne brahmāṇas te yaśasaḥ santu mānye //
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 3.1 tvām agne vṛṇate brāhmaṇā ime śivo agne saṃvaraṇe bhavā naḥ /
MS, 2, 12, 5, 3.2 sapatnahāgne abhimātijid bhava sve gaye jāgṛhy aprayucchan //
MS, 2, 12, 5, 4.1 ihaivāgne adhidhārayā rayiṃ mā tvā nikran pūrvacittau nikāriṇaḥ /
MS, 2, 12, 5, 4.2 kṣatram agne suyamam astu tubhyam upasattā vardhatāṃ te aniṣṭṛtaḥ //
MS, 2, 12, 5, 5.1 kṣatreṇāgne svena saṃrabhasva mitreṇāgne mitradheye yatasva /
MS, 2, 12, 5, 5.1 kṣatreṇāgne svena saṃrabhasva mitreṇāgne mitradheye yatasva /
MS, 2, 12, 5, 5.2 sajātānāṃ madhyameṣṭheyāya rājñām agne vihavyo dīdihīha //
MS, 2, 12, 5, 6.2 viśvā hy agne duritā tara tvam athāsmabhyaṃ sahavīraṃ rayiṃ dāḥ //
MS, 2, 12, 5, 7.1 anādhṛṣyo jātavedā aniṣṭṛto virāḍ agne kṣatrabhṛd dīdihīha /
MS, 2, 12, 5, 9.2 pratyūhatām aśvinā mṛtyum asmād devānām agne bhiṣajā śacībhiḥ //
MS, 2, 12, 6, 1.1 ūrdhvā asya samidho bhavanty ūrdhvā śukrā śocīṃṣy agneḥ /
MS, 2, 12, 6, 3.1 narāśaṃso agniḥ sukṛd devaḥ savitā viśvavāraḥ /
MS, 2, 12, 6, 4.1 īḍāno vahnir namasāgniṃ sruco adhvareṣu prayatsu /
MS, 2, 12, 6, 4.2 sa yakṣad asya mahimānam agneḥ //
MS, 2, 12, 6, 6.1 dvāro devīr anv asya viśvā vratā dadante agneḥ /
MS, 2, 12, 6, 8.1 daivyā hotārā ūrdhvam imam adhvaraṃ no 'gner jihvābhigṛṇītam /
MS, 2, 12, 6, 11.2 agnir havyaṃ śamitā sūdayāti //
MS, 2, 12, 6, 12.1 agne svāhā kṛṇuhi jātavedā indrāya devebhyaḥ /
MS, 2, 13, 1, 3.2 agniṃ yā garbhaṃ dadhire virūpās tā nā āpaḥ śaṃ syonā bhavantu //
MS, 2, 13, 1, 6.2 sarvaṃ agnīṃr apsuṣado huve mayi varco balam ojo nidhatta //
MS, 2, 13, 7, 1.1 ayam agniḥ sahasriṇaḥ /
MS, 2, 13, 7, 1.2 agnir mūrdhā /
MS, 2, 13, 7, 1.3 tvām agne puṣkarād adhi /
MS, 2, 13, 7, 1.4 abodhy agniḥ samidhā janānāṃ prati dhenum ivāyatīm uṣāsam /
MS, 2, 13, 7, 2.2 gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //
MS, 2, 13, 7, 3.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
MS, 2, 13, 7, 4.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
MS, 2, 13, 7, 5.1 tvām agne aṅgiraso guhā hitam anvavindañ śiśriyāṇaṃ vane vane /
MS, 2, 13, 7, 6.1 tubhyedam agne madhumattamaṃ vacas tubhyaṃ manīṣā iyam astu śaṃ hṛde /
MS, 2, 13, 7, 7.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
MS, 2, 13, 7, 8.1 agniṃ vaḥ pūrvyaṃ girā devam īḍe vasūnām /
MS, 2, 13, 7, 9.2 śociṣkeśaṃ purupriyāgne havyāya voḍhave //
MS, 2, 13, 7, 10.1 ā te agna idhīmahi dyumantaṃ devājaram /
MS, 2, 13, 7, 10.4 agniṃ taṃ manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
MS, 2, 13, 7, 10.7 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
MS, 2, 13, 8, 1.1 enā vo agniṃ namasorjo napātam āhuve /
MS, 2, 13, 8, 2.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
MS, 2, 13, 8, 3.3 agne vājasya gomatā īśānaḥ sahaso yaho /
MS, 2, 13, 8, 4.1 sa idhāno vasuḥ kavir agnir īḍenyo girā /
MS, 2, 13, 8, 5.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
MS, 2, 13, 8, 6.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
MS, 2, 13, 8, 6.3 adhā hy agne krator bhadrasya /
MS, 2, 13, 8, 6.7 agne dāśema /
MS, 2, 13, 8, 6.9 agniṃ hotāraṃ manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
MS, 2, 13, 8, 6.16 agne tvaṃ no antamaḥ /
MS, 2, 13, 8, 6.17 adhā hy agne /
MS, 2, 13, 8, 6.18 evā hy agne //
MS, 2, 13, 9, 10.1 yajñāyajñā vo agnaye girāgirā ca dakṣase /
MS, 2, 13, 11, 1.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyāṃ pṛṣṭo viśvā oṣadhīr āviveśa /
MS, 2, 13, 11, 1.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣas pātu naktam //
MS, 2, 13, 11, 3.1 agne dhāmāni tava jātavedo deva svadhāvo 'mṛtasya nāma /
MS, 2, 13, 12, 2.0 agne kahya //
MS, 2, 13, 12, 3.0 agne kiṃśila //
MS, 2, 13, 12, 4.0 agne dudhra //
MS, 2, 13, 12, 5.0 agne vanya //
MS, 2, 13, 12, 6.0 agne kakṣya //
MS, 2, 13, 13, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
MS, 2, 13, 13, 1.2 ya āviveśauṣadhīr yo vanaspatīṃs tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 2.2 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 3.2 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 4.1 viśvādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
MS, 2, 13, 13, 4.2 yaṃ johavīmi pṛtanāsu sāsahiṃ tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 13, 5.2 stomair vidhemāgnaye //
MS, 2, 13, 13, 6.1 vaiśvānarajyeṣṭhebhyas tebhyo agnibhyo hutam astv etat //
MS, 2, 13, 14, 3.0 agnir devatā //
MS, 2, 13, 15, 2.0 sāgniṃ garbham adhatthāḥ //
MS, 2, 13, 20, 2.0 agnir devatā //
MS, 2, 13, 20, 3.0 agne rucaḥ stha //
MS, 2, 13, 20, 35.0 indrāgnī devatā //
MS, 2, 13, 20, 65.0 agne rucaḥ stha //
MS, 2, 13, 21, 3.0 tasyās te 'gnir adhipatiḥ //
MS, 2, 13, 22, 1.2 pratnaṃ sadhastham anupaśyamānā ā tantum agnir divyaṃ tatāna //
MS, 2, 13, 22, 2.1 tvaṃ tantur uta setur agne tvaṃ panthā bhavasi devayānaḥ /
MS, 2, 13, 22, 2.2 tvayāgne pṛṣṭhaṃ vayam āruhema yatra devaiḥ sadhamādaṃ madema //
MS, 2, 13, 23, 6.3 āpo ha yan mahatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
MS, 3, 1, 8, 39.0 tasmād agniḥ sarvā diśā ābhāti //
MS, 3, 2, 10, 29.0 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomā iti //
MS, 3, 2, 10, 37.0 agne jātān praṇudā naḥ sapatnān iti //
MS, 3, 2, 10, 55.0 sātmānam evāgniṃ cinute //
MS, 3, 6, 9, 34.0 tvam agne vratapā asīti vadet svapsyant suptvā vā prabudhya yadi vā dīkṣitavādaṃ vadet //
MS, 3, 6, 9, 35.0 agnir vai devānāṃ vratapatiḥ //
MS, 3, 6, 9, 39.0 nāgner adhi parāṅ paryāvarteta //
MS, 3, 9, 6, 16.0 paśum upākṛtyāgniṃ manthanti //
MS, 3, 10, 3, 54.0 yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ //
MS, 3, 10, 3, 55.0 tathāsya sarvasya paśor agnaye 'vattaṃ bhavati //
MS, 3, 11, 2, 1.0 hotā yakṣat samidhāgnim iḍaspade 'śvinendraṃ sarasvatīm //
MS, 3, 11, 2, 67.0 hotā yakṣad agniṃ svāhājyasya stokānām //
MS, 3, 11, 2, 72.0 svāhāgniṃ na bheṣajaiḥ //
MS, 3, 11, 2, 76.0 svāhā devā ājyapā juṣāṇo agnir bheṣajam //
MS, 3, 11, 3, 1.1 samiddho agnir aśvinā tapto gharmo virāṭ sutaḥ /
MS, 3, 11, 4, 12.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
MS, 3, 11, 4, 13.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
MS, 3, 11, 5, 47.0 devo agniḥ sviṣṭakṛd devān yakṣad yathāyatham //
MS, 3, 11, 5, 49.0 agniṃ somaṃ sviṣṭakṛt sviṣṭā indraḥ sutrāmā //
MS, 3, 11, 5, 51.0 sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā //
MS, 3, 11, 5, 51.0 sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā //
MS, 3, 11, 7, 8.2 tena jinva yajamānaṃ madena sarasvatīm aśvinā indram agnim //
MS, 3, 11, 10, 3.1 agnā āyūṃṣi pavase //
MS, 3, 11, 10, 8.2 agne kratvā kratūṃr anu //
MS, 3, 11, 10, 9.1 yat te pavitram arciṣy agne vitatam antarā /
MS, 3, 11, 10, 12.2 agne dakṣaiḥ punīmahe //
MS, 3, 11, 10, 16.1 agniḥ prajāṃ bahulāṃ me kṛṇotv annaṃ payo reto asmāsu dhehi //
MS, 3, 11, 10, 17.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
MS, 3, 11, 11, 1.1 samiddho agniḥ samidhā susamiddho vareṇyaḥ /
MS, 3, 11, 11, 3.1 iḍābhir agnir īḍyaḥ somo devo amartyaḥ /
MS, 3, 11, 11, 4.1 subarhir agniḥ pūṣaṇvānt stīrṇabarhir amartyaḥ /
MS, 3, 11, 11, 9.1 tvaṣṭā turīpo adbhuta indrāgnī puṣṭivardhanā /
MS, 3, 16, 1, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
MS, 3, 16, 1, 16.1 mā tvāgnir dhanayīd dhūmagandhir mokhā bhrājanty abhivikta jaghriḥ /
MS, 3, 16, 2, 1.1 samiddho añjan kṛdaraṃ matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
MS, 3, 16, 2, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
MS, 3, 16, 2, 11.2 vanaspatir devalokaṃ prajānann agninā havyā svaditāni vakṣat //
MS, 3, 16, 2, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
MS, 3, 16, 4, 1.2 agnir devo duṣṭarītur adabdha idaṃ kṣatraṃ rakṣatu pātv asmān //
MS, 3, 16, 4, 13.2 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ //
MS, 3, 16, 4, 15.2 agnir ukthena vāhasā //
MS, 3, 16, 5, 1.1 agner manve prathamasyāmṛtānāṃ yaṃ pāñcajanyaṃ bahavaḥ samindhate /
MS, 3, 16, 5, 2.2 staumy agniṃ nāthito johavīmi sa no muñcatv aṃhasaḥ //
MS, 3, 16, 5, 15.4 tvam agne śociṣā śośucānā ā rodasī apṛṇā jāyamānaḥ /
MS, 3, 16, 5, 18.2 kṛdhī ṣv asmaṃ aditer anāgān enāṃsi śiśratho viṣvag agne //
MS, 3, 16, 5, 19.2 evo ṣv asman muñcatā vy aṃhaḥ pratāry agne prataraṃ nā āyuḥ //
MS, 4, 4, 2, 1.28 soma indro varuṇo mitro agnis te devā dharmadhṛto dharmaṃ dhārayantv iti /
MS, 4, 4, 3, 14.0 āvitto agnir gṛhapatir iti //
Muṇḍakopaniṣad
MuṇḍU, 2, 1, 4.1 agnir mūrdhā cakṣuṣī candrasūryau diśaḥ śrotre vāg vivṛtāśca vedāḥ /
MuṇḍU, 2, 1, 5.1 tasmād agniḥ samidho yasya sūryaḥ somāt parjanya oṣadhayaḥ pṛthivyām /
MuṇḍU, 2, 2, 10.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
Mānavagṛhyasūtra
MānGS, 1, 1, 16.1 imaṃ stomam arhata ity agniṃ parisamuhya paryukṣya paristīryaidho 'sy edhiṣīmahīti samidham ādadhāti samid asi samedhiṣīmahīti dvitīyām //
MānGS, 1, 1, 18.1 yad agne tapasā tapo brahmacaryam upemasi /
MānGS, 1, 3, 1.4 atho yatheme dhiṣṇyāso agnayo yathāsthānaṃ kalpayantām ihaivety abhyuditaḥ //
MānGS, 1, 3, 4.1 yady acaraṇīyān vācared anākrośyān vākrośed abhojyasya vānnam aśnīyād akṣi vā spandet karṇo vākrośed agniṃ vā citim ārohet smaśānaṃ vā gacched yūpaṃ vopaspṛśedretaso vā skanded etābhyām eva mantrābhyām āhutīr juhuyāt /
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 3, 6.1 sthūle veṣaṇayā vihared avastro lomatvagācchādo 'gnim ārohet saṃgrāme vā ghātayed api vāgnimindhānaṃ tapasātmānam upayojayīta //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 4.0 āpo devīr haviṣmatīr imā nigrābhyāḥ stha mahi trīṇām avo 'stu agner āyur asi devīr āpo apāṃ napād devīr āpo madhumatīr agnaye svāhā rātrīṃ rātrīm ity aṣṭau //
MānGS, 1, 5, 5.0 yā oṣadhayaḥ samanyā yanti punantu mā pitaro 'gner manve sa śevṛdham adhidhāḥ kayā naś citra ābhuvad ūtīti tisraḥ //
MānGS, 1, 6, 1.0 athāto 'gniṃ pravartayanti //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 6, 2.0 uttarato grāmasya purastād vā śucau deśe vedyākṛtiṃ kṛtvāhavanīyasthāne sapta chandāṃsi pratiṣṭhāpya viṣṭarān darbhamuṣṭīn vā dakṣiṇāgnisthāne praugākṛtiṃ kausitaṃ khātvā paścād utkaram apāṃ pūrayitvā gārhapatyasthāne 'gniṃ praṇīya yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya netur iti saptamīm //
MānGS, 1, 8, 1.0 paścād agneś catvāry āsanānyupakalpayīta //
MānGS, 1, 10, 1.1 prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam //
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 1, 10, 2.1 darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 1, 10, 3.1 udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti //
MānGS, 1, 10, 4.1 dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca //
MānGS, 1, 10, 5.1 syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati //
MānGS, 1, 10, 8.5 agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye //
MānGS, 1, 10, 9.1 yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 1, 10, 10.1 somo dadad gandharvāya gandharvo dadad agnaye /
MānGS, 1, 10, 10.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
MānGS, 1, 10, 10.3 agnir asyāḥ prathamo jātavedāḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
MānGS, 1, 10, 16.1 abhidakṣiṇam ānīyāgneḥ paścāt /
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 1, 11, 2.1 aryamṇe 'gnaye pūṣṇe 'gnaye varuṇāya ca vrīhīn yavān vābhinirupya prokṣya lājā bhṛjjati //
MānGS, 1, 11, 9.2 yāni rakṣāṃsy abhito vrajanty asyā vadhvā agnisakāśam āgacchantyāḥ /
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 11, 10.1 lājāḥ paścād agner upasādya śamīparṇaiḥ saṃyujya śūrpe samaṃ caturdhā vibhajyāgreṇāgniṃ paryāhṛtya lājādhāryai prayacchati //
MānGS, 1, 11, 12.2 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata /
MānGS, 1, 11, 12.4 tubhyam agne paryavahant sūryāṃ vahatunā saha /
MānGS, 1, 11, 12.5 punaḥ patibhyo jāyāṃ dā agneḥ prajayā saha /
MānGS, 1, 11, 12.6 punaḥ patnīm agnir adād āyuṣā saha varcasā /
MānGS, 1, 11, 12.8 iyaṃ nāry upabrūte 'gnau lājān āvapantikā /
MānGS, 1, 11, 19.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 11, 21.0 anumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāścāgne 'sīti ca //
MānGS, 1, 13, 4.1 aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agnimabhi ye saṃcaranti /
MānGS, 1, 13, 4.2 dūrehetiḥ patatrī vājinīvāṃste no 'gnayaḥ paprayaḥ pālayantu /
MānGS, 1, 13, 17.1 yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata //
MānGS, 1, 14, 6.3 ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam //
MānGS, 1, 14, 7.1 paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 15, 1.1 tṛtīye garbhamāse 'raṇī āhṛtya ṣaṣṭhe 'ṣṭame vā jayaprabhṛtibhir hutvā paścād agner darbheṣv āsīnāyāḥ patnyāḥ sarvān pramucya keśān navanītenābhyajya triśyetayā śalalyā śamīśākhayā ca sapalāśayā punaḥ patnīm agnir adāditi sīmantaṃ karoti //
MānGS, 1, 16, 1.1 aṣṭame garbhamāse jayaprabhṛtibhir hutvā phalaiḥ snāpayitvā yā oṣadhaya ity anuvākenāhatena vāsasā pracchādya gandhapuṣpair alaṃkṛtya phalāni kaṇṭhe vai saṃsṛjyāgniṃ pradakṣiṇaṃ kuryāt //
MānGS, 1, 17, 2.1 araṇibhyām agniṃ mathitvā tasminn āyuṣyahomāñjuhoti //
MānGS, 1, 17, 3.1 agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 18, 4.2 agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ //
MānGS, 1, 18, 8.1 saṃvatsare cājāvibhyām agnidhanvantarī yajet //
MānGS, 1, 21, 10.1 uptvāya keśān varuṇasya rājño bṛhaspatiḥ savitā viṣṇur agniḥ /
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 1, 21, 13.1 etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ //
MānGS, 1, 22, 5.3 asāv agnir ācāryas tava /
MānGS, 1, 22, 5.15 indrāgnibhyāṃ tvā paridadāmi /
MānGS, 1, 22, 12.1 abhidakṣiṇam ānīyāgneḥ paścāt /
MānGS, 1, 22, 13.1 paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca //
MānGS, 1, 23, 6.0 yuñjānaḥ prathamaṃ mana ity aṣṭau hutvākūtam agniṃ prayujaṃ svāheti ṣaḍ juhoti viśvo devasya neturiti saptamīm //
MānGS, 1, 23, 18.0 yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantrya snānam ācaret //
MānGS, 2, 1, 2.0 anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ //
MānGS, 2, 1, 6.3 amuṃ kravyādaṃ śamayantvagnim /
MānGS, 2, 1, 6.4 iti manthenāgnimavasiñcati //
MānGS, 2, 1, 7.1 somo rājā vibhajatūbhāgnir vibhājayan /
MānGS, 2, 1, 7.2 ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva /
MānGS, 2, 1, 7.3 iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti //
MānGS, 2, 1, 8.1 kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ /
MānGS, 2, 1, 8.3 ityagnimādāya dakṣiṇāpratyaggharanti //
MānGS, 2, 1, 15.0 agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam //
MānGS, 2, 1, 16.0 araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti //
MānGS, 2, 2, 1.0 prāgudañcaṃ lakṣaṇam uddhatyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet //
MānGS, 2, 2, 5.0 imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 5.0 imaṃ stomamarhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti //
MānGS, 2, 2, 6.0 udakprāktūlāndarbhānprakṛṣya dakṣiṇāṃstathottarānagreṇāgniṃ dakṣiṇairuttarānavastṛṇāti //
MānGS, 2, 2, 7.0 dakṣiṇato'gnerbrahmaṇe saṃstṛṇātyaparaṃ yajamānāya paścārdhe patnyai //
MānGS, 2, 2, 10.0 tūṣṇīm adhiśrityopādhiśritya paścādagnerupasādya mantravad utpūyāvekṣate //
MānGS, 2, 2, 15.0 yukto vaha yadākūtam iti dvābhyāmagniṃ yojayitvā nakṣatramiṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca //
MānGS, 2, 2, 18.0 agnaye svāheti madhye juhoti //
MānGS, 2, 2, 22.0 agnaye sviṣṭakṛte svāhety asaṃsaktam uttarārdhapūrvārdhe juhoti //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 2, 23.0 mekṣaṇaṃ darbhāṃś cādhāyānumatibhyāṃ vyāhṛtibhiśca tvaṃ no agne sa tvaṃ no agne ayāś cāgne 'sīty etābhirjuhuyāt //
MānGS, 2, 3, 1.0 agnaye svāheti sāyaṃ juhoti prajāpataya iti dvitīyām //
MānGS, 2, 3, 5.0 tasyāgniṃ rudraṃ paśupatimīśānaṃ tryambakaṃ śaradaṃ pṛṣātakaṃ gā iti yajati //
MānGS, 2, 3, 11.0 agrapākasya payasi sthālīpākaṃ śrapayitvā tasya juhoti sajūr agnīndrābhyāṃ svāhā sajūr viśvebhyo devebhyaḥ svāhā sajūrdyāvāpṛthivībhyāṃ svāhā sajūḥ somāya svāheti //
MānGS, 2, 4, 1.0 paśunā yakṣyamāṇaḥ pākayajñopacārāgnim upacarati //
MānGS, 2, 4, 3.0 prokṣyānumānyopapāyya paryagniṃ kṛtvā śāmitraṃ praṇīya vapāśrapaṇībhyām udañcaṃ prakramamāṇam anvārabhante //
MānGS, 2, 4, 5.2 ghṛtasyāgne tanvā saṃbhava satyāḥ santu yajamānasya kāmāḥ svāhā /
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 6, 5.0 jayānhutvā yā oṣadhayaḥ sam anyā yanti punantu mā pitaro 'gner manva iti caturbhir anuvākair apo 'bhimantryāśvān snapayanti //
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
MānGS, 2, 8, 6.7 kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam /
MānGS, 2, 8, 7.0 jayānhutveḍāmagna iti sviṣṭakṛd iti //
MānGS, 2, 9, 13.2 agnaye kavyavāhanāya svadhā nama iti tṛtīyām //
MānGS, 2, 10, 3.0 sāyamapūpābhyāṃ pracaratyagnīndrābhyām //
MānGS, 2, 10, 6.0 saṃgheṣv ekavad barhir agnir āghārājyabhāgājyāhutayaḥ sviṣṭakṛcca //
MānGS, 2, 10, 7.0 agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu //
MānGS, 2, 10, 8.0 nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim //
MānGS, 2, 11, 14.1 ṛte 'va sthūṇā adhiroha vaṃśo agne virājam upasedha śakram /
MānGS, 2, 12, 2.0 agnīṣomau dhanvantariṃ viśvān devān prajāpatim agniṃ sviṣṭakṛtam ity evaṃ homo vidhīyate //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 12, 3.0 atha baliṃ haraty agnaye namaḥ somāya dhanvantaraye viśvebhyo devebhyaḥ prajāpataye agnaye sviṣṭakṛta ity agnyāgāra uttarām uttarām //
MānGS, 2, 14, 26.5 agninā dattā indreṇa dattāḥ somena dattā varuṇena dattā vāyunā dattā viṣṇunā dattā bṛhaspatinā dattā viśvair devair dattāḥ sarvair devair dattā oṣadhaya āpo varuṇasaṃmitās tābhiṣ ṭvābhiṣiñcāmi pāvamānīḥ punantu tveti sarvatrānuṣajati /
MānGS, 2, 15, 6.9 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye /
MānGS, 2, 16, 3.4 mā no agne vi sṛjo aghāyāviṣyave ripave ducchunāyai /
MānGS, 2, 17, 1.1 ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā /
MānGS, 2, 17, 1.4 śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu /
MānGS, 2, 17, 1.7 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
MānGS, 2, 17, 7.1 agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti //
MānGS, 2, 18, 2.2 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
Nirukta
N, 1, 4, 5.0 agnir iva indra iva iti //
Pañcaviṃśabrāhmaṇa
PB, 1, 2, 1.0 yunajmi te pṛthivīm agninā saha yunajmi vācaṃ saha sūryeṇa yukto vāto 'ntarikṣeṇa te saha yuktās tisro vimṛjaḥ sūryasya //
PB, 1, 3, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 3, 5.0 agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu //
PB, 1, 4, 15.0 pāta māgnayo raudreṇānīkena piṣṭata mā namo vo 'stu mā mā hiṃsiṣṭa //
PB, 1, 5, 3.0 śyeno nṛcakṣā agneṣṭvā cakṣuṣāvapaśyāmi //
PB, 1, 7, 5.0 aṅkā nyaṅkū abhito rathaṃ yau dhvāntaṃ vātāgram abhisaṃcaratau dūre hetir indriyavān patatrī te no 'gnayaḥ paprayaḥ pārayantu //
PB, 1, 8, 4.0 varuṇas tvā nayatu devi dakṣiṇe 'gnaye 'jam //
PB, 1, 8, 5.0 agnaye hiraṇyam //
PB, 4, 2, 19.0 agne yuṅkṣvā hi ye taveti jarābodhīyam agniṣṭomasāma kāryaṃ yuktenaiva saṃvvatsareṇa prayanti caturviṃśatyakṣarāsu bhavati caturviṃśasya rūpam //
PB, 4, 6, 20.0 vaiśvānaram ṛta ājātam agnim iti viṣuvata eva tad rūpaṃ kriyate //
PB, 4, 8, 10.0 yo vai sattrasya sad veda sad bhavati vāmadevyaṃ vai sāmnāṃ sad agnir devatānāṃ virāṭ chandasāṃ trayastriṃśaḥ stomānāṃ tāny eva tad ekadhā saṃbhṛtyottiṣṭhanti //
PB, 5, 2, 3.0 tasya prācī dik śiras tac chandobhiḥ sahasram asāv anyataraḥ pakṣaḥ sa nakṣatraiḥ sāhasro 'yam anyataraḥ pakṣaḥ sa oṣadhibhiś ca vanaspatibhiś ca sāhasro 'ntarikṣam ātmā tad vayobhiḥ sāhasraṃ pratīcī dik pucchaṃ tad agnibhiś ca raśmibhiś ca sāhasraṃ pra sahasraṃ paśūn āpnoti ya evaṃ veda //
PB, 5, 3, 9.0 agnir vā idaṃ vaiśvānaro dahannait tasmād devā abibhayus taṃ varaṇaśākhayāvārayanta yad avārayanta tasmād vāravantīyam //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 1, 6.0 so 'kāmayata yajñaṃ sṛjeyeti sa mukhata eva trivṛtam asṛjata taṃ gāyatrīchando 'nvasṛjyatāgnir devatā brāhmaṇo manuṣyo vasanta ṛtus tasmāt trivṛt stomānāṃ mukhaṃ gāyatrī chandasām agnir devatānāṃ brāhmaṇo manuṣyāṇāṃ vasanta ṛtūnāṃ tasmād brāhmaṇo mukhena vīryaṃ karoti mukhato hi sṛṣṭaḥ //
PB, 6, 3, 5.0 agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasyaḥ //
PB, 6, 3, 5.0 agnau stotram agnau śastraṃ pratitiṣṭhati tena brahmavarcasyaḥ //
PB, 6, 7, 2.0 sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāheti juhoti //
PB, 6, 10, 1.0 agna āyūṃṣi pavasa iti pratipadaṃ kuryād yeṣāṃ dīkṣitānāṃ pramīyate //
PB, 6, 10, 2.0 apūtā iva vā ete yeṣāṃ dīkṣitānāṃ pramīyate yady eṣāgnipāvamānī pratipad bhavaty agnir evainān niṣṭapati pavamānaḥ punāti //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 2, 2.0 sa indro 'ved agnir vā idam agra ujjeṣyatīti so 'bravīd yataro nāv idam agra ujjayāt tan nau saheti so 'gnir agra udajayad atha mitrāvaruṇāv athendro 'thaiṣaikā hotrānujjitāsīt sa indro 'gnim abravīd yat sahāvocāvahīyaṃ nau tad iti saiṣaindrāgny adhyardham agne stotram adhyardham indrasya //
PB, 7, 5, 6.0 devā vai yaśaskāmāḥ sattram āsatāgnir indro vāyur makhas te 'bruvan yan no yaśa ṛchāt tan naḥ sahāsad iti teṣāṃ makhaṃ yaśa ārchat tad ādāyāpākrāmat tad asya prāsahāditsanta taṃ paryayatanta svadhanuḥ pratiṣṭabhyātiṣṭhat tasya dhanurārtnir ūrdhvā patitvā śiro 'chinat sa pravargyo 'bhavad yajño vai makho yat pravargyaṃ pravṛñjanti yajñasyaiva tacchiraḥ pratidadhati //
PB, 7, 5, 7.0 tad devā yaśo vyabhajanta tasyāgnī rauravaṃ prābṛhata //
PB, 7, 5, 10.0 agnir vai rūras tasyaitad rauravam //
PB, 7, 5, 11.0 asurā vai devān paryayatanta tata etāv agnī rūrau viṣvañcau stobhāv apaśyat tābhyām enān pratyauṣat te pratyuṣyamāṇā aravanta yad aravanta tasmād rauravam //
PB, 7, 7, 19.0 yas te goṣu mahimā yas te apsu rathe vā te stanayitnau ya u te yas te agnau mahimā tena saṃbhava rathantara draviṇavan na edhi //
PB, 7, 8, 2.0 tat parigṛhṇantāv abrūtām idam avidāvedaṃ nau mābhyarttiḍhvam iti tat prajāpatir abravīn mad vā etaddhy ajani mama vā etad iti tad agnir abravīn māṃ vā etad anvajani mama vā etad iti tad indro 'bravīcchreṣṭhasthā vā etad ahaṃ vaḥ śreṣṭho 'smi mama vā etad iti tad viśve devā abruvann asmaddevatyaṃ vā etad yad adbhyo 'dhi samabhūd asmākaṃ vā etad iti tat prajāpatir abravīt sarveṣāṃ na idam astu sarva idam upajīvāmeti tat pṛṣṭheṣu nyadadhuḥ sarvadevatyaṃ vai vāmadevyam //
PB, 7, 8, 4.0 yad gāyatrīṣu tenāgneyaṃ gāyatracchandā hy agniḥ //
PB, 7, 8, 11.0 sa vairājam asṛjata tad agner ghoṣo 'nvasṛjyata //
PB, 8, 5, 5.0 prāṇā vā uṣṇikkakubhau tasmāt tābhyāṃ na vaṣaṭkurvanti yad vaṣaṭkuryuḥ prāṇān agnau pradadhyuḥ //
PB, 8, 6, 5.0 asureṣu vai sarvo yajña āsīt te devā yajñāyajñīyam apaśyaṃs teṣāṃ yajñā yajñā vo agnaya ity agnihotram avṛñjata girā girā ca dakṣasa iti darśapūrṇamāsau pra pra vayam amṛtaṃ jātavedasam iti cāturmāsyāni priyaṃ mitraṃ na śaṃsiṣam iti saumyam adhvaram //
PB, 8, 6, 6.0 yajñā vo agnaye girā ca dakṣase pra vayam amṛtaṃ jātavedasaṃ priyaṃ mitraṃ na śaṃsiṣam iti vai tarhi chandāṃsy āsaṃs te devā abhyārambham abhinivartyaṃ chandobhir yajñam asurāṇām avṛñjata //
PB, 8, 7, 1.0 ito vai prātar ūrdhvāṇi chandāṃsi yujyante 'muto 'vāñci yajñāyajñīyasya stotre yujyante yajñā vo agnaye girā ca dakṣasa iti dvādaśākṣaraṃ pra vayam amṛtaṃ jātavedasam ity ekādaśākṣaraṃ priyaṃ mitraṃ na śaṃsiṣam ity aṣṭākṣaram //
PB, 8, 8, 1.0 devā vā agniṣṭomam abhijityokthāni nāśaknuvann abhijetuṃ te 'gnim abruvaṃs tvayā mukhenedaṃ jayāmeti so 'bravīt kiṃ me tataḥ syād iti yat kāmayasa ity abruvan so 'bravīn maddevatyāsūkthāni praṇayān iti //
PB, 8, 8, 3.0 tasmād u gāyatrīṣu gāyatracchandā hy agniḥ //
PB, 8, 8, 4.0 te 'gniṃ mukhaṃ kṛtvā sākam aśvenābhyakrāman yat sākam aśvenābhyakrāmaṃs tasmāt sākamaśvam //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 8, 8, 22.0 nṛmedhasam āṅgirasaṃ sattram āsīnaṃ śvabhir abhyāhvayan so 'gnim upādhāvat pāhi no agna ekayeti taṃ vaiśvānaraḥ paryudatiṣṭhat tato vai sa pratyatiṣṭhat tato gātum avindata //
PB, 9, 3, 4.0 agne vivasvad uṣasa iti sandhinā stuyuḥ prāṇā vai trivṛt stomānāṃ pratiṣṭhā rathantaraṃ sāmnāṃ prāṇāṃś caivopayanti pratiṣṭhāṃ ca //
PB, 9, 4, 5.0 susamiddhe hotavyam agnir vai sarvā devatāḥ sarvā eva devatāḥ paśyañ juhoti //
PB, 9, 8, 12.0 agna āyūṃṣi pavasa iti pratipatkāryā ya eva jīvanti teṣv āyur dadhāti //
PB, 9, 9, 8.0 yadi pītāpītau somau saṃgaccheyātām antaḥparidhyaṅgārān nirvartya juhuyāddhutasya cāhutasya cāhutasya hutasya ca pītāpītasya somasyendrāgnī pibataṃ sutaṃ svāheti saiva tasya prāyaścittiḥ //
PB, 10, 1, 1.0 agninā pṛthivyauṣadhibhis tenāyaṃ lokas trivṛd vāyunāntarikṣeṇa vayobhis tenaiṣa lokas trivṛd yo 'yam antar ādityena divā nakṣatrais tenāsau lokas trivṛd etad eva trivṛta āyatanam eṣāsya bandhutā //
PB, 10, 4, 1.0 bhūtaṃ pūrvo 'tirātro bhaviṣyad uttaraḥ pṛthivī pūrvo 'tirātro dyaur uttaro 'gniḥ pūrvo 'tirātra āditya uttaraḥ prāṇaḥ pūrvo 'tirātra udāna uttaraḥ //
PB, 10, 5, 2.0 yasmād gāyatramukhaḥ prathamas tasmād ūrdhvo 'gnir dīdāya yasmād gāyatramadhyo dvitīyas tasmāt tiryaṅ vāyuḥ pavate yasmād gāyatrottamastṛtīyastasmād arvāṅādityastapati //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 1.0 agna iti prathamasyāhno rūpam agnivibhakter agnim iti dvitīyasyāgnineti tṛtīyasyāgnir iti caturthasya //
PB, 10, 7, 2.0 devā vai śriyam aicchaṃs tāṃ na prathame 'hany avindan na dvitīye na tṛtīye tāṃ caturthe 'hany avindan vindate śriyaṃ ya evaṃ vedāgner iti pañcamasya teno śrīḥ pratyupoditety āhuḥ //
PB, 10, 7, 4.0 agna iti ṣaṣṭhasya yenaiva rūpeṇa prayanti tad abhyudyanti //
PB, 10, 7, 5.0 yasmād eṣā samānā saty agnivibhaktir nānārūpā tasmād yathartvādityas tapati //
PB, 10, 12, 7.0 saṃvatsaro 'gnir vāk saṃvatsaro yad agnir vibhajyate vācam eva tad vibhajanti //
PB, 10, 12, 7.0 saṃvatsaro 'gnir vāk saṃvatsaro yad agnir vibhajyate vācam eva tad vibhajanti //
PB, 10, 12, 9.0 ṣaḍ ahāni vibhajanti ṣaḍ ṛtava ṛtūnāṃ dhṛtyā ṛtūnāṃ pratiṣṭhityā atho ṛtūnām eva tad rūpaṃ kriyate ṣaḍ u puruṣā yān agnir anuvihriyate //
PB, 10, 12, 10.0 yad idaṃ bahudhāgnir vihriyate tad asāv ādityaḥ sarvāḥ prajāḥ pratyaṅ tasmād ete devate vibhaktim ānaśāte nāto 'nyā kācana //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 2, 3.0 agna āyāhi vītaya ā no mitrāvaruṇāyāhi suṣamā hi ta indrāgnī āgataṃ sutam iti rāthantaram eva tad rūpaṃ nirdyotayati stomaḥ iti //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 5, 2.0 yajñā yajñā vo agnaya ity agnir vai yajño yajña eva tad yajñaṃ pratiṣṭhāpayati //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 11, 7, 3.0 agniṃ dūtaṃ vṛṇīmahe mitraṃ vayaṃ havāmaha indram id gāthino bṛhad indre agnā namo bṛhad iti bārhatam eva tad rūpaṃ nirdyotayati stomaḥ //
PB, 12, 2, 1.0 agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati //
PB, 12, 2, 1.0 agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati //
PB, 12, 4, 24.0 agnir vai rūro rudro 'gniḥ //
PB, 12, 4, 24.0 agnir vai rūro rudro 'gniḥ //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 4, 25.0 agnir vā etasya paśūn apakramayati yasya paśavo 'pakrāmanty agnir eva tasya paśūn abhikramayati yasya paśavo 'bhikrāmanti //
PB, 12, 8, 8.0 indrāgnī pūrvyastutir abhrād vṛṣṭir ivājanīty ānuṣṭubhī vai vṛṣṭir ānuṣṭubham etad ahar yac caturthaṃ samīcyau virājau dadhāty annādyāya stomaḥ //
PB, 12, 10, 12.0 dakṣiṇa ūrāv udgātur agniṃ manthanti dakṣiṇato hi retaḥ sicyate //
PB, 12, 10, 19.0 preddho agne dīdihi puro na iti virājābhijuhoty annaṃ virāḍ annādyasyāvaruddhyai //
PB, 12, 12, 1.0 agniṃ vo vṛdhantam iti //
PB, 13, 2, 3.0 agneś cikitra uṣasām ivetaya itītānīva hyetarhyahānīty ā te yatante rathyo yathā pṛthag ity eva hyetarhyahāni yatante //
PB, 13, 2, 7.0 indrāgnī yuvām ima iti rāthantaram aindrāgnam //
PB, 13, 3, 22.0 agniḥ sṛṣṭo nodadīpyata taṃ prajāpatir etena sāmnopādhamat sa udadīpyata dīptiś ca vā etat sāma brahmavarcasaṃ ca dīptiṃ caivaitena brahmavarcasaṃ cāvarunddhe //
PB, 13, 6, 1.0 ā te agna idhīmahi iti //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 11, 23.0 agner vā etad vaiśvānarasya sāma dīdihīti nidhanam upayanti dīdāyeva hy agnir vaiśvānaraḥ //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 13, 12, 5.0 gaupāyanānāṃ vai sattram āsīnānāṃ kirātakulyāv asuramāye antaḥparidhy asūn prākiratāṃ te agne tvaṃ no antama ity agnim upāsīdaṃs tenāsūn aspṛṇvaṃs tad vāva te tarhy akāmayanta kāmasani sāma gūrdaḥ kāmam evaitenāvarunddhe //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 2, 3.0 vaiśvānaram ṛta ājātam agnim iti vaiśvānara iti vā agneḥ priyaṃ dhāma priyeṇaivainaṃ tad dhāmnā parokṣam upaśikṣati //
PB, 14, 3, 19.0 agnir akāmayatānnādaḥ syām iti sa tapo 'tapyata sa etad gauṅgavam apaśyat tenānnādo 'bhavad yad annaṃ vitvā agardad yad agaṅgūyat tad gauṅgavasya gauṅgavatvam annādyasyāvaruddhyai gauṅgavaṃ kriyate //
PB, 14, 6, 6.0 vatsaś ca vai medhātithiś ca kāṇvāv āstāṃ taṃ vatsaṃ medhātithir ākrośad abrāhmaṇo 'si śūdrāputra iti so 'bravīd ṛtenāgniṃ vyayāva yataro nau brahmīyān iti vātsena vatso vyain maidhātithena medhātithis tasya na loma ca nauṣat tad vāva sa tarhy akāmayata kāmasani sāma vātsaṃ kāmam evaitenāvarunddhe //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
PB, 14, 8, 7.0 indre agnā namo bṛhad iti bārhatam aindrāgnam //
PB, 14, 11, 36.0 agnir akāmayata viśo viśo 'tithis syāṃ viśo viśa ātithyam aśnuvīyeti sa tapo 'tapyata sa etad viśoviśīyam apaśyat tena viśo viśo 'tithir abhavat viśo viśa ātithyam āśnuta viśo viśo 'tithir bhavati viśo viśa ātithyam aśnute viśoviśīyena tuṣṭuvānaḥ //
PB, 15, 2, 4.0 tvaṃ varuṇa uta mitro agna iti vāruṇyeṣā bhavati yad vai yajñasya duriṣṭaṃ tad varuṇo gṛhṇati tad eva tad avayajati //
PB, 15, 5, 9.0 agniṃ vai pūrvair aharbhir ājuhoty athaitad ādityadevatyam ahaḥ śukra āhuta ity asau vā ādityaḥ śukras tam evaitenājuhoti //
PB, 15, 5, 23.0 hīti vā annaṃ pradīyata ītyagnir annam atti //
PB, 15, 8, 4.0 indrāgnī āgataṃ sutam iti yenaiva rūpeṇa prayanti tad abhyudyanti stomaḥ //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 2, 3.0 vaiśyasya bahupaśor gṛhād agnimāhṛtya //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 8.0 tvaṃ no 'gne sa tvaṃ no 'gna imaṃ me varuṇa tat tvā yāmi ye te śatam ayāś cāgna ud uttamaṃ bhavataṃ na ityaṣṭau purastāt //
PārGS, 1, 2, 11.0 ayāsy agner vaṣaṭkṛtaṃ yatkarmaṇātyarīricaṃ devā gātuvida iti //
PārGS, 1, 4, 3.1 upalipta uddhatāvokṣite 'gnim upasamādhāya //
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 4, 16.5 tṛtīyo 'gniṣṭe patis turīyas te manuṣyajāḥ somo 'dadad gandharvāya gandharvo 'dadad agnaye /
PārGS, 1, 4, 16.6 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
PārGS, 1, 5, 1.1 pradakṣiṇam agniṃ paryāṇīyaike //
PārGS, 1, 5, 2.1 paścād agnes tejanīṃ kaṭaṃ vā dakṣiṇapādena pravṛtyopaviśati //
PārGS, 1, 5, 10.1 agnir bhūtānām adhipatiḥ sa māvatv indro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyur antarikṣasya sūryo divaś candramā nakṣatrāṇāṃ bṛhaspatir brahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānām annaṃ sāmrājyānām adhipatis tanmāvatu soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānām adhipatayas te māvantu pitaraḥ pitāmahāḥ pare 'vare tatāstatāmahāḥ /
PārGS, 1, 5, 11.1 agnir aitu prathamo devatānāṃ so 'syai prajāṃ muñcatu mṛtyupāśāt /
PārGS, 1, 5, 11.3 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai nayatu dīrgham āyuḥ /
PārGS, 1, 5, 11.5 svasti no agne diva ā pṛthivyā viśvāni dhehyayathā yajatra yad asyāṃ mahi divi jātaṃ praśastaṃ tad asmāsu draviṇaṃ dhehi citraṃ svāhā /
PārGS, 1, 6, 2.1 tāñ juhoti saṃhatena tiṣṭhatī aryamaṇaṃ devaṃ kanyā agnim ayakṣata /
PārGS, 1, 6, 2.5 imāṃl lājān āvapāmy agnau samṛddhikaraṇaṃ tava /
PārGS, 1, 6, 2.6 mama tubhyaṃ ca saṃvananaṃ tad agnir anumanyatām iyaṃ svāheti //
PārGS, 1, 7, 1.1 athainām aśmānam ārohayaty uttarato 'gner dakṣiṇapādena ārohemam aśmānam aśmeva tvaṃ sthirā bhava /
PārGS, 1, 7, 3.2 punaḥ patibhyo jāyāṃ dā agne prajayā saheti //
PārGS, 1, 8, 3.1 niṣkramaṇaprabhṛty udakumbhaṃ skandhe kṛtvā dakṣiṇato 'gner vāgyataḥ sthito bhavati //
PārGS, 1, 9, 3.1 agnaye svāhā prajāpataye svāheti sāyam //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 1, 11, 2.1 agne prāyaścitte tvaṃ devānāṃ prāyaścittir asi brāhmaṇas tvā nāthakāma upadhāvāmi yāsyai patighnī tanūs tām asyai nāśaya svāhā /
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 12, 3.0 vaiśvadevasyāgnau juhotyagnaye svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhāgnaye sviṣṭakṛte svāheti //
PārGS, 1, 15, 4.0 tilamudgamiśraṃ sthālīpākaṃ śrapayitvā prajāpater hutvā paścād agner bhadrapīṭha upaviṣṭāyā yugmena saṭālugrapsenaudumbareṇa tribhiśca darbhapiñjūlais tryeṇyā śalalyā vīrataraśaṅkunā pūrṇacātreṇa ca sīmantam ūrdhvaṃ vinayati bhūrbhuvaḥ svariti //
PārGS, 1, 16, 6.1 nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi /
PārGS, 1, 16, 23.1 dvāradeśe sūtikāgnim upasamādhāyotthānāt saṃdhivelayoḥ phalīkaraṇamiśrān sarṣapān agnāv āvapati śaṇḍāmarkā upavīraḥ śauṇḍikeya ulūkhalaḥ /
PārGS, 2, 1, 5.0 brāhmaṇānbhojayitvā mātā kumāram ādāyāplāvyāhate vāsasī paridhāpyāṅka ādhāya paścādagnerupaviśati //
PārGS, 2, 2, 6.0 paścādagneravasthāpya brahmacaryamāgām iti vācayati brahmacāry asānīti ca //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 3, 1.0 pradakṣiṇamagniṃ parītyopaviśati //
PārGS, 2, 3, 3.0 athāsmai sāvitrīm anvāhottarato 'gneḥ pratyaṅmukhāyopaviṣṭāyopasannāya samīkṣamāṇāya samīkṣitāya //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 2.0 pāṇināgniṃ parisamūhati agne suśravaḥ suśravasaṃ mā kuru yathā tvam agne suśravaḥ suśravā asyevaṃ māṃ suśravaḥ sauśravasaṃ kuru yathā tvamagne devānāṃ yajñasya nidhipā asyevamahaṃ manuṣyāṇāṃ vedasya nidhipo bhūyāsamiti //
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 2, 4, 3.1 pradakṣiṇam agniṃ paryukṣyottiṣṭhant samidham ādadhāti agnaye samidham ahārṣaṃ bṛhate jātavedase /
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.1 pāṇī pratapya mukhaṃ vimṛṣṭe tanūpā agne 'si tanvaṃ me pāhy āyurdā agne 'syāyur me dehi varcodā agne'si varco me dehi /
PārGS, 2, 4, 7.2 agne yanme tanvā ūnaṃ tanma āpṛṇa //
PārGS, 2, 5, 9.0 ahiṃsann araṇyāt samidha āhṛtya tasminn agnau pūrvavad ādhāya vācaṃ visṛjate //
PārGS, 2, 5, 11.0 daṇḍadhāraṇamagniparicaraṇaṃ guruśuśrūṣā bhikṣācaryā //
PārGS, 2, 6, 10.0 ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā //
PārGS, 2, 10, 4.0 pṛthivyā agnaya ityṛgvede //
PārGS, 2, 13, 5.0 na vāgnyupadeśāvapanānuṣaṅgācca //
PārGS, 2, 14, 22.0 anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ //
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 3, 1, 3.1 sthālīpākasyāgrayaṇadevatābhyo hutvā juhoti sviṣṭakṛte ca sviṣṭamagne abhi tat pṛṇīhi viśvāṃśca devaḥ pṛtanā aviṣyat /
PārGS, 3, 1, 4.2 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
PārGS, 3, 2, 6.0 paścādagneḥ srastaram āstīryāhataṃ ca vāsa āplutā ahatavāsasaḥ pratyavarohanti dakṣiṇataḥ svāmī jāyottarā yathākaniṣṭhamuttarataḥ //
PārGS, 3, 2, 7.1 dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ śamīśākhāsītāloṣṭhāśmano nidhāyāgnimīkṣamāṇo japati /
PārGS, 3, 2, 7.2 ayamagnir vīratamo 'yaṃ bhagavattamaḥ sahasrasātamaḥ /
PārGS, 3, 2, 8.0 paścād agneḥ prāñcam añjaliṃ karoti //
PārGS, 3, 3, 5.18 śukrarṣabhā nabhasā jyotiṣāgād viśvarūpā śabalī agniketuḥ /
PārGS, 3, 4, 5.0 abhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇamupaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvā niṣkramya dvārasamīpe sthitvā brahmāṇamāmantrayate brahman praviśāmīti //
PārGS, 3, 4, 8.2 agnimindraṃ bṛhaspatiṃ viśvān devān upahvaye sarasvatīṃ ca vājīṃ ca vāstu me datta vājinaḥ svāhā /
PārGS, 3, 4, 14.2 ketā ca mā suketā ca purastād gopāyetām ity agnirvai ketādityaḥ suketā tau prapadye tābhyāṃ namo 'stu tau mā purastād gopāyetāmiti //
PārGS, 3, 7, 3.1 sa yadi bhramyād dāvāgnim upasamādhāya ghṛtāktāni kuśeṇḍvāni juhuyāt /
PārGS, 3, 8, 6.0 vapāṃ śrapayitvā sthālīpākamavadānāni ca rudrāya vapāmantarikṣāya vasāṃ sthālīpākamiśrānyavadānāni juhotyagnaye rudrāya śarvāya paśupataye ugrāyāśanaye bhavāya mahādevāyeśānāyeti ca //
PārGS, 3, 8, 9.0 vyāghāraṇānte patnīḥ saṃyājayantīndrāṇyai rudrāṇyai śarvāṇyai bhavānyā agniṃ gṛhapatimiti //
PārGS, 3, 8, 11.0 ūvadhyaṃ lohitaliptam agnau prāsyaty adho vā nikhanati //
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 10, 12.0 tūṣṇīṃ grāmāgninetaram //
PārGS, 3, 10, 24.0 niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti //
PārGS, 3, 11, 1.0 paśuś ced āplāvyāgām agreṇāgnīn parītya palāśaśākhāṃ nihanti //
PārGS, 3, 12, 10.2 saṃ māyamagniḥ siñcatu prajayā ca dhanena ceti //
PārGS, 3, 14, 6.2 dūrehetir indriyavān patatri te no 'gnayaḥ paprayaḥ pārayantviti //
PārGS, 3, 15, 20.3 agniṣ ṭe mūlaṃ mā hiṃsīt svasti te 'stu vanaspate svasti me 'stu vanaspata iti //
Sāmavidhānabrāhmaṇa
SVidhB, 1, 1, 16.0 kruṣṭaḥ prājāpatyo brāhmo vā vaiśvadevo vādityānāṃ prathamaḥ sādhyānāṃ dvitīyo 'gnes tṛtīyo vāyoś caturthaḥ saumo mandro mitrāvaruṇayor atisvāryaḥ //
SVidhB, 1, 2, 8.10 agnaye svāhā /
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 2, 8.12 agnīṣomābhyām indrāgnibhyām indrāya viśvebhyo devebhyo brahmaṇe prajāpataye 'gnaye sviṣṭakṛta iti /
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 3, 2.3 agniṃ pratiṣṭhāpyāgnyabhāve tūdakam ādityaṃ vopasamādhāya darbhān upastīrya darbheṣv āsīnaḥ prākkūleṣūdakkūleṣu vā dakṣiṇena pāṇinā darbhamuṣṭiṃ gṛhītvā //
SVidhB, 1, 3, 8.1 karmānte 'gniṃ pratiṣṭhāpya vrīhiyavāṃs taṇḍulāṃs triḥ prakṣālya juhuyāt /
SVidhB, 1, 3, 8.2 agnaye svāhā /
SVidhB, 1, 3, 8.6 agnaye sviṣṭakṛta iti paścāt //
SVidhB, 1, 3, 9.3 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 1.7 ante tv agnyādir uktaḥ kalpaḥ /
SVidhB, 1, 4, 3.1 yajñā yajñā vo agnaya iti caturvargeṇātyagniṣṭomam /
SVidhB, 1, 4, 3.2 namas te agna ojasa iti daśatokthyaṃ punānaḥ soma dhārayeti vargeṇa ṣoḍaśinaṃ parīto ṣiñcatā sutam iti vargeṇātirātram //
SVidhB, 1, 4, 7.1 saṃvatsaram etena kalpenābodhy agnir iti daśataṃ rathantaraṃ ca vāmadevyaṃ ca bṛhac ca vairājaṃ ca mahānāmnyaś ca revatyaś caitāny anusavanaṃ prayuñjāno gavāmayanam avāpnoti //
SVidhB, 1, 4, 21.1 yad vā u viśpatiḥ sanād agne 'kṣannamīmadanta hy abhi tripṛṣṭham krānt samudraḥ kanikrantīti dve eṣā pitryā nāma saṃhitaitāṃ prayuñjan pitṝn prīṇāti //
SVidhB, 1, 5, 15.6 pūrṇe saṃvatsare tailaṃ lavaṇaṃ kṣuram agniṃ gāṃ bījānīty ālabdhavantaṃ brāhmaṇā brūyuś caritaṃ tavety om bho iti brūyāt saptāvarān sapta parān hanty anṛtaṃ caritaṃ tava sucaritaṃ tavety om bho iti brūyāt /
SVidhB, 1, 6, 6.0 śūdrāṃ gatvā trirātram upavasann iḍām agna ity etat //
SVidhB, 1, 7, 3.0 adattādāna ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 8.0 anyat prāṇi hatvaikarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 7, 11.0 ayonau retaḥ siktvāgnir mūrdhā ghṛtavatī dvitīyaṃ yad itas tanvo mameti ca //
SVidhB, 1, 7, 16.0 agnis tigmeneti vargaṃ prayuñjānas tena tat tarati tena tat tarati //
SVidhB, 1, 8, 6.1 abhyudito bhadro no agnir āhuta ity etad gāyet /
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 9.0 agnidagdhe ghṛtāktān yavāñ juhuyāj jātaḥ pareṇa dharmeṇety etenāgnaye svāheti ca //
SVidhB, 1, 8, 11.0 kūrcanāśa ekarātram upavasann agnis tigmeneti dvitīyam //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 1, 8, 13.0 manuṣyeṣv abhivāteṣu ghṛtāktānāṃ yavānām āḍhakaṃ juhuyād agne tvaṃ no antama iti caturvargeṇa sāmānteṣu svāhākārair agnaye svāhā vāyave svāhā sūryāya svāhā candrāya svāheti ca snehavad amāṃsam annaṃ brāhmaṇān bhojayitvā svasti vācayitvā svasti haiṣāṃ bhavati //
SVidhB, 2, 1, 4.1 abodhy agnir mahi trīṇām iti dve tvāvata indraṃ naro grāme geyam āyur iti cāsya nidhanaṃ kuryāt tyam ū ṣu dve trātāram indraṃ havir ity etasya sthāne svasti na iti somaḥ punāty aṃsasuprathamaṃ viśvatodāvann iti pūrvaṃ rahasya ud uttamaṃ varuṇapāśam ity eṣo 'riṣṭavarga eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ śataṃ varṣāṇi jīvati /
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 1.1 atha yasyā jātāni pramīyeran nyagrodhaśuṅgāṃ śaramūlaṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyābodhy agnir ity etenābhijuhuyāt /
SVidhB, 2, 2, 2.2 agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyendra tridhātu śaraṇam ity etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 3, 2.1 dvikādyena vodakaṃ pāyayecchītābhir adbhir abhiṣecayet somaṃ rājānaṃ sanād agne 'gniṃ hotāram ity etāni cainam abhiśrāvayecchāmyati ha //
SVidhB, 2, 3, 3.1 śaṅkhapuṣpīṃ sarpasugandhāṃ cotthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya carṣaṇīdhṛtam iti vargeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 4.1 śvetapuṣpāṃ bṛhatīm utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya mo ṣu tvā vāghataśca nety etenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 3, 5.1 śvetapuṣpaṃ arkam utthāpya tadahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya svāśirām arkeṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 2, 5, 4.0 kṛṣṇavrīhīṇāṃ nakhanirbhinnānāṃ piṣṭamayīṃ pratikṛtiṃ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tasyāḥ kṣureṇāṅgāny avadāyāgnau juhuyāt pra mandina ity etena śeṣaṃ svayaṃ prāśnīyād itarathābhāve mriyeta //
SVidhB, 2, 6, 4.1 apāmārgaṃ dantapāvanaṃ ghṛtamadhuliptaṃ bhadro no agnir āhuta ity etenāniṣṭhīvan saṃvatsaraṃ bhakṣayan subhago bhavati //
SVidhB, 2, 6, 9.1 padapāṃsūnvāsyā agnau juhuyād ete panthā adho diva iti //
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 2, 6, 10.1 tailaṃ vaināṃ yācitvā pāṇī parimṛdnann agnau pratāpayed agna āyāhi vītaya iti dvitīyena /
SVidhB, 2, 6, 11.1 gojarāyukam ahastaspṛṣṭaṃ śoṣayitvā priyaṅgukāṃ sahāṃ sahadevāmadhyaṇḍāṃ bhūmipāśakāṃ sacāṅkācapuṣpīm ity etā utthāpya tad ahaś cūrṇāni kārayed ā no viśvāsu havyam ity etena triḥ saṃpātāṃścūrṇeṣu kṛtvāgna āyāhi vītaya iti rahasyena adbhiḥ saṃyūya tāni nāśuciḥ paśyed vopaspṛśed vā tad anulepanam /
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 2, 6, 16.2 agne mṛḍa mahāṁ asīti pūrveṇāgnir vṛtreti dvitīyām /
SVidhB, 2, 7, 12.1 vacāyās trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāya vāco vratenottareṇābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 2.1 na tvā nakṣya ni tvām agne pra yo rāye 'yam agniḥ suvīryasya jātaḥ pareṇa na hi vaś caramaṃ ca na somaḥ pavate janitā matīnām iti sarvāṇy apa tyaṃ nityavatsā rathantaraṃ vyāhṛtivargo 'rūrucad iti dve eteṣām ekam anekaṃ vā sarvāṇi vā prayuñjānaḥ surūpān dīrghāyuṣaḥ putrāṃl labhate //
SVidhB, 2, 8, 6.1 uḍaṅgavānāṃ yo 'gre gacchet taṃ gṛhītvā tad ahas trivṛtaṃ kārayen maṇim agniṃ pratiṣṭhāpyāvṛtā hutvā maṇiṃ nidhāyoccā te jātam andhasa iti tṛtīyenābhijuhuyāt sahasrakṛtvaḥ śatāvaram /
SVidhB, 3, 1, 8.1 gaurānt sarṣapān agnau juhuyād yad vīḍāv indra yat sthira ity etena hiraṇyaṃ labhate //
SVidhB, 3, 1, 9.1 vrīhiyavān agnau juhuyāt sunītho gha sa martya ity etena /
SVidhB, 3, 2, 1.1 trirātropoṣito bhadro no agnir āhuta ity etenāhutisahasraṃ juhuyāt /
SVidhB, 3, 2, 3.1 vrīhiyavān agnau juhuyāt /
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
SVidhB, 3, 3, 2.1 sadā bhojanasyopanītasyāgram agnau juhuyād agne vivasvad uṣasa iti pūrveṇa /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 3, 7.6 pūrvaiḥ proṣṭhapadair gṛhe 'gniṃ pratiṣṭhāpya dhānāvantaṃ karambhiṇam ity etad gītvā pāyasam agnau juhuyāt /
SVidhB, 3, 4, 4.1 kanyāṃ vopavāsayed adṛṣṭarajasam ādarśaṃ cāyam agniḥ śreṣṭhatama ity etena /
SVidhB, 3, 4, 10.2 yāvanto vā syus tenārthinaḥ śruṣṭy agne navasya ma ity etenainān yugapad ghṛtenābhiṣiñcet /
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
SVidhB, 3, 5, 6.1 kṛṣṇāṃs tilān agnau juhuyāt pra daivodāso agnir ity etena /
SVidhB, 3, 5, 7.1 vrīhiyavān agnau juhuyāt pañcanidhanena vāmadevyena /
SVidhB, 3, 6, 11.1 hastyaśvarathapadātīnāṃ piṣṭamayīḥ pratikṛtīḥ kṛtvā piṣṭasvedaṃ svedayitvā sarṣapatailenābhyajya tāsāṃ kṣureṇāṅgāny avadāyāgnau juhuyād abhi tvā śūra nonuma iti rahasyena yatra hīśabdaḥ /
SVidhB, 3, 6, 13.1 āmagarbhasya vā kṣureṇāṅgāny avadāyāgnau juhuyāt kakṣavargādyaiś caturbhiḥ sapatnaṃ manasā dhyāyant sadyo na bhavati sadyo na bhavati //
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 2.1 atha yaḥ kāmayeta sarvatrāgnir me jvaled iti saṃvatsaraṃ śirasāgniṃ dhārayed agna āyāhi vītaya iti prathamenopatiṣṭhed dvitīyena pariharet tṛtīyena paricaret /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 2, 1.1 kṛttikāsv agnim ādadhīta /
TB, 1, 1, 2, 1.2 etad vā agner nakṣatram /
TB, 1, 1, 2, 1.8 yaḥ kṛttikāsv agnim ādhatte /
TB, 1, 1, 2, 2.3 prajāpatī rohiṇyām agnim asṛjata /
TB, 1, 1, 2, 2.7 yo rohiṇyām agnim ādhatte /
TB, 1, 1, 2, 2.10 devā vai bhadrāḥ santo 'gnim ādhitsanta //
TB, 1, 1, 2, 3.1 teṣām anāhito 'gnir āsīt /
TB, 1, 1, 2, 3.6 sa punarvasvor agnim ādadhīta /
TB, 1, 1, 2, 3.10 sa pūrvayoḥ phalgunyor agnim ādadhīta //
TB, 1, 1, 2, 4.6 sa uttarayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 5.1 te suvargāya lokāyāgnim acinvanta /
TB, 1, 1, 2, 6.3 sa citrāyām agnim ādadhīta /
TB, 1, 1, 2, 6.6 vasantā brāhmaṇo 'gnim ādadhīta /
TB, 1, 1, 2, 7.2 yo vasantāgnim ādhatte /
TB, 1, 1, 2, 8.3 na pūrvayoḥ phalgunyor agnim ādadhīta /
TB, 1, 1, 2, 8.6 pṛṣṭita eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 2, 8.11 mukhata eva saṃvatsarasyāgnim ādhāya /
TB, 1, 1, 3, 1.6 etad vā agner vaiśvānarasya rūpam /
TB, 1, 1, 3, 2.1 puṣṭyām eva prajanane 'gnim ādhatte /
TB, 1, 1, 3, 3.5 dyāvāpṛthivyor eva yajñiye 'gnim ādhatte /
TB, 1, 1, 3, 3.6 agnir devebhyo nilāyata /
TB, 1, 1, 3, 7.9 asyām evāchambaṭkāram agnim ādhatte /
TB, 1, 1, 3, 8.2 saretā agnir ādheya ity āhuḥ /
TB, 1, 1, 3, 8.4 tā agnir abhyadhyāyat /
TB, 1, 1, 3, 8.9 saretasam evāgnim ādhatte /
TB, 1, 1, 3, 9.4 agnir devebhyo nilāyata /
TB, 1, 1, 3, 11.8 prajāpatir agnim asṛjata /
TB, 1, 1, 3, 12.4 agneḥ sṛṣṭasya yataḥ /
TB, 1, 1, 3, 12.8 sahṛdayo 'gnir ādheya ity āhuḥ /
TB, 1, 1, 3, 12.9 maruto 'dbhir agnim atamayan /
TB, 1, 1, 3, 12.13 sahṛdayam evāgnim ādhatte //
TB, 1, 1, 4, 1.1 dvādaśasu vikrāmeṣv agnim ādadhīta /
TB, 1, 1, 4, 2.5 yaś cakṣurnimite 'gnim ādhatte /
TB, 1, 1, 4, 2.9 satye hy asyāgnir āhitaḥ /
TB, 1, 1, 4, 4.3 asurā agnim ādadhata iti /
TB, 1, 1, 4, 5.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 5.5 devā agnim ādadhata iti /
TB, 1, 1, 4, 6.4 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 6.9 tathā vā ahaṃ tavāgnim ādhāsyāmi /
TB, 1, 1, 4, 8.1 yasyaivam agnir ādhīyate /
TB, 1, 1, 4, 8.5 yasya vā ayathādevatam agnir ādhīyate /
TB, 1, 1, 4, 8.16 yathādevatam agnir ādhīyate /
TB, 1, 1, 5, 1.2 tenāgnim ādhatta /
TB, 1, 1, 5, 1.6 ya etenāgnim ādhatte /
TB, 1, 1, 5, 3.8 gāyatro 'gniḥ /
TB, 1, 1, 5, 3.9 yāvān evāgniḥ /
TB, 1, 1, 5, 4.5 uparīvāgnim udgṛhṇīyād uddharan /
TB, 1, 1, 5, 5.2 yad agniḥ prājāpatyo 'śvaḥ /
TB, 1, 1, 5, 7.9 prajāpatir agnim asṛjata /
TB, 1, 1, 5, 8.3 yat tredhāgnir ādhīyate /
TB, 1, 1, 5, 9.1 yad agniḥ /
TB, 1, 1, 5, 9.2 yad aśvasya pade 'gnim ādadhyāt /
TB, 1, 1, 5, 9.8 yathāhitasyāgner aṅgārā abhyavavarteran /
TB, 1, 1, 5, 10.3 agnaye pavamānāya /
TB, 1, 1, 5, 10.4 agnaye pāvakāya /
TB, 1, 1, 5, 10.5 agnaye śucaye /
TB, 1, 1, 5, 10.6 yad agnaye pavamānāya nirvapati /
TB, 1, 1, 5, 10.8 yad agnaye pāvakāya /
TB, 1, 1, 5, 10.10 yad agnaye śucaye /
TB, 1, 1, 6, 1.3 agnau vāmaṃ vasu saṃnyadadhata /
TB, 1, 1, 6, 1.6 tad agnir notsaham aśaknot /
TB, 1, 1, 6, 2.3 te 'gnaye pavamānāya puroḍāśam aṣṭākapālaṃ niravapan /
TB, 1, 1, 6, 2.4 paśavo vā agniḥ pavamānaḥ /
TB, 1, 1, 6, 2.7 te 'gnaye pāvakāya /
TB, 1, 1, 6, 2.8 āpo vā agniḥ pāvakaḥ /
TB, 1, 1, 6, 3.1 te 'gnaye śucaye /
TB, 1, 1, 6, 3.2 asau vā ādityo 'gniḥ śuciḥ /
TB, 1, 1, 6, 5.1 yo 'gnim ādhatte /
TB, 1, 1, 6, 5.4 indrāgnī vai devānām ayātayāmānau /
TB, 1, 1, 6, 6.11 yad agniḥ //
TB, 1, 1, 6, 9.6 agniḥ parābhavet /
TB, 1, 1, 6, 9.9 nāgniḥ parābhavati /
TB, 1, 1, 6, 10.1 agnimukhān evartūn prīṇāti /
TB, 1, 1, 7, 1.1 gharmaḥ śiras tad ayam agniḥ /
TB, 1, 1, 7, 1.4 vātaḥ prāṇastad ayam agniḥ /
TB, 1, 1, 7, 1.8 agner agne puro agnir bhaveha /
TB, 1, 1, 7, 1.8 agner agne puro agnir bhaveha /
TB, 1, 1, 7, 1.8 agner agne puro agnir bhaveha /
TB, 1, 1, 7, 2.1 arkaś cakṣus tad asau sūryas tad ayam agniḥ /
TB, 1, 1, 7, 2.6 agnināgne brahmaṇā /
TB, 1, 1, 7, 2.6 agnināgne brahmaṇā /
TB, 1, 1, 7, 2.8 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.1 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.4 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.7 ye te agne śive tanuvau /
TB, 1, 1, 7, 3.10 yās te agne śivās tanuvaḥ /
TB, 1, 1, 7, 3.12 yās te agne ghorās tanuvaḥ /
TB, 1, 1, 8, 1.1 ime vā ete lokā agnayaḥ /
TB, 1, 1, 8, 2.10 prajāpatir agnim asṛjata //
TB, 1, 1, 8, 4.3 yad agniḥ /
TB, 1, 1, 8, 6.11 virāṭ ca svarāṭ ca yās te agne śivās tanuvas tābhis tvādadha ity āha /
TB, 1, 1, 8, 6.12 etā vā agneḥ śivās tanuvaḥ /
TB, 1, 1, 8, 6.14 yās te agne ghorās tanuvas tābhir amuṃ gaccheti brūyād yaṃ dviṣyāt /
TB, 1, 1, 9, 1.1 śamīgarbhād agniṃ manthati /
TB, 1, 1, 9, 1.2 eṣā vā agner yajñiyā tanūḥ /
TB, 1, 1, 9, 6.1 etad vā agneḥ priyaṃ dhāma /
TB, 1, 1, 9, 8.4 nainam agnir upanamet /
TB, 1, 1, 9, 9.4 agniḥ kāryaḥ /
TB, 1, 1, 9, 9.6 śalkais tāṃ rātrim agnim indhīta /
TB, 1, 1, 9, 9.10 apodūhya bhasmāgniṃ manthati //
TB, 1, 1, 9, 10.1 saiva sāgneḥ saṃtatiḥ /
TB, 1, 1, 9, 10.4 anāhitas tasyāgnir ity āhuḥ /
TB, 1, 1, 9, 10.5 yaḥ samidho 'nādhāyāgnim ādhatta iti /
TB, 1, 1, 10, 3.7 agnīn vāva sā tān vyakramata /
TB, 1, 1, 10, 4.2 yad agnir ādhīyate /
TB, 1, 1, 10, 4.3 tasmād etāvanto 'gnaya ādhīyante /
TB, 1, 1, 10, 6.15 rohiṇyām agnim ādadhīta /
TB, 1, 2, 1, 4.8 agne retaś candraṃ hiraṇyam /
TB, 1, 2, 1, 6.8 yayā te sṛṣṭasyāgneḥ /
TB, 1, 2, 1, 7.9 sātmā agne sahṛdayo bhaveha /
TB, 1, 2, 1, 8.5 agnes tanūṃ yajñiyāṃ saṃbharāmi /
TB, 1, 2, 1, 8.7 agnaye prajanayitave /
TB, 1, 2, 1, 9.10 samidhāgniṃ duvasyata //
TB, 1, 2, 1, 10.3 upa tvāgne haviṣmatīḥ /
TB, 1, 2, 1, 11.2 suyajño agnir yajathāya devān /
TB, 1, 2, 1, 11.3 ghṛtayonir agniḥ /
TB, 1, 2, 1, 11.7 āyurdā agne haviṣo juṣāṇaḥ /
TB, 1, 2, 1, 12.1 tvām agne samidhānaṃ yaviṣṭha /
TB, 1, 2, 1, 12.5 tvām agne pradiva āhutaṃ ghṛtena /
TB, 1, 2, 1, 12.10 agniṃ mitraṃ na samidhāna ṛñjate //
TB, 1, 2, 1, 13.3 prajā agne saṃvāsaya /
TB, 1, 2, 1, 14.2 ṛtenāgna āyuṣā varcasā saha /
TB, 1, 2, 1, 14.5 ṛtviyavatī stho agniretasau /
TB, 1, 2, 1, 15.5 śalkair agnim indhānaḥ /
TB, 1, 2, 1, 16.1 agnim aśvatthād adhi havyavāham /
TB, 1, 2, 1, 16.5 taṃ jānann agna āroha /
TB, 1, 2, 1, 17.1 agner bhasmāsy agneḥ purīṣam asi /
TB, 1, 2, 1, 17.1 agner bhasmāsy agneḥ purīṣam asi /
TB, 1, 2, 1, 18.3 kalpantām agnayaḥ pṛthak /
TB, 1, 2, 1, 18.5 ye 'gnayaḥ samanasaḥ /
TB, 1, 2, 1, 20.4 mamaiva san vaha havyāny agne /
TB, 1, 2, 1, 21.1 agne sapatnāṁ apabādhamānaḥ /
TB, 1, 2, 1, 22.3 tayā no agne juṣamāṇa ehi /
TB, 1, 2, 1, 22.7 tato no agne juṣamāṇa ehi /
TB, 1, 2, 1, 22.9 agner agne puro agnir bhaveha /
TB, 1, 2, 1, 22.9 agner agne puro agnir bhaveha /
TB, 1, 2, 1, 22.9 agner agne puro agnir bhaveha /
TB, 1, 2, 1, 23.2 anv agnir uṣasām agram akhyat /
TB, 1, 2, 1, 24.9 agnināgne brahmaṇā /
TB, 1, 2, 1, 24.9 agnināgne brahmaṇā /
TB, 1, 2, 1, 26.1 aṣṭāśaphāś ca ya ihāgne /
TB, 1, 2, 1, 27.5 ihaiva san tatra sato vo agnayaḥ /
TB, 1, 2, 1, 27.9 pañcadhāgnīn vyakrāmat /
TB, 1, 2, 1, 27.12 yonir agneḥ pratiṣṭhitiḥ //
TB, 1, 2, 5, 1.8 indrāgnī vai devānām ayātayāmānau /
TB, 2, 1, 2, 1.1 prajāpatir agnim asṛjata /
TB, 2, 1, 2, 1.8 so 'gnir upāramatātāpi vai sya prajāpatir iti //
TB, 2, 1, 2, 2.6 tad agnau prāgṛhṇāt /
TB, 2, 1, 2, 5.1 so 'gnir abibhet /
TB, 2, 1, 2, 6.5 so 'gnir abravīt /
TB, 2, 1, 2, 6.9 tasmād agnaye sāyaṃ hūyate /
TB, 2, 1, 2, 7.6 tathāgnaye sāyaṃ hūyate /
TB, 2, 1, 2, 9.8 agniṃ vāvādityaḥ sāyaṃ praviśati /
TB, 2, 1, 2, 9.9 tasmād agnir dūrān naktaṃ dadṛśe /
TB, 2, 1, 2, 10.1 udyantaṃ vāvādityam agnir anusamārohati /
TB, 2, 1, 2, 10.2 tasmād dhūma evāgner divā dadṛśe /
TB, 2, 1, 2, 10.3 yad agnaye sāyaṃ juhuyāt /
TB, 2, 1, 2, 10.6 āgnaye vṛścyeta /
TB, 2, 1, 2, 10.8 agnir jyotir jyotiḥ sūryaḥ svāhety eva sāyaṃ hotavyam /
TB, 2, 1, 2, 10.9 sūryo jyotir jyotir agniḥ svāheti prātaḥ /
TB, 2, 1, 2, 11.3 agnir jyotir ity āha /
TB, 2, 1, 2, 11.4 agnir vai retodhāḥ /
TB, 2, 1, 2, 11.9 jyotir agniḥ svāhety āha /
TB, 2, 1, 3, 1.2 yad agniḥ /
TB, 2, 1, 3, 1.4 yan madhye 'gner adhiśrayet /
TB, 2, 1, 3, 7.6 agnir abibhet /
TB, 2, 1, 3, 7.10 tato vā agnāv āhutayo 'dhriyanta //
TB, 2, 1, 4, 5.3 agnau vaiśvānara iti brūyāt /
TB, 2, 1, 4, 5.4 eṣa vā agnir vaiśvānaraḥ /
TB, 2, 1, 4, 5.7 agnāv eva vaiśvānare dve āhutī juhoti /
TB, 2, 1, 6, 1.4 agnir vāyur ādityaḥ /
TB, 2, 1, 6, 1.9 prāṇānām agniḥ /
TB, 2, 1, 6, 2.6 sa ādityo 'gnim abravīt /
TB, 2, 1, 6, 2.10 prāṇānām aham ity agniḥ //
TB, 2, 1, 6, 3.5 agner hutād ajanīti /
TB, 2, 1, 6, 3.9 prāṇāpānābhyām evāgniṃ samardhayati /
TB, 2, 1, 6, 4.9 agnim eva devatānāṃ prathamam asṛjata /
TB, 2, 1, 7, 1.15 agneḥ pūrvāhutiḥ /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 9, 2.6 agnir jyotir jyotir agniḥ svāheti sāyaṃ juhoti /
TB, 2, 1, 10, 1.1 yad agnim uddharati /
TB, 2, 1, 10, 1.2 vasavas tarhy agniḥ /
TB, 2, 1, 10, 1.6 rudrās tarhy agniḥ /
TB, 2, 1, 10, 1.10 ādityās tarhy agniḥ //
TB, 2, 1, 10, 2.4 viśve devās tarhy agniḥ /
TB, 2, 1, 10, 2.8 indras tarhy agniḥ /
TB, 2, 1, 10, 3.3 prajāpatis tarhy agniḥ /
TB, 2, 1, 10, 3.7 brahma tarhy agniḥ /
TB, 2, 1, 11, 1.3 agnir vā ṛtam /
TB, 2, 1, 11, 1.5 agnim eva tad ādityena sāyaṃ pariṣiñcati /
TB, 2, 1, 11, 1.6 agninādityaṃ prātaḥ saḥ /
TB, 2, 2, 1, 6.1 agnim ādadhāno daśahotrāraṇim avadadhyāt /
TB, 2, 2, 5, 2.1 rājā tvā varuṇo nayatu devi dakṣiṇe 'gnaye hiraṇyam ity āha /
TB, 2, 2, 8, 4.9 agniḥ pañcahotrā /
TB, 2, 2, 9, 1.9 tasmāt tepānād agnir ajāyata /
TB, 2, 3, 1, 1.8 agniḥ pañcahotā /
TB, 2, 3, 3, 1.6 agniś ca pṛthivī ca /
TB, 2, 3, 3, 1.9 agnir nyavartayata /
TB, 2, 3, 4, 1.1 tasya vā agner hiraṇyaṃ pratijagrahuṣaḥ /
TB, 2, 3, 5, 2.6 agninā vai te gṛhapatinārdhnuvan /
TB, 2, 3, 5, 6.4 agniḥ pañcahotṝṇāṃ hotā /
TB, 2, 3, 6, 1.10 agnir vāyur ādityaś candramāḥ //
TB, 2, 3, 7, 1.2 so 'gnir abravīt /
TB, 2, 3, 9, 3.4 agneḥ pavate /
TB, 2, 3, 9, 3.5 agnim abhipavate /
TB, 2, 3, 9, 3.6 agnim abhisaṃpavate /
TB, 3, 1, 4, 1.1 agnir vā akāmayata /
TB, 3, 1, 4, 1.3 sa etam agnaye kṛttikābhyaḥ puroḍāśam aṣṭākapālaṃ niravapat /
TB, 3, 1, 4, 1.5 agnir vai devānām annādaḥ /
TB, 3, 1, 4, 1.6 yathā ha vā agnir devānām annādaḥ /
TB, 3, 1, 4, 1.11 agnaye svāhā kṛttikābhyaḥ svāhā /
TB, 3, 1, 4, 14.1 indrāgnī vā akāmayetām /
TB, 3, 1, 4, 14.3 tāv etam indrāgnibhyāṃ viśākhābhyāṃ puroḍāśam ekādaśakapālaṃ niravapatām tato vai tau śraiṣṭhyaṃ devānām abhyajayatām /
TB, 3, 1, 4, 14.8 indrāgnibhyāṃ svāhā viśākhābhyāṃ svāhā /
TB, 3, 6, 1, 3.11 agnir yajñasya havyavāṭ /
TB, 3, 6, 1, 3.14 ācakrur agnim ūtaye /
TB, 3, 6, 1, 3.15 tvaṃ varuṇa uta mitro agne /
Taittirīyasaṃhitā
TS, 1, 1, 3, 8.0 agnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām //
TS, 1, 1, 4, 2.3 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ nir vapāmy agnīṣomābhyām /
TS, 1, 1, 4, 2.10 agne havyaṃ rakṣasva //
TS, 1, 1, 5, 1.5 agnaye vo juṣṭam prokṣāmy agnīṣomābhyām /
TS, 1, 1, 5, 2.3 agnes tanūr asi vāco visarjanam /
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
TS, 1, 1, 7, 1.2 apāgne 'gnim āmādaṃ jahi niṣ kravyādaṃ sedhā devayajaṃ vaha /
TS, 1, 1, 8, 1.6 agnaye tvāgnīṣomābhyām /
TS, 1, 1, 8, 1.13 agnis te tanuvam māti dhāk /
TS, 1, 1, 8, 1.14 agne havyaṃ rakṣasva /
TS, 1, 1, 10, 1.2 agner vas tejiṣṭhena tejasā niṣ ṭapāmi /
TS, 1, 1, 10, 1.5 āśāsānā saumanasam prajāṃ saubhāgyaṃ tanūm agner anuvratā bhūtvā saṃ nahye sukṛtāya kam /
TS, 1, 1, 10, 2.1 sedima agne sapatnadambhanam adabdhāso adābhyam /
TS, 1, 1, 10, 2.3 sam āyuṣā sam prajayā sam agne varcasā punaḥ sam patnī patyāhaṃ gacche sam ātmā tanuvā mama /
TS, 1, 1, 10, 3.3 tejo 'si tejo 'nu prehy agnis te tejo mā vi nait /
TS, 1, 1, 10, 3.4 agner jihvāsi subhūr devānām /
TS, 1, 1, 11, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā svāhā /
TS, 1, 1, 11, 2.4 vītihotraṃ tvā kave dyumantaṃ sam idhīmahy agne bṛhantam adhvare /
TS, 1, 1, 12, 1.2 agne yaṣṭar idaṃ namaḥ /
TS, 1, 1, 12, 1.3 juhv ehy agnis tvā hvayati devayajyāyai /
TS, 1, 1, 12, 1.14 pāhi māgne duścaritād ā mā sucarite bhaja /
TS, 1, 3, 3, 1.17 raudreṇānīkena pāhi māgne pipṛhi mā mā mā hiṃsīḥ //
TS, 1, 3, 4, 1.3 ayaṃ no agnir varivaḥ kṛṇotv ayam mṛdhaḥ pura etu prabhindan /
TS, 1, 3, 4, 5.2 agne vratapate tvaṃ vratānāṃ vratapatir asi /
TS, 1, 3, 7, 1.8 agner janitram asi /
TS, 1, 3, 7, 3.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro adhirāja eṣaḥ /
TS, 1, 3, 7, 3.1 agnāv agniś carati praviṣṭa ṛṣīṇām putro adhirāja eṣaḥ /
TS, 1, 3, 10, 2.2 agnis tvā śrīṇātu /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 1, 3, 12, 1.2 agner vo 'pannagṛhasya sadasi sādayāmi sumnāya sumninīḥ sumne mā dhatta /
TS, 1, 3, 12, 1.3 indrāgniyor bhāgadheyī stha mitrāvaruṇayor bhāgadheyī stha viśveṣāṃ devānāṃ bhāgadheyī stha /
TS, 1, 3, 13, 1.7 śṛṇotv agniḥ samidhā havam me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
TS, 1, 3, 13, 3.4 yam agne pṛtsu martyam āvo vājeṣu yaṃ junāḥ /
TS, 1, 3, 14, 1.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
TS, 1, 3, 14, 1.4 agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam /
TS, 1, 3, 14, 1.5 agnir hotā niṣasādā yajīyān upasthe mātuḥ surabhāv uloke /
TS, 1, 3, 14, 2.4 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
TS, 1, 3, 14, 3.4 agne kāmāya yemire /
TS, 1, 3, 14, 3.5 aśyāma taṃ kāmam agne tavo 'ty aśyāma rayiṃ rayivaḥ suvīram /
TS, 1, 3, 14, 3.7 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ābhara //
TS, 1, 3, 14, 4.3 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan /
TS, 1, 3, 14, 4.4 āyuṣ ṭe viśvato dadhad ayam agnir vareṇyaḥ /
TS, 1, 3, 14, 4.6 āyurdā agne haviṣo juṣāṇo ghṛtapratīko ghṛtayonir edhi /
TS, 1, 5, 1, 2.1 te devā vijayam upayanto 'gnau vāmaṃ vasu saṃnyadadhata //
TS, 1, 5, 1, 4.1 tad agnir nyakāmayata //
TS, 1, 5, 1, 15.1 so 'gnir abravīt bhāgy asāny atha va idam iti //
TS, 1, 5, 1, 17.1 ṛdhnavat khalu sa ity abravīd yo maddevatyam agnim ādadhātā iti //
TS, 1, 5, 1, 32.0 bhāgadheyaṃ vā agnir āhita icchamānaḥ prajām paśūn yajamānasyopadodrāva //
TS, 1, 5, 2, 1.1 parā vā eṣa yajñam paśūn vapati yo 'gnim udvāsayate /
TS, 1, 5, 2, 4.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate //
TS, 1, 5, 2, 8.1 devān eva vīraṃ niravadāyāgnim punar ādhatte //
TS, 1, 5, 2, 12.1 yad vā agnir āhito nardhyate jyāyo bhāgadheyaṃ nikāmayamānaḥ //
TS, 1, 5, 2, 15.1 saṃ vā etasya gṛhe vāk sṛjyate yo 'gnim udvāsayate //
TS, 1, 5, 2, 24.1 agnim prati sviṣṭakṛtaṃ nirāha //
TS, 1, 5, 2, 42.1 sapta te agne samidhaḥ sapta jihvā iti //
TS, 1, 5, 2, 45.1 vīrahā vā eṣa devānām yo 'gnim udvāsayate //
TS, 1, 5, 3, 1.2 upasthe te devy adite 'gnim annādam annādyāyādadhe //
TS, 1, 5, 3, 5.2 sukalpam agne tat tava punas tvoddīpayāmasi //
TS, 1, 5, 3, 8.1 sapta te agne samidhaḥ sapta jihvāḥ sapta ṛṣayaḥ sapta dhāma priyāṇi //
TS, 1, 5, 3, 10.1 punar ūrjā ni vartasva punar agna iṣāyuṣā /
TS, 1, 5, 3, 11.1 saha rayyā ni vartasvāgne pinvasva dhārayā /
TS, 1, 5, 4, 20.1 vi vā etasya yajñaś chidyate yo 'gnim udvāsayate //
TS, 1, 5, 4, 28.1 sapta te agne samidhaḥ sapta jihvā iti āha //
TS, 1, 5, 4, 29.1 saptasapta vai saptadhāgneḥ priyās tanuvaḥ //
TS, 1, 5, 4, 36.1 ta imaṃ lokam punar abhyavetyāgnim ādhāyaitān homān ajuhavuḥ //
TS, 1, 5, 4, 39.1 yaḥ parācīnam punarādheyād agnim ādadhīta sa etān homāñ juhuyāt //
TS, 1, 5, 5, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
TS, 1, 5, 5, 3.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
TS, 1, 5, 5, 5.1 ubhā vām indrāgnī āhuvadhyai //
TS, 1, 5, 5, 6.3 taṃ jānann agna ā rohāthā no vardhayā rayim /
TS, 1, 5, 5, 6.4 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
TS, 1, 5, 5, 7.1 agne pavasva svapā asme varcaḥ suvīryam //
TS, 1, 5, 5, 9.1 agne pāvaka rociṣā mandrayā deva jihvayā /
TS, 1, 5, 5, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihāvaha /
TS, 1, 5, 5, 11.1 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
TS, 1, 5, 5, 12.1 ud agne śucayas tava śukrā bhrājanta īrate /
TS, 1, 5, 5, 13.1 āyurdā agne 'si //
TS, 1, 5, 5, 15.1 varcodā agne 'si //
TS, 1, 5, 5, 17.1 tanūpā agne 'si //
TS, 1, 5, 5, 19.1 agne yan me tanuvā ūnaṃ tan ma āpṛṇa /
TS, 1, 5, 5, 22.1 suvīrāso adābhyam agne sapatnadambhanam //
TS, 1, 5, 5, 23.2 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena sam priyeṇa dhāmnā /
TS, 1, 5, 5, 23.3 tvam agne sūryavarcā asi //
TS, 1, 5, 6, 17.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
TS, 1, 5, 6, 19.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
TS, 1, 5, 6, 20.1 agne tvaṃ no antama uta trātā śivo bhava varūthyaḥ /
TS, 1, 5, 6, 20.3 vasur agnir vasuśravā acchā nakṣi dyumattamo rayiṃ dāḥ //
TS, 1, 5, 6, 31.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
TS, 1, 5, 6, 32.1 agne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsam //
TS, 1, 5, 7, 10.1 agnir mūrdhā divaḥ kakud iti āha //
TS, 1, 5, 7, 15.1 ubhā vām indrāgnī āhuvadhyā iti āha //
TS, 1, 5, 7, 27.1 yathā vai puruṣo 'śvo gaur jīryaty evam agnir āhito jīryati //
TS, 1, 5, 7, 36.1 āyurdā agne 'si //
TS, 1, 5, 7, 39.1 varcodā agne 'si //
TS, 1, 5, 7, 42.1 tanūpā agne 'si //
TS, 1, 5, 7, 45.1 agne yan me tanuvā ūnaṃ tan ma ā pṛṇeti āha //
TS, 1, 5, 7, 60.1 saṃ tvam agne sūryasya varcasāgathā iti āha //
TS, 1, 5, 7, 62.1 tvam agne sūryavarcā asīti āha //
TS, 1, 5, 8, 16.1 iṣṭakacid vā anyo 'gniḥ paśucid anyaḥ //
TS, 1, 5, 8, 46.1 na starīṃ rātriṃ vasati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 8, 47.1 pari tvāgne puraṃ vayam iti āha //
TS, 1, 5, 8, 50.1 agne gṛhapata iti āha //
TS, 1, 5, 9, 4.1 prajananaṃ hi vā agniḥ //
TS, 1, 5, 9, 16.1 śvaḥśvo bhūyān bhavati ya evaṃ vidvān agnim upatiṣṭhate //
TS, 1, 5, 9, 21.1 āgneyī rātrir āgneyāḥ paśava imam evāgniṃ stavāma sa na stutaḥ paśūn punar dāsyatīti //
TS, 1, 5, 9, 22.1 te 'gnim astuvan //
TS, 1, 5, 9, 25.1 ya evaṃ vidvān agnim upatiṣṭhate paśumān bhavati //
TS, 1, 5, 9, 31.1 imam evāgniṃ stavāni sa mā stutaḥ suvargaṃ lokaṃ gamayiṣyatīti //
TS, 1, 5, 9, 32.1 so 'gnim astaut //
TS, 1, 5, 9, 34.1 ya evaṃ vidvān agnim upatiṣṭhate suvargam eva lokam eti sarvam āyur eti //
TS, 1, 5, 9, 35.1 abhi vā eṣo 'gnī ā rohati ya enāv upatiṣṭhate //
TS, 1, 5, 9, 40.1 jyotir vā agniḥ //
TS, 1, 5, 9, 44.1 upastheyo 'gnī3r iti āhuḥ //
TS, 1, 5, 9, 49.1 eṣā khalu vā āhitāgner āśīr yad agnim upatiṣṭhate //
TS, 1, 5, 9, 56.1 yo vā agnim pratyaṅṅ upatiṣṭhate praty enam oṣati //
TS, 1, 6, 7, 5.0 antarāgnī paśūnām //
TS, 1, 6, 7, 8.0 agniṃ gṛhṇāti //
TS, 1, 6, 7, 11.0 vratena vai medhyo 'gnir vratapatiḥ //
TS, 1, 6, 7, 13.0 vratam upaiṣyan brūyād agne vratapate vrataṃ cariṣyāmīti //
TS, 1, 6, 7, 14.0 agnir vai devānāṃ vratapatiḥ //
TS, 1, 6, 7, 18.0 upastīryaḥ pūrvaś cāgnir aparaś cety āhuḥ //
TS, 1, 6, 7, 20.0 upāsmiñchvo yakṣyamāṇe devatā vasanti ya evaṃ vidvān agnim upastṛṇāti //
TS, 1, 6, 8, 23.0 agniṃ hotāram iha taṃ huva iti devebhya eva pratiprocya yajñena yajate //
TS, 1, 6, 10, 8.0 eṣa vā agner yogaḥ //
TS, 1, 6, 10, 12.0 yan me agne asya yajñasya riṣyād ity āha //
TS, 1, 6, 11, 46.0 agner ahaṃ devayajyayānnādo bhūyāsam ity āha //
TS, 1, 6, 11, 47.0 agnir vai devānām annādaḥ //
TS, 1, 6, 11, 56.0 indrāgniyor ahaṃ devayajyayendriyāvy annādo bhūyāsam ity āha //
TS, 1, 6, 11, 62.0 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam ity āha //
TS, 1, 7, 4, 9.1 agneḥ sviṣṭakṛto 'haṃ devayajyayāyuṣmān yajñena pratiṣṭhāṃ gameyam iti //
TS, 1, 7, 4, 15.1 agner aham ujjitim anūjjeṣam iti //
TS, 1, 7, 4, 30.1 rohitena tvāgnir devatāṃ gamayatv iti //
TS, 1, 7, 4, 39.1 eṣa vā agner vimokaḥ //
TS, 1, 7, 4, 53.1 devānām patnīr agnir gṛhapatir yajñasya mithunaṃ tayor ahaṃ devayajyayā mithunena prabhūyāsam iti //
TS, 1, 7, 6, 37.1 samiddho agne me dīdihi //
TS, 1, 7, 6, 38.1 sameddhā te agne dīdyāsam iti //
TS, 1, 7, 6, 47.1 punāty evāgnim //
TS, 1, 7, 6, 51.1 agne gṛhapata iti //
TS, 1, 7, 6, 73.1 agne vratapate vratam acāriṣam iti //
TS, 1, 7, 6, 89.1 gomāṁ agne 'vimāṁ aśvī yajña iti //
TS, 1, 8, 4, 1.1 agnaye 'nīkavate puroḍāśam aṣṭākapālam nirvapati sākaṃ sūryeṇodyatā //
TS, 1, 8, 5, 19.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu //
TS, 1, 8, 7, 12.1 ye devāḥ puraḥsado 'gninetrā dakṣiṇasado yamanetrāḥ paścātsadaḥ savitṛnetrā uttarasado varuṇanetrā upariṣado bṛhaspatinetrā rakṣohaṇas te naḥ pāntu te no 'vantu tebhyo namas tebhyaḥ svāhā //
TS, 1, 8, 7, 16.1 agnaye rakṣoghne svāhā //
TS, 1, 8, 10, 1.1 agnaye gṛhapataye puroḍāśam aṣṭākapālaṃ nirvapati kṛṣṇānāṃ vrīhīṇām //
TS, 1, 8, 10, 10.1 agnir gṛhapatīnām //
TS, 2, 1, 1, 4.8 tām agnau prāgṛhṇāt /
TS, 2, 1, 2, 7.5 agniṃ vā etasya śarīraṃ gacchati somaṃ raso yasya jyog āmayati /
TS, 2, 1, 2, 7.6 agner evāsya śarīraṃ niṣkrīṇāti somād rasam /
TS, 2, 1, 2, 8.1 vai retodhā agniḥ prajānām prajanayitā /
TS, 2, 1, 2, 8.2 soma evāsmai reto dadhāty agniḥ prajām prajanayati /
TS, 2, 1, 4, 6.5 tasyāgnir eva svena bhāgadheyenopasṛtaḥ ṣoḍaśadhā vṛtrasya bhogān apy adahad aindreṇendriyam ātmann adhatta /
TS, 2, 1, 4, 6.7 agnir evāsya svena bhāgadheyenopasṛtaḥ //
TS, 2, 1, 5, 6.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 11, 1.6 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye /
TS, 2, 1, 11, 2.5 agniḥ prathamo vasubhir no avyāt somo rudrebhir abhi rakṣatu tmanā /
TS, 2, 1, 11, 2.7 saṃ no devo vasubhir agniḥ sam //
TS, 2, 2, 1, 1.2 tāḥ sṛṣṭā indrāgnī apāgūhatām /
TS, 2, 2, 1, 1.4 indrāgnī vai me prajā apāghukṣatām iti /
TS, 2, 2, 1, 1.8 indrāgnī vā etasya prajām apagūhato yo 'lam prajāyai san prajāṃ na vindate /
TS, 2, 2, 1, 1.10 indrāgnī //
TS, 2, 2, 1, 2.5 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.2 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 3.7 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 1, 4.4 indrāgnī eva svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 1.3 agnim eva pathikṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 1.7 agnaye vratapataye //
TS, 2, 2, 2, 2.2 agnim eva vratapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 2.5 agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nirvapati yaṃ rakṣāṃsi saceran /
TS, 2, 2, 2, 2.6 agnim eva rakṣohaṇaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 2, 3.5 agnaye rudravate puroḍāśam aṣṭākapālaṃ nirvaped abhicaran /
TS, 2, 2, 2, 3.9 agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo vā puruṣāḥ //
TS, 2, 2, 2, 4.5 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 2, 5.3 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 2, 5.7 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 3, 1.2 agnim eva kāmaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 3, 1.6 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.3 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvaped abhicaryamāṇaḥ /
TS, 2, 2, 3, 2.4 agnim eva yaviṣṭhaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 2.7 agnaya āyuṣmate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta /
TS, 2, 2, 3, 2.9 agnim evāyuṣmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.3 agnaye jātavedase puroḍāśam aṣṭākapālaṃ nirvaped bhūtikāmaḥ /
TS, 2, 2, 3, 3.4 agnim eva jātavedasaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.7 agnaye rukmate puroḍāśam aṣṭākapālaṃ nirvaped rukkāmaḥ /
TS, 2, 2, 3, 3.8 agnim eva rukmantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 3.11 agnaye tejasvate puroḍāśam //
TS, 2, 2, 3, 4.2 agnim eva tejasvantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 3, 4.5 agnaye sāhantyāya puroḍāśam aṣṭākapālaṃ nirvapet sīkṣamāṇaḥ /
TS, 2, 2, 3, 4.6 agnim eva sāhantyaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.2 agnim evānnavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 1.4 agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām iti /
TS, 2, 2, 4, 1.5 agnim evānnādaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.2 agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti /
TS, 2, 2, 4, 2.3 agnim evānnapatiṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 4, 2.6 yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 2.8 yad agnaye //
TS, 2, 2, 4, 3.3 yad agnaye śucaye /
TS, 2, 2, 4, 3.5 etām eva nirvapeccakṣuṣkāmo yad agnaye pavamānāya nirvapati /
TS, 2, 2, 4, 3.7 yad agnaye pāvakāya /
TS, 2, 2, 4, 3.9 yad agnaye śucaye /
TS, 2, 2, 4, 4.2 agnaye putravate puroḍāśam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 4, 4.4 agnir evāsmai prajām prajanayati /
TS, 2, 2, 4, 4.6 agnaye rasavate 'jakṣīre caruṃ nirvaped yaḥ kāmayeta rasavānt syām iti /
TS, 2, 2, 4, 4.7 agnim eva rasavantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 5.4 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām iti /
TS, 2, 2, 4, 5.5 agnim eva vasumantaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 5.7 agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.2 agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtaṃ svena bhāgadheyenopadhāvati /
TS, 2, 2, 4, 6.4 atho agnir iva na pratidhṛṣe bhavati /
TS, 2, 2, 4, 6.5 agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ /
TS, 2, 2, 4, 6.5 agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ /
TS, 2, 2, 4, 6.5 agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ /
TS, 2, 2, 4, 7.2 sa īśvara ārtim ārtor yad agnaye 'gnivate nirvapati /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 4, 8.2 itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ /
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 4, 8.4 chandobhir evainaṃ svād yoneḥ prajanayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāvarunddhe //
TS, 2, 2, 5, 1.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainaṃ svadayaty apa pāpaṃ varṇaṃ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 2.2 yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām prajanayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti /
TS, 2, 2, 5, 4.4 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upadadhāti suvargasya lokasya samaṣṭyai //
TS, 2, 2, 5, 5.2 vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan /
TS, 2, 2, 5, 5.4 vaiśvānaraṃ dvādaśakapālam agnim udvāsayiṣyan /
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 5, 6.3 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu vā agner yoniḥ svām evainaṃ yoniṃ gamayati /
TS, 2, 2, 6, 1.5 saṃvatsaro vā agnir vaiśvānaraḥ /
TS, 2, 2, 6, 2.3 saṃvatsaro vā agnir vaiśvānaraḥ /
TS, 2, 2, 6, 2.9 saṃvatsaro vā agnir vaiśvānaraḥ /
TS, 2, 2, 6, 3.4 saṃvatsaro vā agnir vaiśvānaraḥ /
TS, 2, 2, 6, 4.2 saṃvatsaro vā agnir vaiśvānaraḥ /
TS, 2, 2, 6, 4.6 saṃvatsaro vā agnir vaiśvānaraḥ /
TS, 2, 2, 9, 1.3 agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhicarati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.1 agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati tāv evāsmai yajñam prayacchata upainaṃ yajño namati /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 9, 3.3 agner vai cakṣuṣā manuṣyā vipaśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopadhāvati /
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 3.3 somāraudraṃ caruṃ nirvapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhāty agniḥ prajām prajanayati vindate //
TS, 2, 2, 10, 4.2 somāraudraṃ caruṃ nirvaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpidadhāti tājag ārtim ārchati /
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 10, 4.3 somāraudraṃ caruṃ nirvapej jyogāmayāvī somaṃ vā etasya raso gacchaty agniṃ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi //
TS, 2, 2, 11, 5.6 te 'nyonyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ /
TS, 2, 2, 11, 6.2 agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.5 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 12, 2.3 sa pratnavan navīyasāgne dyumnena saṃyatā /
TS, 2, 2, 12, 4.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
TS, 2, 2, 12, 19.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
TS, 2, 2, 12, 20.1 dā no agne śatino dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 2, 2, 12, 21.1 agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
TS, 2, 2, 12, 21.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
TS, 2, 2, 12, 21.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
TS, 2, 4, 5, 1.1 agne gobhir na ā gahīndo puṣṭyā juṣasva naḥ /
TS, 2, 4, 5, 2.3 agnir gṛhapatiḥ somo viśvavaniḥ savitā sumedhāḥ svāhā /
TS, 2, 4, 5, 2.4 agne gṛhapate yas te ghṛtyo bhāgas tena saha oja ākramamāṇāya dhehi śraiṣṭhyāt patho mā yoṣaṃ mūrdhā bhūyāsaṃ svāhā //
TS, 2, 5, 2, 7.4 etad vā agnes tejo yad ghṛtam /
TS, 3, 1, 4, 2.1 imam paśum paśupate te adya badhnāmy agne sukṛtasya madhye /
TS, 3, 1, 4, 6.2 agnis tāṁ agre pra mumoktu devaḥ prajāpatiḥ prajayā saṃvidānaḥ //
TS, 3, 1, 4, 11.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
TS, 3, 1, 4, 15.2 agne sadakṣaḥ satanur hi bhūtvātha havyā jātavedo juṣasva //
TS, 3, 1, 9, 1.3 agniḥ prātaḥsavane pātv asmān vaiśvānaro mahinā viśvaśambhūḥ /
TS, 3, 4, 3, 1.4 taṃ somaḥ prājanayad agnir agrasata /
TS, 3, 4, 3, 1.7 tenaivainām agner adhi nirakrīṇāt /
TS, 3, 4, 3, 1.9 agner evainām adhi niṣkrīyālabhate /
TS, 3, 4, 3, 2.3 yat somaḥ prājanayad agnir agrasata tasmād agnīṣomīyā /
TS, 3, 4, 3, 2.5 yat prajāpatir agner adhi nirakrīṇāt tasmāt prājāpatyā /
TS, 3, 4, 3, 3.7 agninaivānnam avarunddhe somenānnādyam /
TS, 5, 1, 1, 18.1 eti vā eṣa yajñamukhād ṛddhyā yo 'gner devatāyā eti //
TS, 5, 1, 1, 21.1 gāyatro agniḥ //
TS, 5, 1, 1, 22.1 tenaiva yajñamukhād ṛddhyā agner devatāyai naiti //
TS, 5, 1, 1, 36.1 agnir devebhyo nilāyata //
TS, 5, 1, 2, 19.1 agnir devebhyo nilāyata //
TS, 5, 1, 2, 30.1 bhavatīva khalu vā eṣa yo 'gnim cinute //
TS, 5, 1, 2, 40.1 purīṣāyatano vā eṣa yad agniḥ //
TS, 5, 1, 2, 42.1 pṛthivyāḥ sadhasthād agnim purīṣyam aṅgirasvad acchehīti āha //
TS, 5, 1, 2, 44.1 agnim purīṣyam aṅgirasvad acchema iti āha //
TS, 5, 1, 2, 46.1 prajāpataye pratiprocyāgniḥ saṃbhṛtya iti āhuḥ //
TS, 5, 1, 2, 49.1 agnim purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām upatiṣṭhate //
TS, 5, 1, 2, 50.1 sākṣād eva prajāpataye pratiprocyāgniṃ saṃbharati //
TS, 5, 1, 2, 51.1 agnim purīṣyam aṅgirasvad bharāma iti āha //
TS, 5, 1, 2, 53.1 anv agnir uṣasām agram akhyad iti āha //
TS, 5, 1, 3, 18.1 jigharmy agnim manasā ghṛteneti āha //
TS, 5, 1, 3, 31.1 maryaśrī spṛhayadvarṇo agnir iti āha //
TS, 5, 1, 3, 44.1 trivṛd vā agniḥ //
TS, 5, 1, 3, 45.1 yāvān evāgnis tasmād rakṣāṃsy apahanti //
TS, 5, 1, 4, 4.1 jyotiṣmantaṃ tvāgne supratīkam iti āha //
TS, 5, 1, 4, 6.1 so 'gnir jātaḥ prajāḥ śucārpayat //
TS, 5, 1, 4, 16.1 yonir vā agneḥ puṣkaraparṇam //
TS, 5, 1, 4, 17.1 sayonim evāgniṃ saṃbharati //
TS, 5, 1, 4, 32.1 agnir devebhyo nilāyata tam atharvānvapaśyat //
TS, 5, 1, 4, 33.1 atharvā tvā prathamo niramanthad agna iti āha //
TS, 5, 1, 4, 35.1 tvām agne puṣkarād adhīti āha //
TS, 5, 1, 4, 53.1 gāyatro 'gniḥ //
TS, 5, 1, 4, 54.1 yāvān evāgnis taṃ saṃbharati //
TS, 5, 1, 5, 23.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 1, 5, 26.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 5, 34.1 tayor eṣa garbho yad agniḥ //
TS, 5, 1, 5, 36.1 agne cārur vibhṛta oṣadhīṣv iti āha //
TS, 5, 1, 5, 52.1 agnir hy asya yoniṃ nirdahati //
TS, 5, 1, 5, 66.1 bharann agnim purīṣyam iti āha //
TS, 5, 1, 5, 67.1 agniṃ hy eṣa bharati //
TS, 5, 1, 5, 72.1 vṛṣāgniṃ vṛṣaṇam bharann iti āha //
TS, 5, 1, 5, 74.1 vṛṣāgniḥ //
TS, 5, 1, 5, 76.1 apāṃ hy eṣa garbho yad agniḥ //
TS, 5, 1, 5, 77.1 agna āyāhi vītaya iti //
TS, 5, 1, 5, 79.1 agna āyāhi vītaya iti yad āha anayor lokayor vītyai //
TS, 5, 1, 5, 88.1 varuṇo vā eṣa yajamānam abhyaiti yad agnir upanaddhaḥ //
TS, 5, 1, 5, 89.1 oṣadhayaḥ prati gṛhṇītāgnim etam iti āha //
TS, 5, 1, 5, 96.1 oṣadhayo vā agner bhāgadheyam //
TS, 5, 1, 6, 1.1 vāruṇo vā agnir upanaddhaḥ //
TS, 5, 1, 6, 8.1 trivṛd vā agniḥ //
TS, 5, 1, 6, 9.1 yāvān evāgnis tasya śucaṃ śamayati //
TS, 5, 1, 6, 22.1 eṣā vā agneḥ priyā tanūr yad ajā //
TS, 5, 1, 7, 40.1 tasmād agniḥ sarvā diśo 'nuvibhāti //
TS, 5, 1, 8, 20.1 agnibhyaḥ paśūn ālabhate //
TS, 5, 1, 8, 21.1 kāmā vā agnayaḥ //
TS, 5, 1, 8, 46.1 sarvāṇi rūpāṇy agnau citye kriyante //
TS, 5, 1, 8, 47.1 tasmād etā agneś cityasya bhavanti //
TS, 5, 1, 8, 55.1 saṃvatsaro 'gnir vaiśvānaraḥ //
TS, 5, 1, 8, 59.1 samās tvāgna ṛtavo vardhayantv iti āha //
TS, 5, 1, 8, 60.1 samābhir evāgniṃ vardhayati //
TS, 5, 1, 8, 63.1 tasmād agniḥ sarvā diśo 'nuvibhāti //
TS, 5, 1, 9, 49.1 agnir devebhyo nilāyata //
TS, 5, 1, 9, 54.1 etad vā agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 1, 10, 1.1 na ha sma vai purāgnir aparaśuvṛkṇaṃ dahati //
TS, 5, 1, 10, 3.1 yad agne yāni kāni ceti samidham ādadhāti //
TS, 5, 1, 10, 9.1 prajāpatir agnim asṛjata //
TS, 5, 1, 10, 13.1 yad rākṣoghnam bhavati agner eva tena jātād rakṣāṃsy apahanti //
TS, 5, 1, 10, 26.1 mṛtyur vā eṣa yad agniḥ //
TS, 5, 1, 10, 42.1 devā agniṃ dhārayan draviṇodā iti āha //
TS, 5, 1, 11, 1.1 samiddho añjan kṛdaram matīnāṃ ghṛtam agne madhumat pinvamānaḥ /
TS, 5, 1, 11, 3.2 agniṣ ṭvā devair vasubhiḥ sajoṣāḥ prītaṃ vahniṃ vahatu jātavedāḥ //
TS, 5, 1, 11, 11.2 vanaspatir devalokam prajānann agninā havyā svaditāni vakṣat //
TS, 5, 1, 11, 12.1 prajāpates tapasā vāvṛdhānaḥ sadyo jāto dadhiṣe yajñam agne /
TS, 5, 2, 1, 1.9 prajāpatir agnim asṛjata /
TS, 5, 2, 1, 2.4 tayā vai so 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 2.5 yad etām anvāhāgner evaitayā priyaṃ dhāmāvarunddhe /
TS, 5, 2, 1, 2.9 chandāṃsi khalu vā agneḥ priyā tanūḥ /
TS, 5, 2, 1, 6.4 etena vai vatsaprīr bhālandano 'gneḥ priyaṃ dhāmāvārunddha /
TS, 5, 2, 1, 6.5 agner evaitena priyaṃ dhāmāvarunddhe /
TS, 5, 2, 2, 2.1 agnir vā annapatiḥ //
TS, 5, 2, 2, 11.1 agne bharantu cittibhir ity āha //
TS, 5, 2, 2, 21.1 pred agne jyotiṣmān yāhīty āha //
TS, 5, 2, 2, 33.1 samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
TS, 5, 2, 2, 40.1 apsuyonir vā agniḥ //
TS, 5, 2, 2, 43.1 trivṛd vā agniḥ //
TS, 5, 2, 2, 44.1 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 2, 2, 45.1 parā vā eṣo 'gniṃ vapati yo 'psu bhasma praveśayati //
TS, 5, 2, 3, 2.1 yo vai yamaṃ devayajanam asyā aniryācyāgniṃ cinute yamāyainaṃ sa cinute //
TS, 5, 2, 3, 4.1 yamam eva devayajanam asyai niryācyātmane 'gniṃ cinute //
TS, 5, 2, 3, 7.1 yad etenādhyavasāyayaty anāmṛta evāgniṃ cinute //
TS, 5, 2, 3, 13.1 etad vā agner vaiśvānarasya rūpam //
TS, 5, 2, 3, 17.1 puṣṭyām eva prajanane 'gniṃ cinute //
TS, 5, 2, 3, 25.1 dyāvāpṛthivyor eva yajñiye 'gniṃ cinute //
TS, 5, 2, 3, 26.1 ayaṃ so agnir iti viśvāmitrasya sūktam bhavati //
TS, 5, 2, 3, 27.1 etena vai viśvāmitro 'gneḥ priyaṃ dhāmāvārunddha //
TS, 5, 2, 3, 28.1 agner evaitena priyaṃ dhāmāvarunddhe //
TS, 5, 2, 3, 41.1 gāyatro 'gniḥ //
TS, 5, 2, 3, 42.1 yāvān evāgnis taṃ cinute //
TS, 5, 2, 3, 52.1 praty agniṃ cikyānas tiṣṭhati ya evaṃ veda //
TS, 5, 2, 4, 1.1 vi vā etau dviṣāte yaś ca purāgnir yaś cokhāyām //
TS, 5, 2, 4, 4.1 chandāṃsi khalu vā agneḥ priyā tanūḥ //
TS, 5, 2, 6, 1.1 agne tava śravo vaya iti sikatā nivapati //
TS, 5, 2, 6, 2.1 etad vā agner vaiśvānarasya sūktam //
TS, 5, 2, 6, 6.1 saṃvatsaro 'gnir vaiśvānaraḥ //
TS, 5, 2, 6, 17.1 paśur agniḥ //
TS, 5, 2, 6, 18.1 yac charkarābhir agnim pariminoti vajreṇaivāsmai paśūn parigṛhṇāti //
TS, 5, 2, 6, 44.1 so 'gnim prāviśat //
TS, 5, 2, 6, 45.1 so 'gneḥ kṛṣṇo rūpaṃ kṛtvodāyata //
TS, 5, 2, 6, 49.1 prajāpatināgniś cetavya ity āhuḥ //
TS, 5, 2, 6, 51.1 yad aśvam ākramayati prajāpatinaivāgniṃ cinute //
TS, 5, 2, 6, 53.1 yonir vā agneḥ puṣkaraparṇam //
TS, 5, 2, 6, 54.1 sayonim evāgniṃ cinute //
TS, 5, 2, 7, 7.1 brahmavādino vadanti na pṛthivyāṃ nāntarikṣe na divy agniś cetavya iti //
TS, 5, 2, 7, 13.1 amṛta evāgniṃ cinute //
TS, 5, 2, 7, 44.1 virājy agniś cetavya ity āhuḥ //
TS, 5, 2, 7, 46.1 yat srucāv upadadhāti virājy evāgniṃ cinute //
TS, 5, 2, 8, 7.1 prajāpatinaivāgniṃ cinute //
TS, 5, 2, 8, 12.1 agnāv agniś cetavya ity āhuḥ //
TS, 5, 2, 8, 12.1 agnāv agniś cetavya ity āhuḥ //
TS, 5, 2, 8, 13.1 eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ //
TS, 5, 2, 8, 16.1 agnāv eva tad agniṃ cinute //
TS, 5, 2, 8, 16.1 agnāv eva tad agniṃ cinute //
TS, 5, 2, 8, 25.1 paśur vā eṣa yad agniḥ //
TS, 5, 2, 8, 63.1 yo vā apanābhim agniṃ cinute yajamānasya nābhim anupraviśati //
TS, 5, 2, 8, 66.1 eṣā vā agner nābhiḥ //
TS, 5, 2, 8, 67.1 sanābhim evāgniṃ cinute //
TS, 5, 2, 9, 7.1 etad vā agner vaiśvānarasya rūpam //
TS, 5, 2, 9, 42.1 tān vā etad agnau pradadhāti yat paśuśīrṣāṇy upadadhāti //
TS, 5, 2, 10, 1.1 paśur vā eṣa yad agniḥ //
TS, 5, 2, 10, 21.1 iyaṃ vā agner atidāhād abibhet //
TS, 5, 2, 10, 62.1 yad vā agner asaṃyatam asuvargyam asya tat //
TS, 5, 2, 10, 63.1 suvargyo 'gniḥ //
TS, 5, 3, 1, 1.1 utsannayajño vā eṣa yad agniḥ //
TS, 5, 3, 2, 1.1 indrāgnī avyathamānām iti svayamātṛṇṇām upadadhāti //
TS, 5, 3, 2, 2.1 indrāgnibhyāṃ vā imau lokau vidhṛtāv anayor lokayor vidhṛtyai //
TS, 5, 3, 2, 5.1 indrāgnī ity āha //
TS, 5, 3, 2, 6.1 indrāgnī vai devānām ojobhṛtau //
TS, 5, 3, 2, 14.1 prajāpatinaivāgniṃ cinute //
TS, 5, 3, 2, 39.1 agnir devateti uttarataḥ //
TS, 5, 3, 2, 40.1 ojo vā agniḥ //
TS, 5, 3, 4, 1.1 agner bhāgo 'sīti purastād upadadhāti //
TS, 5, 3, 4, 2.1 yajñamukhaṃ vā agniḥ //
TS, 5, 3, 4, 79.1 arko vā eṣa yad agniḥ //
TS, 5, 3, 5, 1.1 agne jātān praṇudā naḥ sapatnān iti purastād upadadhāti //
TS, 5, 3, 5, 19.1 sātmānam evāgniṃ cinute //
TS, 5, 3, 5, 23.1 paśur vā eṣa yad agniḥ //
TS, 5, 3, 5, 43.1 yat stomabhāgā upadadhāti satejasam evāgniṃ cinute //
TS, 5, 3, 7, 34.0 prajāpatinaivāgniṃ cinute //
TS, 5, 3, 7, 41.0 tasmād uttarataupacāro 'gniḥ //
TS, 5, 3, 9, 1.0 sarvābhyo vai devatābhyo 'gniś cīyate //
TS, 5, 3, 9, 2.0 yat sayujo nopadadhyād devatā asyāgniṃ vṛñjīran //
TS, 5, 3, 9, 4.0 nāgninā vyṛdhyate //
TS, 5, 3, 9, 5.0 atho yathā puruṣaḥ snāvabhiḥ saṃtata evam evaitābhir agniḥ saṃtataḥ //
TS, 5, 3, 9, 6.0 agninā vai devāḥ suvargaṃ lokam āyan //
TS, 5, 3, 9, 15.0 nārtim ārcchaty agniṃ cikyānaḥ //
TS, 5, 3, 10, 12.0 plavo vā eṣo 'gner yat saṃyānīḥ //
TS, 5, 3, 10, 13.0 yat saṃyānīr upadadhāti plavam evaitam agnaya upadadhāti //
TS, 5, 3, 10, 14.0 uta yasyaitāsūpahitāsv āpo 'gniṃ haranti //
TS, 5, 3, 10, 15.0 ahṛta evāsyāgniḥ //
TS, 5, 3, 10, 19.0 asau vā etasyādityo rucam ādatte yo 'gniṃ citvā na rocate //
TS, 5, 3, 10, 23.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 5, 3, 10, 27.0 prajāpatir agnim acinuta //
TS, 5, 3, 11, 19.0 etad vā agne rūpam //
TS, 5, 3, 11, 20.0 rūpeṇaivāgnim avarunddhe //
TS, 5, 3, 11, 25.0 agne yat te paraṃ hṛn nāmety āha //
TS, 5, 3, 11, 26.0 etad vā agneḥ priyaṃ dhāma //
TS, 5, 3, 11, 31.0 pāñcajanyeṣv apy edhy agna ity āha //
TS, 5, 3, 11, 32.0 eṣa vā agniḥ pāñcajanyo yaḥ pañcacitīkaḥ //
TS, 5, 4, 1, 8.0 atho sendram evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 20.0 atho sātmānam evāgniṃ satanuṃ cinute //
TS, 5, 4, 1, 24.0 etābhir vā agniś cito jvalati //
TS, 5, 4, 2, 10.0 eṣā vā agner yoniḥ //
TS, 5, 4, 2, 11.0 sayonim evāgniṃ cinute //
TS, 5, 4, 2, 14.0 saṃvatsaro vā etam pratiṣṭhāyai nudate yo 'gniṃ citvā na pratitiṣṭhati //
TS, 5, 4, 2, 32.0 imā me agna iṣṭakā dhenavaḥ santv ity āha //
TS, 5, 4, 3, 1.0 rudro vā eṣa yad agniḥ //
TS, 5, 4, 4, 13.0 trivṛd vā agniḥ //
TS, 5, 4, 4, 14.0 yāvān evāgnis tasya śucaṃ śamayati //
TS, 5, 4, 4, 24.0 yo vā agniṃ citam prathamaḥ paśur adhikrāmatīśvaro vai taṃ śucā pradahaḥ //
TS, 5, 4, 4, 31.0 gāyatro 'gniḥ //
TS, 5, 4, 4, 32.0 yāvān evāgnis tasya śucaṃ śamayati pāvakavatībhiḥ //
TS, 5, 4, 4, 35.0 mṛtyur vā eṣa yad agniḥ //
TS, 5, 4, 5, 11.0 tān agnicid evobhayān prīṇāti //
TS, 5, 4, 5, 24.0 vi vā eṣa prāṇaiḥ prajayā paśubhir ṛdhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 4, 5, 33.0 sa etām agnaye 'nīkavata āhutim apaśyat //
TS, 5, 4, 5, 35.0 tasyāgnir anīkavānt svena bhāgadheyena prītaḥ ṣoḍaśadhā vṛtrasya bhogān apyadahat //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 5, 37.0 yad agnaye 'nīkavata āhutiṃ juhoty agnir evāsyānīkavānt svena bhāgadheyena prītaḥ pāpmānam apidahati //
TS, 5, 4, 6, 4.0 trivṛd vā agniḥ //
TS, 5, 4, 6, 5.0 yāvān evāgnis tasmai bhāgadheyaṃ karoti //
TS, 5, 4, 6, 12.0 agne bharantu cittibhir ity āha //
TS, 5, 4, 6, 64.0 yakṣad agnir devo devāṁ ā ca vakṣad ity āha //
TS, 5, 4, 7, 3.0 kramadhvam agninā nākam ity āha //
TS, 5, 4, 7, 9.0 agne prehi prathamo devayatām ity āha //
TS, 5, 4, 7, 16.0 agne sahasrākṣety āha //
TS, 5, 4, 7, 29.0 trivṛd vā agniḥ //
TS, 5, 4, 7, 30.0 yāvān evāgnis tam pratiṣṭhāṃ gamayati //
TS, 5, 4, 7, 31.0 preddho agne dīdihi puro na ity audumbarīm ādadhāti //
TS, 5, 4, 7, 36.0 vidhema te parame janmann agna iti vaikaṅkatīm ādadhāti //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 39.0 agnir vā ha vā agnicitaṃ duhe 'gnicid vāgniṃ duhe //
TS, 5, 4, 7, 41.0 eṣa vā agner dohaḥ //
TS, 5, 4, 7, 44.0 yad etayā samidham ādadhāti agnicid eva tad agniṃ duhe //
TS, 5, 4, 7, 44.0 yad etayā samidham ādadhāti agnicid eva tad agniṃ duhe //
TS, 5, 4, 7, 45.0 sapta te agne samidhaḥ sapta jihvā ity āha //
TS, 5, 4, 7, 53.0 agnir devebhyo nilāyata //
TS, 5, 4, 7, 61.0 saṃvatsaro 'gnir vaiśvānaraḥ //
TS, 5, 4, 8, 20.0 agniś ca ma āpaś ca ma ity āha //
TS, 5, 4, 8, 34.0 agniś ca me gharmaś ca ma ity āha //
TS, 5, 4, 9, 1.0 agnir devebhyo 'pākrāmad bhāgadheyam icchamānaḥ //
TS, 5, 4, 9, 4.0 tasmād agnaye vājaprasavīyaṃ juhvati //
TS, 5, 4, 9, 5.0 yad vājaprasavīyaṃ juhoty agnim eva tad bhāgadheyena samardhayati //
TS, 5, 4, 9, 14.0 agnir vai devānām abhiṣiktaḥ //
TS, 5, 4, 9, 15.0 agnicin manuṣyāṇām //
TS, 5, 4, 9, 16.0 tasmād agnicid varṣati na dhāvet //
TS, 5, 4, 9, 33.0 agnicitaṃ ha vā amuṣmiṃ loke vāto 'bhipavate //
TS, 5, 4, 10, 2.0 eṣa khalu vai devaratho yad agniḥ //
TS, 5, 4, 10, 3.0 agniṃ yunajmi śavasā ghṛtenety āha //
TS, 5, 4, 10, 6.0 yat sarvābhiḥ pañcabhir yuñjyād yukto 'syāgniḥ pracyutaḥ syād apratiṣṭhitā āhutayaḥ syur apratiṣṭhitā stomā apratiṣṭhitāny ukthāni //
TS, 5, 4, 10, 8.0 trivṛd vā agniḥ //
TS, 5, 4, 10, 9.0 yāvān evāgnis taṃ yunakti //
TS, 5, 4, 10, 20.0 pra vā eṣo 'smāl lokāc cyavate yo 'gniṃ cinute //
TS, 5, 4, 10, 33.0 napātko vai nāmaiṣo 'gnir yat punaścitiḥ //
TS, 5, 4, 10, 37.0 yo 'gniṃ citvā nardhnoti sa punaścitiṃ cinute //
TS, 5, 4, 10, 40.0 rudro vā eṣa yad agniḥ //
TS, 5, 4, 10, 44.0 manur agnim acinuta //
TS, 5, 5, 1, 3.0 yad aindrāḥ santo 'gnibhya ālabhyante devatābhyaḥ samadaṃ dadhāti //
TS, 5, 5, 1, 9.0 tejo 'gner vāyuḥ //
TS, 5, 5, 1, 11.0 tasmād yadriyaṅ vāyur vāti tadriyaṅṅ agnir dahati //
TS, 5, 5, 1, 33.0 agniḥ sarvā devatāḥ //
TS, 5, 5, 1, 36.0 agnir avamo devatānāṃ viṣṇuḥ paramaḥ //
TS, 5, 5, 1, 43.0 yaḥ kāmayetāsmiṃ loka ṛdhnuyām iti sa caruṃ kurvītāgner ghṛtaṃ viṣṇos taṇḍulāḥ //
TS, 5, 5, 1, 50.0 yo vai saṃvatsaram ukhyam abhṛtvāgniṃ cinute yathā sāmi garbho 'vapadyate tādṛg eva tad ārtim ārchet //
TS, 5, 5, 1, 52.0 saṃvatsaro vā agnir vaiśvānaraḥ //
TS, 5, 5, 1, 53.0 yathā saṃvatsaram āptvā kāla āgate vijāyata evam eva saṃvatsaram āptvā kāla āgate 'gniṃ cinute //
TS, 5, 5, 1, 55.0 eṣā vā agneḥ priyā tanūr yad vaiśvānaraḥ //
TS, 5, 5, 2, 7.0 ya evaṃ vidvān agniṃ cinuta ṛdhnoty eva //
TS, 5, 5, 2, 8.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 9.0 agnivān asānīti vā agniś cīyate //
TS, 5, 5, 2, 11.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 12.0 devā mā vedann iti vā agniś cīyate //
TS, 5, 5, 2, 14.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 15.0 gṛhy asānīti vā agniś cīyate //
TS, 5, 5, 2, 17.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 18.0 paśumān asānīti vā agniḥ cīyate //
TS, 5, 5, 2, 20.0 kasmai kam agniś cīyata ity āhuḥ //
TS, 5, 5, 2, 21.0 sapta mā puruṣā upajīvān iti vā agniś cīyate trayaḥ prāñcas trayaḥ pratyañca ātmā saptamaḥ //
TS, 5, 5, 2, 23.0 prajāpatir agnim acikīṣata //
TS, 5, 5, 2, 25.0 na mayy agniṃ ceṣyase //
TS, 5, 5, 2, 34.0 yat praty agniṃ cinvīta tad abhimṛśet //
TS, 5, 5, 3, 3.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity ukhāyāṃ juhoti //
TS, 5, 5, 3, 6.0 yo vā agniṃ yoga āgate yunakti yuṅkte yuñjāneṣu //
TS, 5, 5, 3, 7.0 agne yukṣvā hi ye tava yukṣvā hi devahūtamāṁ ity āha //
TS, 5, 5, 3, 8.0 eṣa vā agner yogaḥ //
TS, 5, 5, 3, 11.0 brahmavādino vadanti nyaṅṅ agniś cetavyā3 uttānā3 iti //
TS, 5, 5, 3, 12.0 vayasāṃ vā eṣa pratimayā cīyate yad agniḥ //
TS, 5, 5, 4, 2.0 tā agnir abhyadhyāyat //
TS, 5, 5, 4, 12.0 tā agnir atti //
TS, 5, 5, 4, 21.0 yo vā apaśīrṣāṇam agniṃ cinute 'paśīrṣāmuṣmiṃ loke bhavati //
TS, 5, 5, 4, 24.0 etad vā agneḥ śiraḥ //
TS, 5, 5, 4, 25.0 saśīrṣāṇam evāgniṃ cinute //
TS, 5, 5, 4, 27.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 4, 29.0 suvargyo 'gniḥ //
TS, 5, 5, 5, 5.0 prajāpatī rudro varuṇo 'gnir diśām patiḥ //
TS, 5, 5, 5, 14.0 agnau grāmyān paśūn pradadhāti śucāraṇyān arpayati kiṃ tata ucchiṃṣatīti //
TS, 5, 5, 5, 31.0 agninā vai devāḥ suvargaṃ lokam ajigāṃsan //
TS, 5, 5, 5, 36.0 yac catasraḥ svayamātṛṇṇā dikṣūpadadhāti sarvataścakṣuṣaiva tad agninā yajamānaḥ suvargaṃ lokam eti //
TS, 5, 5, 6, 1.0 agna āyāhi vītaya ity āha //
TS, 5, 5, 6, 3.0 agniṃ dūtaṃ vṛṇīmaha ity āha //
TS, 5, 5, 6, 5.0 agnināgniḥ samidhyata ity āha //
TS, 5, 5, 6, 5.0 agnināgniḥ samidhyata ity āha //
TS, 5, 5, 6, 7.0 agnir vṛtrāṇi jaṅghanad ity āha //
TS, 5, 5, 6, 9.0 agne stomam manāmaha ity āha //
TS, 5, 5, 6, 17.0 indrāgnī ca hi devānām bṛhaspatiś cāyātayāmānaḥ //
TS, 5, 5, 6, 28.0 arko vā agniḥ //
TS, 5, 5, 7, 1.0 suvargāya vā eṣa lokāya cīyate yad agniḥ //
TS, 5, 5, 7, 3.0 yad agnāv ekādaśinīm minuyād vajreṇainaṃ suvargāl lokād antardadhyāt //
TS, 5, 5, 7, 7.0 vi vā eṣa indriyeṇa vīryeṇardhyate yo 'gniṃ cinvann adhikrāmati //
TS, 5, 5, 7, 10.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 7, 12.0 tābhyo vā eṣa āvṛścyate yo 'gniṃ cinute //
TS, 5, 5, 7, 13.0 agniṃ citvā tisṛdhanvam ayācitam brāhmaṇāya dadyāt //
TS, 5, 5, 7, 26.0 rudro vā eṣa yad agniḥ //
TS, 5, 5, 7, 30.0 ye 'gnayaḥ purīṣyāḥ praviṣṭāḥ pṛthivīm anu //
TS, 5, 5, 7, 32.0 āpaṃ tvāgne manasā //
TS, 5, 5, 7, 33.0 āpaṃ tvāgne tapasā //
TS, 5, 5, 7, 34.0 āpaṃ tvāgne dīkṣayā //
TS, 5, 5, 7, 35.0 āpaṃ tvāgna upasadbhiḥ //
TS, 5, 5, 7, 36.0 āpaṃ tvāgne sutyayā //
TS, 5, 5, 7, 37.0 āpaṃ tvāgne dakṣiṇābhiḥ //
TS, 5, 5, 7, 38.0 āpaṃ tvāgne 'vabhṛthena //
TS, 5, 5, 7, 39.0 āpaṃ tvāgne vaśayā //
TS, 5, 5, 7, 40.0 āpaṃ tvāgne svagākāreṇety āha //
TS, 5, 5, 7, 41.0 eṣā vā agner āptiḥ //
TS, 5, 5, 8, 10.0 prajāpatir agnim asṛjata //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 5, 5, 8, 21.0 gāyatreṇa chandasāgninā devatayāgneḥ śīrṣṇāgneḥ śira upadadhāmi //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 23.0 traiṣṭubhena chandasendreṇa devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
TS, 5, 5, 8, 25.0 jāgatena chandasā savitrā devatayāgneḥ pucchenāgneḥ puccham upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 27.0 ānuṣṭubhena chandasā mitrāvaruṇābhyāṃ devatayāgneḥ pakṣeṇāgneḥ pakṣam upadadhāmi //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 5, 5, 8, 29.0 pāṅktena chandasā bṛhaspatinā devatayāgneḥ pṛṣṭhenāgneḥ pṛṣṭham upadadhāmi //
TS, 5, 5, 8, 30.0 yo vā apātmānam agniṃ cinute 'pātmāmuṣmiṃ loke bhavati //
TS, 5, 5, 8, 33.0 eṣa vā agner ātmā //
TS, 5, 5, 8, 34.0 sātmānam evāgniṃ cinute //
TS, 5, 7, 3, 2.7 agnir vasus tasyaiṣā dhārā /
TS, 5, 7, 3, 3.3 rudro vā eṣa yad agniḥ /
TS, 5, 7, 3, 4.4 eṣa vā agnir vaiśvānaro yad brāhmaṇaḥ /
TS, 5, 7, 3, 4.5 eṣā khalu vā agneḥ priyā tanūr yad vaiśvānaraḥ /
TS, 5, 7, 3, 4.8 tābhir eva yajamāno 'muṣmiṃlloke 'gniṃ duhe //
TS, 6, 1, 1, 27.0 agnes tūṣādhānam //
TS, 6, 1, 2, 10.0 ākūtyai prayuje 'gnaye svāhety āha //
TS, 6, 1, 2, 12.0 medhāyai manase 'gnaye svāhety āha //
TS, 6, 1, 2, 14.0 sarasvatyai pūṣṇe 'gnaye svāhety āha //
TS, 6, 1, 4, 51.0 agniḥ khalu vai rakṣohā //
TS, 6, 1, 4, 52.0 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahīty āha //
TS, 6, 1, 4, 53.0 agnim evādhipāṃ kṛtvā svapiti rakṣasām apahatyai //
TS, 6, 1, 4, 55.0 tvam agne vratapā asīty āha //
TS, 6, 1, 4, 56.0 agnir vai devānāṃ vratapatiḥ //
TS, 6, 1, 5, 14.0 prācīm eva tayā diśam prājānann agninā dakṣiṇā somena pratīcīṃ savitrodīcīm adityordhvām //
TS, 6, 1, 7, 5.0 etad vā agneḥ priyaṃ dhāma yad ghṛtam //
TS, 6, 1, 7, 24.0 eṣa khalu vā arakṣohataḥ panthā yo 'gneś ca sūryasya ca //
TS, 6, 1, 7, 25.0 sūryasya cakṣur āruham agner akṣṇaḥ kanīnikām ity āha //
TS, 6, 1, 11, 29.0 varuṇo vikṣv agnim ity āha //
TS, 6, 1, 11, 30.0 varuṇo hi vikṣv agnim //
TS, 6, 1, 11, 52.0 agninā pratitiṣṭhate //
TS, 6, 2, 1, 12.0 agner ātithyam asi //
TS, 6, 2, 1, 21.0 agnaye tvā rāyaspoṣadāvne //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 1, 60.0 brahmavādino vadanty agniś ca vā etau somaś ca kathā somāyātithyaṃ kriyate nāgnaya iti //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 1, 61.0 yad agnāv agnim mathitvā praharati tenaivāgnaya ātithyaṃ kriyate //
TS, 6, 2, 1, 62.0 atho khalv āhur agniḥ sarvā devatā iti //
TS, 6, 2, 1, 63.0 yaddhavir āsādyāgnim manthati havyāyaivāsannāya sarvā devatā janayati //
TS, 6, 2, 2, 4.0 agnir vasubhiḥ //
TS, 6, 2, 2, 58.0 te devā bibhyato 'gnim prāviśan //
TS, 6, 2, 2, 59.0 tasmād āhur agniḥ sarvā devatā iti //
TS, 6, 2, 2, 60.0 te 'gnim eva varūthaṃ kṛtvāsurān abhyabhavan //
TS, 6, 2, 2, 61.0 agnim iva khalu vā eṣa praviśati yo 'vāntaradīkṣām upaiti bhrātṛvyābhibhūtyai //
TS, 6, 2, 2, 69.0 nir hy agniḥ śītena vāyati samiddhyai //
TS, 6, 2, 2, 70.0 yā te agne rudriyā tanūr ity āha //
TS, 6, 2, 3, 5.0 ta iṣuṃ samaskurvatāgnim anīkaṃ somaṃ śalyaṃ viṣṇuṃ tejanam //
TS, 6, 2, 5, 43.0 eṣa vai vyāghraḥ kulagopo yad agniḥ //
TS, 6, 2, 5, 49.0 agnim abhyāvṛtya śaye //
TS, 6, 2, 6, 4.0 etad vai purohavir devayajanaṃ yasya hotā prātaranuvākam anubruvann agnim apa ādityam abhi vipaśyati //
TS, 6, 2, 7, 7.0 pūrvāṃ tu māgner āhutir aśnavatā iti //
TS, 6, 2, 7, 8.0 tasmād uttaravedim pūrvām agner vyāghārayanti //
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
TS, 6, 2, 7, 21.0 vider agnir nabho nāmāgne aṅgira iti trir harati //
TS, 6, 2, 7, 22.0 ya evaiṣu lokeṣv agnayas tān evāvarunddhe //
TS, 6, 2, 8, 32.0 agnes trayo jyāyāṃso bhrātara āsan //
TS, 6, 2, 8, 34.0 so 'gnir abibhed itthaṃ vāva sya ārtim āriṣyatīti //
TS, 6, 2, 8, 49.0 yad etānt sambhārānt saṃbharaty agnim eva tat saṃbharati //
TS, 6, 2, 8, 50.0 agneḥ purīṣam asīty āha //
TS, 6, 2, 8, 51.0 agner hy etat purīṣaṃ yat saṃbhārāḥ //
TS, 6, 3, 1, 2.2 agnīd agnīn vihara barhi stṛṇāhi puroḍāśāṃ alaṃkurv iti /
TS, 6, 3, 1, 3.6 agnayo vā atha dhiṣṇiyāḥ /
TS, 6, 3, 2, 6.4 agne vratapate /
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 4, 8.2 purastān minoti purastāddhi yajñasya prajñāyate 'prajñātaṃ hi tad yad atipanna āhur idaṃ kāryam āsīd iti sādhyā vai devā yajñam atyamanyanta tān yajño nāspṛśat tān yad yajñasyātiriktam āsīt tad aspṛśad atiriktaṃ vā etad yajñasya yad agnāv agnim mathitvā praharaty atiriktam etat //
TS, 6, 3, 5, 1.3 te 'gnim evāgnaye medhāyālabhanta /
TS, 6, 3, 5, 1.3 te 'gnim evāgnaye medhāyālabhanta /
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 5, 1.6 yad agnāv agnim mathitvā praharati prajānām prajananāya /
TS, 6, 3, 5, 1.7 rudro vā eṣa yad agnir yajamānaḥ paśuḥ /
TS, 6, 3, 5, 1.8 yat paśum ālabhyāgnim manthed rudrāya yajamānam //
TS, 6, 3, 5, 2.4 agniḥ sarvā devatā havir etad yat paśur iti /
TS, 6, 3, 5, 2.5 yat paśum ālabhyāgnim manthati havyāyaivāsannāya sarvā devatā janayati /
TS, 6, 3, 5, 2.8 agner janitram asīty āha /
TS, 6, 3, 5, 2.9 agner hy etajjanitram /
TS, 6, 3, 5, 3.5 vṛṣaṇaṃ hy ete dadhāte ye agnim /
TS, 6, 3, 5, 3.8 agnaye mathyamānāyānu brūhīty āha /
TS, 6, 3, 5, 4.4 gāyatrachandā vā agniḥ /
TS, 6, 3, 5, 4.6 agniḥ purā bhavaty agnim mathitvā praharati /
TS, 6, 3, 5, 4.6 agniḥ purā bhavaty agnim mathitvā praharati /
TS, 6, 3, 5, 4.13 etad vā agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 1.1 agninā vai hotrā devā asurān abhyabhavann agnaye samidhyamānāyānubrūhīty āha bhrātṛvyābhibhūtyai /
TS, 6, 3, 7, 3.2 śiro vā etad yajñasya yad āghāro 'gniḥ sarvā devatā yad āghāram āghārayati śīrṣata eva yajñasya yajamānaḥ sarvā devatā avarunddhe /
TS, 6, 3, 8, 2.4 agninā purastād eti rakṣasām apahatyai /
TS, 6, 3, 9, 4.4 agninā purastād eti rakṣasām apahatyā atho devatā eva havyena //
TS, 6, 3, 10, 5.3 devāsurāḥ saṃyattā āsan te devā agnim abruvan /
TS, 6, 4, 1, 34.0 agniṃ vaiśvānaraṃ gaccha svāhety āha //
TS, 6, 4, 2, 57.0 indrāgniyor bhāgadheyī sthety āha //
TS, 6, 4, 3, 19.0 śṛṇotv agniḥ samidhā havam ma ity āha //
TS, 6, 4, 9, 19.0 tayos tredhā bhaiṣajyaṃ vinyadadhur agnau tṛtīyam apsu tṛtīyaṃ brāhmaṇe tṛtīyam //
TS, 6, 5, 2, 6.0 vaiśvānaram ṛtāya jātam agnim ity āha //
TS, 6, 5, 4, 2.0 jyotir indrāgnī //
TS, 6, 5, 4, 4.0 ojobhṛtau vā etau devānāṃ yad indrāgnī //
TS, 6, 5, 6, 40.0 eṣa rudro yad agniḥ //
TS, 6, 5, 8, 31.0 agnā3 ity āha //
TS, 6, 5, 8, 32.0 agnir vai retodhāḥ //
TS, 6, 5, 9, 11.0 so 'gnir abravīn na mayy āmaṃ hoṣyasīti //
TS, 6, 6, 1, 20.0 etat te agne rādha aiti somacyutam ity āha //
TS, 6, 6, 1, 42.0 agnimukhān evartūn prīṇāti //
TS, 6, 6, 3, 57.0 samidhaivāgniṃ namasyanta upāyanti //
TS, 6, 6, 7, 3.2 apa vai tṛtīyasavane yajñaḥ krāmatījānād anījānam abhy āgnāvaiṣṇavyarcā ghṛtasya yajaty agniḥ sarvā devatā viṣṇur yajño devatāś caiva yajñaṃ ca dādhāra /
TS, 6, 6, 8, 21.0 āgneyam agniḥ //
Taittirīyopaniṣad
TU, 1, 3, 2.4 agniḥ pūrvarūpam /
TU, 1, 5, 2.3 bhūriti vā agniḥ /
TU, 1, 6, 1.3 yatrāsau keśānto vivartate vyapohya śīrṣakapāle bhūrityagnau pratitiṣṭhati bhuva iti vāyau //
TU, 1, 7, 1.1 pṛthivyantarikṣaṃ dyaurdiśo 'vāntaradiśā agnirvāyurādityaścandramā nakṣatrāṇy āpa oṣadhayo vanaspataya ākāśa ātmetyadhibhūtam /
TU, 1, 9, 1.6 agnayaśca svādhyāyapravacane ca /
TU, 2, 1, 3.3 vāyoragniḥ /
TU, 2, 1, 3.4 agner āpaḥ /
TU, 2, 8, 1.2 bhīṣāsmādagniścendraśca mṛtyurdhāvati pañcama iti /
Taittirīyāraṇyaka
TĀ, 2, 3, 4.1 indrāgnī mitrāvaruṇau somo dhātā bṛhaspatiḥ /
TĀ, 2, 3, 6.2 agnir mā tasmād enaso gārhapatyaḥ pramuñcatu cakṛma yāni duṣkṛtā //
TĀ, 2, 3, 8.2 etat tadagne anṛṇo bhavāmi jīvann eva prati tat te dadhāmi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 3, 9.1 yan mayi mātā yadā pipeṣa yad antarikṣaṃ yad āśasātikramāmi trite devā divi jātā yad āpa imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi //
TĀ, 2, 4, 1.2 agnir mā tasmād indraś ca saṃvidānau pramuñcatām //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 4, 4.1 ava te heᄆa uduttamam imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne //
TĀ, 2, 10, 2.0 yad agnau juhoty api samidhaṃ tad devayajñaḥ saṃtiṣṭhate //
TĀ, 2, 12, 4.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 2, 13, 2.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
TĀ, 2, 14, 1.0 tasya vā etasya yajñasya megho havirdhānaṃ vidyud agnir varṣaṃ havis stanayitnur vaṣaṭkāro yad avasphūrjati so 'nuvaṣaṭkāro vāyur ātmāmāvāsyā sviṣṭakṛt //
TĀ, 2, 15, 5.1 agniṃ vai jātaṃ pāpmā jagrāha taṃ devā āhutībhiḥ pāpmānam apāghnann āhutīnāṃ yajñena yajñasya dakṣiṇābhir dakṣiṇānāṃ brāhmaṇena brāhmaṇasya chandobhiś chandasāṃ svādhyāyenāpahatapāpmā svādhyāyo devapavitraṃ vā etat taṃ yo 'nūtsṛjaty abhāgo vāci bhavaty abhāgo nāke tad eṣābhyuktā //
TĀ, 2, 15, 7.1 tasmāt svādhyāyo 'dhyetavyo yaṃ yaṃ kratum adhīte tena tenāsyeṣṭaṃ bhavaty agner vāyor ādityasya sāyujyaṃ gacchati tad eṣābhyuktā //
TĀ, 2, 15, 8.1 ye arvāṅ uta vā purāṇe vedaṃ vidvāṃsam abhito vadanty ādityam eva te parivadanti sarve agniṃ dvitīyaṃ tṛtīyaṃ ca haṃsamiti //
TĀ, 2, 18, 1.1 katidhāvakīrṇī praviśati caturdhety āhur brahmavādino marutaḥ prāṇair indraṃ balena bṛhaspatiṃ brahmavarcasenāgnim evetareṇa sarveṇa tasyaitāṃ prāyaścittiṃ vidāṃcakāra sudevaḥ kāśyapaḥ //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 3.1 hutvā prayatāñjaliḥ kavātiryaṅṅ agnim abhimantrayeta //
TĀ, 2, 18, 4.2 saṃ māyam agniḥ siñcatv āyuṣā ca balena cāyuṣmantaṃ karota meti //
TĀ, 2, 18, 5.1 prati hāsmai marutaḥ prāṇān dadhati pratīndro balaṃ prati bṛhaspatir brahmavarcasaṃ praty agnir itaraḥ sarvaṃ sarvatanur bhūtvā sarvam āyur eti //
TĀ, 2, 19, 2.0 yasmai namas tacchiro dharmo mūrdhānaṃ brahmottarā hanur yajño 'dharā viṣṇur hṛdayaṃ saṃvatsaraḥ prajananam aśvinau pūrvapādāv atrir madhyaṃ mitrāvaruṇāv aparapādāv agniḥ pucchasya prathamaṃ kāṇḍaṃ tata indras tataḥ prajāpatir abhayaṃ caturtham //
TĀ, 2, 19, 4.0 ya evaṃ vedāpa punar mṛtyuṃ jayati jayati svargaṃ lokaṃ nādhvani pramīyate nāgnau pramīyate nāpsu pramīyate nānapatyaḥ pramīyate labdhānno bhavati //
TĀ, 2, 20, 5.1 namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
TĀ, 3, 1, 1.14 keto agniḥ /
TĀ, 3, 1, 1.15 vijñātam agniḥ /
TĀ, 5, 1, 6.4 agniḥ prātaḥsavanam /
TĀ, 5, 2, 2.8 haviṣkṛtaṃ yajamānam agnau pradadhyāt /
TĀ, 5, 2, 3.3 na haviṣkṛtaṃ yajamānam agnau pradadhāti /
TĀ, 5, 2, 10.9 agnijā asi prajāpate reta ity āha /
TĀ, 5, 2, 13.12 eṣā vā agneḥ priyā tanūḥ /
TĀ, 5, 3, 7.1 tasmād agniḥ sarvā diśo 'nu vibhāti /
TĀ, 5, 4, 5.6 agniḥ sarvā devatāḥ /
TĀ, 5, 4, 9.6 agneḥ sṛṣṭasya yataḥ /
TĀ, 5, 5, 1.1 agniṣ ṭvā vasubhiḥ purastād rocayatu gāyatreṇa chandasety āha /
TĀ, 5, 5, 1.2 agnir evainaṃ vasubhiḥ purastād rocayati gāyatreṇa chandasā /
TĀ, 5, 6, 5.10 sam agnir agnināgatety āha //
TĀ, 5, 6, 5.10 sam agnir agnināgatety āha //
TĀ, 5, 6, 6.2 sam agnir agnināgatety āha /
TĀ, 5, 6, 6.2 sam agnir agnināgatety āha /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 6.3 agnir hy evaiṣo 'gninā saṃgacchate /
TĀ, 5, 6, 6.4 svāhā sam agnis tapasāgatety āha /
TĀ, 5, 7, 10.3 agnaye tvā vasumate svāhety āha /
TĀ, 5, 7, 10.4 asau vā ādityo 'gnir vasumān /
TĀ, 5, 8, 1.8 svāhāgnaye yajñiyāya śaṃ yajurbhir ity āha /
TĀ, 5, 8, 10.3 apīparo māhno rātriyai mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.5 apīparo mā rātriyā ahno mā pāhy eṣā te agne samit tayā samidhyasvāyur me dā varcasā māñjīr ity āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 10.7 agnir jyotir jyotir agniḥ svāhā sūryo jyotir jyotiḥ sūryaḥ svāhety āha /
TĀ, 5, 8, 11.4 agniḥ parābhavet /
TĀ, 5, 8, 11.7 nāgniḥ parābhavati /
TĀ, 5, 8, 11.10 indratame 'gnāv ity āha //
TĀ, 5, 8, 12.1 prāṇo vā indratamo 'gniḥ /
TĀ, 5, 8, 12.2 prāṇa evainam indratame 'gnau juhoti /
TĀ, 5, 9, 6.3 trivṛd vā agniḥ /
TĀ, 5, 9, 6.4 yāvān evāgniḥ /
TĀ, 5, 10, 1.3 tad agnir vyakarot /
TĀ, 5, 10, 5.4 eṣa vā agnir vaiśvānaraḥ /
TĀ, 5, 10, 5.6 agninaivainaṃ vaiśvānareṇābhipravartayati /
TĀ, 5, 12, 1.4 agnir bhūtvā devān eti /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 2, 5.0 aṅguṣṭhasyāgniḥ pradeśinyā vāyurmadhyamasya prajāpatiranāmikāyāḥ sūryaḥ kaniṣṭhikasyendra ityadhidevatā bhavanti //
VaikhGS, 1, 2, 11.0 maheśvaraḥ prīṇātviti mūrdhānamādityaḥ prīṇātu somaḥ prīṇātviti cakṣuṣī diśaḥ prīṇantviti śrotre vāyuḥ prīṇātviti nāsikāmindraḥ prīṇātviti bhujau viṣṇuḥ prīṇātviti hṛdayamagniḥ prīṇātviti nābhim //
VaikhGS, 1, 3, 3.0 idaṃ brahma punīmaha iti pavitraṃ gṛhītvā brahma punātvityaṅgulyāṃ nikṣipya śatadhāramiti jalaṃ gṛhītvā payasvatīroṣadhaya ityācamya bhūragnaya ityupasthānamādityasya citpatiriti tribhir anāmikopāntābhyāṃ samṛdodakena triḥ pradakṣiṇam āvartya śiro mārṣṭi //
VaikhGS, 1, 3, 8.0 sāyam agniś cetyādinācamya tathā prokṣya yac ciddhītyādibhiḥ sāmabhirupāsyāsīnastathā karotyuditārkāṃ paścimārkāmiti ca saṃdhye yathādiśaṃ tannāmādinā digdevatāḥ pitṝn sāpasavyaṃ brahmāṇaṃ codaṅmukho nārāyaṇādīn namo'ntenopatiṣṭheta //
VaikhGS, 1, 4, 2.0 yathādiśaṃ tannāmādinā digdevatās tarpayatīndraṃ tarpayāmi yamaṃ tarpayāmi varuṇaṃ tarpayāmi kuberaṃ tarpayāmyagniṃ tarpayāmi nirṛtiṃ tarpayāmi vāyuṃ tarpayāmīśānaṃ tarpayāmi //
VaikhGS, 1, 4, 10.0 naimittikamṛtaṃ ca satyaṃ ca devakṛtasya yanme garbhe tarat sa mandī vasoḥ pavitraṃ jātavedase viṣṇornu kaṃ sahasraśīrṣaikākṣaram ā tvāhārṣaṃ tvamagne pavasvādīn svādhāyam adhīyīta saurībhir ṛgbhir yathākāmam ādityaṃ copatiṣṭheta //
VaikhGS, 1, 7, 9.0 tvamagne yajñānām hoteti tad ādadīran //
VaikhGS, 1, 8, 1.0 athāgnyāyatanam //
VaikhGS, 1, 8, 2.0 prākpravaṇe vottarapravaṇe vā śuddhe deśe gomayenopalipte śuddhābhiḥ sikatābhiḥ prākpaścimaṃ dakṣiṇottaraṃ ca dvātriṃśadaṅgulyāyataṃ dvyaṅgulonnataṃ yathālābhonnataṃ vā sthaṇḍilamagnyāyatanaṃ bhavati //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 8, 8.0 nityahome 'gniśālāyāṃ mṛdā caturdiśaṃ dvātriṃśadaṅgulyāyatāṃ caturaṅgulavistārāṃ dvyaṅgulonnatām ūrdhvavediṃ caturaṅgulivistāronnatāṃ tatparigatām adhovediṃ ca madhye nimnaṃ ṣaḍaṅgulam agnikuṇḍaṃ kṛtvāsmin gṛhastho 'gnimaupāsanamādhāya nityaṃ juhoti //
VaikhGS, 1, 8, 9.0 vanasthasya śrāmaṇakāgneḥ kuṇḍam ādhānaviśeṣaṃ ca dharme vakṣyāmaḥ //
VaikhGS, 1, 9, 2.0 brāhmaṃ prāṅmukham āsīna eto nvindramityagnyālayaṃ prokṣya mayi devā ityādibhiś caturdiśaṃ darbhānukṣayet //
VaikhGS, 1, 9, 3.0 uddhanyamānamiti madhyapūrvāparayamāgninirṛtisomeśānamaruto barhiṣā khanati //
VaikhGS, 1, 9, 4.0 tathā pūta hyātaneti ṣaḍrekhā likhitvāṣṭābandham iti vakritaṃ darbhaṃ dakṣiṇapaścimasyāmutsṛjya rekhā gāyatryā prokṣya jātavedo bhuvanasyetyaraṇiṃ gṛhītvā mathitaṃ laukikaṃ vāgnim ādāyāhareta //
VaikhGS, 1, 9, 5.0 ghṛtapratīka iti prajvālyāyurdā iti praṇamyopāvaroheti nidhāyāgna āyāhyayaṃ te yoniriti prajvālya mayi gṛhṇāmītyabhivandya karmaṇe vāmiti karau prakṣālayati //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 11, 2.0 sūryastveti prācyām uttarāntam upariṣṭād ity ūrdhvam adhastānnāgā ityadhaśca pariṣicya vītihotram ity agnyālaye samidhāvagnīśayordiśor ūrdhvāgre nidadhāti //
VaikhGS, 1, 12, 6.0 vītihotramiti samidagraṃ ghṛtāktaṃ vāyavye 'gnau sthāpayitvā devasya tveti sruveṇa homyaṃ dvidhā viharati //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 13, 3.0 tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnir jyotir dvayena samidulkena dvidhā dahati //
VaikhGS, 1, 13, 3.0 tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnir jyotir dvayena samidulkena dvidhā dahati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 14, 3.0 ṣaṣṭiṃ śatety abhimantryāyaṃ ta idhma itīdhmān asaṃkulāñcharo 'ṅgāre 'gnau juhuyāt //
VaikhGS, 1, 15, 2.0 cakṣuṣī buddhvāgnaye svāhā somāya svāhety ājyabhāgāv uttaradakṣiṇayor juhoti //
VaikhGS, 1, 15, 4.0 tadagnimukhamiti brahmavādino vadanti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 1.0 imaṃ me varuṇa tattvā yāmi tvaṃ no agne sa tvaṃ no agne tvamagne ayāsy ayāsanniti pañca vāruṇam //
VaikhGS, 1, 17, 4.0 agnir bhūtānām adhipatiḥ sa māvatvindro jyeṣṭhānāṃ yamaḥ pṛthivyā vāyurantarikṣasya sūryo divaścandramā nakṣatrāṇāṃ bṛhaspatirbrahmaṇo mitraḥ satyānāṃ varuṇo 'pāṃ samudraḥ srotyānāmannaṃ samrājyānām adhipatiṃ tanmāvatu //
VaikhGS, 1, 17, 5.0 soma oṣadhīnāṃ savitā prasavānāṃ rudraḥ paśūnāṃ tvaṣṭā rūpāṇāṃ viṣṇuḥ parvatānāṃ maruto gaṇānāmadhipatayaste māvantu pitaraḥ pitāmahāḥ pare 'vara ity aṣṭādaśāgnir bhūtādayo 'bhyātānāḥ //
VaikhGS, 1, 18, 1.0 ṛtāṣāḍ ṛtadhāmāgnir gandharvastasyauṣadhayo 'psarasa ūrjo nāmeti saṃhito viśvasāmā sūryo gandharvastasya marīcayo 'psarasa āyuvo nāmeti suṣumnaḥ sūryaraśmiś candramā gandharvastasya nakṣatrāṇyapsaraso bekurayo nāmeti bhujyuḥ suparṇo yajño gandharvastasya dakṣiṇā apsarasa stavā nāmeti prajāpatirviśvakarmā mano gandharvas tasyarksāmāny apsaraso vahnayo nāmeti iṣiro viśvavyacā vāto gandharvas tasyāpo 'psaraso mudā nāmeti bhuvanasya pata iti parameṣṭhyadhipatirmṛtyurgandharvastasya viśvamapsaraso bhuvo nāmeti sukṣitiḥ subhūtir bhadrakṛtsuvarvān parjanyo gandharvastasya vidyuto 'psaraso ruco nāmeti dūrehetir amṛḍayo mṛtyurgandharvastasya prajā apsaraso bhīruvo nāmeti cāruḥ kṛpaṇakāśī kāmo gandharvastasyādhayo 'psarasaḥ śocayantīr nāmeti sa no bhuvanasya pata iti //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 2.0 yad asyāgnaye sviṣṭakṛte 'gnaye 'nnādāyāgnaye 'nnapataye prajāpataya indrāya viśvebhyo devebhyaḥ sarvābhyo devatābhyaḥ sarvatraivāgnaye //
VaikhGS, 1, 19, 4.0 yanma ātmanaḥ punar agniś cakṣuriti mindāhutī //
VaikhGS, 1, 19, 7.0 yatpramatto mano jyotir ayāś cāgne yadasminsvasti no yata indra iti vicchinnam edho 'syedhiṣīmahi svāhā bailvam //
VaikhGS, 1, 19, 14.0 sapta te agne ṛtudhā neti pūrṇāhutī //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 20, 1.0 tatpātreṇādhāvamādāya sruveṇāntaritam agnis tṛpyatv ity upāgni paścimato vedistṛpyatviti vedyāṃ dyaus tṛpyatv ity ākāśe pṛthivī tṛpyatviti bhūmau brahmādyāstṛpyantāmiti dakṣiṇasyāṃ tarpayati //
VaikhGS, 1, 21, 1.0 punardevebhyo havyaṃ vahety agner darśanena sruvaṃ visṛjya //
VaikhGS, 1, 21, 2.0 varṣiṣṭhā gahvareṣṭho 'gnimiti varṣiṣṭhasamidhau juhuyād ūrdhvaṃ yajñaṃ nayatamityūrdhvasamidhau //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 7.0 bhūtiḥ smeti bhasma gṛhītvā lalāṭahṛdbāhukaṇṭhādīnādityaḥ somo nama ity ūrdhvāgram ālipyāpo hi ṣṭheti prokṣya oṃ ca me svara iti bālakṛtaṃ veti cāgniṃ pūrvavadādityaṃ copasthāya punarvedimūlamāsādyāgniṃ vaiśvānarasūktenopasthāya praṇāmaṃ kuryāditi kriyānte homaḥ //
VaikhGS, 1, 21, 8.0 oṃ ca me svara iti laukikāgnivisarjanamiti vijñāyate //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 1, 5.0 śuklabaliśvetasarṣapadadhitaṇḍulamityāmananti catuḥśuklametadādāyāgnerdakṣiṇato 'gnaye somāya prajeśāya viśvebhyo devebhya ṛṣibhyaḥ pitṛbhyo bhūtebhyaḥ sarvābhyo devatābhyo nama ityantena tannāmnā puṣpādibhir abhyarcya baliṃ dadāti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 2, 2.0 pratisarāṃ kutapasya dukūlasya vā trivṛtāṃ puṣpādyapi saṃbhṛtyādāya juhuyādṛco 'gne nayādy agnidevatyāḥ somo dhenvādi saumadaivatyā brahma jajñānādi brahmadaivatye rudram anyam ityādi rudradaivatye ato devādi viṣṇudaivatyā ā no viśvādi viśvedevadaivatyā yataḥ svam asītyādi saptarṣidaivatyā ye bhūtā ityādi bhūtadaivatyā vyāhṛtīragnaye kavyavāhanāya somāya pitṛmate yamāya cāṅgiraspataye ete ya iha pitara uśantastvā sā no dadātvityṛcaḥ pitṛdaivatyāḥ pṛthivīgatebhyaḥ pitṛbhyo 'ntarikṣagatebhyaḥ pitāmahebhyo divigatebhyaḥ prapitāmahebhyaḥ svadhā namaḥ svāheti pitṛbhyaḥ paitṛkam upavītī hutvā vyāhṛtīḥ sāmānyato devatābhyastābhyo 'ṣṭābhyo juhoti //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 5.0 agnaye samidhamiti dve agnaye samidhāviti catvāryagnaye samidha iti samidādhānametāni brāhmaṇasya //
VaikhGS, 2, 4, 9.0 agnaye samidhamiti dve agnaye samidhāviti samidādhānametāni kṣatriyasya //
VaikhGS, 2, 4, 9.0 agnaye samidhamiti dve agnaye samidhāviti samidādhānametāni kṣatriyasya //
VaikhGS, 2, 4, 11.0 oṃ bhūstatsavituragnirjyotī rasa iti prāṇāyāmaḥ //
VaikhGS, 2, 4, 13.0 agnaye samidhamiti samidādhānametāni vaiśyasya bhavanti //
VaikhGS, 2, 5, 1.0 proṣṭhapadahastāv aśvinyanūrādhāpūrvottarapunarvasū mṛgaśiro vā yāvanti puṃnāmāni nakṣatrāṇi tatrāgner vāyavyām upavītājinamekhalāhatavastradaṇḍaśarāvāśmasamiddarbhādisambhārān darbheṣu saṃbhṛtya saṃ ca tve jagmuriti prokṣayati //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 5, 6.0 atha paristīryāyurdā agna āyurdā deveti pradhānaṃ pañca vāruṇaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 6, 3.0 agniṣ ṭe hastam agrabhīditi visarjati //
VaikhGS, 2, 6, 6.0 agnir āyuṣmān ityādikaiḥ pañcabhir dakṣiṇahaste kaniṣṭhādyaṅgulyagrāṇi paryāyeṇa visṛjed āyurdā iti dakṣiṇe karṇe pratiṣṭha vāyāviti vāme ca japati //
VaikhGS, 2, 6, 7.0 svasti devetyagniṃ pradakṣiṇaṃ kārayitvā dakṣiṇe niveśya rāṣṭrabhṛd asīti kūrcaṃ dattvā śaṃ no devīr iti prokṣya mūlahomaṃ vyāhṛtiparyantaṃ juhoti //
VaikhGS, 2, 7, 1.0 dhātādipūrvaṃ savitre kāṇḍarṣaye sadasaspatim ā devo yātv abhīvṛtaṃ sa ghā no vi janāñchyāvā vi suparṇo bhagaṃ dhiyamiti sāvitravratasūktam agne vāyav indrāditya vratānāmiti sāvitravratabandhaṃ pañcabhir vyāhṛtyantaṃ juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 2.0 agnaye samidhamiti dve agnaye samidhāviti catvāry agnaye samidha iti sapta pālāśāṅkurāṇi ghṛtāktāni juhoti //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 6.0 yathā heti tathā parimṛjya prāsāvīr ityantaiś caturbhiḥ pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejas tenety agnim ud vayam ityādityaṃ copatiṣṭheta //
VaikhGS, 2, 7, 7.0 nityaṃ sāyaṃ prātar evaṃ juhuyād yato brahmadattam idam ijyam agnihotram etanmūlāstadagnaya iti brahmavādino vadanti //
VaikhGS, 2, 8, 1.0 agniṣ ṭa āyuriti daṇḍamindro marudbhir iti śarāvaṃ kaṭhinaṃ vā bhaikṣapātraṃ dadyāt //
VaikhGS, 2, 9, 2.0 caturthe pañcame saptame vā puṇye puṃnāmni nakṣatre śiṣyam ācāntaṃ puṇyāhaṃ vācayitvāgniṃ paristīrya prāṅmukham upaveśayati //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 9, 4.0 dhātādipūrvaṃ sāvitravratasūktam agne vāyav indrāditya vratānām ity ūhitvācāriṣaṃ visarjayāmīti sāvitravratavisargaṃ hutvā pūrvāṇi sūtradaṇḍādīny apsu visṛjya snātāya navānyupavītādīni pūrvavad dattvā tam adbhir abhyukṣya dakṣiṇe niveśya dhātādipūrvaṃ prajāpataye kāṇḍarṣaye sadasaspatiṃ prajāpate na tvad rayīṇāṃ patiṃ prajāpate tvaṃ nidhipās taveme lokāḥ prajāpatiṃ prathamaṃ yo rāya ity agnyādiṣu pañcasu prājāpatyam ity ubhayatrohitvā vārṣikaṃ prājāpatyavratabandhaṃ hutvā śiṣyeṇa vrataṃ bandhayati varṣe varṣe //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 2.0 agnaye kāṇḍarṣaye sadasaspatimagne naya pra vaḥ śukrāyācchā giro 'gne tvamasmadagne tvaṃ pāraya pra kāravo mananeti sūktamāgneyavratasya //
VaikhGS, 2, 10, 3.0 viśvebhyo devebhyaḥ kāṇḍarṣaye sadasaspatim ā no viśve śaṃ no devā ye savituragne yāhi dyauḥ pitar viśve devāḥ śṛṇuteti sūktaṃ vaiśvadevavratasya //
VaikhGS, 2, 10, 5.0 ṛtaṃ ca satyaṃ ca devakṛtasya yan me garbhe tarat sa mandīti prājāpatye vasoḥ pavitraṃ pavasva viśvacarṣaṇa iti saumye jātavedasa ityāgneye viṣṇornu kaṃ sahasraśīrṣā tvamagne rudrā tvāhārṣamiti vaiśvadeve ekākṣaraṃ tvakṣariteti brāhme tattadvratadaivatyaṃ svādhyāyasūktaṃ tattatkāṇḍaṃ cādhīyīta //
VaikhGS, 2, 11, 1.0 tathaiva dhātādivratavisargaṃ hutvā brāhmavrataṃ visṛjya navānyupavītādīni pūrvavaddattvā pravargyadevatābhyaḥ kalpayāmi sāṃrājyai kalpayāmi mahāvīrāya kalpayāmi pṛthivyai kalpayāmi svāhetyuttare somāya kalpayāmi pitṛbhyaḥ kalpayāmi pitṛbhyo mantrapatibhyaḥ kalpayāmi rudrāya kalpayāmi rudrāya rudrahotre kalpayāmi svāheti dakṣiṇe cāhutīr etā hutvāgne vratapate śukriyavrataṃ bandhayāmīti śukriyavrataṃ ṣāṇmāsikaṃ traimāsikaṃ vā badhnīyāt //
VaikhGS, 2, 12, 3.0 tatrāghāraṃ hutvāgniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā prokṣaṇaiḥ prokṣyāgniṃ pradakṣiṇaṃ kārayitvā kūrcaṃ dadāti //
VaikhGS, 2, 12, 3.0 tatrāghāraṃ hutvāgniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā prokṣaṇaiḥ prokṣyāgniṃ pradakṣiṇaṃ kārayitvā kūrcaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 12, 11.0 atha śrāvaṇe paurṇamāsyāmagniṃ paristīrya śiṣyaṃ vāpayitvā snātaṃ puṇyāhaṃ vācayitvā pūrvavad vratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca juhoti //
VaikhGS, 2, 13, 2.0 udagayana āpūryamāṇapakṣe tiṣyottareṣu citrāviśākhayorhastarohiṇyormṛgaśirasi vā nakṣatre yatrāpas tatrāgāre goṣṭhe vāghāraṃ hutvāgniṃ paristīrya tathaiva dhātādivratavisargaṃ hutvā vayaḥ suparṇā iti vastrāvakuṇṭhanaṃ mocayitvā śukriyavrataṃ visṛjati //
VaikhGS, 2, 15, 1.0 tadagnāvupari dhārayann āyuṣyaṃ varcasyam uccairvādi śunamahaṃ priyaṃ meyam oṣadhīti pañcabhirjuhuyāt //
VaikhGS, 2, 17, 1.0 dyaus tvā dadātviti brāhmaṇānbhojayitvā indrāgnī me varca ity eṣāṃ praṇāmaṃ kuryāt //
VaikhGS, 2, 18, 6.0 prāṇo gārhapatyo 'pāna āhavanīyo vyāno 'nvāhārya udānaḥ sabhyaḥ samāna āvasathya iti pañcāgnayo bhavanti //
VaikhGS, 3, 1, 5.0 yugapaddharmānuvartinau syātāmiti vācānumānyāgnikāryaṃ svayaṃ kṛtvā yatkanyāmarhayitvā dadyātsa prājāpatyo bhavati //
VaikhGS, 3, 2, 3.0 kanikradādinā kanyāgṛhaṃ gatvā pra su gmanteti tām īkṣitvābhrātṛghnīm iti tayekṣyamāṇo guruṇāgnimukhe kṛte kanyāprado varagotranāma śarmāntaṃ tathaitāmasya sahadharmacāriṇī bhavatīti brāhme vivāhe dharmaprajāsampattyarthaṃ yajñāpattyarthaṃ brahmadevarṣipitṛtṛptyarthaṃ prajāsahatvakarmabhyo dadāmītyudakena tāṃ dadyāt //
VaikhGS, 3, 3, 1.0 tataḥ saha snātāyā vadhvā navavastrālaṃkārāyāḥ puṇyāhānte pāṇiṃ gṛhītvā sumaṅgalīr iyaṃ vadhūr ity agniśālām āgatya prāṅmukham āsayitvā tasyai śuddhāmbaraveṣaḥ kūrcaṃ dadāti //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 2.0 tataḥ paristīryāgniraitvimāmagnistrāyatāṃ mā te gṛhe dyaus te pṛṣṭham aprajastāṃ devakṛtamiti pañcavāruṇāntaṃ pradhānāñjuhuyāt //
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
VaikhGS, 3, 4, 1.0 viśvā uta tvayety agniṃ pradakṣiṇaṃ kṛtvātigāhemahi dviṣa ity āsitvā tridhaivaṃ lājahomaṃ juhuyāt //
VaikhGS, 3, 4, 2.0 tato mūlahomānte 'gniṃ patighnyantaṃ vāyuḥ ninditāntamādityaṃ ghorāntaṃ gandharvaṃ yaśoghnyantaṃ candraṃ putraghnyantaṃ hutvā vyāhṛtiḥ //
VaikhGS, 3, 4, 4.0 agner aparasyām āstīryodagagrān sapta barhiṣo vadhvā saha dakṣiṇena pādenaikam iṣe viṣṇuriti dve ūrja iti trīṇi vratāyeti catvārīti pañca paśubhya iti ṣaḍ rāyaspoṣāyeti sapta saptabhya iti tānparyāyeṇākramya gatvā sakheti nivarteta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 2.0 vaivāhikamagniṃ vadhvā sahādāya saṃpravāhārayanv iti vadhūṃ samaṃ vadhvety agniṃ saṃśāsti dakṣiṇaṃ pādam agre 'tihara dehaliṃ mādhiṣṭhā ityāvasathe praviśya prācyām ardhe samādadhīta //
VaikhGS, 3, 5, 3.0 agner aparasyām ānaḍuhaṃ carma lohitaṃ kṛṣṇājinaṃ vā prācīnagrīvamuttaralomāstṛṇāti //
VaikhGS, 3, 5, 8.0 prajā sthālīmiti sthālīmabhimṛśyāgnaye juṣṭaṃ nirvapāmīti sthālyāṃ taṇḍulānnirvāpya vācaspataye pavasveti vadhvā caruṃ śrapayati //
VaikhGS, 3, 5, 9.0 abhighāryodag udvāsya paristīryāgnimupasamādhāya havyavāhamiti sviṣṭakṛtā yajeta //
VaikhGS, 3, 6, 2.0 nityaṃ yavairvrīhibhirvā hastena sūryāya svāhā prajāpataye svāheti prātarāhutī agnaye svāhā prajāpataye svāheti sāyamāhutī juhuyāt //
VaikhGS, 3, 6, 3.0 agnyantarasaṃsarge 'nugate vā patnī kṛcchraṃ carati //
VaikhGS, 3, 6, 4.0 śrotriyāgārānmathitvā vāgnimādāya punar aupāsanam ādadhīta //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 2.0 yathā heti maṇḍalaṃ pradakṣiṇam upalipya parimṛjyāgnaye svāhā somāya svāhetyuttaradakṣiṇayormadhye vyāhṛtīr viśvebhyo devebhyaḥ svāhā dhanvantaraye svāhā kuhvai svāhānumatyai svāhā prajāpataye svāhā dyāvāpṛthivībhyām svāhā vyāhṛtīr imā me agna iti caruṃ sedhmaṃ juhuyād agnihotrāya svāhā vaiśvadevayajñāya svāhā brahmayajñāya svāhā devayajñāya svāhā bhūtayajñāya svāhā manuṣyayajñāya svāhā pitṛyajñāya svadhā namaḥ svāhā pañcamahāyajñāya svāhā vyāhṛtīḥ sviṣṭakṛdvyāhṛtīḥ //
VaikhGS, 3, 7, 4.0 indrāya nama indrapuruṣebhyo namo yamāya namo yamapuruṣebhyo namo varuṇāya namo varuṇapuruṣebhyo namaḥ somāya namaḥ somapuruṣebhyo namo 'gnaye namo nirṛtaye namo vāyave nama īśānāya nama iti //
VaikhGS, 3, 7, 10.0 culyāḥ pakṣayoragnaya iti //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 7, 16.0 pūrvavat pravāhaṇaṃ kṛtvā bhūtiḥ smeti bhasmālipyāpo hi ṣṭheti prokṣya yatte agne tejastenetyagnim ud vayam ity ādityaṃ copatiṣṭheta //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 8, 3.0 agniṃ pradakṣiṇaṃ kṛtvā prācyām udīcyāṃ vā tām upaveśyābhiṣṭvā pañcaśākheneti yonimabhimṛśya saṃ no mana ity upagacchet //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 11, 2.0 śuklapakṣe śuddhe 'hani pūrvāhṇe 'gnimupasamādhāya pūrvavat sviṣṭakārāntaṃ hutvā dakṣiṇato 'gneraparasyāmāsīnāyā vṛṣo 'sīti sarṣapamiśritānyavānāṇḍau stha iti dadyāt //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 13, 2.0 uttarapraṇidhāvagnyādīndevānoṃ bhūḥ puruṣamoṃ bhuvaḥ puruṣom suvaḥ puruṣamoṃ bhūrbhuvaḥ suvaḥ puruṣaṃ cetyāvāhya tathaiva nirvāpādyāghāraṃ hutvāgneḥ pūrvasyāṃ darbhāsaneṣu keśavaṃ nārāyaṇaṃ mādhavaṃ govindaṃ viṣṇuṃ madhusūdanaṃ trivikramaṃ vāmanaṃ śrīdharaṃ hṛṣīkeśaṃ padmanābhaṃ dāmodaramiti nāmabhirdevaṃ viṣṇum āvāhyāpohiraṇyapavamānaiḥ snāpayitvā tattannāmnārcayati //
VaikhGS, 3, 15, 1.0 cullyāṃ kapālamāropya vṛṣabhaśakṛtpiṇḍair jātakāgniṃ sādhayet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
VaikhGS, 3, 17, 1.0 ye te śataṃ varuṇod uttamam ayāś cāgna āpaḥ sṛjantu snigdhānīti catvāro varuṇadaivatyāḥ //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 18, 2.0 tathaiva jātakāgniṃ samāropya yāvantyasya karmāṇi tāni sarvāṇi mathitvāsminneva kuryādvisṛjya laukikāgnāvityeke //
VaikhGS, 3, 19, 3.0 tatraiva śubhe puṃnāmni nakṣatre paristīryāgniṃ tathāsīnasyākṣataṃ kumārasya mūrdhni vinyasya pañca vāruṇaṃ prājāpatyaṃ sviṣṭākāraṃ ca hutvāsya pūrvavat trivṛtprāśanam //
VaikhGS, 3, 19, 6.0 agnyādhānāt paramāhitāgnyādisvakarmāntaṃ prakāśaṃ nāma bhavet //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 20, 4.0 agnaye kṛttikābhyaḥ prajāpataye rohiṇyai somāya mṛgaśīrṣāya rudrāyārdrāyā adityai punarvasūbhyāṃ bṛhaspataye tiṣyāya sarpebhya āśreṣābhyaḥ pitṛbhyo maghābhyo 'ryamṇe phalgunībhyāṃ bhagāya phalgunībhyāṃ savitre hastāya tvaṣṭre citrāyai vāyave niṣṭyāyā indrāgnibhyāṃ viśākhābhyāṃ mitrāyānūrādhebhya indrāya jyeṣṭhāyai prajāpataye mūlāyādbhyo 'ṣāḍhābhyo viśvebhyo devebhyo 'ṣāḍhābhyo brahmaṇe 'bhijite viṣṇave śroṇāyai vasubhyaḥ śraviṣṭhābhyo varuṇāya śatabhiṣaje 'jāyaikapade proṣṭhapadebhyo 'haye budhniyāya proṣṭhapadebhyaḥ pūṣṇe revatyā aśvibhyām aśvayugbhyāṃ yamāyāpabharaṇībhyaḥ svāheti vyāhṛtiḥ //
VaikhGS, 3, 22, 11.0 vṛṣabhaṃ namaskṛtya dakṣiṇapāṇeḥ sāṅguṣṭham aṅgulīr gṛhītvā kaniṣṭhādy agnir āyuṣmān ityādikair visarjanam //
VaikhGS, 3, 23, 3.0 mūlahomānte maṅgalayuktam agner aparasyāṃ kumāram upaveśyottare sākṣataṃ gośakṛccharāve gṛhītvā mātā brahmacārī vā dhārayet //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 9.0 amṛtāhutim ity āyatane pratiṣṭhāpayaty agnim agnau svāheti sāyaṃ pratyaṅmukhaḥ sūryam agnau svāheti prātaḥ prāṅmukhaḥ //
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 1, 11.0 yad agne yāni kāni ceti pañcabhiḥ pratimantram agniṣv idhmān ādadhāti //
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
VaikhŚS, 2, 1, 12.0 agne gṛhapate śundhasvety etaiḥ pañcabhiḥ paryukṣaṇaparisamūhanoparipuṣpakaraṇair agnīn alaṃkaroti purastād upariṣṭāc ca //
VaikhŚS, 2, 1, 13.0 darbhaiḥ prāg uttarāgram agnīn paristṛṇāti //
VaikhŚS, 2, 2, 16.0 gārhapatyaśroṇim āsādya ghṛṣṭir asīti ghṛṣṭim ādāya bhūtakṛtaḥ sthety udīco 'ṅgārān nirūhya vyantān kṛtvā sagarāḥ sthety abhimantryāgnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyaṃ homyam ādāyeḍāyāḥ padam ity aṅgāreṣv adhiśrayati //
VaikhŚS, 2, 3, 1.0 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātarhomyam //
VaikhŚS, 2, 3, 2.0 agnis te tejo mā dhākṣīd iti darbhair abhidyotyāmṛtam asīti sruveṇa dohanasaṃkṣālanaṃ ninīya punar eva pūrvavad abhidyotyāntaritaṃ rakṣa iti triḥ paryagnikaroti //
VaikhŚS, 2, 3, 10.0 agnaye ca tvā pṛthivyai connayāmīti caturbhiḥ sthālyāś caturaḥ sruvān pūrṇān agnihotrahavaṇyām unnayaty uttamena dviḥ pañcāvattinaḥ //
VaikhŚS, 2, 4, 4.0 prāṅ haran daśahotāraṃ vyākhyāyāgnaye tvā vaiśvānarāyeti madhyadeśe nigṛhya vātāya tvety udyamyāyur me yacchety apareṇāhavanīyaṃ kūrca upasādayati //
VaikhŚS, 2, 4, 5.0 eṣā te agne samid iti pālāśīṃ samidham ādadhāti //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 6.0 vidyud asīty apa upaspṛśyādīptāyāṃ samidhi prāṇāyāmaṃ kṛtvā payasā ghṛtena dadhnā taṇḍulair yavāgvaudanena somena vāgnir jyotir jyotir agniḥ svāheti sāyaṃ kanīyasīṃ pūrvām āhutiṃ juhuyāt sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 4, 7.0 agnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ sūryo jyotir jyotir agniḥ svāheti prātar ity evaṃ saṃsṛṣṭahomam eke samāmananti //
VaikhŚS, 2, 5, 2.0 lepam ādāyottarataḥ kūrce oṣadhībhyas tvauṣadhīr jinveti lepaṃ nimṛjyāgne gṛhapata iti gārhapatyaṃ dakṣiṇāvṛt pratīkṣate //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 3.0 sruveṇāgnaye gṛhapataye svāheti gārhapatye 'gnaye 'dābhyāya svāhety anvāhāryapacane 'gnaye bhūr bhuvaḥ suvaḥ svāheti sabhye 'gnaye 'nnapataye svāhety āvasathye hutvā sarveṣu viṣṇave svāheti dvitīyāṃ juhoti //
VaikhŚS, 2, 6, 6.0 tejo mūrtir ātmā hṛdaye 'ntar ūrdhvaṃ jvalann agniśikhāmadhye sthitas tasyāḥ śikhāyā madhye param ātmeti śrutiḥ //
VaikhŚS, 2, 7, 2.0 tatrāgnīṣomāvimaṃ su ma iti pañcamyāgnīṣomīyayā pūrvapakṣa ubhā vām indrāgnī ity aindrāgnyā tatsthāne 'parapakṣe //
VaikhŚS, 2, 7, 3.0 agna āyūṃṣīti ṣaḍbhir uttarābhir upatiṣṭhate //
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
VaikhŚS, 2, 7, 4.0 agna āyūṃṣy agne pavasvety āgnipāvamānībhyāṃ saṃvatsare saṃvatsare gārhapatyam upatiṣṭhate pavamānahavirbhir vā yajeta //
VaikhŚS, 2, 7, 5.0 āyurdā agne 'syāyur me dehīty āhavanīyaṃ citrāvaso svasti te pāram aśīyeti rātrim upatiṣṭhate //
VaikhŚS, 2, 7, 7.0 saṃ tvam agna ity anuvākaśeṣeṇāhavanīyam upatiṣṭhate //
VaikhŚS, 2, 7, 10.0 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 7, 12.0 apa tvāgne dive diva iti tisṛbhir gāyatrībhir agne tvaṃ na iti dvipadābhir gārhapatyam upatiṣṭhate //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 8, 4.0 pari tvāgne puraṃ vayam iti gārhapatyam agne gṛhapata iti ca tām āśiṣam āśāse tantave jyotiṣmatīm ity ajātaputro 'muṣmai jyotiṣmatīm iti jātaputro 'muṣmā amuṣmā iti yāvanto 'sya putrā jātā bhavanti jyotiṣmatīm ity antato vadati //
VaikhŚS, 2, 9, 7.0 nityam agnir upastheyaḥ //
VaikhŚS, 2, 9, 10.0 dīdihi dīdyāsaṃ dīditā me 'si svāhety agnīn upasaminddhe //
VaikhŚS, 2, 9, 11.0 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ barhir aṅktvāhavanīye 'nupraharati //
VaikhŚS, 2, 10, 1.0 yajamāno 'gnibhyaḥ pravatsyann agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 1.0 yajamāno 'gnibhyaḥ pravatsyann agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 7.0 vihāram abhimukho 'gnīn upatiṣṭhata ihaiva san tatra sato vo agnaya iti ca //
VaikhŚS, 2, 10, 9.0 proṣya samidho dhārayañchadirdarśe kaṃcid apy anādṛtyāgnīn pratīyāt //
VaikhŚS, 2, 10, 10.0 viśvadānīm ābharanta iti vihāram abhyetyāgnīnām sakāśe vācaṃ yacchati sakāśe visṛjate //
VaikhŚS, 2, 10, 11.0 agnīn samādhehīti saṃpreṣyati //
VaikhŚS, 2, 10, 13.0 namo 'gnaye 'pratividdhāyeti gārhapatyam //
VaikhŚS, 2, 10, 15.0 ayam agniḥ śreṣṭhatama iti punar āhavanīyam //
VaikhŚS, 2, 10, 18.0 pravatsyato 'dhvaryur agnīn na saminddha ity āhuḥ //
VaikhŚS, 2, 10, 21.0 tūṣṇīm evāgnīn praṇamya pravased ity eke //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 7.0 ayaṃ te yonir ṛtviya iti pṛthag araṇīṣv agnīn samāropayate 'pi vā yā te agne yajñiyā tanūr ity ātmani hastaṃ pratāpya vā mukhāyāharata upāvaroha jātaveda ity ātmany ārūḍham araṇyor upāvarohya prāgastamayān manthet //
VaikhŚS, 2, 11, 8.0 api vā laukike 'gnāv upāvarohety upāvarohayata idaṃ śreya ity avasite juhoti juhoti //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 1, 11.0 adhvaryuḥ prātaragnihotraṃ hutvānugamayitvāpoddhṛtya vodita āditye dhyāyan nārāyaṇaṃ viṣṇor nu kam iti japitvā gārhapatyād āhavanīyam uddhṛtyāhavanīyāyatane 'gniṃ pratiṣṭhāpya devā gātuvida iti japitvā mamāgne varca iti samidham anvādadhāti //
VaikhŚS, 3, 2, 1.0 yajamāno 'gniṃ gṛhṇāmi surathaṃ vasūn rudrān imām ūrjam iti trīn āhavanīye 'nvādhīyamāne japati paurṇamāsaṃ havir iti paurṇamāsyām āmāvāsyaṃ havir ity amāvāsyāyām //
VaikhŚS, 3, 2, 2.0 antarāgnī paśava ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 3, 2, 2.0 antarāgnī paśava ity antarāgnī tiṣṭhañ japati //
VaikhŚS, 3, 2, 12.0 adhvaryuṇānvāhiteṣv idam aham agnijyeṣṭhebhya ity uttarata upaviśati japati //
VaikhŚS, 3, 2, 17.0 agne vratapata iti pañcabhir āhavanīye samidho 'bhyādadhāti //
VaikhŚS, 3, 2, 18.0 samudraṃ manasā dhyāyann agne vratapate vrataṃ cariṣyāmīti pañcabhir yathāliṅgaṃ devatā upatiṣṭhamāno vratam upaiti //
VaikhŚS, 3, 5, 8.0 agnyagāre 'gnyāyatanānām upalepanādi devārhāṇy alaṃkaraṇāni dampatī cālaṃkurvāte //
VaikhŚS, 3, 9, 8.0 api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
VaikhŚS, 3, 9, 10.0 paristṛṇīteti darbhair agnīn paristṛṇāti //
VaikhŚS, 3, 9, 11.0 āraṇyān aśitvā yajamāna ubhāv agnī iti paristīryamāṇeṣu japati //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
VaikhŚS, 3, 9, 17.0 paurṇamāsyāṃ tu pūrvedyur agnyanvādhānam idhmābarhir vedaṃ ca karotīty agniparistaraṇaṃ ca //
VaikhŚS, 10, 3, 5.0 devasya tvety abhrim ādāya parilikhitam iti triḥ pradakṣiṇaṃ parilikhya vider agnir nabho nāmeti trivitastaṃ khanati //
VaikhŚS, 10, 4, 1.0 agne aṅgira ity abhriṃ nidhāya yo 'syāṃ pṛthivyām asīti pāṃsūn ādāyāyuṣā nāmnehīti hṛtvā yat te 'nādhṛṣṭaṃ nāma yajñiyam ity uttaravedyāṃ nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 4, 2.0 vider agnir iti dvitīyaṃ khātvāgne aṅgira ity abhriṃ nidhāya yo dvitīyasyām iti dvitīyam ādāya pūrvavan nivapati //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 5, 4.0 āhavanīye 'gnipraṇayanīyān idhmān ādīpyāgnaye praṇīyamānāyānubrūhīti saṃpreṣya dīptān idhmāñcharāva uddhṛtya sikatāpūritena pātreṇopayamyedhmaṃ codyamya jānudaghne 'gnau dhāryamāṇe yat te pāvaketi śiṣṭe 'gnāv udyatahomaṃ juhoti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 1.0 guggulasugandhitejine śuklorṇāstukā petvasyāntarā śṛṅge yadromaitān saṃbhārān agner bhasmāsīti sakṛd evottaranābhau nyupyorṇāvantam ity ucyamāne 'gne bādhasva yajña pratitiṣṭheti dvābhyāṃ saṃbhāreṣu jvalantam agnim abhyādadhāti //
VaikhŚS, 10, 6, 2.0 agneḥ kulāyam asīti dakṣiṇata upayamanīḥ sikatā nivapati //
VaikhŚS, 10, 6, 3.0 manuṣvat tvā nidhīmahīty upasamidhyāgnir yajñaṃ nayatu prajānann iti catasro 'timuktīr hutvā sapta ta iti pūrṇāhutiṃ juhoti //
VaikhŚS, 10, 6, 8.0 agnīn paristīrya pātrasādane vaiśvadevavat pātrāṇy āsādayati //
VaikhŚS, 10, 9, 3.0 viṣṇoḥ karmāṇīti dvābhyām agniṣṭhām aśrim āhavanīyāgninā sadiśaṃ kalpayati //
VaikhŚS, 10, 9, 10.0 kūṭakarṇakāṇakhaṇḍakhañjaghṛṣṭavaṇḍaśloṇasaptaśaphavarjaṃ pannadantaṃ yūthyaṃ mātṛpitṛbhrātṛsakhimantaṃ supalpūlitaṃ paṭṭānītaṃ cātvālotkarāvantareṇa nītvā yūpam agreṇa purastāt pratyaṅmukham avasthāpyeṣe tveti barhiṣī ādāyopavīr asīti plakṣaśākhām upo devān iti yajuṣā prajāpater jāyamānā imaṃ paśum ity ṛgbhyāṃ ca tābhyāṃ tayā ca paśum upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti yathādevam upākaroti //
VaikhŚS, 10, 10, 2.0 agniṃ manthati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 10, 5.0 trir anūktāyāṃ vaiśvadevavad agnipraharaṇāntaṃ karoti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 10, 7.0 agnāv agnir iti prahṛtyābhihutya devasya tveti dviguṇāṃ raśanām ādāya tadagreṇa paśor dakṣiṇaṃ bāhum unmṛjya ṛtasya tvā devahaviḥ pāśenārabha iti dakṣiṇe pūrvapāde 'rdhaśirasi ca pratimucya dharṣā mānuṣān iti purastāt pratyaṅmukham udaṅmukhaṃ vā yūpe paśuṃ niyunakti //
VaikhŚS, 10, 13, 2.0 prāsmā agniṃ bharatety ucyamāne tad ulmukaṃ punar ādāyāgnīdhraḥ prathamo 'ntareṇa cātvālotkarāv udaṅṅ atikrāmaty uro antarikṣety antareṇa cātvālotkarāv udaṅmukhaṃ paśuṃ nayanti //
VaikhŚS, 10, 15, 7.0 upa tvāgne dive diva iti tisṛbhir āgnīdhro 'dhvaryur yajamānaś cāhavanīyam upayanti //
VaikhŚS, 10, 16, 5.0 upariṣṭāddhiraṇyam avadhāyābhighāryendrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 16, 6.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya vapāṃ medaḥ prasthitaṃ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 14.0 juhūpabhṛtor upastīryāvadāyābhighāryendrāgnibhyāṃ puroḍāśasyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 17, 15.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VaikhŚS, 10, 17, 17.0 aupabhṛtaṃ juhvāṃ nidhāyāgnaye 'nubrūhīti sviṣṭakṛte saṃpreṣyati //
VaikhŚS, 10, 17, 18.0 āśrāvya pratyāśrāvite 'gnaye preṣyeti saṃpreṣyati //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 19, 10.0 āśrāvya pratyāśrāvita indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VaikhŚS, 10, 20, 3.0 aupabhṛtāni juhvāṃ viparyasyāgnaye sviṣṭakṛte 'nubrūhīti saṃpreṣyati //
VaikhŚS, 10, 20, 4.0 āśrāvya pratyāśrāvite 'gnaye sviṣṭakṛte preṣyeti saṃpreṣyati maitrāvaruṇo hotaram preṣyati //
VaikhŚS, 10, 20, 11.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VaikhŚS, 10, 21, 10.0 agnim adyeti sa hotāraṃ preṣyati //
VaikhŚS, 10, 21, 13.0 dakṣiṇena vihāram jāghanīm āhṛtya tayā patnīr agniṃ gṛhapatiṃ ca yajati //
Vaitānasūtra
VaitS, 1, 1, 6.1 agnir āhavanīyaḥ //
VaitS, 1, 1, 12.1 āhavanīyagārhapatyadakṣiṇāgniṣu mamāgne varca iti samidho 'nvādadhāti vibhāgam //
VaitS, 1, 1, 14.1 mamāgne varca iti catasṛbhir devatāḥ parigṛhṇāti /
VaitS, 1, 1, 20.1 uttarato 'gner dakṣiṇato 'parāgnibhyāṃ prapadyāsādaṃ vīkṣyāhe daidhiṣavya ityādy ā dyāvāpṛthivyoḥ samīkṣaṇāt //
VaitS, 1, 2, 7.1 ghṛtaṃ te agna ity ājye nirupyamāṇe 'gnim /
VaitS, 1, 2, 7.1 ghṛtaṃ te agna ity ājye nirupyamāṇe 'gnim /
VaitS, 1, 2, 11.1 agner manva iti sāmidhenīr anumantrayate //
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.1 agnīt paridhīṃś cāgniṃ ca tristriḥ saṃmṛḍḍhīti preṣita āgnīdhraḥ sphyam agniṃ ca saṃmārgam antarā kṛtvā paridhīn madhyamadakṣiṇottarān tristriḥ saṃmārṣṭy agne vājajit vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmīti /
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 2, 13.2 saṃmārgeṇārvāñcam agnim upavājayati vājaṃ tvāgne jeṣyantaṃ saniṣyantaṃ saṃmārjmi vājaṃ jayeti //
VaitS, 1, 3, 11.1 agneṣ ṭvāsyenātmāsy ātmann ātmānaṃ me mā hiṃsīḥ svāhety anāmikāṅguṣṭhābhyāṃ dantair anupaspṛśan prāśnāti //
VaitS, 1, 3, 12.1 prāśitam anumantrayate yo 'gnir nṛmaṇā nāma brāhmaṇeṣu praviṣṭas tasmin etat suhutam astu prāśitraṃ tan mā mā hiṃsīt parame vyoman iti //
VaitS, 1, 4, 1.1 edho 'sīti samidvatyā samidham ādhāya sakṛtsakṛt paridhīn saṃmārṣṭy agne vājavid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 1, 4, 2.1 agniṃ ca prāñcaṃ vājaṃ tvāgne jigīvāṃsaṃ saṃmārjmi vājam ajair iti //
VaitS, 1, 4, 10.1 āgnīdhraḥ saṃmārgam agnau praharati yo agnāviti //
VaitS, 1, 4, 10.1 āgnīdhraḥ saṃmārgam agnau praharati yo agnāviti //
VaitS, 1, 4, 18.1 antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam //
VaitS, 1, 4, 18.1 antareṇāparāgnī dakṣiṇenāgniṃ viṣṇukramādīkṣaṇāntam //
VaitS, 1, 4, 19.1 agne gṛhapata iti gārhapatyam upatiṣṭhate //
VaitS, 1, 4, 21.1 ayaṃ no agnir iti dvābhyām upasthāya saṃ yajñapatir āśiṣeti bhāgaṃ prāśnāti //
VaitS, 2, 1, 7.4 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayan yo mayobhūr iti mantrokte araṇī gṛhṇantam ādhāsyamānaṃ vācayati //
VaitS, 2, 1, 14.2 atharvā tvā prathamo nir amanthad agne /
VaitS, 2, 1, 14.3 tvām agne puṣkarād adhy atharvā nir amanthata /
VaitS, 2, 1, 18.1 rathenāgnau praṇīyamāne 'śve 'nvārabdhaṃ vācayati //
VaitS, 2, 2, 1.4 taṃ tvādadhur brahmaṇe bhāgam agne atharvāṇaḥ sāmavedo yajūṃṣi /
VaitS, 2, 2, 6.1 agnipadam aśvaṃ rathaṃ cātuṣprāśyāṃ hiraṇyaṃ ca brahmaṇe dadāti //
VaitS, 2, 2, 7.1 agniṃ tvāhur vaiśvānaraṃ sadanān pradahan nv agāḥ /
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 2, 11.1 āgnyādheyikīṣv iṣṭiṣv agneḥ pavamānasya pāvakasya śucer aditer iti pavamānaḥ punātu tveṣas te agnī rakṣāṃsy aditir dyaur iti //
VaitS, 2, 2, 13.1 brahmacārī vraty adho 'gnīn upaśete //
VaitS, 2, 3, 4.1 agniparistaraṇaṃ paryukṣaṇam ṛtaṃ tveti //
VaitS, 2, 3, 9.1 barhiṣi nidhāya samidham ādadhāty agnijyotiṣaṃ tvā vāyumatīṃ prāṇavatīṃ svargyāṃ svargāyopadadhāmi bhāsvatīm iti //
VaitS, 2, 3, 11.2 juṣāṇo agnir vetu svāheti /
VaitS, 2, 3, 16.1 aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ //
VaitS, 2, 3, 17.2 agnaye gṛhapataye rayimate puṣṭipataye svāheti //
VaitS, 2, 3, 19.1 dakṣiṇāgnāv agnaye 'nnādāyānnapataye svāheti pūrvā //
VaitS, 2, 3, 20.1 satyaṃ tvarteneti paryukṣya sruvaṃ srucaṃ barhiś cottareṇāgniṃ nidadhāti //
VaitS, 2, 4, 6.1 agna indrety āgnendram /
VaitS, 2, 4, 6.2 aindrāgnaṃ cendrāgnī asmān iti //
VaitS, 2, 4, 9.1 pūrvedyur vaiśvānarapārjanyeṣṭir vā agne vaiśvānara abhi kranda stanayeti //
VaitS, 2, 4, 11.1 agnāv agnir iti homam //
VaitS, 2, 4, 11.1 agnāv agnir iti homam //
VaitS, 2, 4, 13.1 āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpṛthivīyam agnir vanaspatīnām somo vīrudhām savitā prasavānām sarasvati vrateṣu prapathe pathāṃ marutaḥ parvatānāṃ viśve devā mama dyāvāpṛthivī dātrāṇām iti //
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 2, 4, 17.1 āṣāḍhyāṃ varuṇapraghāseṣv agnyoḥ praṇīyamānayor agne prehīti japann eti //
VaitS, 2, 4, 18.1 dakṣiṇam agnim upaviśati //
VaitS, 2, 4, 19.1 purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti //
VaitS, 2, 5, 2.1 pūrvedyur iṣṭyām agner anīkavato 'cikradad iti /
VaitS, 2, 5, 8.3 pitṛbhyaḥ somavadbhyo vā barhiṣadaḥ pitaraḥ upahūtā naḥ pitaraḥ agniṣvāttāḥ pitaro 'gnaye kavyavāhanāyeti //
VaitS, 2, 5, 10.1 dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati /
VaitS, 2, 5, 12.3 gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi /
VaitS, 2, 5, 17.1 dakṣiṇāñco divaṃ pṛthivīm ity agnīn //
VaitS, 2, 5, 18.1 athodañcaś catuṣpathe traiyambakaṃ yo 'gnāviti //
VaitS, 2, 5, 19.1 yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āghnānās triḥ prasavyam agnim anupariyanti /
VaitS, 2, 6, 17.2 agnir yajñaṃ trivṛtaṃ saptatantuṃ devo devebhyo havyaṃ vahatu prajānan /
VaitS, 3, 1, 14.1 dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam //
VaitS, 3, 2, 5.1 vratalope yad asmṛtīty agnim upatiṣṭhate //
VaitS, 3, 2, 8.2 agniś ca tat savitā ca punar me jaṭhare dhattām iti jāmbīlaskandana ātmānam anumantrayate //
VaitS, 3, 3, 2.1 dīkṣānte prāyaṇīyāyāṃ pathyāyāḥ svaster agneḥ somasya savitur aditeḥ pathyā revatīr vedaḥ svastir iti //
VaitS, 3, 3, 13.1 dakṣiṇenāgnim āsthāpita ātithyāyāṃ havir abhimṛśanti yajñena yajñam iti //
VaitS, 3, 5, 3.2 pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti //
VaitS, 3, 5, 9.1 agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati //
VaitS, 3, 5, 9.1 agnau praṇīyamāne 'gne prehīti japitvā bahirvedy upaviśati //
VaitS, 3, 5, 17.1 āgnīdhrīyahomād āgnīdhrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati //
VaitS, 3, 6, 15.1 ye agnayo apsv antar iti saptabhir abhijuhoti //
VaitS, 3, 7, 12.1 athādhvaryur āhāgnīd agnīn vihara barhi stṛṇīhi paroḍāśān alaṃkurv iti //
VaitS, 3, 8, 4.1 ye agnayo vihṛtā dhiṣṇyāḥ pṛthivīm anu /
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 8.1 mā pragāmety āvrajyāhavanīyaṃ nirmathyaṃ yūpam ādityam agnayaḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭeti //
VaitS, 3, 8, 13.1 cātvālotkaraśāmitrovadhyagohāstāvāgnīdhrīyācchāvākavādaṃ mārjālīyaṃ kharaṃ dhiṣṇyān anyāṃś copatiṣṭhante agnayaḥ sagarā stheti //
VaitS, 3, 9, 10.1 somasyāgne vīhī3 ity antaplutenānuvaṣaṭkurvanti //
VaitS, 3, 9, 16.2 agnihutasyendrapītasyendor indriyāvataḥ /
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 11, 15.1 viharaṇe dhiṣṇyavān bahiś ced dhiṣṇyam abhyetya pari tvāgna iti japati //
VaitS, 3, 11, 17.1 dīkṣito bahirvedyabhyāśrāvaṇe 'stamaye 'bhyudaye vāgnaya upāhvayadhvam iti //
VaitS, 3, 13, 3.2 dhiṣṇyahomāt aibhir agna ity upāṃśu pātnīvatasyāgnīdhro yajati //
VaitS, 3, 13, 12.1 agnau śākalān sarve /
VaitS, 3, 13, 20.3 vāruṇaṃ tvaṃ no agne sa tvaṃ na iti //
VaitS, 3, 14, 14.1 ayaṃ te yonir ity araṇyor agniṃ samāropyamāṇam anumantrayate /
VaitS, 3, 14, 14.2 yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa /
VaitS, 3, 14, 17.1 yo agnāviti namaskṛtya tenaiva niṣkrāmanti //
VaitS, 5, 1, 1.1 kāmam aprathamayajñe 'gniḥ //
VaitS, 5, 1, 4.1 prājāpatye paśau samidhyamānavatīm anu samās tvāgna iti japati //
VaitS, 5, 1, 8.1 pari tvāgna iti mṛtpiṇḍaṃ parilikhyamānam //
VaitS, 5, 1, 10.1 tvām agna iti puṣkaraparṇe nidhīyamānam //
VaitS, 5, 1, 14.3 yad agne yāni kāni cid ity ukhye samidha ādhīyamānāḥ //
VaitS, 5, 1, 23.1 dīkṣānte vi mimīṣveti vedyagniṃ mimānam //
VaitS, 5, 2, 6.1 agne jātān iti dvābhyāṃ pañcamyāṃ citāv asapatneṣṭakā nidhīyamānāḥ //
VaitS, 5, 2, 8.1 tvām agne puṣkarād adhīti gāyatrīḥ /
VaitS, 5, 2, 8.2 abodhy agnir iti traiṣṭubhīḥ /
VaitS, 5, 2, 8.4 agniṃ hotāraṃ manya ity aticchāndasīḥ /
VaitS, 5, 2, 9.1 ayam agniḥ satpatir yenā sahasram iti punaścitau //
VaitS, 5, 2, 17.1 kramadhvam agnineti catasṛbhiś citim ārohanti //
VaitS, 5, 2, 20.1 agne accheti tisraḥ /
VaitS, 5, 3, 1.1 agnicit somātipūtaḥ somavāmī sautrāmaṇyābhiṣicyate //
VaitS, 6, 1, 3.1 tasyāgnau samopyāgnīn prājāpatyena yajante //
VaitS, 6, 1, 3.1 tasyāgnau samopyāgnīn prājāpatyena yajante //
VaitS, 6, 4, 2.1 adhvaryupathena gatvā dakṣiṇapaścād agner upaviśya kāmān kāmayitvā yad ihonam akarma yad atyarīricāma prajāpatiṃ tat pitaram apyetv iti //
VaitS, 7, 2, 12.1 caitryāḥ purastād varadānānta iṣṭayo 'gnaye kāmāya dātre pathikṛte //
VaitS, 7, 3, 14.1 saṃvatsarānte gārhapatye 'dharāraṇiṃ prahṛtyāhavanīya uttarāraṇim ayaṃ te yonir ity ātmann agniṃ saṃspṛśyāraṇyāya pravrajet //
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 1, 8.1 agniṣṭutsv īlenyo namasyo 'gniṃ dūtaṃ vṛṇīmahe 'gnim īliṣvāvase 'gna ā yāhy agnibhir iti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 1.1 virāji bhūmistome vanaspatisave tviṣyapacityor indrāgnyoḥ stoma indrāgnyoḥ kulāya indrāya madvane sutaṃ yat somam indra viṣṇavīti //
VaitS, 8, 2, 2.1 virāje 'gneḥ stome 'gneḥ kulāye 'gniṃ dūtaṃ vṛṇīmahe agnim īliṣvāvasa iti //
VaitS, 8, 2, 2.1 virāje 'gneḥ stome 'gneḥ kulāye 'gniṃ dūtaṃ vṛṇīmahe agnim īliṣvāvasa iti //
VaitS, 8, 2, 2.1 virāje 'gneḥ stome 'gneḥ kulāye 'gniṃ dūtaṃ vṛṇīmahe agnim īliṣvāvasa iti //
VaitS, 8, 2, 2.1 virāje 'gneḥ stome 'gneḥ kulāye 'gniṃ dūtaṃ vṛṇīmahe agnim īliṣvāvasa iti //
VaitS, 8, 5, 7.1 śrīkāmasya nityam agnīnāṃ jāgaraṇam //
Vasiṣṭhadharmasūtra
VasDhS, 1, 23.1 yo 'gnīn apavidhyed guruṃ ca yaḥ pratidaghnuyān nāstiko nāstikavṛttiḥ somaṃ ca vikrīṇīyād ity upapātakāni //
VasDhS, 2, 12.1 dahaty agnir yathā kakṣaṃ brahma pṛṣṭam anādṛtam /
VasDhS, 3, 10.2 jvalantam agnim utsṛjya na hi bhasmani hūyate //
VasDhS, 3, 19.1 triṇāciketaḥ pañcāgnis trisuparṇaś caturmedhā vājasaneyī ṣaḍaṅgavid brahmadeyānusantānaś chandogo jyeṣṭhasāmago mantrabrāhmaṇavidyaś ca dharmān adhīte yasya ca daśapuruṣaṃ mātṛpitṛvaṃśaḥ śrotriyo vijñāyate vidvāṃsaḥ snātakāś caite paṅktipāvanā bhavanti //
VasDhS, 4, 12.1 śarīram agninā saṃyojyānavekṣamāṇā apo 'bhyavayanti //
VasDhS, 5, 7.1 sā nāñjyān nābhyañjyān nāpsu snāyād adhaḥ śayīta na divā svapyān nāgniṃ spṛśen na rajjuṃ sṛjen na dantān dhāvayen na māṃsam aśnīyān na grahān nirīkṣeta na hasen na kiṃcid ācaren na dhāved akharveṇa pātreṇa pibed añjalinā vā pibellohitāyasena vā //
VasDhS, 6, 11.1 praty agniṃ prati sūryaṃ ca prati gāṃ prati brāhmaṇam /
VasDhS, 7, 5.0 ācārye ca prete 'gniṃ paricaret //
VasDhS, 7, 6.0 vijñāyate hy agnir ācāryas taveti //
VasDhS, 8, 3.1 vaivāhyam agnim indhīta //
VasDhS, 9, 10.0 śrāmaṇakenāgnim ādhāyāhitāgniḥ syāt //
VasDhS, 11, 3.1 vaiśvadevasya siddhasya sāyaṃ prātar gṛhyāgnau juhuyāt //
VasDhS, 11, 31.2 prāsyed agnau tad annaṃ vā dadyād vā brahmacāriṇe //
VasDhS, 11, 45.1 avaśyaṃ brāhmaṇo 'gnīn ādadhīta //
VasDhS, 12, 27.1 nāgniṃ mukhenopadhamet //
VasDhS, 12, 28.1 nāgniṃ brāhmaṇaṃ cāntareṇa vyapeyāt //
VasDhS, 12, 29.1 nāgnyoḥ //
VasDhS, 13, 2.1 agnim upasamādhāyākṣatadhānā juhoti //
VasDhS, 13, 61.1 tṛṇabhūmyagnyudakavāksūnṛtānasūyāḥ satāṃ gṛhe nocchidyante kadācana kadācaneti //
VasDhS, 14, 18.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
VasDhS, 17, 4.1 prajābhir agne amṛtatvam aśyām ity api nigamo bhavati //
VasDhS, 18, 17.1 nāgniṃ citvā rāmām upeyāt //
VasDhS, 20, 25.1 bhrūṇahāgnim upasamādhāya juhuyād etāḥ //
VasDhS, 20, 42.1 niṣkālako vā ghṛtākto gomayāgninā pādaprabhṛty ātmānam abhidāhayen maraṇāt pūto bhavatīti vijñāyate //
VasDhS, 21, 1.1 śūdraś ced brāhmaṇīm abhigacched vīraṇair veṣṭayitvā śūdram agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ kṛṣṇakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 2.1 vaiśyaś ced brāhmaṇīm abhigacchellohitadarbhair veṣṭayitvā vaiśyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ gaurakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 3.1 rājanyaś ced brāhmaṇīm abhigaccheccharapatrair veṣṭayitvā rājanyam agnau prāsyed brāhmaṇyāḥ śirasi vapanaṃ kārayitvā sarpiṣā samabhyajya nagnāṃ śvetakharam āropya mahāpatham anusaṃvrājayet pūtā bhavatīti vijñāyate //
VasDhS, 21, 28.1 yo 'gnīn apavidhyet kṛcchraṃ dvādaśarātraṃ caritvā punarādhānaṃ kārayet //
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
VasDhS, 23, 21.1 api vāgnim upasamādhāya kūṣmāṇḍair juhuyād ghṛtam //
VasDhS, 23, 23.1 athāpy ācamed agniś ca mā manyuś ceti prātarmanasā pāpaṃ dhyātvoṃpūrvāḥ satyāntā vyāhṛtīr japed aghamarṣaṇaṃ vā paṭhet //
VasDhS, 23, 32.0 kālo 'gnir manasaḥ śuddhir udakārkāvalokanam /
VasDhS, 25, 6.1 nirodhāj jāyate vāyur vāyor agnir hi jāyate /
VasDhS, 26, 13.1 yathāgnir vāyunā dhūto haviṣā caiva dīpyate /
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
VasDhS, 27, 1.2 sarvaṃ tat tasya vedāgnir dahaty agnir ivendhanam //
VasDhS, 27, 2.2 tathā dahati vedāgniḥ karmajaṃ doṣam ātmanaḥ //
VasDhS, 28, 1.2 nāpo mūtrapurīṣeṇa nāgnir dahanakarmaṇā //
VasDhS, 28, 6.2 agniś ca sarvamedhyatvaṃ tasmān niṣkalmaṣāḥ striyaḥ //
VasDhS, 28, 15.1 trīṇy ājyadohāni rathantaraṃ ca agner vrataṃ vāmadevyaṃ bṛhacca /
VasDhS, 28, 16.1 agner apatyaṃ prathamaṃ suvarṇaṃ bhūr vaiṣṇavī sūryasutāś ca gāvaḥ /
VasDhS, 30, 2.1 brāhmaṇo bhavaty agniḥ //
VasDhS, 30, 3.1 agnir vai brāhmaṇa iti śruteḥ //
VasDhS, 30, 5.1 tatra sado brāhmaṇasya śarīraṃ vediḥ saṃkalpo yajñaḥ paśur ātmā raśanā buddhiḥ sado mukham āhavanīyaṃ nābhyām udaro 'gnir gārhapatyaḥ prāṇo 'dhvaryur apāno hotā vyāno brahmā samāna udgātātmendriyāṇi yajñapātrāṇi ya evaṃ vidvān indriyair indriyārthaṃ juhotīty api ca kāṭhake vijñāyate //
VasDhS, 30, 6.3 vedendhanasamṛddheṣu hutaṃ vipramukhāgniṣu //
VasDhS, 30, 8.1 dhyānāgniḥ satyopacayanaṃ kṣāntyāhutiḥ sruvaṃ hrīḥ puroḍāśam ahiṃsā saṃtoṣaḥ /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 5.1 agne vratapate vrataṃ cariṣyāmi tac chakeyaṃ tan me rādhyatām /
VSM, 1, 10.2 agnaye juṣṭaṃ gṛhṇāmi /
VSM, 1, 11.5 pṛthivyās tvā nābhau sādayāmy adityā upasthe 'gne havyaṃ rakṣa //
VSM, 1, 13.3 agnaye tvā juṣṭaṃ prokṣāmi /
VSM, 1, 15.1 agnes tanūr asi vāco visarjanaṃ devavītaye tvā gṛhṇāmi /
VSM, 1, 17.2 apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha /
VSM, 1, 17.2 apāgne agnim āmādaṃ jahi niṣ kravyādaṃ sedha /
VSM, 1, 18.1 agne brahma gṛbhṇīṣva /
VSM, 1, 22.2 idam agneḥ /
VSM, 1, 22.7 agniṣ ṭe tvacaṃ mā hiṃsīt /
VSM, 1, 31.5 agner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣe //
VSM, 2, 1.1 kṛṣṇo 'sy ākhareṣṭho 'gnaye tvā juṣṭaṃ prokṣāmi /
VSM, 2, 3.1 gandharvas tvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.2 indrasya bāhur asi dakṣiṇo viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ /
VSM, 2, 3.3 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agnir iḍa īḍitaḥ //
VSM, 2, 4.2 agne bṛhantam adhvare //
VSM, 2, 7.1 agne vājajid vājaṃ tvā sariṣyantaṃ vājajitaṃ saṃmārjmi /
VSM, 2, 8.3 vasumatīm agne te chāyām upastheṣaṃ viṣṇo sthānam asi /
VSM, 2, 9.1 agne ver hotraṃ ver dūtyam /
VSM, 2, 10.4 agnir āgnīdhrāt svāhā //
VSM, 2, 11.1 upahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāhā /
VSM, 2, 11.4 agneṣ ṭvāsyena prāśnāmi //
VSM, 2, 14.1 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
VSM, 2, 14.3 agne vājajid vājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmi //
VSM, 2, 15.3 indrāgnyor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmi /
VSM, 2, 15.4 indrāgnī tam apanudatāṃ yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasyainaṃ prasavenāpohāmi //
VSM, 2, 16.8 cakṣuṣpā agne 'si cakṣur me pāhi //
VSM, 2, 17.1 yaṃ paridhiṃ paryadhatthā agne deva paṇibhir guhyamānaḥ /
VSM, 2, 17.3 agneḥ priyaṃ pātho 'pītam //
VSM, 2, 20.1 agne 'dabdhāyo 'śītama pāhi mā didyoḥ /
VSM, 2, 20.6 agnaye saṃveśapataye svāhā /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 27.1 agne gṛhapate sugṛhapatis tvayāgne 'haṃ gṛhapatinā bhūyāsaṃ sugṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ /
VSM, 2, 28.1 agne vratapate vratam acāriṣaṃ tad aśakaṃ tan me 'rādhi /
VSM, 2, 29.1 agnaye kavyavāhanāya svāhā /
VSM, 2, 30.2 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudāty asmāt //
VSM, 3, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
VSM, 3, 2.2 agnaye jātavedase //
VSM, 3, 4.1 upa tvāgne haviṣmatīr ghṛtācīr yantu haryata /
VSM, 3, 5.3 tasyās te pṛthivi devayajani pṛṣṭhe 'gnim annādam annādyāyādadhe //
VSM, 3, 9.1 agnir jyotir jyotir agniḥ svāhā /
VSM, 3, 9.1 agnir jyotir jyotir agniḥ svāhā /
VSM, 3, 9.3 agnir varco jyotir varcaḥ svāhā /
VSM, 3, 10.2 juṣāṇo agnir vetu svāhā /
VSM, 3, 11.1 upaprayanto adhvaraṃ mantraṃ vocemāgnaye /
VSM, 3, 12.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 3, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
VSM, 3, 14.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 3, 17.1 tanūpā agne 'si tanvaṃ me pāhi /
VSM, 3, 17.2 āyurdā agne 'sy āyur me dehi /
VSM, 3, 17.3 varcodā agne 'si varco me dehi /
VSM, 3, 17.4 agne yan me tanvā ūnaṃ tan me āpṛṇa //
VSM, 3, 18.3 agne sapatnadambhanam adabdhāso adābhyam /
VSM, 3, 19.1 saṃ tvam agne sūryasya varcasāgathāḥ sam ṛṣīṇāṃ stutena /
VSM, 3, 22.2 upa tvāgne dive dive doṣāvastar dhiyā vayam /
VSM, 3, 24.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
VSM, 3, 25.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ /
VSM, 3, 25.2 vasur agnir vasuśravā acchānakṣi dyumattamaṃ rayiṃ dāḥ //
VSM, 3, 38.2 agne samrāḍ abhi dyumnam abhi saha āyacchasva //
VSM, 3, 39.1 ayam agnir gṛhapatir gārhapatyaḥ prajāyā vasuvittamaḥ /
VSM, 3, 39.2 agne gṛhapate 'bhi dyumnam abhi saha āyacchasva //
VSM, 3, 40.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
VSM, 3, 40.2 agne purīṣyābhi dyumnam abhi saha āyacchasva //
VSM, 4, 7.1 ākūtyai prayuje 'gnaye svāhā /
VSM, 4, 7.2 medhāyai manase 'gnaye svāhā /
VSM, 4, 7.3 dīkṣāyai tapase 'gnaye svāhā /
VSM, 4, 7.4 sarasvatyai pūṣṇe 'gnaye svāhā /
VSM, 4, 11.1 vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ /
VSM, 4, 11.1 vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatir yajñiyaḥ /
VSM, 4, 14.1 agne tvaṃ su jāgṛhi vayaṃ su mandiṣīmahi /
VSM, 4, 15.2 vaiśvānaro adabdhas tanūpā agnir naḥ pātu duritād avadyāt //
VSM, 4, 16.1 tvam agne vratapā asi deva ā martyeṣv ā tvaṃ yajñeṣv īḍyaḥ /
VSM, 4, 28.1 pari māgne duścaritād bādhasvā mā sucarite bhaja /
VSM, 4, 31.2 hṛtsu kratuṃ varuṇo vikṣv agniṃ divi sūryam adadhāt somam adrau //
VSM, 4, 32.1 sūryasya cakṣur ārohāgner akṣṇaḥ kanīnakam /
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 1.1 agnes tanūr asi viṣṇave tvā somasya tanūr asi viṣṇave tvātither ātithyam asi viṣṇave śyenāya tvā somabhṛte viṣṇave tvāgnaye tvā rāyaspoṣade viṣṇave tvā //
VSM, 5, 2.1 agner janitram asi /
VSM, 5, 4.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro abhiśastipāvā /
VSM, 5, 4.1 agnāv agniś carati praviṣṭa ṛṣīṇāṃ putro abhiśastipāvā /
VSM, 5, 6.1 agne vratapās tve vratapā yā tava tanūr iyaṃ sā mayi yo mama tanūr eṣā sā tvayi /
VSM, 5, 8.1 yā te agne 'yaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.3 yā te agne rajaḥśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 8.5 yā te agne hariśayā tanūr varṣiṣṭhā gahvareṣṭhā /
VSM, 5, 9.5 vided agnir nabho nāma /
VSM, 5, 9.6 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.8 vided agnir nabho nāma /
VSM, 5, 9.9 agne aṅgira āyunā nāmnehi /
VSM, 5, 9.11 vided agnir nabho nāma /
VSM, 5, 9.12 agne aṅgira āyunā nāmnehi /
VSM, 5, 13.4 agneḥ purīṣam asi //
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 34.2 agnayaḥ sagarāḥ sagarā stha sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipṛta māgnayo gopāyata mā namo vo 'stu mā mā hiṃsiṣṭa //
VSM, 5, 36.1 agne naya supathā rāyāsmān viśvāni deva vayunāni vidvān /
VSM, 5, 37.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 5, 40.1 agne vratapās tve vratapā yā tava tanūr mayy abhūd eṣā sā tvayi yo mama tanūs tvayy abhūd eṣā sā mayi /
VSM, 6, 16.6 agnir ājyasya vetu svāhā /
VSM, 6, 18.2 reḍ asy agniṣ ṭvā śrīṇātv āpas tvā samariṇan vātasya tvā dhrājyai pūṣṇo raṃhyā ūṣmaṇo vyathiṣat /
VSM, 6, 21.11 agniṃ vaiśvānaraṃ gaccha svāhā /
VSM, 6, 24.1 agner vo 'pannagṛhasya sadasi sādayāmi /
VSM, 6, 24.2 indrāgnyor bhāgadheyī stha /
VSM, 6, 26.3 śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ /
VSM, 6, 29.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
VSM, 6, 32.5 agnaye tvā rāyaspoṣade //
VSM, 7, 14.2 sā prathamā saṃskṛtir viśvavārā sa prathamo varuṇo mitro agniḥ //
VSM, 7, 23.3 indrāgnibhyāṃ tvā devāvyaṃ yajñasyāyuṣe gṛhṇāmi /
VSM, 7, 24.1 mūrdhānaṃ divo aratiṃ pṛthivyā vaiśvānaram ṛta ājātam agnim /
VSM, 7, 31.1 indrāgnī āgataṃ sutaṃ gīrbhir nabho vareṇyam /
VSM, 7, 31.3 upayāmagṛhīto 'sīndrāgnibhyāṃ tvā /
VSM, 7, 31.4 eṣa te yonir indrāgnibhyāṃ tvā //
VSM, 7, 32.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
VSM, 7, 32.3 upayāmagṛhīto 'sy agnīndrābhyāṃ tvā /
VSM, 7, 32.4 eṣa te yonir agnīndrābhyāṃ tvā //
VSM, 7, 42.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 7, 43.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
VSM, 7, 44.1 ayaṃ no agnir varivas kṛṇotv ayaṃ mṛdhaḥ pura etu prabhindan /
VSM, 7, 47.1 agnaye tvā mahyaṃ varuṇo dadātu so 'mṛtatvam aśīyāyur dātra edhi mayo mahyaṃ pratigrahītre /
VSM, 8, 10.1 agnā3i patnīvant sajūr devena tvaṣṭrā somaṃ piba svāhā /
VSM, 8, 17.1 dhātā rātiḥ savitedaṃ juṣantāṃ prajāpatir nidhipā devo agniḥ /
VSM, 8, 19.1 yāṃ āvaha uśato deva devāṃs tān preraya sve agne sadhasthe /
VSM, 8, 20.1 vayaṃ hi tvā prayati yajñe asminn agne hotāram avṛṇīmahīha /
VSM, 8, 24.1 agner anīkam apa āviveśāpāṃ napāt pratirakṣann asuryam /
VSM, 8, 24.2 dame dame samidhaṃ yakṣy agne prati te jihvā ghṛtam uc caraṇyat svāhā //
VSM, 8, 38.1 agne pavasva svapā asme varcaḥ suvīryam /
VSM, 8, 38.3 upayāmagṛhīto 'sy agnaye tvā varcase /
VSM, 8, 38.4 eṣa te yonir agnaye tvā varcase /
VSM, 8, 38.5 agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam //
VSM, 8, 40.2 bhrājanto agnayo yathā /
VSM, 8, 47.1 upayāmagṛhīto 'sy agnaye tvā gāyatracchandasaṃ gṛhṇāmi /
VSM, 8, 50.1 uśik tvaṃ deva somāgneḥ priyaṃ pātho 'pīhi /
VSM, 8, 56.3 agnir āgnīdhre /
VSM, 9, 26.1 somaṃ rājānam avase 'gnim anvārabhāmahe /
VSM, 9, 28.1 agne acchāvadeha naḥ prati naḥ sumanā bhava /
VSM, 9, 31.1 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣam /
VSM, 9, 35.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhā /
VSM, 9, 36.1 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā /
VSM, 9, 37.1 agne sahasva pṛtanā abhimātīr apāsya /
VSM, 9, 39.1 savitā tvā savānāṃ suvatām agnir gṛhapatīnāṃ somo vanaspatīnām /
VSM, 10, 5.2 agnaye svāhā /
VSM, 10, 9.2 āvitto agnir gṛhapatiḥ /
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 10, 23.1 agnaye gṛhapataye svāhā /
VSM, 10, 29.1 agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā /
VSM, 10, 29.1 agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā /
VSM, 10, 30.1 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhir indreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunā daśamyā devatayā prasūtaḥ prasarpāmi //
VSM, 11, 1.2 agner jyotir nicāyya pṛthivyā adhy ābharat //
VSM, 11, 9.2 ādade gāyatreṇa chandasāṅgirasvat pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara traiṣṭubhena chandasāṅgirasvat //
VSM, 11, 10.1 abhrir asi nāry asi tvayā vayam agniṃ śakema khanituṃ sadhastha ā jāgatena chandasāṅgirasvat //
VSM, 11, 11.2 agner jyotir nicāyya pṛthivyā adhy ābhara /
VSM, 11, 13.2 agniṃ bharantam asmayum //
VSM, 11, 16.1 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvad ābhara /
VSM, 11, 16.2 agniṃ purīṣyam aṅgirasvad acchemaḥ /
VSM, 11, 16.3 agniṃ purīṣyam aṅgirasvad bhariṣyāmaḥ //
VSM, 11, 17.1 anv agnir uṣasām agram akhyad anv ahāni prathamo jātavedāḥ /
VSM, 11, 18.2 agniṃ sadhasthe mahati cakṣuṣā nicikīṣate //
VSM, 11, 19.1 ākramya vājin pṛthivīm agnim iccha rucā tvam /
VSM, 11, 21.2 vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe asyāḥ //
VSM, 11, 22.2 tataḥ khanema supratīkam agniṃ svo ruhāṇā adhi nākam uttamam //
VSM, 11, 24.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
VSM, 11, 25.1 pari vājapatiḥ kavir agnir havyāny akramīt /
VSM, 11, 26.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
VSM, 11, 27.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
VSM, 11, 28.2 pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmi /
VSM, 11, 28.3 jyotiṣmantaṃ tvāgne supratīkam ajasreṇa bhānunā dīdyatam /
VSM, 11, 28.4 śivaṃ prajābhyo 'hiṃsantaṃ pṛthivyāḥ sadhasthād agniṃ purīṣyam aṅgirasvat khanāmaḥ //
VSM, 11, 29.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
VSM, 11, 30.2 vyacasvatī saṃvasāthāṃ bhṛtam agniṃ purīṣyam //
VSM, 11, 31.2 agnim antar bhariṣyantī jyotiṣmantam ajasram it //
VSM, 11, 32.1 purīṣyo 'si viśvabharā atharvā tvā prathamo niramanthad agne /
VSM, 11, 32.2 tvām agne puṣkarād adhy atharvā niramanthata /
VSM, 11, 35.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
VSM, 11, 36.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
VSM, 11, 37.2 vi dhūmam agne aruṣaṃ miyedhya sṛja praśasta darśatam //
VSM, 11, 40.2 vāso agne viśvarūpaṃ saṃvyayasva vibhāvaso //
VSM, 11, 41.2 dṛśe ca bhāsā bṛhatā śuśukvanir āgne yāhi suśastibhiḥ //
VSM, 11, 43.1 sa jāto garbho asi rodasyor agne cārur vibhṛta oṣadhīṣu /
VSM, 11, 44.2 pṛthur bhava suṣadas tvam agneḥ purīṣavāhaṇaḥ //
VSM, 11, 46.2 bharann agniṃ purīṣyaṃ mā pādy āyuṣaḥ purā /
VSM, 11, 46.3 vṛṣāgniṃ vṛṣaṇaṃ bharann apāṃ garbhaṃ samudriyam /
VSM, 11, 46.4 agna āyāhi vītaye //
VSM, 11, 47.2 agniṃ purīṣyam aṅgirasvad bharāmaḥ /
VSM, 11, 47.3 oṣadhayaḥ pratimodadhvam agnim etaṃ śivam āyantam abhy atra yuṣmāḥ /
VSM, 11, 49.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
VSM, 11, 57.2 mātā putraṃ yathopasthe sāgniṃ bibhartu garbha ā /
VSM, 11, 59.3 kṛtvāya sā mahīm ukhāṃ mṛnmayīṃ yonim agnaye /
VSM, 11, 66.1 ākūtim agniṃ prayujaṃ svāhā /
VSM, 11, 66.2 mano medhām agniṃ prayujaṃ svāhā /
VSM, 11, 66.3 cittaṃ vijñātam agniṃ prayujaṃ svāhā /
VSM, 11, 66.4 vāco vidhṛtim agniṃ prayujaṃ svāhā /
VSM, 11, 66.6 agnaye vaiśvānarāya svāhā //
VSM, 11, 68.2 agniś cedaṃ kariṣyathaḥ //
VSM, 11, 72.2 purīṣyaḥ purupriyo 'gne tvaṃ tarā mṛdhaḥ //
VSM, 11, 73.1 yad agne kāni kānicid ā te dārūṇi dadhmasi /
VSM, 11, 75.2 rāyaspoṣeṇa sam iṣā madanto 'gne mā te prativeśā riṣāma //
VSM, 11, 76.1 nābhā pṛthivyāḥ samidhāne agnau rāyaspoṣāya bṛhate havāmahe /
VSM, 11, 76.2 iraṃmadaṃ bṛhadukthyaṃ yajatraṃ jetāram agniṃ pṛtanāsu sāsahim //
VSM, 11, 77.2 ye stenā ye ca taskarās tāṃs te agne 'pidadhāmy āsye //
VSM, 12, 1.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 2.2 dyāvākṣāmā rukmo antar vibhāti devā agniṃ dhārayan draviṇodāḥ //
VSM, 12, 6.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 7.1 agne 'bhyāvartinn abhi mā nivartasvāyuṣā varcasā prajayā dhanena /
VSM, 12, 8.1 agne aṅgiraḥ śataṃ te santv āvṛtaḥ sahasraṃ ta upāvṛtaḥ /
VSM, 12, 9.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 10.1 saha rayyā nivartasvāgne pinvasva dhārayā /
VSM, 12, 13.2 agnir bhānunā ruśatā svaṅga ājāto viśvā sadmāny aprāḥ //
VSM, 12, 15.1 sīda tvaṃ mātur asyā upasthe viśvāny agne vayunāni vidvān /
VSM, 12, 16.1 antar agne rucā tvam ukhāyāḥ sadane sve /
VSM, 12, 17.1 śivo bhūtvā mahyam agne atho sīda śivas tvam /
VSM, 12, 18.1 divas pari prathamaṃ jajñe agnir asmād dvitīyaṃ pari jātavedāḥ /
VSM, 12, 19.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
VSM, 12, 20.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
VSM, 12, 21.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 23.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
VSM, 12, 24.1 uśik pāvako aratiḥ sumedhā martyeṣvagnir amṛto nidhāyi /
VSM, 12, 25.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
VSM, 12, 26.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
VSM, 12, 27.1 ā taṃ bhaja sauśravaseṣv agna uktha uktha ābhaja śasyamāne /
VSM, 12, 27.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
VSM, 12, 28.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
VSM, 12, 29.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
VSM, 12, 30.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
VSM, 12, 31.1 ud u tvā viśve devā agne bharantu cittibhiḥ /
VSM, 12, 32.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣṭvam /
VSM, 12, 33.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
VSM, 12, 34.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
VSM, 12, 36.1 apsv agne sadhiṣṭava sauṣadhīr anurudhyase /
VSM, 12, 37.2 garbho viśvasya bhūtasyāgne garbho apām asi //
VSM, 12, 38.1 prasadya bhasmanā yonim apaś ca pṛthivīm agne /
VSM, 12, 39.1 punar āsadya sadanam apaś ca pṛthivīm agne /
VSM, 12, 40.1 punar ūrjā nivartasva punar agna iṣāyuṣā /
VSM, 12, 41.1 saha rayyā nivartasvāgne pinvasva dhārayā /
VSM, 12, 42.2 pīyati tvo anu tvo gṛṇāti vandāruṣ ṭe tanvaṃ vande agne //
VSM, 12, 46.4 agner bhasmāsy agneḥ purīṣam asi /
VSM, 12, 46.4 agner bhasmāsy agneḥ purīṣam asi /
VSM, 12, 47.1 ayaṃ so agnir yasmint somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
VSM, 12, 48.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
VSM, 12, 49.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
VSM, 12, 50.1 purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ /
VSM, 12, 51.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
VSM, 12, 51.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
VSM, 12, 52.2 taṃ jānann agna ārohāthā no vardhayā rayim //
VSM, 12, 54.2 indrāgnī tvā bṛhaspatir asmin yonāvasīṣadan //
VSM, 12, 58.2 agne purīṣyādhipā bhava tvaṃ na iṣam ūrjaṃ yajamānāya dhehi //
VSM, 12, 59.1 agne tvaṃ purīṣyo rayimān puṣṭimāṁ asi /
VSM, 12, 61.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonāv abhār ukhā /
VSM, 12, 103.2 vapāṃ te agnir iṣito arohat //
VSM, 12, 104.1 agne yat te śukraṃ yac candraṃ yat pūtaṃ yacca yajñiyam /
VSM, 12, 106.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
VSM, 12, 109.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
VSM, 12, 111.1 ṛtāvānaṃ mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
VSM, 12, 115.2 agne tvāṃkāmayā girā //
VSM, 12, 116.2 agne kāmāya yemire //
VSM, 12, 117.1 agniḥ priyeṣu dhāmasu kāmo bhūtasya bhavyasya /
VSM, 13, 1.1 mayi gṛhṇāmy agre agniṃ rāyaspoṣāya suprajāstvāya suvīryāya /
VSM, 13, 2.1 apāṃ pṛṣṭham asi yonir agneḥ samudram abhitaḥ pinvamānam /
VSM, 13, 10.2 tapūṃṣy agne juhvā pataṅgān asaṃdito visṛja viṣvag ulkāḥ //
VSM, 13, 11.2 yo no dūre aghaśaṃso yo anty agne mākiṣṭe vyathir ādadharṣīt //
VSM, 13, 12.1 ud agne tiṣṭha pratyātanuṣva ny amitrāṁ oṣatāt tigmahete /
VSM, 13, 13.1 ūrdhvo bhava pratividhyādhy asmad āviṣkṛṇuṣva daivyāny agne /
VSM, 13, 13.3 agneṣṭvā tejasā sādayāmi //
VSM, 13, 14.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
VSM, 13, 15.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakriṣe havyavāham //
VSM, 13, 19.2 agniṣṭvābhipātu mahyā svastyā chardiṣā śaṃtamena tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 22.1 yās te agne sūrye ruco divam ātanvanti raśmibhiḥ /
VSM, 13, 23.2 indrāgnī tābhiḥ sarvābhī rucaṃ no dhatta bṛhaspate //
VSM, 13, 24.5 agniṣṭe 'dhipatis tayā devatayāṅgirasvad dhruvā sīda //
VSM, 13, 25.1 madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 13, 25.1 madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 30.1 apāṃ gambhant sīda mā tvā sūryo 'bhitāpsīn māgnir vaiśvānaraḥ /
VSM, 13, 36.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
VSM, 13, 37.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
VSM, 13, 38.2 ghṛtasya dhārā abhicākaśīmi hiraṇyayo vetaso madhye agneḥ //
VSM, 13, 39.2 abhūd idaṃ viśvasya bhuvanasya vājinam agner vaiśvānarasya ca //
VSM, 13, 40.1 agnir jyotiṣā jyotiṣmān rukmo varcasā varcasvān /
VSM, 13, 42.2 śiśuṃ nadīnāṃ harim adribudhnam agne mā hiṃsīḥ parame vyoman //
VSM, 13, 43.1 ajasram indum aruṣaṃ bhuraṇyum agnim īḍe pūrvacittiṃ namobhiḥ /
VSM, 13, 44.2 mahīṃ sāhasrīm asurasya māyām agne mā hiṃsīḥ parame vyoman //
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari /
VSM, 13, 45.1 yo 'gnir agner adhyajāyata śokāt pṛthivyā uta vā divas pari /
VSM, 13, 45.2 yena prajā viśvakarmā jajāna tam agne heḍaḥ pari te vṛṇaktu //
VSM, 13, 46.1 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
VSM, 13, 47.2 mayuṃ paśuṃ medham agne juṣasva tena cinvānas tanvo niṣīda /
VSM, 13, 49.2 ghṛtaṃ duhānām aditiṃ janāyāgne mā hiṃsīḥ parame vyoman /
VSM, 13, 50.2 tvaṣṭuḥ prajānāṃ prathamaṃ janitram agne mā hiṃsīḥ parame vyoman /
VSM, 13, 51.1 ajo hy agner ajaniṣṭa śokāt so apaśyaj janitāram agre /
VSM, 13, 58.12 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 7.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr vasubhiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.3 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajū rudraiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.4 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr ādityaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā /
VSM, 14, 7.5 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr viśvair devaiḥ sajūr devair vayonādhair agnaye tvā vaiśvānarāyāśvinādhvaryū sādayatām iha tvā //
VSM, 14, 10.9 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 11.1 indrāgnī avyathamānām iṣṭakāṃ dṛṃhataṃ yuvam /
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.1 iṣaś corjaś ca śāradāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 16.1 iṣaś corjaś ca śāradāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 20.1 agnir devatā /
VSM, 14, 22.4 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 14, 24.1 agner bhāgo 'si dīkṣāyā ādhipatyaṃ brahma spṛtaṃ trivṛt stomaḥ /
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 31.5 indrāgnī tvā bṛhaspatir asmin yonāv asīṣadan /
VSM, 15, 1.1 agne jātān praṇuda naḥ sapatnān praty ajātān nuda jātavedaḥ /
VSM, 15, 3.3 agneḥ purīṣam asyapso nāma tāṃ tvā viśve abhigṛṇantu devāḥ /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 2.0 gṛhye 'gnau pākayajñān viharet //
VārGS, 1, 8.0 adbhiḥ prokṣyāgniṃ sādayati //
VārGS, 1, 10.0 dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātram //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 18.0 tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati //
VārGS, 1, 24.1 viśvā agne tvayā vayaṃ dhārā udanyā iva /
VārGS, 1, 28.2 iḍām agna iti sviṣṭakṛtam uttarārdhapūrvārdhe juhuyāt //
VārGS, 1, 31.1 tvaṃ no 'gne /
VārGS, 1, 31.2 sa tvaṃ no 'gne /
VārGS, 1, 31.5 ayāś cāgne 'sīti ca //
VārGS, 1, 32.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnamagne salilasya madhye /
VārGS, 2, 4.1 agner abhyāhitasya parisamūḍhasya paristīrṇasya paścād ahate vāsasi kumāraṃ prākśirasam uttānaṃ saṃveśya palāśasya madhyamaṃ parṇaṃ praveṣṭya tenāsya karṇāv ājaped bhūs tvayi dadhānīti dakṣiṇe /
VārGS, 2, 11.1 eṣa karmānto bahirdvāre 'gnir nityaḥ /
VārGS, 3, 6.0 sarvatrānādeśe 'gniḥ puṃsām aryamā strīṇām //
VārGS, 3, 8.0 putrasya jātadante yajetāgniṃ gavā paśunā vā //
VārGS, 3, 12.1 agnidhanvantarī putravratī chāgameṣābhyām iṣṭvā dīrghāṇāṃ vyāhṛtibhiḥ kumāraṃ catuḥ prāśayet /
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 4, 2.0 agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇato 'gner brahmāṇam upaveśyottarata udapātraṃ śamīśamakavat //
VārGS, 4, 3.8 śaṃ na indraś cāgniś ca śaṃ no viṣṇur urukramaḥ /
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 4, 16.1 anyau tu pravapanau yena pūṣā bṛhaspater agner indrasya cāyuṣe 'vapat /
VārGS, 5, 5.0 ukto 'gnisaṃskāro brahmaṇaśca //
VārGS, 5, 6.0 kumāraṃ paryuptinaṃ snātam abhyaktaśirasam upasparśanakalpe nopaspṛṣṭam agner dakṣiṇato 'vasthāpya dadhikrāvṇo akāriṣam iti dadhnaḥ kumāraṃ triḥ prāśayet //
VārGS, 5, 9.2 yāś cāgnā devīr antān abhito 'tanvata tāstvā devīr jarase saṃvyayantām /
VārGS, 5, 20.2 agnau dhṛtamiva dīpyatāṃ hṛdayaṃ tava yan mayi /
VārGS, 5, 22.3 iti pradakṣiṇam agniṃ pariṇayet //
VārGS, 5, 23.0 paścād agner darbheṣūpaviśati dakṣiṇataśca brahmacārī //
VārGS, 5, 31.1 pratyetyāgniṃ paricaret /
VārGS, 5, 34.1 yadagne tapasā tapo brahmacaryam upemasi /
VārGS, 5, 34.3 agne samidham ahāriṣaṃ bṛhate jātavedase /
VārGS, 5, 36.0 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārGS, 6, 16.0 sāyaṃ prātar agniṃ paricaret //
VārGS, 7, 4.0 athāgnivratāśvamedhikī dīkṣā saṃvatsaraṃ dvādaśarātraṃ vā //
VārGS, 7, 5.0 ākūtamagnimiti ṣaḍḍhutvā vrataṃ pradāyādito 'ṣṭāv anuvākān anuvācayet //
VārGS, 7, 10.0 saṃvatsare samāpte ghṛtavatāpūpenāgnim iṣṭvā vātsapraṃ vācayet //
VārGS, 7, 12.1 athainaṃ paridadīta agnaye tvā paridadāni /
VārGS, 9, 1.2 agniṃ vādhyeṣyamāṇasya /
VārGS, 9, 1.3 agnigodāno maitrāyaṇiḥ //
VārGS, 12, 3.3 ityahataṃ vāsa ācchādyāgniṃ prajvālya vyāhṛtibhir vrīhiyavān hutvā maṅgalāny āśāset //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 13, 1.0 atha pravadane kanyāmupavasitāṃ snātāṃ saśiraskām ahatenācchinnadaśena vāsasā saṃvītāṃ saṃstīrṇasya purastād vihitāni vāditrāṇi vidhivadupakalpya purastāt sviṣṭakṛto vāce pathyāyai pūṣṇe pṛthivyā agnaye senāyai dhenāyai gāyatryai triṣṭubhe jagatyā anuṣṭubhe paṅktaye virāje rākāyai sinīvālyai kuhvai tvaṣṭra āśāyai sampattyai bhūtyai nirṛtyā anumatyai parjanyāyāgnaye sviṣṭakṛte ca juhuyāt //
VārGS, 13, 2.2 rucyai tvāgniḥ saṃsṛjatu ruciṣyā pataye bhava /
VārGS, 13, 3.1 sarvāṇi vāditrāṇy abhimantrayate yā caturdhā pravadaty agnau yā vāte yā bṛhatyuta /
VārGS, 14, 4.0 samūhanollepanoddhananāvekṣaṇam ity agnikāle bhūmisaṃskārān sarvatra yathānimittam //
VārGS, 14, 5.0 paścād agneḥ kaṭe tejanyāṃ vā darbheṣv āsanam //
VārGS, 14, 10.2 agnaye janavide svāhā /
VārGS, 14, 10.6 tṛtīyo 'gniṣṭe patisturyo 'haṃ manuṣyajāḥ /
VārGS, 14, 10.8 somo 'dadad gandharvāya gandharvo 'dadad agnaye /
VārGS, 14, 10.9 rayiṃ ca putrāṃś cādād agnir mahyam atho imām /
VārGS, 14, 12.12 ayāś cāgne 'sīti ca //
VārGS, 14, 13.1 uttarato 'gner darbheṣu prācīṃ kanyām avasthāpya purastāt pratyaṅmukha upayantā devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy aham asāv ity athāsyā upanayanavaddhastaṃ gṛhṇāti nīcāriktam ariktena /
VārGS, 14, 14.0 pradakṣiṇam agniṃ pariṇayet //
VārGS, 14, 15.1 paścād agner darbheṣv aśmānam avasthāpayati /
VārGS, 14, 17.0 uparyagnāv añjalau lājān bhrātā brahmacārī vopastīrṇa āvapet //
VārGS, 14, 18.5 aryamaṇaṃ nu devaṃ kanyāgnim ayakṣata /
VārGS, 14, 20.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha /
VārGS, 14, 21.5 kanyāgnim ayakṣateti samānam //
VārGS, 15, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no 'gnayaḥ paprayaḥ pārayantu /
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 17.3 ity abhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ prapadyeta /
VārGS, 16, 6.2 pumān agniḥ pumānindraḥ pumāndevo bṛhaspatiḥ /
VārGS, 16, 6.3 pumānagniśca vāyuśca pumāngarbhas tavodare /
VārGS, 16, 7.2 paścād agner darbheṣv āsīnāyāḥ sarvān keśān vipramucya /
VārGS, 16, 9.0 punaḥ patnīm agnir iti keśaprasādhanaṃ kuryāt //
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
VārGS, 17, 4.0 agnaye somāya prajāpataye dhanvantaraye vāstoṣpataye viśvebhyo devebhyo 'gnaye sviṣṭakṛte ca juhuyāt //
VārGS, 17, 6.1 dadhimadhumiśrasyāgnaye purastāt yamāya dakṣiṇataḥ somāya paścāt varuṇāyottarataḥ madhye varuṇāryamabhyāṃ brahmaṇe ca /
VārGS, 17, 6.2 agnaye pṛthivyai vāyave 'ntarikṣāya sūryāya dive candramase nakṣatrebhya iti //
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 76.1 agniṃ sādayiṣyann uddhatya lakṣaṇam adbhir avokṣya sādayati //
VārŚS, 1, 1, 2, 3.1 agniṃ gṛhṇāmi surathaṃ yo mayobhūr ya udyantam ārohati svarvideti /
VārŚS, 1, 1, 2, 3.5 iti yathārūpaṃ gārhapatyād āhavanīyaṃ jvalantaṃ praṇīya mamāgne varco vihaveṣv ity anvādadhāti //
VārŚS, 1, 1, 2, 5.3 iti pāṇī prakṣālyāgne vratapata ity āhavanīyaṃ yajamāna upatiṣṭhate //
VārŚS, 1, 1, 2, 18.1 agniṃ hotāram iti havirnirvapaṇam abhimṛśen nirupyamāṇe vā japet //
VārŚS, 1, 1, 2, 25.1 mamāgne varca ity aṣṭābhir vaihavībhir havīṃṣy āsannāny abhimṛśet //
VārŚS, 1, 1, 2, 28.2 samiddho agnir āhutaḥ svāhākṛtaḥ pipartu naḥ /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 2.1 agninā yajñaś cakṣuṣmān agner ahaṃ devayajyayā cakṣuṣā cakṣuṣmān bhūyāsam /
VārŚS, 1, 1, 3, 3.1 agnir hoteti pañcahotāraṃ purastāddhaviṣām //
VārŚS, 1, 1, 3, 4.1 agnirannādo 'gner ahaṃ devayajyayānnādo bhūyāsam /
VārŚS, 1, 1, 3, 4.1 agnirannādo 'gner ahaṃ devayajyayānnādo bhūyāsam /
VārŚS, 1, 1, 3, 5.2 indrāgnyor ahaṃ devayajyayendriyavān annādo bhūyāsam /
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 3, 7.1 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam ity agniṃ sviṣṭakṛtam //
VārŚS, 1, 1, 3, 8.1 agnir mā duriṣṭāt pātu savitāghaśaṃsād yo no anti śapati tam etena jeṣam iti prāśitram avadīyamānam //
VārŚS, 1, 1, 4, 1.3 agniḥ sviṣṭakṛd yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.8 agnir gṛhapatir yajñasya pratiṣṭhā tasyāhaṃ devayajyayā yajñena gṛhaiḥ pratiṣṭhāṃ gameyam /
VārŚS, 1, 1, 4, 9.9 ity agniṃ gṛhapatim //
VārŚS, 1, 1, 4, 27.1 agnā āyūṃṣi pavasa iti tisṛbhir gārhapatyam /
VārŚS, 1, 1, 4, 27.2 agne gṛhapata iti ca //
VārŚS, 1, 1, 4, 32.1 gomaṃ agna iti prāṅ prakramya japati //
VārŚS, 1, 1, 4, 33.1 agne vratapate vratam acāriṣaṃ taṃ te prāvocaṃ tad aśakaṃ tenāśakaṃ tenārātsam ity āhavanīyam //
VārŚS, 1, 1, 5, 5.1 agne 'ṅgiro 'hutādyān mā pāhi sutrāmaṇis tvādadhānīti prāśnāti //
VārŚS, 1, 1, 5, 9.2 tad agnaye prabravīmi tad vāyave tat sūryāya /
VārŚS, 1, 1, 5, 9.3 sūryo divo yajñaṃ pātu vāyur antarikṣād yajñapatiṃ pātv agnir māṃ pātu mānuṣam iti japati //
VārŚS, 1, 1, 5, 17.1 pratīkṣya sāvitreṇa pratigṛhyādityās tvā pṛṣṭhe sādayāmīti bhūmau pratiṣṭhāpya suparṇasya tvā garutmataś cakṣuṣāvekṣa ity avekṣyāṅguṣṭhenopamadhyamayā ca prāśnāty anupaspṛśan dantān agneṣ ṭvāsyena prāśnāmīti /
VārŚS, 1, 1, 5, 20.1 āhitām anuyājasamidham anumantrayate eṣā te agne samit tayā tvaṃ vardhasva cāpyāyasva vardhiṣīmahi ca vayam ā ca pyāyiṣīmahi ca svāheti //
VārŚS, 1, 2, 2, 20.2 tad indrāgnī jinvatāṃ sūnṛtāvat tad yajamānam api svarge loke dadhātu /
VārŚS, 1, 2, 2, 40.1 itare saṃvatsaram indram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya mahendraṃ yajeran //
VārŚS, 1, 2, 3, 1.3 parāpuro nipuro ye bharanty agniṣ ṭān lokāt praṇudātv asmāt /
VārŚS, 1, 2, 3, 3.1 prāgdakṣiṇāgrair dakṣiṇāgniṃ paristīrya dakṣiṇato 'gner ekaikaṃ pātrāṇi prayunakti caruṃ mekṣaṇaṃ piṇḍanidhānam ulūkhalamusalaṃ kṛṣṇājinaṃ śūrpam //
VārŚS, 1, 2, 3, 11.1 kaśipuṃ sopadhānaṃ paścād agner āstīrya pitṝn āvāhayati eta pitara iti //
VārŚS, 1, 2, 3, 12.4 agnaye kavyavāhanāya svadhā nama iti dakṣiṇāṃ dakṣiṇām //
VārŚS, 1, 2, 3, 13.1 udakalepaṃ mekṣaṇam agnāv anupraharati //
VārŚS, 1, 2, 3, 35.1 prāpyā te agna idhīmahīti gārhapatyam upatiṣṭhate //
VārŚS, 1, 2, 3, 36.5 itarāv agnāv anuprahared brāhmaṇo vāśnīyād apo vā gamayet //
VārŚS, 1, 2, 3, 38.1 aupāsanaṃ gārhapatyadakṣiṇāgnisthānīyaṃ kṛtvāpyanāhitāgniḥ piṇḍapitṛyajñaṃ kurvīta //
VārŚS, 1, 2, 4, 1.1 prātarhute 'gnihotre veṣāya vām iti pāṇī prakṣālyāgnīn paristīrya dakṣiṇato brahmayajamānābhyāṃ stīrtvā saṃtataṃ pṛṣṭhyāṃ stṛṇāti gārhapatyād adhy āhavanīyād yajñasya saṃtatir asi yajñasya tvā saṃtatyai stṛṇāmīti //
VārŚS, 1, 2, 4, 17.1 yadi pravased agne nirvapsyāmīti brūyāt //
VārŚS, 1, 2, 4, 28.1 agnihotrahavaṇyām avadhāya muṣṭinā nirvapaty agnihotrahavaṇyāḥ śūrpe devasya va ity agnaye vo juṣṭān nirvapāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 37.1 agne havyaṃ rakṣasveti pura upasādayati //
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 38.1 anirmṛṣṭāyām agnihotrahavaṇyāṃ prokṣaṇīṃ saṃskṛtya haviṣyaṃ prokṣaty anabhiprokṣann agnim agnaye vo juṣṭān prokṣāmy amuṣmai vo juṣṭān iti yathādevatam /
VārŚS, 1, 2, 4, 45.1 agner jihvāsīti haviṣyān vapati /
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 1.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya gārhapatyād aṅgārau nirvartayaty apāgne 'gnim āmādaṃ jahīti //
VārŚS, 1, 3, 1, 3.1 āgne devayajanaṃ vaheti dvitīyam avasthāpya tasmin kapālam upadadhāti dhruvam asi pṛthivīṃ dṛṃheti //
VārŚS, 1, 3, 1, 11.1 udvāsya prātardohaṃ piṣṭāni saṃvapati niṣṭapyopavātāyāṃ pātryāṃ pavitre avadhāya vāgyato devasya va ity agnaye juṣṭān saṃvapāmy amuṣmai vo juṣṭān iti yathādevataṃ trir yajuṣā tūṣṇīṃ caturtham //
VārŚS, 1, 3, 1, 18.1 idam agner ity āgneyam idam agnīṣomayor ity abhimantrya paurṇamāsyām //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 1, 26.1 devas tvā savitā śrapayatv ity ulmukenābhitāpyāgne brahma gṛhṇīṣvety ulmukam avasṛjya darbhais tvacaṃ grāhayaty agniṣ ṭe tvacaṃ mā hiṃsīd ity anapohan jvālān //
VārŚS, 1, 3, 2, 14.1 āyuḥ prāṇam iti sarvataḥ sruvam agneṣ ṭvā tejiṣṭhasya tejasā niṣṭapāmīti saṃmārgaṃ niṣṭapati //
VārŚS, 1, 3, 2, 18.1 abhyukṣya saṃmārgān agnāv anupraharati /
VārŚS, 1, 3, 2, 19.1 agne gṛhapata upa mā hvayasva devānāṃ patnīr upa mā hvayadhvam iti patnī gārhapatyam upatiṣṭhate /
VārŚS, 1, 3, 2, 20.2 agne sapatnadambhanaṃ suvīrāso adābhyam /
VārŚS, 1, 3, 2, 21.2 agner anuvratā bhūtvā saṃnahye sukṛtāya kam /
VārŚS, 1, 3, 2, 29.1 agneṣ ṭe haro mā vinaid ity āhavanīye 'dhiśrityottarataḥ prokṣaṇīnāṃ sphyasya vartman sādayati //
VārŚS, 1, 3, 3, 25.1 surūpaṃ tvā vasuvidaṃ paśūnāṃ tejasāgnaye tvā juṣṭam abhighārayāmīty āgneyam abhighārayati yathādevatam uttaram //
VārŚS, 1, 3, 3, 31.1 vedyantān paristīrya hotṛṣadanam āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 2.1 samiddham agniṃ trir vedenopavājayaty agraṃ vedyāḥ saṃmārgam //
VārŚS, 1, 3, 4, 4.1 agnīt paridhīṃś cāgniṃ ca tris triḥ saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 4, 5.3 agne vājaṃ jayeti //
VārŚS, 1, 3, 4, 7.1 juhvety agniṣ ṭvā hvayati devān yakṣyāvo devayajyayā iti juhūm ādatte /
VārŚS, 1, 3, 4, 12.1 asaṃsparśayan srucau pratyatikrāmati pāhi māgne duścaritād ā mā sucaritād bhajeti //
VārŚS, 1, 3, 4, 13.2 samaktam agninā haviḥ samaktaṃ haviṣā ghṛtam /
VārŚS, 1, 3, 4, 17.8 brahman pravarāyāśrāvayiṣyāmīty āmantryāśrāvya pratyāśruta āha agnir devo daivyo hotā devān yakṣad vidvāṃś cikitvān manuṣvad bharatavad amuvad amuvad iti //
VārŚS, 1, 3, 4, 34.1 uttarārdhapūrvārdhe 'gniṃ sviṣṭakṛtam asaṃsṛjan yajati //
VārŚS, 1, 3, 5, 12.1 vyuddiṣṭasya dvaidham āgnīdhrabhāgaṃ pṛthak pāṇyor avadyaty upahūtā pṛthivī mātopa māṃ pṛthivī mātā hvayatām agnir āgnīdhrāt svāhā /
VārŚS, 1, 3, 5, 12.2 upahūto dyauḥ pitopa māṃ dyauḥ pitā hvayatām agnir āgnīdhrāt svāhety upahūya pṛthivyās tvā dātrā prāśnāmy antarikṣasya tvā dātrā prāśnāmi divas tvā dātrā prāśnāmi diśāṃ tvā dātrā prāśnāmīti prāśnāti //
VārŚS, 1, 3, 5, 15.1 anuyājasamidham ādāyāha brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 3, 5, 17.1 visrasyābhyukṣya saṃmārgān agnāv anupraharati /
VārŚS, 1, 3, 6, 1.5 athā sapatnān indrāgnī ma iti viṣūcī karoti //
VārŚS, 1, 3, 6, 2.1 agner ujjitim anūjjeṣam iti prācīṃ juhūṃ prakarṣati //
VārŚS, 1, 3, 6, 8.1 asyām ṛdheddhotrāyām ity ucyamāne sahaśākhaṃ prastaram agnāv anupraharati //
VārŚS, 1, 3, 6, 15.1 āyurdhā agne 'sīti yathārūpaṃ gātrāṇi saṃmṛśati //
VārŚS, 1, 3, 6, 16.2 punar yamaś cakṣur adāt punar agniḥ punar bhagaḥ /
VārŚS, 1, 3, 6, 19.1 yaṃ paridhiṃ paryadhatthā agne deva paṇibhir vīyamāṇaḥ /
VārŚS, 1, 3, 6, 22.1 agner vo 'pannagṛhasya sadasi sādayāmīti havirdhānaṃ ca kastambhadeśe srucau sādayati //
VārŚS, 1, 3, 7, 7.3 yad vāṃ pariviṣṭaṃ yad agnau tasya kᄆptyai dampatī anusaṃrabhethāṃ svāhā /
VārŚS, 1, 3, 7, 8.1 uttarārdhapūrvārdhe 'gniṃ gṛhapatim //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 20.19 tvaṃ no agne /
VārŚS, 1, 3, 7, 20.20 sa tvaṃ no agne /
VārŚS, 1, 3, 7, 20.23 ayāś cāgne 'sīti ca /
VārŚS, 1, 3, 7, 20.25 atiriktaṃ karmaṇo yac ca hīnam agniṣ ṭāni prayujann etu kalpayan svāhā /
VārŚS, 1, 3, 7, 20.28 sarvaṃ tad agne kalpaya tvaṃ hi vettha yathāyathaṃ svāhā /
VārŚS, 1, 3, 7, 20.34 agnir yaviṣṭhaḥ praṇudātu tad bhayaṃ śaṃ naḥ prajābhyaḥ śam u naḥ paśubhyaḥ svāhā /
VārŚS, 1, 4, 1, 10.5 sapta te agne /
VārŚS, 1, 4, 1, 11.1 saṃvatsaraṃ brāhmaudanikaṃ bhṛtvāgnīn ādadhīta /
VārŚS, 1, 4, 1, 12.1 nānṛtaṃ vaden na māṃsam aśnīyān na striyam upeyān nāsya vāsaḥ palpūlanena palpūlayeyur nāsyāgniṃ gṛhāddhareyur nānyata āhareyur na prayāyān nānugacchet //
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 1, 4, 1, 14.1 yas taṃ śvo 'gnim ādhāsyan prajā agna iti niśāyāṃ kalmāṣam ajaṃ badhnāti //
VārŚS, 1, 4, 1, 16.1 śalkair agnim indhāna ubhau lokau sanomy aham /
VārŚS, 1, 4, 1, 16.3 iti śalkair agnim indhīta //
VārŚS, 1, 4, 1, 18.1 ayaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati /
VārŚS, 1, 4, 1, 18.3 agnim aśvatthād adhi havyavāhaṃ śamīgarbhāj janayanyo mayobhūḥ /
VārŚS, 1, 4, 1, 19.1 ṛtviyavatī stho agniretasau reto dhattaṃ puṣṭyai prajananam /
VārŚS, 1, 4, 1, 22.1 anugamayanty agnim uddharanti bhasma //
VārŚS, 1, 4, 2, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
VārŚS, 1, 4, 2, 8.1 udehy agne adhi mātuḥ pṛthivyā śiva āviśa mahataḥ sadhasthāt /
VārŚS, 1, 4, 2, 12.1 yo no agniḥ /
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 2, 13.1 sahāgne 'gninā jāyasva saha rayyā saha poṣeṇa saha prajayā saha brahmavarcaseneti manthati //
VārŚS, 1, 4, 3, 1.2 tad agnir agnaye dadat tasminn ādhīyatāmayam /
VārŚS, 1, 4, 3, 1.2 tad agnir agnaye dadat tasminn ādhīyatāmayam /
VārŚS, 1, 4, 3, 1.5 agneṣ ṭvā devasyeti ca /
VārŚS, 1, 4, 3, 3.1 jvalantam ādhāyeṣe rāye ramasvety abhimantrya sārasvatau tvotsau prāvatām ityantenāgnā āyūṃṣi pavasa iti tisṛbhis tisra āśvatthīḥ samidha ādadhāti //
VārŚS, 1, 4, 3, 7.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 7.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 4, 3, 8.1 gārhapatye 'gnipraṇayanāny ādhāya rathyam aśvaṃ purastāt pratyañcam avasthāpya tasya dakṣiṇakarṇe japati yā vājinn agner iti //
VārŚS, 1, 4, 3, 9.1 ojase balāya tvety agnim udyacchati //
VārŚS, 1, 4, 3, 22.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 22.3 tad agnir agnaye dadat tasminn ādhīyatām ayam /
VārŚS, 1, 4, 3, 22.4 bhūr bhuvaḥ svariti vyāhṛtir yatharṣyagne havyāya voḍhava ityantena //
VārŚS, 1, 4, 3, 25.1 agniṃ naro dīdhitibhir ity etasyāṃ sāma gāyeti brūyāt samavahitayoḥ //
VārŚS, 1, 4, 3, 32.1 purastāt sabhāyā āhavanīyāt sabhyam agnim ādadhāti //
VārŚS, 1, 4, 3, 35.1 agner manva ity ajaṃ vimucya vācaṃ visṛjya dakṣiṇā dadāti //
VārŚS, 1, 4, 3, 43.1 agnīn upatiṣṭhate yajamānaḥ //
VārŚS, 1, 4, 4, 2.1 āhavanīye nānāvṛkṣīyāḥ samidha ādadhāti tāṃ savitur vareṇyasyeti śamīmayīṃ vidhema ta iti vaikaṅkatīṃ preddho agna ity audumbarīm //
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.1 yā te agne pavamānā paśuṣu priyā tanūr yā pṛthivyāṃ yāgnau yā rathantare yā gāyatre chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.2 yā te agne pāvakāpsu priyā tanūr yāntarikṣe yā vāte yā vāmadevye yā traiṣṭubhe chandasīdaṃ te tām avarunddhe tasyai te svāhā /
VārŚS, 1, 4, 4, 3.3 yā te agne sūrye śuciḥ priyā tanūr yā divi yā bṛhati yā stanayitnau yā jāgate chandasīdaṃ te tām avarunddhe tasyai te svāheti tisra āhutīḥ //
VārŚS, 1, 4, 4, 5.1 ye agnayaḥ samanasa ity audumbarīm anaktām //
VārŚS, 1, 4, 4, 6.1 kṣuc ca sediś ca snihitiś ca sadānvā cānāmatiś cānāhutiś ca nirṛtir etās te agne tanvo vartimatīs tās taṃ gacchantu yaṃ dviṣma iti dveṣyaṃ manasā dhyāyan yajamāno japati //
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 9.1 ye agnayo diva iti dvitīyām //
VārŚS, 1, 4, 4, 23.1 samāpyeṣṭim agnaye pavamānāyāṣṭākapālaṃ nirvapet //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 4, 4, 37.1 dvādaśarātram ajasreṣv agniṣv ājyenāgnihotraṃ juhuyāt //
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 4, 4, 47.1 agne baladeti caturdaśīṃ yaḥ kāmayeta citram asyāṃ janatāyāṃ syām iti //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 1.1 yasya gārhapatyāhavanīyāv anugatāv abhinimroced abhyudiyād vā punarādheyaṃ kurvītātmanā vā yatra vidhuratvaṃ nīyād araṇināśe vā samārūḍheṣv agniṣu naṣṭāgneḥ //
VārŚS, 1, 5, 1, 2.1 utsādanīyām iṣṭiṃ nirvapaty agnaye vaiśvānarāya dvādaśakapālam //
VārŚS, 1, 5, 1, 3.1 purastāt sviṣṭakṛta utsādanīyān homān juhoti yā te agne utsīdataḥ pavamānā paśuṣu priyā tanūs tayā saha pṛthivīm āroha gāyatreṇa chandasā /
VārŚS, 1, 5, 1, 3.2 yā te agne utsīdataḥ pāvakāpsu priyā tanūs tayā sahāntarikṣam āroha traiṣṭubhena ca chandasā /
VārŚS, 1, 5, 1, 3.3 yā te agne utsīdataḥ sūrye śuciḥ priyā tanūs tayā saha divam āroha jāgatena ca chandaseti //
VārŚS, 1, 5, 1, 9.1 āhitān upolapair darbhair agnīn saminddhe yajamānaḥ yat tvā kruddhaḥ parovāpeti gārhapatyaṃ yat te manyuparoptasyeti dakṣiṇāgniṃ yat te bhāmena vicakāra /
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 13.1 agnāgne 'gnāv agne 'gnināgne 'gnim agne deve 'gnau devo 'gnir iti vibhaktayaḥ //
VārŚS, 1, 5, 1, 20.1 tṛtīyādheye 'gnyādheye 'gnim ādhāyopariṣṭāt pūrṇāhuter ādityanāmāni juhoti //
VārŚS, 1, 5, 2, 5.1 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 5.2 tenāgne kāmam imaṃ jayāmasi prajāpatir yaḥ prathamo jigāyāgnim agnau svāhā /
VārŚS, 1, 5, 2, 5.4 sūryam agnau svāheti prātaḥ //
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 14.1 agne śundhasvety āhavanīyaṃ parisamūhaty agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim //
VārŚS, 1, 5, 2, 15.1 agnīn paristīrya yajamānāhṛtaṃ mahāntam idhmam upasamādhāya paryukṣed ṛtasatyābhyāṃ tvā paryukṣāmīti sāyaṃ satyaṛtābhyāṃ tvā paryukṣāmīti prātaḥ //
VārŚS, 1, 5, 2, 17.2 iḍāyās padaṃ ghṛtavac carācaram agne havir idaṃ juṣasva /
VārŚS, 1, 5, 2, 22.1 agnaye ca tvā pṛthivyai connayāmi /
VārŚS, 1, 5, 2, 30.1 svāhāgnaye vaiśvānarāya svāheti samayādhve niyacchati //
VārŚS, 1, 5, 2, 33.1 eṣā te agne samid ity āhavanīye prādeśamātrīṃ pālāśīṃ samidham ādadhāti //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 34.1 dvyaṅgule jvalantīm abhijuhoti bhūr bhuvaḥ svar agnihotraṃ hotrāgnir jyotir jyotir agniḥ svāheti sāyaṃ sūryo jyotir jyotiḥ sūryaḥ svāheti prātaḥ //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 2, 49.1 yathākāmy aparayor homo 'gne gṛhapate pariṣadya juṣasva svāhety ekasruvaṃ vigṛhṇāti dakṣiṇāgnau cāgnaye puṣṭipataye svāheti prājāpatya uttare //
VārŚS, 1, 5, 3, 8.0 yadi nāramed agne duḥśīrtatano juṣasva svāheti juhuyāt //
VārŚS, 1, 5, 4, 1.1 adhiśrite 'gnihotre mamāgne varca iti catasṛbhir vaihavībhir hastāv avanenijīta purastād agnīṣomīyāyā uttarāś catasro japet //
VārŚS, 1, 5, 4, 6.1 agnā āyūṃṣi pavasa iti ṣaḍbhir āhavanīyaṃ nityaṃ saṃvatsare saṃvatsare gārhapatyam //
VārŚS, 1, 5, 4, 7.1 agneḥ samid asīti paryāyair āhavanīye samidha ādadhāti //
VārŚS, 1, 5, 4, 9.1 revatī ramadhvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 11.1 upa tvāgne dive diva iti gārhapatyam /
VārŚS, 1, 5, 4, 16.1 agne gṛhapata iti gārhapatyaṃ yathā yājamāne //
VārŚS, 1, 5, 4, 26.1 agnīn samādhehīty āha pravatsyan //
VārŚS, 1, 5, 4, 28.1 imān me mitrāvaruṇau gṛhān gopāyataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 29.2 tat tvaṃ bibhṛhi punar ā mamaitos tanvāham agne bibharāṇi nāma /
VārŚS, 1, 5, 4, 35.1 agnīn samādhehīty āha /
VārŚS, 1, 5, 4, 36.1 agneḥ samid asīti paryāyaiḥ sarveṣu samidha ādhāya viśvadānīm ābharanto 'nātureṇa manasā /
VārŚS, 1, 5, 4, 36.2 agne mā te prativeśā riṣāma /
VārŚS, 1, 5, 4, 37.1 imān me mitrāvaruṇau gṛhān ajugupataṃ yuvam ity antarāgnī tiṣṭhan japati //
VārŚS, 1, 5, 4, 42.2 vāstoṣpata ity etābhyām āhutī hutvāyaṃ te yonir ṛtviya ity araṇyor agniṃ samāropayati gārhapatyāhavanīyau gataśriyo gārhapatyam agataśriyaḥ //
VārŚS, 1, 5, 4, 45.1 na sahāgnir ṛte gṛhebhyaḥ pravaset //
VārŚS, 1, 5, 5, 8.5 agniḥ prāśnātu prathamaḥ sa hi veda yathā haviḥ /
VārŚS, 1, 6, 1, 21.0 vider agna iti khanati //
VārŚS, 1, 6, 1, 22.0 agne aṅgira ity avadāya vasavas tvā harantv iti harati //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 6, 1, 37.0 agner bhasmāsīti paryāyair vibhrāḍ bṛhad ity āntād anuvākasyottaravedim abhimṛśyāhavanīyād agniṃ praṇayati //
VārŚS, 1, 6, 2, 1.2 ghṛtenāgne tanvaṃ vardhayasva mā mā hiṃsīr adhigataṃ purastāt /
VārŚS, 1, 6, 2, 1.3 ity udyate 'gnāv āhavanīye juhoti //
VārŚS, 1, 6, 2, 2.1 agnaye praṇīyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 2, 4.4 iti saṃbhāreṣv adhvaryur agniṃ sādayati //
VārŚS, 1, 6, 2, 7.2 agnir yajñaṃ nayatu prajānan mainaṃ yajñahano vidan /
VārŚS, 1, 6, 2, 8.1 praṇīte 'gnyanvādhānaṃ vratopāyanam //
VārŚS, 1, 6, 3, 13.1 viṣṇoḥ karmāṇīty avasthāpayaty agnim abhimukhīm agniṣṭhām //
VārŚS, 1, 6, 4, 1.3 imaṃ paśuṃ paśupate te 'dya badhnāmy agne salilasya madhye /
VārŚS, 1, 6, 4, 7.1 paścān madhyamasya paridher adhimanthanaṃ śakalaṃ prayunakti agner janitram asīti vṛṣaṇau stha ity apracchinnaprāntau darbhau //
VārŚS, 1, 6, 4, 10.1 purūravā asīty abhimantrya gāyatram asīti paryāyais trir abhimathyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 11.1 agnaye jātāyeti jāte //
VārŚS, 1, 6, 4, 12.1 agnaye prahriyamāṇāyeti prahariṣyan //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 13.1 agreṇottaraṃ paridhim uttareṇa vā paridhisaṃdhinānvavahṛtya bhavataṃ naḥ samanasāv ity anuprahṛtyāgnā agnir iti sruveṇābhijuhoti //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 31.1 uro antarikṣety agnimukhās tīrthenodañco vrajanti //
VārŚS, 1, 6, 4, 32.1 śāmitralakṣaṇe 'gniṃ sādayati //
VārŚS, 1, 6, 5, 5.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ /
VārŚS, 1, 6, 6, 1.2 agniḥ sudakṣaḥ sutanur ha bhūtvā devebhyo havyā vaha jātavedaḥ /
VārŚS, 1, 6, 6, 10.1 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhi /
VārŚS, 1, 6, 6, 10.2 indrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 11.2 ghṛtenāgne tanvaṃ vardhayasva satyāḥ santu yajamānasya kāmāḥ /
VārŚS, 1, 6, 6, 22.1 indrāgnibhyāṃ puroḍāśasyānubrūhi /
VārŚS, 1, 6, 6, 22.2 indrāgnibhyāṃ puroḍāśasya preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 6, 23.1 agnaye 'nubrūhīti /
VārŚS, 1, 6, 6, 23.2 agnaye preṣyeti sviṣṭakṛte //
VārŚS, 1, 6, 7, 11.1 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhi /
VārŚS, 1, 6, 7, 11.2 indrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpreṣyati //
VārŚS, 1, 6, 7, 31.1 jāghanyā patnīḥ saṃyājayaty uttānāyā devānāṃ patnībhyo 'vadyatīḍāṃ cāgnaye gṛhapataye cāgnīdhe ca //
VārŚS, 1, 7, 2, 5.0 pūrvedyur agnipraṇayanam //
VārŚS, 1, 7, 2, 9.0 uttarasyām uttaravedisaṃbhārān nyupyāhavanīyād agnī praṇayataḥ //
VārŚS, 1, 7, 2, 10.0 agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 2, 27.0 uttarasminn agnau saṃmṛṣṭe 'saṃmṛṣṭe dakṣiṇasmin pratiprasthātā patnīṃ pṛcchati katibhir mithunam acara iti //
VārŚS, 1, 7, 2, 30.0 praghāsyān havāmaha iti karambhapātrāṇy ādāya yajamānaḥ patnī cāpareṇa vihāram anuparikramya purastāt pratyañcau tiṣṭhantau śirasy ādhāya dakṣiṇasminn agnau śūrpeṇa juhutaḥ //
VārŚS, 1, 7, 2, 43.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 1, 7, 3, 24.0 mahāhaviṣā yajate sottaravedim agniṃ praṇīya //
VārŚS, 1, 7, 3, 26.0 purastāt sviṣṭakṛto 'gne ver hotram ity abhighārayati //
VārŚS, 1, 7, 4, 25.1 agnaye devebhyaḥ pitṛbhyaḥ samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 7, 4, 46.1 agniḥ kavyavāhana iti sviṣṭakṛt //
VārŚS, 1, 7, 4, 55.1 akṣann amīmadanteti patnyagniṃ manasvatīś ca pratyāyanti //
VārŚS, 1, 7, 4, 56.1 agne tam adyāśvam iti gārhapatyam upatiṣṭhate //
VārŚS, 1, 7, 4, 64.1 avāmba rudram adimahīti yajamāno 'mātyaiḥ sahāgniṃ paryeti //
VārŚS, 1, 7, 4, 79.3 agnis tigmeneti samānam //
VārŚS, 1, 7, 5, 4.6 agnis tigmeneti samānam //
VārŚS, 2, 1, 1, 1.1 prākṛtīṣu saṃsthāsu ṣoḍaśivarjam agnim uttaravedyāṃ cinvīta //
VārŚS, 2, 1, 1, 2.1 sāvitranāciketo vānagnir vottaravediṃ cinvīta sattrāhīneṣu //
VārŚS, 2, 1, 1, 8.1 agniṃ purīṣyam aṅgirasvad acchema iti puruṣam āyāntam anumantrayate yena saṃgaccheta //
VārŚS, 2, 1, 1, 29.1 bharann agnim iti yanti //
VārŚS, 2, 1, 1, 43.1 tūṣṇīm ukhāṃ pacanena paryukṣya dhiṣaṇā tvā devīty agninā saminddhe //
VārŚS, 2, 1, 2, 4.1 upākaroti agnibhyaḥ kāmāya juṣṭam iti //
VārŚS, 2, 1, 2, 7.1 ekādaśa nityā upem asṛkṣīti tisraḥ samās tvāgna iti daśa //
VārŚS, 2, 1, 2, 9.1 rāye agne mahe tvā dānāya samidhīmahi /
VārŚS, 2, 1, 2, 9.2 īḍiṣvā hi mahi vṛṣann agne hotrāya pṛthivīm /
VārŚS, 2, 1, 2, 16.1 āgnāvaiṣṇava ekādaśakapāla ādityebhyo ghṛte carur agnaye ca vaiśvānarāya dvādaśakapāla iti dīkṣaṇīyā //
VārŚS, 2, 1, 2, 18.1 ādhvarikīr hutvākūtam agnim iti ṣaḍ āgnikīr juhoti //
VārŚS, 2, 1, 2, 22.1 āyann agnau samidha ādadhāti drvanna iti krumukaṃ ghṛtāktam //
VārŚS, 2, 1, 2, 25.1 yad agne yāni kāni ceti pañcabhiḥ pañcaudumbarīr aparaśuvṛkṇāḥ //
VārŚS, 2, 1, 2, 33.1 yadi naśyed agne 'bhyāvartin /
VārŚS, 2, 1, 2, 33.2 agne 'ṅgiraḥ /
VārŚS, 2, 1, 3, 5.2 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bibhartūkhām /
VārŚS, 2, 1, 3, 10.1 akrandad agnir iti kramāṇāṃ pāre japati //
VārŚS, 2, 1, 3, 11.1 dakṣiṇāvartate agne 'bhyāvartinn iti //
VārŚS, 2, 1, 3, 23.1 samidhāgnim iti cānaktām //
VārŚS, 2, 1, 3, 24.1 gāyatryā brāhmaṇasyādadhyāt pra prāyam agnir iti triṣṭubhā rājanyasya dvābhyāṃ gāyatrībhyāṃ vaiśyasya //
VārŚS, 2, 1, 3, 26.1 ud u tvā viśve devā ity agnim udyacchati //
VārŚS, 2, 1, 3, 29.1 pred agna iti prayāpayati //
VārŚS, 2, 1, 3, 30.1 akrandad agnir iti sarjad abhimantrayate //
VārŚS, 2, 1, 4, 7.1 maṇḍalaṃ caturaśraṃ vā vyāyāmamātraṃ vimāyoddhatyādbhir avokṣya yo no agniḥ /
VārŚS, 2, 1, 4, 9.1 agner bhasmāsīti sikatā nivapati //
VārŚS, 2, 1, 4, 11.1 ayaṃ so agnir iti prabhṛtibhiś catasro madhye prācīr upadadhāti //
VārŚS, 2, 1, 4, 12.1 iḍām agne /
VārŚS, 2, 1, 4, 32.1 pūrvāhṇikīm upasadaṃ kṛtvā yūpaṃ chittvā vediṃ kṛtvāgniṃ vidadhāti saptapuruṣaṃ trīn prācaś caturas tiryak //
VārŚS, 2, 1, 4, 37.1 prajāpatiṣ ṭvā sādayatu tayā devatayāṅgirasvaddhruvā sīdeti vihitasya madhyaṃ vimṛśya sajūr abda iti darbhastambe hiraṇye ca madhye 'gniṃ juhoti //
VārŚS, 2, 1, 4, 38.1 dvādaśayuktena sīreṇāgniṃ kṛṣati ṣaḍyuktena vā //
VārŚS, 2, 1, 5, 18.1 agnir uttaravediḥ //
VārŚS, 2, 1, 5, 19.1 etena dharmeṇāparimitābhiḥ śarkarābhir agniṃ pariśrayati //
VārŚS, 2, 1, 5, 20.3 pari triviṣṭapadhvaraṃ yāty agnī rathīr iva /
VārŚS, 2, 1, 5, 20.5 pari vājapatir iti pariśritam abhimantryāgne tava śravo vaya iti sikatā nivapati //
VārŚS, 2, 1, 6, 5.0 agreṇāhavanīyam ānaḍuhe carmaṇi mukhyāś citīnām āsādya saṃpreṣyati cityagnibhya ity upāṃśu praṇīyamānebhyo 'nubrūhīty uccaiḥ //
VārŚS, 2, 1, 6, 16.0 ayam agniḥ sahasriṇa iti srucaṃ kārṣmaryamayīṃ ghṛtasya pūrṇāṃ dakṣiṇataḥ sādayati bhuvo yajñasyeti dadhna audumbarīm uttarataḥ //
VārŚS, 2, 1, 6, 23.0 yās te agna ārdrā yonaya iti kulāyinīm //
VārŚS, 2, 1, 6, 25.0 yās te agne sūrye ruca iti vāmabhṛtaṃ hiraṇyaśakalāv adhyūhya //
VārŚS, 2, 1, 6, 34.0 dve dve paryāyeṇāgner antaḥśleṣo 'sīty anuṣajet //
VārŚS, 2, 1, 7, 2.1 ukhāṃ sikatābhiḥ pūrayati dadhnā madhunā ghṛtena vā agne yukṣvā hi ye tava /
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 7, 5.1 samitsravantīti dadhnā madhumiśreṇa śirāṃsi pūrayitvā chidreṣu hiraṇyaśakalān apyasyati ṛce tveti dakṣiṇasmin karṇacchidre ruce tveti savye bhāse tveti dakṣiṇasminn akṣicchidre jyotiṣe tveti savye 'bhūd idam iti dakṣiṇasmin nāsikāchidre 'gner vaiśvānarasyeti savye 'gnis tejasety āsye rukmo varcasety avakartane //
VārŚS, 2, 1, 8, 1.1 saṃyac ca pracetāś cāgneḥ somasya sūryasya te te 'dhipatayas te yaṃ dviṣmo yaś ca no dveṣṭi tam eṣāṃ jambhe dadhāmi /
VārŚS, 2, 1, 8, 7.1 tvām agne vṛṣabhaṃ cekitānaṃ punaryuvānaṃ janayann upāgām /
VārŚS, 2, 1, 8, 11.1 agnihomacitihomān juhoti //
VārŚS, 2, 1, 8, 12.1 agne kahyeti pañcāgnihomāḥ //
VārŚS, 2, 1, 8, 12.1 agne kahyeti pañcāgnihomāḥ //
VārŚS, 2, 1, 8, 15.1 yo apsv antar agnir iti pañca citihomāḥ //
VārŚS, 2, 1, 8, 16.1 agne devaṃ ihāvaha jajñāno vṛktabarhiṣe /
VārŚS, 2, 1, 8, 16.5 medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim /
VārŚS, 2, 1, 8, 16.8 agne manuṣvad aṅgiro devān devayate yaja /
VārŚS, 2, 1, 8, 16.9 agnirhi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
VārŚS, 2, 1, 8, 16.10 agnī rāye svābhuvaṃ sa prīto yāti vīryam iṣaṃ stotṛbhya ābhara /
VārŚS, 2, 1, 8, 17.1 tāsām ekaikayā citiṃ citim abhimṛśaty agne dhāmānīti ca //
VārŚS, 2, 1, 8, 19.1 anūpasadam agniṃ cinvanti cinvanti //
VārŚS, 2, 2, 1, 8.1 indrāgnī avyathamānām iti svayamātṛṇṇām abhimantrya viśvakarmā tvā sādayatv antarikṣasya pṛṣṭhe /
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 2, 2, 1, 20.1 agne jātān iti paścāc catuścatvāriṃśī stoma ity uttarato 'gneḥ purīṣam iti madhye //
VārŚS, 2, 2, 1, 29.1 chandaścitim upadadhāty ayam agniḥ sahasriṇa iti tisro gāyatrīḥ purastāt //
VārŚS, 2, 2, 2, 1.1 bhadro no agnir āhuto bhadrā rātiḥ subhago bhadro adhvaraḥ /
VārŚS, 2, 2, 2, 2.1 virājaḥ preddho agne /
VārŚS, 2, 2, 2, 2.2 imo agna iti /
VārŚS, 2, 2, 2, 2.3 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
VārŚS, 2, 2, 2, 3.1 agne tam adyeti dakṣiṇataḥ /
VārŚS, 2, 2, 2, 3.2 agniṃ hotāraṃ manya ity aticchandasaḥ paścāt //
VārŚS, 2, 2, 2, 4.1 tvaṃ no agne /
VārŚS, 2, 2, 2, 4.2 sa tvaṃ no agne /
VārŚS, 2, 2, 2, 4.4 adhā hyagne /
VārŚS, 2, 2, 2, 4.5 evā hy agna iti dvipadā uttarataḥ //
VārŚS, 2, 2, 2, 13.2 agne rucaḥ sthety anuṣajet //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 3.1 imā me agnā iṣṭakā dhenavaḥ santv ity abhimantrya śatarudriyaṃ juhoty arkaparṇenājakṣīreṇa gavīdhukāsaktūn kṛtvā ṣaḍḍhā vibhajyottarāparasyām iṣṭakāyām udaṅ tiṣṭhannātyadvohann agniṃ namas te rudra manyava itiprabhṛtinā namaḥ senābhyaḥ senānībhyaś ca vo nama ityantena jānudaghne //
VārŚS, 2, 2, 3, 9.2 yo rudro 'psu yo 'gnau ya oṣadhīṣu /
VārŚS, 2, 2, 3, 11.1 aśmann ūrjam ity udakumbhenāgniṃ triḥ pariṣicya triḥ pratiparyeti //
VārŚS, 2, 2, 3, 17.1 avakāṃ vetasaśākhāṃ maṇḍūkam iti vaṃśe prabadhya samudrasya tvāvakayeti saptabhir agniṃ parikarṣati //
VārŚS, 2, 2, 3, 23.1 dadhnā madhumiśreṇāgniṃ vyavokṣaty annapata iti darbhagurumuṣṭinā //
VārŚS, 2, 2, 4, 6.1 agnau srucam anupraharati //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 2, 2, 4, 16.1 prakṣālitaśirasaṃ ratham adhy agniṃ dhārayanti //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 2, 2, 4, 24.1 agnīṣomīyasya paśupuroḍāśam agnaye gṛhapataya ity aṣṭau devasvāṃ havīṃṣy anunirvapati sarvapṛṣṭhyāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 2, 2, 5, 1.1 śvo bhūte paridhīn paridhāyāgniṃ yunajmīti dakṣiṇaṃ pakṣam abhimṛśatīmau te pakṣāv ity uttaram indur dakṣa ity ātmānam //
VārŚS, 2, 2, 5, 5.1 purastād yajñāyajñiyasya divo mūrdhāsīty apsumatībhyām agniṃ saṃmṛśati //
VārŚS, 2, 2, 5, 6.1 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapīnam agne salilasya madhye /
VārŚS, 2, 2, 5, 7.1 samāropayan yās te agne /
VārŚS, 2, 2, 5, 8.1 dīkṣayā tvāpaṃ tapasā tvāpaṃ satyayā tvāpaṃ vaśayā tvāpam avabhṛthena tvāpam iti yajamāno 'gnim upatiṣṭhate //
VārŚS, 2, 2, 5, 9.1 agniṃ citvā na rāmām upeyād dvitīyaṃ citvā nānyasya bhāryāṃ tṛtīyaṃ citvā na kāṃcana //
VārŚS, 2, 2, 5, 11.1 agniṃ citvā maitrāvaruṇyāmikṣayā yajeta sautrāmaṇyā vā //
VārŚS, 2, 2, 5, 14.1 ye 'gnayaḥ purīṣiṇa āviṣṭāḥ pṛthivīm anu /
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 2, 2, 5, 14.3 iti proṣya svāgnim upatiṣṭhate upa tvāgne dive diva iti tṛcenānyeṣām //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 2, 2, 5, 22.1 yady agnicid anagnicityaṃ somam āhared ekaviṃśatim upadadhītāṣṭau nānāmantrās trayodaśa ca lokaṃpṛṇāḥ //
VārŚS, 2, 2, 5, 23.1 ayaṃ te yonir ṛtviya ity agniṃ saṃmṛśati //
VārŚS, 3, 1, 1, 41.0 agnir ekākṣarām ity ujjitīr yajamānaṃ vācayati //
VārŚS, 3, 1, 2, 1.2 dūrehetiḥ patatrī vājinīvāṃs te no agnayaḥ paprayaḥ pārayantv iti /
VārŚS, 3, 1, 2, 20.0 agne acchāvadeha na iti saptabhir annahomān juhoti //
VārŚS, 3, 1, 2, 21.0 agnayā ekākṣarāya chandase svāhety anuvākaśeṣeṇa yajamānam avarohayati //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
VārŚS, 3, 2, 1, 5.1 sāvitrāṇi hoṣyanto gṛhapater agniṣv agnīn saṃnivapante brahmā hotādhvaryur udgātā tatpuruṣāś caitenānupūrveṇa //
VārŚS, 3, 2, 1, 7.1 pañcapaśūnāṃ yakṣyamāṇānām eko 'gniḥ //
VārŚS, 3, 2, 1, 20.1 nāmagotrāṇy uktvā ta indrāgnibhyāṃ dīkṣāṃ prāhur ity āha //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 1, 22.1 karmaṇo 'vipratiṣiddhena sarve yājamānaṃ kurvanti parāṅ gṛhapatir eva yathā yūpāñjanam agnimanthanam agniparimāṇaṃ yājyeti //
VārŚS, 3, 2, 1, 39.2 indrāgnibhyāṃ śva sutyāṃ prabravīmi mitrāvaruṇābhyāṃ viśvebhyo devebhyo brāhmaṇebhyaḥ somebhyaḥ somapebhyo brahman vācaṃ yaccheti //
VārŚS, 3, 2, 1, 49.1 agnā āyūṃṣi pavasa ity āgneyam atigrāhyaṃ gṛhṇāti //
VārŚS, 3, 2, 1, 51.1 udgātur ūrāv agniṃ manthanti //
VārŚS, 3, 2, 1, 52.1 samāpte stotre 'dhvaryur bhavataṃ naḥ samanasāv ity anuprahṛtya preddho agna ity abhijuhoti //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 54.1 agneś ca tvā brahmaṇaś cety atigrāhyaṃ hutvāgna āyuṣkareti bhakṣayati //
VārŚS, 3, 2, 1, 55.1 mayi medhāṃ mayi prajāṃ mayy agnis tejo dadhātv ity ātmānaṃ pratyabhimṛśati //
VārŚS, 3, 2, 2, 1.4 aśvinā pibataṃ nūnaṃ dīdyagnī śucivantā /
VārŚS, 3, 2, 2, 28.5 agniṃ gṛhapatiṃ gārhapatyāt /
VārŚS, 3, 2, 2, 28.6 sugṛhapatis tvayāgne 'yaṃ sunvan yajamānaḥ syāt sugṛhapatis tvam anena sunvatā yajamānena /
VārŚS, 3, 2, 2, 28.7 agnir gṛhapatir gārhapatyād ṛtunā somaṃ pibatu gārhapatye 'nu samṛtunā /
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 4, 10.0 yadi dīkṣāsu pradīkṣitārititaste vihāraṃ kṛtvā daṇḍapradānānte 'gnim abhyasya vāgyatamavedayed yady āgnīdhrīye praṇītau yadīkṣetāntaritaṃ śvo vihāraṃ karoti krayaṃ vedisado havirdhānaṃ somapraṇayanam iti parihāsaṃ nyupātha yājñāgnī pārśvataḥ śālāmukhīyasyāhavanīyaṃ pratiṣṭhāpya tasmād auttaravedikaṃ praṇayed āgnīdhrīyaṃ yady asyāgnīdhrīyam āhavanīyaśeṣaṃ śālāmukhīyena saṃsṛjaty agnibhyāṃ praṇīyamānābhyām anubrūhīti saṃpreṣyaty agnibhyām agniṃ saṃsṛjati sarvatra samānaśīlasutapāsupahyeta //
VārŚS, 3, 2, 5, 3.1 dadhigraheṇa pracaryādābhyaṃ dadhigrahapātreṇa gṛhṇāty agnaye tvā pravṛhāmīti paryāyaiḥ //
VārŚS, 3, 2, 5, 5.1 agniḥ prātar iti gṛhṇāti /
VārŚS, 3, 2, 5, 15.5 indrāgnī me varcaḥ kṛṇutāṃ varcaḥ somo vāto bṛhaspatiḥ /
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 2, 7, 8.1 praṇīte 'gnau dakṣiṇato 'gner dakṣiṇasmin vedyaṃse praṇayaty api vā paryagnikaraṇāntaṃ kṛtvā tad evolmukam upasamādadhyāt //
VārŚS, 3, 2, 7, 45.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 2, 7, 45.3 surāvantam ity uttarasminn agnau payograhān juhvati //
VārŚS, 3, 2, 7, 49.1 yad atra śiṣṭam iti surāgrahān samavanīya dakṣiṇasmād agner dakṣiṇā trīn aṅgārān udūhya sucaryābhijuhoti /
VārŚS, 3, 2, 7, 76.1 yadi na bhakṣayatāṃ dve srutī iti valmīkavapāyām avanayed agnau vikṣārayeta brāhmaṇo vā prāśnīyād yajamāno vā svayaṃ bhakṣayet //
VārŚS, 3, 2, 7, 78.1 kumbhīṃ śatātṛṇṇām adhy adhi dakṣiṇam agniṃ kṛtvā tasyāṃ surāṃ vikṣārayati hiraṇyam antardhāya //
VārŚS, 3, 2, 8, 3.2 etat te agne anṛṇo bhavāmy ahatau pitarau mayā /
VārŚS, 3, 3, 1, 23.0 idam ahaṃ rakṣo 'bhisamūhāmīti samūhyāgnaye puraḥsade svāheti paryāyaiḥ pradakṣiṇaṃ juhoti madhye ca //
VārŚS, 3, 3, 1, 31.0 tair iṣṭvāgnaye vaiśvānarāya dvādaśakapālo vāruṇaś ca yavamayaś caruḥ prādeśamātraḥ //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 1, 60.0 agnīṣomīyasya puroḍāśam anvagnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 3, 2, 34.0 āvitto 'gnir ity āvedayati //
VārŚS, 3, 3, 2, 47.0 agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati //
VārŚS, 3, 3, 3, 16.1 agnaye svāheti rathavimocanīyaṃ juhoti //
VārŚS, 3, 3, 4, 1.1 apāṃ naptre svāhety apām ante 'vabhṛthe juhoty ūrjo naptra iti darbhastambe valmīkavapāyāṃ vāgnaye gṛhapataya iti gārhapatye //
VārŚS, 3, 3, 4, 42.1 anubandhyāyāṃ hutāyām agnicayavad dakṣiṇasyāṃ vediśroṇyām āsandyām āsīnasya ye keśinaḥ prathame sattram āsateti pravapati //
VārŚS, 3, 4, 1, 28.1 agnaye svāhety anuvākam āvartayann aśvaṃ mārjayanty aśvastokyābhiḥ //
VārŚS, 3, 4, 1, 32.1 yady aśvasya tāsāṃ ca śaṅketāgnaye 'ṃhomuca iti mṛgāreṣṭim aśvasya vere nirvapati //
VārŚS, 3, 4, 1, 49.1 ādhvarikīr hutvākūtam agnim iti ṣaḍāgnikīr juhoti śeṣaṃ cāśvamedhikīnām ante pūrṇāhutīnām //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 1, 56.1 agnīṣomīyasya paśupuroḍāśam anv agnaye gṛhapataya ity aṣṭau devasvo havīṃṣi nirvapati sarvapṛṣṭhāṃ cāgnaye gāyatrāyeti daśahaviṣam //
VārŚS, 3, 4, 3, 2.1 agnir vṛtrāṇi jaṅghanad iti pavamānaṃ yanty āstāvaṃ prāñcaḥ //
VārŚS, 3, 4, 4, 5.2 agniḥ paśur āsīt /
VārŚS, 3, 4, 4, 5.5 sa imaṃ lokam ajayad yasminn agniḥ /
VārŚS, 3, 4, 5, 9.1 dvipadābhir antato hutvā sviṣṭakṛtaṃ pratyaśvalohitaṃ juhoti agnaye sviṣṭakṛte svāheti gomṛgakaṇṭhenāśvaśaphena caruṇā //
Āpastambadharmasūtra
ĀpDhS, 1, 3, 42.0 proṣito bhaikṣād agnau kṛtvā bhuñjīta //
ĀpDhS, 1, 4, 16.0 agnim iddhvā parisamūhya samidha ādadhyāt sāyaṃ prātar yathopadeśam //
ĀpDhS, 1, 4, 17.0 sāyam evāgnipūjety eke //
ĀpDhS, 1, 4, 18.0 samiddham agniṃ pāṇinā parisamūhen na samūhanyā //
ĀpDhS, 1, 4, 20.0 nāgnyudakaśeṣeṇa vṛthākarmāṇi kurvītācāmed vā //
ĀpDhS, 1, 11, 34.0 naktaṃ cāraṇye 'nagnāv ahiraṇye vā //
ĀpDhS, 1, 15, 12.0 nāprokṣitam indhanam agnāv ādadhyāt //
ĀpDhS, 1, 15, 17.0 prakṣālya vā taṃ deśam agninā saṃspṛśya punaḥ prakṣālya pādau cācamya prayato bhavati //
ĀpDhS, 1, 15, 18.0 agniṃ nāprayata āsīdet //
ĀpDhS, 1, 16, 14.0 svapne kṣavathau śṛṅkhāṇikāśrvālambhe lohitasya keśānām agner gavāṃ brāhmaṇasya striyāś cālambhe mahāpathaṃ ca gatvāmedhyaṃ copaspṛśyāprayataṃ ca manuṣyaṃ nīvīṃ ca paridhāyāpa upaspṛśet //
ĀpDhS, 1, 18, 32.0 yaś cāgnīn apāsyati //
ĀpDhS, 1, 19, 13.5 na ca havyaṃ vahaty agnir yas tām abhy adhimanyata iti //
ĀpDhS, 1, 25, 3.1 surāpo 'gnisparśāṃ surāṃ pibet //
ĀpDhS, 1, 25, 6.1 agniṃ vā praviśet tīkṣṇaṃ vā tapa āyacchet //
ĀpDhS, 1, 25, 12.1 api vā lomāni tvacaṃ māṃsam iti hāvayitvāgniṃ praviśet //
ĀpDhS, 1, 30, 20.0 agnim ādityam apo brāhmaṇaṃ gā devatāś cābhimukho mūtrapurīṣayoḥ karma varjayet //
ĀpDhS, 1, 30, 22.0 agnim apo brāhmaṇaṃ gā devatā dvāraṃ pratīvātam ca śaktiviṣaye nābhiprasārayīta //
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 1, 13.0 yatra kva cāgnim upasamādhāsyan syāt tatra prācīr udīcīś ca tisras tisro lekhā likhitvādbhir avokṣyāgnim upasamindhyāt //
ĀpDhS, 2, 3, 9.1 parokṣam annaṃ saṃskṛtam agnāv adhiśrityādbhiḥ prokṣet /
ĀpDhS, 2, 3, 20.0 apareṇāgniṃ saptamāṣṭamābhyām udagapavargam //
ĀpDhS, 2, 6, 1.0 jātyācārasaṃśaye dharmārtham āgatam agnim upasamādhāya jātim ācāraṃ ca pṛcchet //
ĀpDhS, 2, 6, 2.0 sādhutāṃ cet pratijānīte 'gnir upadraṣṭā vāyur upaśrotādityo 'nukhyātā sādhutāṃ pratijānīte sādhvasmā astu vitatha eṣa enasa ity uktvā śāstuṃ pratipadyeta //
ĀpDhS, 2, 6, 3.0 agnir iva jvalann atithir abhyāgacchati //
ĀpDhS, 2, 7, 2.0 yo 'tithīnām agniḥ sa āhavanīyo yaḥ kuṭumbe sa gārhapatyo yasmin pacyate so 'nvāhāryapacanaḥ //
ĀpDhS, 2, 7, 15.1 yasyoddhṛteṣv ahuteṣv agniṣv atithir abhyāgacchet svayam enam abhyudetya brūyād vrātya atisṛja hoṣyāmi /
ĀpDhS, 2, 12, 6.0 agniṃ brāhmaṇam cāntareṇa nātikrāmet //
ĀpDhS, 2, 12, 9.0 agnim apaś ca na yugapaddhārayīta //
ĀpDhS, 2, 12, 10.0 nānāgnīnāṃ ca saṃnivāpaṃ varjayet //
ĀpDhS, 2, 12, 11.0 pratimukham agnim āhriyamāṇam nāpratiṣṭhitaṃ bhūmau pradakṣiṇīkuryāt //
ĀpDhS, 2, 15, 13.0 yasyāgnau na kriyate yasya cāgraṃ na dīyate na tad bhoktavyam //
ĀpDhS, 2, 15, 16.0 ahaviṣyasya homa udīcīnam uṣṇaṃ bhasmāpohya tasmiñ juhuyāt taddhutam ahutaṃ cāgnau bhavati //
ĀpDhS, 2, 17, 18.0 uddhriyatām agnau ca kriyatām ity āmantrayate //
ĀpDhS, 2, 17, 19.0 kāmam uddhriyatāṃ kāmam agnau kriyatām ity atisṛṣṭa uddharejjuhuyācca //
ĀpDhS, 2, 17, 22.0 trimadhus trisuparṇas triṇāciketaś caturmedhaḥ pañcāgnir jyeṣṭhasāmago vedādhyāyy anūcānaputraḥ śrotriya ity ete śrāddhe bhuñjānāḥ paṅktipāvanā bhavanti //
ĀpDhS, 2, 18, 4.1 adhonābhyuparijānvācchādya triṣavaṇam udakam upaspṛśann anagnipakvavṛttir acchāyopagaḥ sthānāsanikaḥ saṃvatsaram etad vrataṃ caret /
ĀpDhS, 2, 19, 13.0 tato 'gnim upaspṛśet //
ĀpDhS, 2, 21, 21.1 ekāgnir aniketaḥ syād aśarmāśaraṇo muniḥ /
ĀpDhS, 2, 22, 7.0 vidyāṃ samāpya dāraṃ kṛtvāgnīn ādhāya karmāṇy ārabhate somāvarārdhyāni yāni śrūyante //
ĀpDhS, 2, 22, 8.0 gṛhān kṛtvā sadāraḥ saprajaḥ sahāgnibhir bahir grāmād vaset //
ĀpDhS, 2, 22, 21.0 agnyarthaṃ śaraṇam //
ĀpDhS, 2, 25, 6.0 sarveṣv evājasrā agnayaḥ syuḥ //
ĀpDhS, 2, 25, 7.0 agnipūjā ca nityā yathā gṛhamedhe //
ĀpDhS, 2, 29, 7.0 puṇyāhe prātar agnāv iddhe 'pām ante rājavaty ubhayataḥ samākhyāpya sarvānumate mukhyaḥ satyaṃ praśnaṃ brūyāt //
Āpastambagṛhyasūtra
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
ĀpGS, 1, 12.1 agnim iddhvā prāgagrair darbhair agniṃ paristṛṇāti //
ĀpGS, 1, 16.1 uttareṇāgniṃ darbhān saṃstīrya dvandvaṃ nyañci pātrāṇi prayunakti devasaṃyuktāni //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 20.1 apareṇāgniṃ pavitrāntarhite pātre 'pa ānīyodagagrābhyāṃ pavitrābhyāṃ trir utpūya samaṃ prāṇair hṛtvottareṇāgniṃ darbheṣu sādayitvā darbhaiḥ pracchādya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 2, 1.1 yena juhoti tad agnau pratitapya darbhaiḥ saṃmṛjya punaḥ pratitapya prokṣya nidhāya darbhān adbhiḥ saṃspṛśyāgnau praharati //
ĀpGS, 2, 3.1 agniṃ pariṣiñcaty adite 'numanyasveti dakṣiṇataḥ prācīnam anumate 'numanyasveti paścād udīcīnaṃ sarasvate 'numanyasvety uttarataḥ prācīnaṃ deva savitaḥ prasuveti samantam //
ĀpGS, 2, 6.1 athājyabhāgau juhoty agnaye svāhety uttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa //
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 9.1 athainām uttarayā dakṣiṇe haste gṛhītvāgnim abhyānīyāpareṇāgnim udagagraṃ kaṭam āstīrya tasminn upaviśata uttaro varaḥ //
ĀpGS, 4, 10.1 agner upasamādhānādyājyabhāgānte 'thainām ādito dvābhyām abhimantrayeta //
ĀpGS, 4, 15.1 athainām uttareṇāgniṃ dakṣiṇena padā prācīm udīcīṃ vā diśam abhi prakramayaty ekam iṣa iti //
ĀpGS, 5, 1.1 prāgghomāt pradakṣiṇam agniṃ kṛtvā yathāsthānam upaviśyānvārabdhāyām uttarā āhutīr juhoti somāya janivide svāhety etaiḥ pratimantram //
ĀpGS, 5, 2.1 athainām uttareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 5, 6.1 uttarābhis tisṛbhiḥ pradakṣiṇam agniṃ kṛtvāśmānam āsthāpayati yathā purastāt //
ĀpGS, 5, 14.1 samopyaitam agnim anuharanti //
ĀpGS, 6, 4.1 śmaśānādivyatikrame bhāṇḍe rathe vā riṣṭe 'gner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ karoti //
ĀpGS, 6, 10.1 uttarapūrve deśe 'gārasyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvottarayā carmaṇy upaviśata uttaro varaḥ //
ĀpGS, 7, 3.1 śrapayitvābhighārya prācīnam udīcīnaṃ vodvāsya pratiṣṭhitam abhighāryāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākāj juhoti //
ĀpGS, 7, 5.1 agnir devatā svāhākārapradānaḥ //
ĀpGS, 7, 7.1 agniḥ sviṣṭakṛt dvitīyaḥ //
ĀpGS, 7, 13.1 lepayoḥ prastaravat tūṣṇīṃ barhir aṅktvāgnau praharati //
ĀpGS, 7, 25.1 agniṃ sviṣṭakṛtaṃ cāntareṇa //
ĀpGS, 8, 5.1 sarvatra svayaṃ prajvalite 'gnāv uttarābhyāṃ samidhāv ādadhyāt //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 9, 4.1 ubhayor hṛdayasaṃsarge 'psus trirātrāvaraṃ brahmacaryaṃ caritvā sthālīpākaṃ śrapayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāṃ sthālīpākād uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā siddhiṃ vācayīta //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 10, 9.1 snātam agner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāpyottareṇāgniṃ dakṣiṇena padāśmānam āsthāpayaty ātiṣṭheti //
ĀpGS, 10, 12.1 uttareṇāgniṃ darbhān saṃstīrya teṣv enam uttarayāvasthāpyodakāñjalim asmā añjalāv ānīyottarayā triḥ prokṣyottarair dakṣiṇe haste gṛhītvottarair devatābhyaḥ paridāyottareṇa yajuṣopanīya suprajā iti dakṣiṇe karṇe japati //
ĀpGS, 11, 7.1 pariṣecanāntaṃ kṛtvāpareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminn uttareṇa yajuṣopanetopaviśati //
ĀpGS, 11, 19.1 tryaham etam agniṃ dhārayanti //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 12, 3.1 madhyandine 'gner upasamādhānādyājyabhāgānte pālāśīṃ samidham uttarayādhāyāpareṇāgniṃ kaṭa erakāyāṃ vopaviśyottarayā kṣuram abhimantryottareṇa yajuṣā vaptre pradāyāpāṃ saṃsarjanādy ā keśanidhānāt samānam //
ĀpGS, 14, 2.0 brāhmaṇān bhojayitvāśiṣo vācayitvāgner upasamādhānādyājyabhāgānte 'nvārabdhāyāmuttarā āhutīrhutvā jayādi pratipadyate //
ĀpGS, 14, 3.0 pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapsenety ūrdhvaṃ sīmantamunnayati vyāhṛtībhir uttarābhyāṃ ca //
ĀpGS, 14, 10.0 nyagrodhasya yā prācyudīcī vā śākhā tataḥ savṛṣaṇāṃ śuṅgāmāhṛtya sīmantavadagnerupasamādhānādi //
ĀpGS, 14, 11.0 anavasnātayā kumāryā dṛṣatputre dṛṣatputreṇa peṣayitvā pariplāvyāpareṇāgniṃ prācīmuttānāṃ nipātyottareṇa yajuṣāṅguṣṭhena dakṣiṇe nāsikāchidre 'pinayati //
ĀpGS, 15, 6.0 uttareṇa yajuṣā śirasta udakumbhaṃ nidhāya sarṣapān phalīkaraṇamiśrān añjalinottarais tristriḥ pratisvāhākāraṃ hutvā saṃśāsti praviṣṭe praviṣṭa eva tūṣṇīmagnāvāvapateti //
ĀpGS, 16, 5.1 sīmantavad agner upasamādhānādi //
ĀpGS, 16, 6.1 apareṇāgniṃ prāñcam upaveśya treṇyā śalalyā tribhir darbhapuñjīlaiḥ śalāluglapseneti tūṣṇīṃ keśān vinīya yatharṣi śikhā nidadhāti //
ĀpGS, 16, 13.1 agnigodāno vā syāt //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
ĀpGS, 17, 7.1 pālāśaṃ śamīmayaṃ vedhmam ādīpyottarayarcāgnim uddhṛtyottareṇa yajuṣāgāraṃ prapādyottarapūrvadeśe 'gārasyottarayāgniṃ pratiṣṭhāpayati //
ĀpGS, 17, 12.1 agner upasamādhānādyājyabhāgānte uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 19, 13.1 īśānāya sthālīpākaṃ śrapayitvā kṣaitrapatyaṃ ca prācīm udīcīṃ vā diśam upaniṣkramya sthaṇḍilaṃ kalpayitvāgner upasamādhānādi //
ĀpGS, 19, 14.1 apareṇāgniṃ dve kuṭī kṛtvā //
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 20, 4.1 yathoḍham udakāni pradāya trīn odanān kalpayitvāgnim abhy ānīyottarair upasparśayitvā uttarair yathāsvam odanebhyo hutvā sarvataḥ samavadāyottareṇa yajuṣāgniṃ sviṣṭakṛtam /
ĀpGS, 20, 9.1 abhita etam agniṃ gāḥ sthāpayati yathaitā dhūmaḥ prāpnuyāt //
ĀpGS, 23, 9.1 āgārasthūṇāvirohaṇe madhuna upaveśane kuptvāṃ kapotapadadarśane 'mātyānāṃ śarīrareṣaṇe 'nyeṣu cādbhutotpāteṣv amāvāsyāyāṃ niśāyāṃ yatrāpāṃ na śṛṇuyāt tad agner upasamādhānādyājyabhāgānta uttarā āhutīr hutvā jayādi pratipadyate //
Āpastambaśrautasūtra
ĀpŚS, 1, 1, 2.1 prātar agnihotraṃ hutvānyam āhavanīyaṃ praṇīyāgnīn anvādadhāti //
ĀpŚS, 1, 1, 3.1 na gataśriyo 'nyam agniṃ praṇayati //
ĀpŚS, 1, 1, 4.2 manasaspatinā devena vātād yajñaḥ prayujyatām iti japitvā mamāgne varco vihaveṣv astv ity āhavanīyam upasaminddhe /
ĀpŚS, 6, 1, 3.1 athainaṃ bodhayaty udbudhyasvāgne prati jāgṛhy enam iṣṭāpūrte saṃsṛjethām ayaṃ ca /
ĀpŚS, 6, 1, 8.1 agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa /
ĀpŚS, 6, 1, 8.1 agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa /
ĀpŚS, 6, 1, 8.1 agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa /
ĀpŚS, 6, 1, 8.1 agnipataye 'gnaye me viddhy agnipataye 'gnaye me mṛḍa /
ĀpŚS, 6, 1, 8.2 amṛtāhutim amṛtāyāṃ juhomy agniṃ pṛthivyām amṛtasya jityai /
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 1, 8.3 tayānantaṃ kāmam ahaṃ jayāni prajāpatir yaṃ prathamo jigāyāgnim agnau svāhā //
ĀpŚS, 6, 2, 1.1 agne samrāḍ ajaikapād āhavanīya divaḥ pṛthivyāḥ paryantarikṣāllokaṃ vinda yajamānāya /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 1.3 yo no agne niṣṭyo yo 'niṣṭyo 'bhidāsatīdam ahaṃ taṃ tvayābhinidadhāmīti purastāt parikramyodaṅmukhaḥ pratyaṅmukho vā sāyam āyatane 'gniṃ pratiṣṭhāpayati /
ĀpŚS, 6, 2, 2.2 agne mā te prativeśā riṣāmety etayā //
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 2, 3.1 yad agne yāni kāni cety etābhiḥ pañcabhiḥ pratimantram agniṣu mahata idhmān ādadhāti //
ĀpŚS, 6, 2, 6.1 tathāgnir ādheyo yathāhutir na vyaveyāt //
ĀpŚS, 6, 2, 7.1 nāntarāgnī saṃcarati //
ĀpŚS, 6, 3, 1.1 parisamūhanenāgnīn alaṃkurvanti //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 4.1 agne gṛhapate śundhasveti gārhapatyam agne vahne śundhasveti dakṣiṇāgnim agne samrāṭ śundhasvety āhavanīyam agne sabhya śundhasveti sabhyam agne pariṣadya śundhasvety āvasathyam //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 5.1 udagagraiḥ prāgagraiś ca darbhais tṛṇair vāgnīn paristṛṇāty agnim agnī vā //
ĀpŚS, 6, 3, 9.1 atha vedideśam abhimṛśatīyam asi tasyās te 'gnir vatsaḥ sā me svargaṃ ca lokam amṛtaṃ ca dhukṣveti //
ĀpŚS, 6, 5, 6.1 dhṛṣṭir asi brahma yacchety upaveṣam ādāya bhūtakṛta sthāpoḍhaṃ janyaṃ bhayam apoḍhāḥ senā abhītvarīr iti gārhapatyād udīco 'ṅgārān nirūhya vyantān gārhapatyena kṛtvā sagarā sthety abhimantrya japaty agnaya ādityaṃ gṛhṇāmy ahne rātrim iti sāyam /
ĀpŚS, 6, 5, 6.2 ādityāyāgniṃ gṛhṇāmi rātryā ahar iti prātaḥ //
ĀpŚS, 6, 8, 1.1 agnaye ca tvā pṛthivyai connayāmīti prathamaṃ vāyave ca tvāntarikṣāya ceti dvitīyaṃ sūryāya ca tvā dive ceti tṛtīyaṃ candramase ca tvā nakṣatrebhyaś ceti caturtham //
ĀpŚS, 6, 8, 9.1 svāhāgnaye vaiśvānarāyeti madhyadeśe niyacchati //
ĀpŚS, 6, 9, 1.1 yasyāgnāv uddhriyamāṇe hūyate vasuṣu hutaṃ bhavati /
ĀpŚS, 6, 9, 4.1 eṣā te agne samid iti /
ĀpŚS, 6, 9, 4.3 rajatāṃ tvā haritagarbhām agnijyotiṣam akṣitiṃ kāmadughāṃ svargyāṃ svargāya lokāya rātrim iṣṭakām upadadhe tayā devatayāṅgirasvad dhruvā sīdeti sāyaṃ tṛtīyām /
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 8.1 agnir jyotir jyotir agniḥ svāheti sāyam agnihotraṃ juhoti /
ĀpŚS, 6, 10, 9.1 saṃsṛṣṭahomaṃ vāgnir jyotir jyotiḥ sūryaḥ svāheti sāyaṃ /
ĀpŚS, 6, 10, 9.2 sūryo jyotir jyotir agniḥ svāheti prātaḥ //
ĀpŚS, 6, 10, 11.1 oṣadhībhyas tvauṣadhīr jinveti barhiṣi lepaṃ nimṛjya varco me yaccheti srucaṃ sādayitvāgne gṛhapate mā mā saṃtāpsīr ātmann amṛtam adhiṣi prajā jyotir adabdhena tvā cakṣuṣā pratīkṣa iti gārhapatyaṃ pratīkṣya bhūr bhuvaḥ suvar ity uttarām āhutiṃ pūrvārdhe samidhi juhoti tūṣṇīṃ vā //
ĀpŚS, 6, 11, 3.1 hutvā srucam udgṛhya rudra mṛḍānārbhava mṛḍa dhūrta namas te astu paśupate trāyasvainam iti triḥ srucāgnim udañcam ativalgayati //
ĀpŚS, 6, 11, 5.3 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto asmāsu dhehi /
ĀpŚS, 6, 13, 1.1 agne gṛhapate pariṣadya juṣasva svāheti sruveṇa gārhapatye juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 2.1 agnaye gṛhapataye rayipataye puṣṭipataye kāmāyānnādyāya svāhety etām eke samāmananti //
ĀpŚS, 6, 13, 4.1 agne 'dābhya pariṣadya juṣasva svāheti sruveṇānvāhāryapacane juhoty ekāṃ dve tisraś catasro vā //
ĀpŚS, 6, 13, 10.1 dīdihi dīdidāsi dīdāyety eṣo 'gnyupasamindhana āmnātaḥ //
ĀpŚS, 6, 14, 1.1 pūrvavad agnīn pariṣiñcati /
ĀpŚS, 6, 14, 2.1 apiprer agne svāṃ tanvam ayāḍ dyāvāpṛthivī ūrjam asmāsu dhehīty agnihotrasthālyāṃ tṛṇam aṅktvānupraharati //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 16, 7.1 mamāgne varco vihaveṣv astv iti catasraḥ purastād agnīṣomīyāyāḥ pūrvapakṣe /
ĀpŚS, 6, 16, 8.1 agna āyūṃṣi pavasa iti ṣaḍbhiḥ saṃvatsare saṃvatsare sadā vā //
ĀpŚS, 6, 16, 10.1 āyurdā agna iti siddham ā citrāvasoḥ //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 16, 12.2 agneḥ samid asy abhiśastyā mā pāhi somasya samid asi paraspā ma edhi yamasya samid asi mṛtyor mā pāhīti catasraḥ samidha ekaikasminn ādhāya saṃ tvam agne sūryasya varcasāgathā ity anuvākaśeṣeṇopasthāya vayaṃ soma vrate tava manas tanūṣu bibhrataḥ prajāvanto aśīmahīti mukhaṃ vimṛṣṭe //
ĀpŚS, 6, 17, 3.1 revatī ramadhvam ity antarāgnī tiṣṭhañ japati //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 17, 7.1 upa tvāgne dive diva iti tisṛbhir gāyatrībhir gārhapatyam upatiṣṭhate 'gne tvaṃ no antama iti catasṛbhiś ca dvipadābhiḥ //
ĀpŚS, 6, 18, 1.1 tat savitur vareṇyaṃ somānaṃ svaraṇaṃ mitrasya carṣaṇīdhṛtaḥ pra sa mitra kadā cana starīr asi kadā cana prayucchasi pari tvāgne puraṃ vayam ity upasthāya //
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 18, 3.1 pūṣā mā paśupāḥ pātu pūṣā mā pathipāḥ pātu pūṣā mādhipāḥ pātu pūṣā mādhipatiḥ pātv iti lokān upasthāya prācī dig agnir devatāgniṃ sa ṛcchatu yo maitasyai diśo 'bhidāsati /
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 1.1 agnīn upasamādhāya dharmo mā dharmaṇaḥ pātu vidharmo mā vidharmaṇaḥ pātv āyuś ca prāyuś ca cakṣuś ca vicakṣuś ca prāṅ cāvāṅ coruga urugasya te vācā vayaṃ saṃ bhaktena gamemahīty upasthāyāgna āyūṃṣi pavasa ity āgnipāvamānībhyāṃ gārhapatyam upatiṣṭhate //
ĀpŚS, 6, 19, 2.1 agne gṛhapata iti ca /
ĀpŚS, 6, 19, 3.1 yat kiṃcāgnihotrī kāmayeta tad agnīn yāceta /
ĀpŚS, 6, 19, 4.1 upastheyo 'gnī3r nopastheyā3 ity uktam //
ĀpŚS, 6, 19, 6.1 na prātar agnim upa canāvarohen na prātar āhitāgniś cana manyeteti vājasaneyakam //
ĀpŚS, 6, 20, 2.1 adhiśrita unnīyamāne vā mamāgne varco vihaveṣv astv iti catasro japitvāpāṃ pate yo 'pāṃ bhāgaḥ sa ta eṣa pratiṣiktā arātayaḥ pratiṣiktā arātayaḥ pratiṣiktā arātaya iti trir bhūmau pratiṣicya kālāya vāṃ jaitriyāya vām audbhettriyāya vām avanenije sukṛtāya vām /
ĀpŚS, 6, 21, 1.5 agne yo no anti śapati yaś ca dūre samāno agne araṇo durasyuḥ /
ĀpŚS, 6, 21, 1.5 agne yo no anti śapati yaś ca dūre samāno agne araṇo durasyuḥ /
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 21, 1.7 agne yat te 'rcis tena taṃ pratyarca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te śocis tena taṃ pratiśoca yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tapas tena taṃ pratitapa yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te haras tena taṃ pratihara yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo 'gne yat te tejas tena taṃ pratititigdhi yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmaḥ //
ĀpŚS, 6, 22, 1.1 agne rucāṃ pate namas te ruce rucaṃ mayi dhehi /
ĀpŚS, 6, 22, 1.6 evo ṣv asman muñcatā vyaṃhaḥ pra tāry agne prataraṃ na āyuḥ /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 22, 1.9 agna āyūṃṣi pavase dadhikrāvṇo akāriṣam iti dve mamāgne varco vihaveṣv astv iti catasro 'gnīṣomāv imaṃ su ma ity eṣā /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 23, 1.13 agnir yena virājati somo yena virājati sūryo yena virājati virāḍ yena virājati tenāhaṃ viśvatas pari virājyāsam ihaikavṛd ity upasthāyāgnes tṛṇāny apacinoti /
ĀpŚS, 6, 24, 1.1 pravatsyan saṃpreṣyaty agnīn samādhehīti //
ĀpŚS, 6, 24, 4.1 antarāgnī tiṣṭhañ japatīmān no mitrāvaruṇā gṛhān gopāyataṃ yuvam /
ĀpŚS, 6, 24, 5.1 pūrvavad virāṭkramair upasthāyāśitvā pravasatham eṣyann āhāgnīn samādhehīti //
ĀpŚS, 6, 24, 8.3 ud asmāṁ uttarān nayāgne ghṛtenāhuta /
ĀpŚS, 6, 24, 9.1 ārād agnibhyo vācaṃ visṛjate //
ĀpŚS, 6, 25, 2.1 ihaiva san tatra sato vo agnayaḥ prāṇena vācā manasā bibharmi /
ĀpŚS, 6, 25, 4.1 yathā ha vā itaṃ pitaraṃ proṣivāṃsaṃ putrāḥ pratyādhāvanty evaṃ ha vā etam agnayaḥ pratyādhāvanti /
ĀpŚS, 6, 25, 5.1 ārād agnibhyo vācaṃ yacchati //
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
ĀpŚS, 6, 25, 7.2 agne mā te prativeśā riṣāma /
ĀpŚS, 6, 25, 7.4 agne śumbhasva tanvaḥ saṃ mā rayyā sṛjety abhyaiti //
ĀpŚS, 6, 25, 8.1 agnīn samādhehīti //
ĀpŚS, 6, 25, 10.1 paśūn naḥ śaṃsyājūgupas tān naḥ punar dehīty āhavanīyam abhiprāṇyāgne sahasrākṣa śatamūrdhañchataṃ te prāṇāḥ sahasram apānāḥ /
ĀpŚS, 6, 26, 1.1 prajāṃ no naryājūgupas tāṃ naḥ punar dehīti gārhapatyam abhiprāṇyāgne gṛhapate sugṛhapatir ahaṃ tvayā gṛhapatinā bhūyāsaṃ sugṛhapatir mayā tvaṃ gṛhapatinā bhūyāḥ /
ĀpŚS, 6, 26, 2.1 annaṃ no budhnyājūgupas tan naḥ punar dehīty anvāhāryapacanam abhiprāṇyāntarāgnī tiṣṭhañ japati yathā pravatsyadupasthāne //
ĀpŚS, 6, 27, 1.1 tad āhur nāgnir upastheyaḥ kaḥ śreyāṃsaṃ viṣuptaṃ bodhayiṣyatīti /
ĀpŚS, 6, 28, 8.1 vāstoṣpata ity anudrutyottarayā gārhapatye hutvāvakṣāṇāni saṃprakṣāpya pṛthag araṇīṣv agnīn samāropayate ye dhāryante //
ĀpŚS, 6, 28, 9.1 upary agnāv araṇī dhārayañ japaty ayaṃ te yonir ṛtviya iti //
ĀpŚS, 6, 28, 11.1 yā te agne yajñiyā tanūs tayehy ārohātmātmānam acchā vasūni kṛṇvann asme naryā purūṇi /
ĀpŚS, 6, 28, 12.2 āyuḥ prajāṃ rayim asmāsu dhehy ajasro dīdihi no duroṇa iti laukike 'gnāv upāvarohayati //
ĀpŚS, 6, 30, 10.1 agniḥ prathamaḥ prāśnātu sa hi veda yathā haviḥ /
ĀpŚS, 6, 31, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ĀpŚS, 6, 31, 4.4 preddho agna imo agna iti virājau //
ĀpŚS, 6, 31, 4.4 preddho agna imo agna iti virājau //
ĀpŚS, 7, 1, 4.0 agnyanvādhānasya pratyāmnāyo bhavati //
ĀpŚS, 7, 1, 12.0 yūpasakāśe vāgniṃ mathitvā tasmiñjuhuyāt //
ĀpŚS, 7, 6, 1.0 agner bhasmāsīty uttaravedyāṃ saṃbhārān nivapati gulgulu sugandhitejanaṃ śvetām ūrṇāstukāṃ petvasyāntarāśṛṅgīyāṃ lūnasyālūnapūrvasya vā //
ĀpŚS, 7, 6, 2.0 vyāghāraṇaprabhṛti saṃbhāranivapanāntam uttaravedyām upary agnau dhāryamāṇa eke samāmananti //
ĀpŚS, 7, 6, 4.1 āhavanīye praṇayanīyam idhmam ādīpya sikatābhir upayamyāgnaye praṇīyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 6, 5.1 udyamyāgnim āhavanīya udyatahomaṃ juhoti yat te pāvaka cakṛmā kaccid āgaḥ pūrvo yat sann aparo bhavāsi /
ĀpŚS, 7, 6, 7.1 ūrṇāvantaṃ prathamaḥ sīda yonim iti hotur abhijñāyāgne bādhasva vi mṛdho nudasvāpāmīvā apa rakṣāṃsi sedha /
ĀpŚS, 7, 7, 1.1 agneḥ purīṣam asīty uttarata upayamanīr nyupya manuṣvat tvā nidhīmahi manuṣvat samidhīmahi /
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 1.2 agne manuṣvad aṅgiro devān devāyate yajety upasamidhya dvādaśagṛhītena srucaṃ pūrayitvā sapta te agne samidhaḥ sapta jihvā iti saptavatyā pūrṇāhutiṃ juhoti //
ĀpŚS, 7, 7, 2.0 agnir vāyur ādityo viṣṇur yajñaṃ nayatu prajānan mainaṃ yajñahano vidan devebhyo yajñaṃ prabrūtāt pra pra yajñapatiṃ tira svāheti catasro 'timuktīr juhoti //
ĀpŚS, 7, 8, 1.0 agnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 12, 10.0 prajānantaḥ pratigṛhṇanti pūrva iti pañca hutvāgniṃ manthati //
ĀpŚS, 7, 12, 11.0 api vāgniṃ mathitvopākuryāt //
ĀpŚS, 7, 12, 12.1 agner janitram asīty adhimanthanaṃ śakalaṃ nidadhāti /
ĀpŚS, 7, 13, 1.1 agnaye mathyamānāyānubrūhīti saṃpreṣyati /
ĀpŚS, 7, 13, 2.1 prathamāyāṃ trir anūktāyāṃ triḥ pradakṣiṇam agniṃ manthati /
ĀpŚS, 7, 13, 7.0 agnāv agniś carati praviṣṭa iti prahṛtya sruveṇābhijuhoti //
ĀpŚS, 7, 13, 7.0 agnāv agniś carati praviṣṭa iti prahṛtya sruveṇābhijuhoti //
ĀpŚS, 7, 15, 8.0 prāsmā agniṃ bharata stṛṇīta barhir iti hotur abhijñāyāhavanīyād ulmukam ādāyāgnīdhraḥ pūrvaḥ pratipadyate //
ĀpŚS, 7, 17, 1.4 agniṃ kulāyam abhisaṃvasānā asmāṁ avantu payasā ghṛteneti pṛṣadājyam avekṣamāṇau vāgyatāv āsāte adhvaryur yajamānaś ca //
ĀpŚS, 7, 19, 2.0 devebhyaḥ kalpasvety abhimantrya devebhyaḥ śūndhasvety adbhir avokṣya devebhyaḥ śūmbhasveti svadhitinā vapāṃ nimṛjyācchinno rāyaḥ suvīra indrāgnibhyāṃ tvā juṣṭām utkṛntāmīty utkṛntati //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 21, 1.0 indrāgnibhyāṃ chāgasya vapāyā medaso 'nubrūhīndrāgnibhyāṃ chāgasya vapāyā medasaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.1 indrāgnibhyāṃ puroḍāśasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti saṃpraiṣau /
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 22, 12.2 indrāgnibhyāṃ puroḍāśasyāvadīyamānasyānubrūhīndrāgnibhyāṃ puroḍāśasya preṣyeti vā //
ĀpŚS, 7, 22, 13.0 agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau //
ĀpŚS, 7, 22, 13.0 agnaye 'nubrūhy agnaye preṣyeti sviṣṭakṛtaḥ saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 9.0 indrāgnibhyāṃ chāgasya haviṣo 'nubrūhīndrāgnibhyāṃ chāgasya haviṣaḥ preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
ĀpŚS, 7, 25, 17.0 upary āhavanīye juhvām aupabhṛtāni viparyasyann āhāgnaye sviṣṭakṛte 'nubrūhy agnaye sviṣṭakṛte preṣyeti saṃpraiṣau //
ĀpŚS, 7, 26, 8.0 agnīd aupayajān aṅgārān āharopayaṣṭar upasīda brahman prasthāsyāmaḥ samidham ādhāyāgnīt paridhīṃś cāgniṃ ca sakṛt sakṛt saṃmṛḍḍhīti saṃpreṣyati //
ĀpŚS, 7, 27, 7.0 taṃ maitrāvaruṇo brūyād agnim adya hotāram avṛṇīteti //
ĀpŚS, 7, 27, 10.2 nīcyā agnaye gṛhapataye //
ĀpŚS, 7, 28, 8.1 māṃsīyanti ha vā agnayo 'juhvato yajamānasya /
ĀpŚS, 7, 28, 8.4 pacanti ha vā anyeṣv agniṣu vṛthāmāṃsam /
ĀpŚS, 13, 23, 4.0 teṣv eva deśeṣv agnim ājyabhāgānāṃ prathamaṃ yajati pathyāṃ svastim uttamām //
ĀpŚS, 16, 1, 1.0 agniṃ ceṣyamāṇo 'māvāsyāyāṃ paurṇamāsyām ekāṣṭakāyāṃ vokhāṃ saṃbharati //
ĀpŚS, 16, 2, 5.0 agniṃ purīṣyam aṅgirasvad acchehīti japati //
ĀpŚS, 16, 2, 6.0 agniṃ purīṣyam aṅgirasvad acchema iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 2, 7.0 agniṃ purīṣyam aṅgirasvad bhariṣyāma iti valmīkavapām ā sūryasyodetos tām uddhatyopatiṣṭhate //
ĀpŚS, 16, 2, 8.0 anv agnir uṣasām agram akhyad iti valmīkavapāyāḥ prakrāmati //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 1.0 jigharmy agnim ā tvā jigharmīti manasvatībhyām ekām āhutiṃ hiraṇye hutvāpādāya hiraṇyaṃ pari vājapatiḥ kavir agnir iti tisṛbhir abhriyā mṛtkhanaṃ parilikhati bāhyāṃ bāhyāṃ varṣīyasīm //
ĀpŚS, 16, 3, 4.0 purīṣyo 'si viśvabharā iti mṛtkhanam abhimantrya tvām agne puṣkarād adhīti kṛṣṇājine puṣkaraparṇe ca saṃbharati catasṛbhis tisṛbhir vā gāyatrībhir brāhmaṇasya triṣṭubbhī rājanyasya jagatībhir vaiśyasya //
ĀpŚS, 16, 3, 13.0 agniṃ purīṣyam aṅgirasvad bharāma iti yena dveṣyeṇa saṃgacchate tam abhimantrayate apaśyan nirdiśati //
ĀpŚS, 16, 3, 14.0 uttareṇa vihāraṃ pariśrita oṣadhayaḥ prati gṛhṇītāgnim etam iti dvābhyām oṣadhīṣu puṣpavatīṣu phalavatīṣūpāvaharati //
ĀpŚS, 16, 5, 9.0 tūṣṇīm aṣāḍhām anvavadhāya lohitapacanīyaiḥ saṃbhāraiḥ pracchādya dhiṣaṇās tvā devīr iti caturbhir ukhāyām agnim abhyādadhāti //
ĀpŚS, 16, 6, 6.0 idam asmākaṃ bhuje bhogāya bhūyād iti puruṣaśira ādāyodehy agne adhi mātuḥ pṛthivyā ity āharati //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 6, 7.0 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva ā deveṣu prayo dadhat pari vājapatiḥ kavir ity eṣā pari prāgād devo agnī rakṣohāmīvacātanaḥ sedhan viśvā apa dviṣo dahan rakṣāṃsi viśvaheti tisṛbhiḥ paryagnikṛtvā mṛdā pralipya nidadhāti //
ĀpŚS, 16, 7, 1.0 agnibhyaḥ kāmāya paśūn ālabhate muṣkarān prājāpatyam ajaṃ tūparam upākṛtyāśvarṣabhavṛṣṇibastān //
ĀpŚS, 16, 7, 2.0 ekaviṃśatiṃ caturviṃśatiṃ vā parācīḥ sāmidhenīr anvāha ekādaśa prākṛtīḥ samās tvāgna iti daśāgnikīḥ //
ĀpŚS, 16, 7, 3.0 rāyo agne mahe tvā dānāya samidhīmahi īḍiṣvā hi mahī vṛṣan dyāvā hotrāya pṛthivīm iti yady ekaviṃśatiḥ //
ĀpŚS, 16, 8, 7.1 tasyāgnaye vaiśvānarāya dvādaśakapālaṃ paśupuroḍāśaṃ nirvapati //
ĀpŚS, 16, 8, 8.1 yaḥ kaścanāgnau paśur ālabhyate vaiśvānara evāsya dvādaśakapālaḥ paśupuroḍāśo bhavatīty eke //
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 8, 13.1 yat prāg dīkṣāhutībhyas tat kṛtvākūtyai prayuje 'gnaye svāheti pañcādhvarikīr hutvākūtim agnim iti ṣaḍ āgnikīḥ /
ĀpŚS, 16, 9, 3.1 agner vai dīkṣayety uktam //
ĀpŚS, 16, 9, 9.1 na kāmyam agniṃ kurvāṇa āhavanīye pravṛñjyāt //
ĀpŚS, 16, 10, 1.1 yad agne yāni kāni ceti pañcabhir audumbaram aparaśuvṛkṇam ukhya idhmam abhyādadhāti //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 6.1 tasmād agnicitaḥ pāpaṃ na kīrtayen no agniṃ bibhrato no agnividaḥ //
ĀpŚS, 16, 10, 8.1 māteva putraṃ pṛthivī purīṣyam agniṃ sve yonau bhariṣyaty ukhā /
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 10, 13.1 akrandad agnir ity etām anūcyāgne 'bhyāvartinn iti catasṛbhiḥ pradakṣiṇam āvartate //
ĀpŚS, 16, 11, 11.2 bhiṣaṅ no agna āvaha svarūpaṃ kṛṣṇavartane /
ĀpŚS, 16, 11, 11.4 tvaṃ no agne bhiṣag bhava deveṣu havyavāhanaḥ /
ĀpŚS, 16, 12, 1.2 bhrājanto agnayo yathā /
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 2.1 yady ukhye bhriyamāṇe yajamānasya naśyed agne 'bhyāvartinn agne aṅgiraḥ punar ūrjā saha rayyety etābhiś catasṛbhir upatiṣṭheta //
ĀpŚS, 16, 12, 6.1 samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti //
ĀpŚS, 16, 12, 6.1 samopyetarāv agnī anvāropya pred agne jyotiṣmān yāhīti prayāti //
ĀpŚS, 16, 12, 7.1 akrandad agnir ity akṣaśabdam anumantrayate //
ĀpŚS, 16, 12, 8.1 adhyavasāya samidhāgniṃ duvasyateti ghṛtānuṣiktām avasite samidham ādadhāti //
ĀpŚS, 16, 12, 11.3 imaṃ stanaṃ madhumantaṃ dhayāpāṃ prapyātam agne sarirasya madhye /
ĀpŚS, 16, 12, 11.4 utsaṃ juṣasva madhumantam ūrva samudriyaṃ sadanam āviśasvety etābhyām ukhāyā agnim uddhṛtyānirūhañchikyād ukhām āpo devīḥ prati gṛhṇīta bhasmaitad iti tisṛbhir apsu bhasma praveśayati //
ĀpŚS, 16, 14, 1.1 apavṛtte dīkṣāparimāṇe 'peta vīteti gārhapatyaciter āyatanaṃ vyāyāmamātraṃ caturasraṃ parimaṇḍalaṃ voddhatya hariṇyā palāśaśākhayā śamīśākhayā vā saṃmṛjya prācīm udīcīṃ vā śākhām udasitvā śaṃ no devīr abhiṣṭaya ity adbhir avokṣyāgner bhasmāsīti sikatā nivapati //
ĀpŚS, 16, 14, 5.2 puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam iti śarkarā abhimantryāyaṃ so agnir iti catasro madhye prācīr iṣṭakā gārhapatyacitāv upadadhāti //
ĀpŚS, 16, 14, 6.1 iḍām agne 'yaṃ te yonir ṛtviya iti dve purastāt samīcī tiraścī vā //
ĀpŚS, 16, 17, 5.1 ātithyayā pracaryāgniṃ vimimīte //
ĀpŚS, 16, 17, 7.1 samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr juhoti //
ĀpŚS, 16, 17, 8.1 yāvān yajamāna ūrdhvabāhus tāvatā veṇunāgniṃ vimimīte //
ĀpŚS, 16, 17, 15.1 ekavidhaḥ prathamo 'gniḥ /
ĀpŚS, 16, 17, 16.1 tad u ha vai saptavidham eva cinvīta saptavidho vāva prākṛto 'gnis tata ūrdhvam ekottarān iti vājasaneyakam //
ĀpŚS, 16, 17, 17.3 baḍitthā parvatānām ity etābhyāṃ vimitam agnim ākramante //
ĀpŚS, 16, 19, 1.7 tan nas trāyatāṃ tan no viśvato mahad āyuṣmanto jarām upagacchema devā iti vimitam agnim ākramante //
ĀpŚS, 16, 20, 8.1 uttaravedim upavapati yāvān agniḥ //
ĀpŚS, 16, 20, 9.1 vyāghāraṇāntāṃ kṛtvāgne tava śravo vaya iti ṣaḍbhiḥ sikatā nyupya cita stha paricita ity aparimitābhiḥ śarkarābhir āhavanīyaciter āyatanaṃ pariśrayati yathā gārhapatyasyaivam //
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 6.1 prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 7.1 iṣṭakābhir agniṃ cinoty adhvaryur yajamāno vā //
ĀpŚS, 16, 21, 8.1 svayaṃ cinvann ātmann agniṃ gṛhṇīte na svayaṃcityābhimṛśati //
ĀpŚS, 16, 21, 13.1 uttarataḥ paścād vopacāro 'gniḥ //
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 16, 22, 6.1 agnir mūrdheti kārṣmaryamayīm upatiṣṭhate /
ĀpŚS, 16, 23, 1.1 dhruvāsi dharuṇāstṛteti svayamātṛṇṇām abhimṛśyāśvenopaghrāpya prajāpatis tvā sādayatu pṛthivyāḥ pṛṣṭha ity aviduṣā brāhmaṇena saha madhye 'gner upadadhāti /
ĀpŚS, 16, 23, 10.4 agnir jyotir jyotir agniḥ /
ĀpŚS, 16, 23, 10.4 agnir jyotir jyotir agniḥ /
ĀpŚS, 16, 24, 2.1 prabāhug iṣṭakāyāṃ hiraṇyaśakalāv adhyūhya yās te agne sūrye ruca iti dvābhyāṃ vāmabhṛtam //
ĀpŚS, 16, 24, 8.1 agner yāny asīti dve saṃyānyau //
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 25, 2.1 catasra āśāḥ pracarantv agnaya iti vopadhāyāvakābhiḥ parītasya jālena pracchādya śaṅkubhiḥ pariṇihatyāpāṃ gambhīraṃ gaccha mā tvā sūryaḥ parītāpsīn mo agnir vaiśvānaraḥ /
ĀpŚS, 16, 26, 3.2 atho indrāya pātave sunu somam ulūkhaleti sarvauṣadhasya pūrayitvāvahaty edaṃ viṣṇur vicakrama iti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 6.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tat karotv iti ghṛtenokhāṃ pūrayati /
ĀpŚS, 16, 26, 11.1 dhruvāsi pṛthivīti madhye 'gner upadadhāti //
ĀpŚS, 16, 26, 12.2 satyaṃ pūrvair ṛṣibhiś cākupāno 'gniḥ pravidvān iha tad dadhātv iti volūkhalam upadadhātīti vājasaneyakam //
ĀpŚS, 16, 26, 13.1 agne yukṣvā hi ye tava yukṣvā hi devahūtamān iti dvābhyām ukhāyāṃ hutvā puruṣaśirasi hiraṇyaśalkān pratyasyati //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 27, 12.1 yo agnir agner ity uttarato dakṣiṇā bastasya //
ĀpŚS, 16, 27, 18.1 ajā hy agner iti bastasya //
ĀpŚS, 16, 28, 1.1 mā chandas tat pṛthivy agnir devatā tenarṣiṇā tena brahmaṇā tayā devatayāṅgirasvad dhruvā sīda /
ĀpŚS, 16, 32, 4.1 pṛthivī vaśāmāvāsyā garbho vanaspatayo jarāyv agnir vatso 'gnihotraṃ pīyūṣaḥ /
ĀpŚS, 16, 32, 5.1 artheta sthādhvagato 'gnir vas tejiṣṭhena tejasā devatābhir gṛhṇāmīti kumbhaṃ kumbhīṃ cādbhiḥ pūrayitvā śarma ca stha varma ca stha devasya vaḥ savituḥ prasave madhumatīḥ sādayāmīti purastād anusītam upadhāya jyotiṣe vām iti hiraṇyaśalkau pratyasyati //
ĀpŚS, 16, 33, 5.1 trivṛt te agne śiras tan me agne śiraḥ /
ĀpŚS, 16, 33, 5.1 trivṛt te agne śiras tan me agne śiraḥ /
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 16, 33, 5.2 pañcadaśau te agne bāhū tau me agne bāhū /
ĀpŚS, 16, 33, 5.3 saptadaśas te agna ātmā sa me agna ātmā /
ĀpŚS, 16, 33, 5.3 saptadaśas te agna ātmā sa me agna ātmā /
ĀpŚS, 16, 33, 5.4 ekaviṃśau te agne ūrū tau me agne ūrū /
ĀpŚS, 16, 33, 5.4 ekaviṃśau te agne ūrū tau me agne ūrū /
ĀpŚS, 16, 33, 5.5 triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau /
ĀpŚS, 16, 33, 5.5 triṇavau te agne aṣṭhīvantau tau me agne aṣṭhīvantau /
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 5.6 trayastriṃśaṃ te agne pratiṣṭhānaṃ tan me agne pratiṣṭhānam ity etāḥ śirasi pakṣayor madhye pucche vopadadhāti //
ĀpŚS, 16, 33, 6.1 trivṛt te agne śiras tena mā pāhīti saṃnamayaṃs tāṃ tām upatiṣṭhate yajamānaḥ //
ĀpŚS, 16, 33, 7.1 tvām agne vṛṣabham ity ṛṣabham upadhāya lokaṃ pṛṇa tā asya sūdadohasa ity aviśiṣṭam aparimitābhir lokaṃpṛṇābhiḥ pracchādayati //
ĀpŚS, 16, 34, 4.1 yat te 'citaṃ yad u citaṃ te agne yad ūnaṃ yad vātrātiriktam /
ĀpŚS, 16, 34, 4.3 yās te agne samidhaḥ /
ĀpŚS, 16, 34, 4.5 vayam agne dhanavantaḥ syāmālaṃ yajñāyota dakṣiṇāyai /
ĀpŚS, 16, 34, 4.9 īśānaṃ tvā śuśrumo vayaṃ dhanānāṃ dhanapate gomad agne /
ĀpŚS, 16, 34, 4.13 yo rudro agnau yo apsu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
ĀpŚS, 16, 35, 1.1 yo apsv antar agnir yo vṛtre yaḥ puruṣe yo aśmani /
ĀpŚS, 16, 35, 1.2 ya āviveśa bhuvanāni viśvā tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.4 ya āviveśa dvipado yaś catuṣpadas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.7 dhīro yaḥ śakraḥ paribhūr adābhyas tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 1.8 yaṃ hutādam agniṃ yam u kāmam āhur yaṃ dātāraṃ pratigrahītāram āhuḥ /
ĀpŚS, 16, 35, 1.9 yo devānāṃ devatamas tapojās tebhyo agnibhyo hutam astv etat /
ĀpŚS, 16, 35, 2.1 agne bhūrīṇīty āgneyyā dhāmacchadā citiṃ citim upadhāyābhijuhoti //
ĀpŚS, 16, 35, 5.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ĀpŚS, 16, 35, 5.5 medhākāraṃ vidathasya prasādhanam agniṃ hotāraṃ paribhūtamaṃ matim /
ĀpŚS, 16, 35, 5.8 agne manuṣvad aṅgiro devān devāyate yaja /
ĀpŚS, 16, 35, 5.9 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ĀpŚS, 16, 35, 5.10 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bharety etā āmnātā bhavanti //
ĀpŚS, 16, 35, 8.1 anūpasadam agniṃ cinoti dvyaham //
ĀpŚS, 17, 12, 1.0 yo rudro agnāv iti raudraṃ gāvīdhukaṃ carum //
ĀpŚS, 17, 12, 4.0 udakumbham ādāyādhvaryur aśmann ūrjam iti triḥ pradakṣiṇam agniṃ pariṣiñcan paryeti //
ĀpŚS, 17, 12, 7.0 avakā vetasaśākhāṃ maṇḍūkaṃ ca dīrghavaṃśe prabadhya samudrasya tvāvakayeti saptabhir aṣṭābhir vāgniṃ vikarṣati //
ĀpŚS, 18, 4, 19.0 agnir ekākṣareṇeti dhāvatsūjjitīr yajamānaṃ vācayati //
ĀpŚS, 18, 9, 12.1 samūḍhaṃ rakṣa iti madhya idhmān upasamūhyaikadhopasamādhāyāparaṃ pañcagṛhītaṃ gṛhītvāgnaye rakṣoghne svāhety uttarāḥ pañcāhutīr juhoti //
ĀpŚS, 18, 13, 17.1 agnes tejasyā iti ghṛtasya //
ĀpŚS, 18, 14, 10.1 apa upasparśayitvāvinno agnir ity āvido yajamānaṃ vācayan bahir udānīyaiṣa vo bharatā rājety uktvendrasya vajro 'sīti dhanur yajamānāya prayacchati //
ĀpŚS, 18, 15, 8.1 agnaye svāheti ṣaṭ pārthāni purastād abhiṣekasya juhoti //
ĀpŚS, 18, 17, 14.1 agnaye gṛhapataye svāheti rathavimocanīyān homān hutvā haṃsaḥ śuciṣad iti saha saṃgrahītrā rathavāhane ratham atyādadhāti //
ĀpŚS, 18, 19, 3.1 tad etasya karmaṇaḥ pūrvāv agnivāhau dakṣiṇā //
ĀpŚS, 18, 20, 4.1 ūrjo naptre svāhety antarā darbhastambe sthāṇau valmīkavapāyāṃ vā hutvāgnaye gṛhapataye svāheti pratyetya gārhapatye hutvaindrīṃ sūtavaśām anūbandhyām ālabhate //
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 1, 3.1 agnīn anvādhāya vedaṃ kṛtvāgnīn paristīrya pāṇiprakṣālanādi karma pratipadyate //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 1, 16.1 agnau praṇīyamāne pratiprasthātā dakṣiṇāgner agnim āhṛtya dakṣiṇenottaravediṃ khare nyupyopasamādadhāti //
ĀpŚS, 19, 3, 1.1 somasyāgne vīhīty anuyajati //
ĀpŚS, 19, 3, 2.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camū iva somaḥ /
ĀpŚS, 19, 3, 3.1 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaya iti hutāṃ hūyamānāṃ vā yajamāno 'numantrayate //
ĀpŚS, 19, 3, 8.1 dakṣiṇe 'gnau śatātṛṇṇāṃ sthālīṃ prabaddhāṃ dhārayati //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 3, 13.1 yad agne kavyavāhaneti kāvyavāhanībhir dakṣiṇe 'gnau śatātṛṇṇāṃ pratiṣṭhāpayati yadi brāhmaṇo yajate //
ĀpŚS, 19, 4, 1.1 atha yadi rājanyo vaiśyo vā nādriyeta dakṣiṇam agniṃ praṇayitum //
ĀpŚS, 19, 8, 8.2 dakṣiṇe 'gnau surāgrahā ity ālekhanaḥ //
ĀpŚS, 19, 11, 6.1 prāg uttarāt parigrāhāt kṛtvottaravedideśasya madhye śaṅkuṃ nihatya sarvataḥ parimaṇḍalaṃ rathacakramātraṃ sāvitraṃ parilikhya samūlaṃ haritaṃ darbhastambam āhṛtya madhye 'gner nikhāya juhvāṃ pañcagṛhītaṃ gṛhītvā sajūr abdo 'yāvabhir iti darbhastambe pañcāhutīr hutvoddhatyāvokṣya vyāghāraṇāntām uttaravediṃ kṛtvā lekhāyā abhyantaraṃ nava parimaṇḍalā lekhā likhitvā sikatābhir avakīrya darbhaiḥ pracchādya dadhnā madhumiśreṇa śarkarābhir iti bāhyāṃ lekhāṃ sampūrya vasati //
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 11, 7.1 hute prātar agnihotre prajāpatis tvā sādayatu tayā devatayāṅgirasvad dhruvā sīdety uttaravedim abhimṛśya mayi gṛhṇāmy agre agniṃ yo no agniḥ pitara iti dvābhyām ātmann agniṃ gṛhītvā yās te agne samidha iti svayaṃcityābhimṛśyāgner bhasmāsīti sikatā nivapati /
ĀpŚS, 19, 12, 14.1 athāntarasyāṃ ṣaḍ yajñakratūṃs trīṇi caturnāmāny upadadhāty agniṣṭoma ukthyo agnir ṛtur iti //
ĀpŚS, 19, 12, 16.1 catasraḥ svayamātṛṇṇā dikṣūpadadhāti bhūr agniṃ ca pṛthivīṃ ca māṃ ceti //
ĀpŚS, 19, 12, 25.1 tvam agne rudra iti śatarudrīyasya rūpam asaṃcare paśūnām arkaparṇa udasyati valmīkavapāyāṃ vāvadadhāti //
ĀpŚS, 19, 12, 26.1 jaghanenāgniṃ prāṅmukha upaviśya saṃcitokthyena hotānuśaṃsati bhūr bhuvaḥ svar ity anuvākena //
ĀpŚS, 19, 13, 1.1 agnipraṇayanādi pāśukaṃ karma pratipadyate samānam ātimuktibhyaḥ //
ĀpŚS, 19, 13, 3.1 tvam agne rudra iti śatarudrīyasya rūpam /
ĀpŚS, 19, 13, 6.1 sapta te agne samidhaḥ sapta jihvā iti viśvaprīḥ //
ĀpŚS, 19, 15, 3.1 upadhānakāle 'greṇottaranābhiṃ yac cāmṛtaṃ yac ca martyam ity etais tribhir anuvākair abhidakṣiṇam agniṃ paricinoti //
ĀpŚS, 19, 15, 7.1 rātrisattreṣu śatarātrānteṣu samahāvrateṣu triṣu ca sārasvateṣu sattreṣu kāṭhakacāturmāsyeṣu sādhyānāṃ ṣaḍahavarjiteṣu viśvasṛjāmayane prajāpateḥ sahasrasaṃvatsarayoś ca vaiśvasṛjo 'gnir niyataḥ //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 15, 13.1 ya etān agnīn pṛthak samāsena vā cinvāna ubhayīr dakṣiṇā dadāti kratudakṣiṇā yathāsamāmnātam agnidakṣiṇāś ceti //
ĀpŚS, 19, 15, 15.1 agniṃ citvā sautrāmaṇyā yajeta /
ĀpŚS, 19, 16, 12.1 sphyo yūpa iti sphyākṛtiyūpa agnyāgāriko vā //
ĀpŚS, 19, 18, 8.1 ubhā vām indrāgnī āhuvadhyā ity etāsāṃ yathāpūrvam āmnātā yājyānuvākyā liṅgair niyamyante //
ĀpŚS, 19, 18, 14.1 agnaye rakṣoghne puroḍāśam aṣṭākapālam amāvāsyāyāṃ niśāyāṃ nirvapet tasyāḥ sādguṇyasāmarthyāt //
ĀpŚS, 19, 20, 4.1 agniḥ prathamo vasubhir iti sarvadevatye yājyānuvākye bhavataḥ //
ĀpŚS, 19, 21, 13.1 agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi //
ĀpŚS, 19, 23, 3.1 agnaye bhrājasvate puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 24, 8.0 imam agna āyuṣe varcase kṛdhīti prāśnantam abhimantrayate //
ĀpŚS, 19, 24, 11.0 agnir āyuṣmān ity anuvākaśeṣeṇāsyādhvaryur dakṣiṇaṃ hastaṃ gṛhṇāti //
ĀpŚS, 19, 25, 8.1 yo vām indrāvaruṇāv agnau srāma ity upahomāḥ //
ĀpŚS, 19, 25, 9.1 agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 25, 15.1 agne gobhir na ā gahīty upahomāḥ //
ĀpŚS, 19, 25, 17.1 agnīn anvādhāyāpareṇāhavanīyaṃ dakṣiṇātikramyopaviśya yajamāno mārutam asi marutām oja iti kṛṣṇaṃ vāsaḥ kṛṣṇatūṣaṃ paridhatte //
ĀpŚS, 19, 27, 17.1 pra so agna ity uṣṇihakakubhau dhāyye dadhāti //
ĀpŚS, 19, 27, 18.1 agne trī te vājinā trī ṣadhastheti trivatyā paridadhāti //
ĀpŚS, 20, 2, 1.1 namo 'gnaye pṛthivikṣita ity etaiś ca yathāliṅgam //
ĀpŚS, 20, 4, 5.1 atraitam aiṣīkam apaplāvyān udakam aśvam ākramayyāntarā sthānam ākramaṇaṃ cedaṃ viṣṇuḥ pra tad viṣṇur divo vā viṣṇav ity aśvasya pade tisro vaiṣṇavīr hutvāśvasya stokān anumantrayate 'gnaye svāhā somāya svāheti //
ĀpŚS, 20, 5, 3.0 indrāgnibhyāṃ tveti dakṣiṇata udaṅ //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 5, 9.0 vibhūr mātrā prabhūḥ pitrety aśvasya dakṣiṇe karṇe yajamānam aśvanāmāni vācayitvāgnaye svāhā svāhendrāgnibhyām iti pūrvahomān hutvā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvety aśvam utsṛjya devā āśāpālā iti ratnibhyaḥ paridadāti //
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 8, 5.1 ākūtyai prayuje 'gnaye svāheti catvāry audgrahaṇāni juhoti //
ĀpŚS, 20, 9, 1.2 tristāvo 'gnir ekaviṃśo vā //
ĀpŚS, 20, 9, 2.1 vaiśvānareṇa pracaryāgnaye gāyatrāyeti daśahaviṣaṃ sarvapṛṣṭhāṃ nirvapati //
ĀpŚS, 20, 11, 3.0 agnaye svāhā somāya svāheti pūrvahomān //
ĀpŚS, 20, 11, 4.0 pṛthivyai svāhāntarikṣāya svāhety etaṃ hutvāgnaye svāhā somāya svāheti pūrvadīkṣāḥ //
ĀpŚS, 20, 11, 7.0 agnaye svāhā vāyave svāhety etaṃ hutvārvāṅ yajñaḥ saṃkrāmatv ity āptīḥ //
ĀpŚS, 20, 11, 10.0 agninā tapo 'nvabhavad ity anubhūḥ //
ĀpŚS, 20, 12, 8.1 jajñi bījam ity etaṃ hutvāgnaye samanamat pṛthivyai samanamad iti saṃnatihomān //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 13, 4.2 dadhāti ratnaṃ svadhayor apīcyaṃ madintamo matsara indriyo rasa ity aśvasya grīvāsu sauvarṇaniṣkaṃ pratimucyāgnis te vājin yuṅṅ anu tvārabha iti vāladhāv aśvam anvārabhya bahiṣpavamānaṃ sarpanty agnir mūrdheti //
ĀpŚS, 20, 14, 10.1 agnaye 'nīkavate prathamajān ālabhate /
ĀpŚS, 20, 15, 5.1 agnaye 'nīkavata ity āśvamedhikān /
ĀpŚS, 20, 17, 2.1 yady upapāyyamāno na pibed agniḥ paśur āsīd ity upapāyayet //
ĀpŚS, 20, 18, 15.1 śṛtāsu vapāsūttarata upariṣṭād agner vetasaśākhāyām aśvatūparagomṛgāṇāṃ vapāḥ sādayati //
ĀpŚS, 20, 21, 1.1 paśukāla uttarata upariṣṭād agner vaitase kaṭe 'śvaṃ prāñcaṃ yathāṅgaṃ cinoti //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
ĀpŚS, 20, 23, 4.1 agner manve prathamasya pracetasa iti yathāliṅgaṃ yājyānuvākyāḥ //
ĀpŚS, 20, 24, 16.1 traidhātavīyayodavasāya pṛthag araṇīṣv agnīn samāropyottaranārāyaṇenādityam upasthāyāraṇyam avatiṣṭheta //
ĀpŚS, 20, 25, 5.1 ekaśatavidho 'gniḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 1, 2.1 trayaḥ pākayajñā hutā agnau hūyamānā anagnau prahutā brāhmaṇabhojane brahmaṇi hutāḥ //
ĀśvGS, 1, 1, 4.5 ā te agna ṛcā havirhṛdā taṣṭam bharāmasi /
ĀśvGS, 1, 2, 2.1 agnihotradevatebhyaḥ somāya vanaspataye 'gnīṣomābhyām indrāgnibhyāṃ dyāvāpṛthivībhyāṃ dhanvantaraya indrāya viśvebhyo devebhyo brahmaṇe //
ĀśvGS, 1, 3, 1.1 atha khalu yatra kva ca hoṣyantsyād iṣumātrāvaraṃ sarvataḥ sthaṇḍilam upalipyollikhya ṣaṭ lekhā udagāyatāṃ paścātprāgāyate nānāntayostisro madhye tadabhyukṣyāgniṃ pratiṣṭhāpyānvādhāya parisamuhya paristīrya purastāddakṣiṇataḥ paścād uttarata ityudaksaṃsthaṃ tūṣṇīṃ paryukṣaṇam //
ĀśvGS, 1, 3, 8.1 agnirindraḥ prajāpatir viśve devā brahmā ityanādeśe //
ĀśvGS, 1, 4, 4.1 agna āyūṃsi pavasa iti tisṛbhiḥ prajāpate na tvadetānyanya iti ca //
ĀśvGS, 1, 7, 3.1 paścād agner dṛṣadam aśmānaṃ pratiṣṭhāpyottarapurastād udakumbhaṃ samanvārabdhāyāṃ hutvā tiṣṭhan pratyaṅmukhaḥ prāṅmukhyā āsīnāyā gṛbhṇāmi te saubhagatvāya hastam ity aṅguṣṭham eva gṛhṇīyād yadi kāmayīta pumāṃsa eva me putrā jāyerann iti //
ĀśvGS, 1, 7, 6.1 pradakṣiṇam agnim udakumbhaṃ ca triḥ pariṇayañ japaty amo 'ham asmi sā tvaṃ sā tvam asy amo 'ham /
ĀśvGS, 1, 7, 13.1 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 7, 13.3 varuṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 7, 13.5 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata /
ĀśvGS, 1, 8, 5.1 vivāhāgnim agrato 'jasraṃ nayanti //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 9, 7.1 agnaye svāheti sāyaṃ juhuyāt sūryāya svāheti prātas tūṣṇīṃ dvitīye ubhayatra //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 10, 23.0 yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvānt sarvaṃ sviṣṭaṃ suhutaṃ karotu me agnaye sviṣṭakṛte suhutahute sarvaprāyaścittāhutīnāṃ kāmānāṃ samardhayitre sarvānnaḥ kāmānt samardhaya svāheti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 2.0 uttarato 'gneḥ śāmitrasya āyatanaṃ kṛtvā pāyayitvā paśum āplāvya purastāt pratyaṅmukham avasthāpyāgniṃ dūtam iti dvābhyāṃ hutvā sapalāśayārdraśākhayā paścād upaspṛśed amuṣmai tvā juṣṭam upākaromīti //
ĀśvGS, 1, 11, 10.0 paścāt śāmitrasya prākśirasaṃ pratyakśirasam vodakpādaṃ saṃjñapya purā nābhes tṛṇam antardhāya vapām utkhidya vapām avadāya vapāśrapaṇībhyāṃ parigṛhyādbhir abhiṣicya śāmitre pratāpyāgreṇainam agniṃ hṛtvā dakṣiṇata āsīnaḥ śrapayitvā parītya juhuyāt //
ĀśvGS, 1, 11, 11.0 etasminn evāgnau sthālīpākaṃ śrapayanti //
ĀśvGS, 1, 12, 7.0 dhanvantariyajñe brāhmaṇam agniṃ cāntarā purohitāyāgre baliṃ haret //
ĀśvGS, 1, 14, 3.1 athāgnim upasamādhāya paścād asyānaḍuhaṃ carma āstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām dhātā dadātu dāśuṣa iti dvābhyām rākām aham iti dvābhyām nejameṣa prajāpate na tvad etāny anya iti ca //
ĀśvGS, 1, 17, 2.1 uttarato 'gner vrīhiyavamāṣatilānāṃ pṛthak pūrṇaśarāvāṇi nidadhāti //
ĀśvGS, 1, 17, 12.1 yena dhātā bṛhaspater agner indrasya cāyuṣe 'vapat /
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 1, 20, 6.0 agnir ācāryas tavāsāv iti tṛtīyam //
ĀśvGS, 1, 20, 11.0 agniṃ parisamuhya brahmacārī tūṣṇīṃ samidham ādadhyāt tūṣṇīṃ vai prājāpatyaṃ prājāpatyo brahmacārī bhavatīti vijñāyate //
ĀśvGS, 1, 21, 1.1 mantreṇa haike 'gnaye samidham āhārṣaṃ bṛhate jātavedase /
ĀśvGS, 1, 21, 1.2 tayā tvam agne vardhasva samidhā brahmaṇā vayaṃ svāheti //
ĀśvGS, 1, 21, 2.1 samidham ādhāyāgnim upaspṛśya mukhaṃ nimārṣṭi tris tejasā mā samanajmīti //
ĀśvGS, 1, 21, 4.1 mayi medhām mayi prajām mayyagnis tejo dadhātu /
ĀśvGS, 1, 21, 4.4 yat te 'gne tejas tenāhaṃ tejasvī bhūyāsam /
ĀśvGS, 1, 21, 4.5 yat te 'gne varcas tenāhaṃ varcasvī bhūyāsam /
ĀśvGS, 1, 21, 4.6 yat te 'gne haras tenāhaṃ harasvatī bhūyāsam ityupasthāya jānvācyopasaṃgṛhya brūyād adhīhi bho sāvitrīṃ bho anubrūhīti //
ĀśvGS, 1, 23, 8.1 agnir me hotā sa me hotā hotāraṃ tvā amuṃ vṛṇa iti hotāram //
ĀśvGS, 1, 23, 15.1 japitvāgniṣ ṭe hotā sa te hotā hotāhaṃ te mānuṣa iti hotā pratijānīte //
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 1, 23, 24.1 evam anāhitāgnir gṛhya imām agne śaraṇim mīmṛṣo na ityetayarcā //
ĀśvGS, 2, 1, 4.0 astamite sthālīpākaṃ śrapayitvaikakapālaṃ ca puroᄆāśam agne naya supathā rāye 'smān iti catasṛbhiḥ pratyṛcaṃ hutvā pāṇinaikakapālam acyutāya bhaumāya svāheti //
ĀśvGS, 2, 1, 6.0 mā no agne 'vasṛjo aghāyety enam āśayenābhijuhoti //
ĀśvGS, 2, 2, 4.1 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr indrāgnibhyāṃ svāhā /
ĀśvGS, 2, 3, 5.1 abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati //
ĀśvGS, 2, 3, 7.1 paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ //
ĀśvGS, 2, 4, 9.1 agninā vā kakṣam upoṣet //
ĀśvGS, 2, 4, 14.1 ataḥ avadānānāṃ sthālīpākasya cāgne naya supathā rāye 'smān iti dve /
ĀśvGS, 2, 5, 2.0 tasyaiva māṃsasya prakalpya dakṣiṇāpravaṇe 'gnim upasamādhāya pariśrityottarataḥ pariśritasya dvāraṃ kṛtvā samūlaṃ barhis trir apasalair avidhūnvan paristīrya havīṃṣyāsādayed odanaṃ kṛsaraṃ pāyasaṃ dadhimanthān madhumanthāṃś ca //
ĀśvGS, 3, 1, 3.0 tad yad agnau juhoti sa devayajño yad baliṃ karoti sa bhūtayajño yat pitṛbhyo dadāti sa pitṛyajño yat svādhyāyam adhīte sa brahmayajño yan manuṣyebhyo dadāti sa manuṣyayajña iti //
ĀśvGS, 3, 3, 4.1 sa yāvan manyeta tāvad adhītyaitayā paridadhāti namo brahmaṇe namo astv agnaye namaḥ pṛthivyai nama oṣadhībhyaḥ /
ĀśvGS, 3, 5, 6.0 agnim īḍe purohitam ity ekā //
ĀśvGS, 3, 5, 7.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāmaṃ te viśvaṃ bhuvanam adhiśritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañ śṛtaṃ havir iti dvyṛcāḥ //
ĀśvGS, 3, 5, 11.0 apareṇāgniṃ prākkūleṣu darbheṣu upaviśyodapātre darbhān kṛtvā brahmāñjalikṛto japet //
ĀśvGS, 3, 6, 8.3 ime ye dhiṣṇyāso agnayo yathāsthānam iha kalpatām /
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 1.3 yad agneḥ sendrasya saprajāpatikasya saṛṣikasya saṛṣirājanyasya sapitṛkasya sapitṛrājanyasya samanuṣyasya samanuṣyarājanyasya sākāśasya sātīkāśasya sānukāśasya sapratīkāśasya sadevamanuṣyasya sagandharvāpsaraskasya sahāraṇyaiś ca paśubhir grāmyaiśca yan ma ātmana ātmani vrataṃ tan me sarvavratam idam aham agne sarvavrato bhavāmi svāheti //
ĀśvGS, 3, 9, 2.1 mamāgne varca iti pratyṛcaṃ samidho 'bhyādadhyāt //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 4, 1, 2.0 grāmakāmā agnaya ity udāharanti //
ĀśvGS, 4, 2, 1.0 athaitāṃ diśam agnīn nayanti yajñapātrāṇi ca //
ĀśvGS, 4, 3, 20.0 anustaraṇyā vapām utkhidya śiromukhaṃ pracchādayed agner varma pari gobhir vyayasveti //
ĀśvGS, 4, 3, 25.0 sarvāṃ yathāṅgaṃ vinikṣipya carmaṇā pracchādyemam agne camasaṃ mā vijihvara iti praṇītāpraṇayanam anumantrayate //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 4, 1.0 preṣyati yugapad agnīn prajvālayateti //
ĀśvGS, 4, 4, 13.0 prāpyāgāram aśmānam agniṃ gomayam akṣatāṃstilān apa upaspṛśanti //
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
ĀśvGS, 4, 6, 2.0 purodayād agniṃ sahabhasmānaṃ sahāyatanaṃ dakṣiṇā hareyuḥ kravyādam agniṃ prahiṇomi dūram ity ardharcena //
ĀśvGS, 4, 6, 5.0 agnivelāyām agniṃ janayed ihaiva ayam itaro jātavedā ity ardharcena //
ĀśvGS, 4, 6, 5.0 agnivelāyām agniṃ janayed ihaiva ayam itaro jātavedā ity ardharcena //
ĀśvGS, 4, 6, 8.0 athāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn amātyān ārohayed ārohatāyur jarasaṃ vṛṇānā iti //
ĀśvGS, 4, 6, 10.0 antar mṛtyuṃ dadhatāṃ parvatenety uttarato 'śmānam agneḥ kṛtvā paraṃ mṛtyo anu parehi panthām iti catasṛbhiḥ pratyṛcaṃ hutvā yathāhāny anupūrvaṃ bhavantīty amātyān īkṣeta //
ĀśvGS, 4, 6, 14.0 athāparājitāyāṃ diśyavasthāyāgninānaḍuhena gomayena cāvicchinnayā codakadhārayāpo hi ṣṭhā mayobhuva iti tṛcena parīme gāmaneṣateti parikrāmatsu japet //
ĀśvGS, 4, 7, 18.1 uddhṛtya ghṛtāktam annam anujñāpayaty agnau kariṣye karavai karavāṇīti vā //
ĀśvGS, 4, 7, 20.1 athāgnau juhoti yathoktaṃ purastāt //
ĀśvGS, 4, 7, 22.1 agnimukhā vai devāḥ pāṇimukhāḥ pitara iti ha brāhmaṇam //
ĀśvGS, 4, 8, 25.0 tuṣān phalīkaraṇāṃś ca pucchaṃ carmaśiraḥpādān ityagnāvanupraharet //
ĀśvGS, 4, 8, 27.0 uttarato 'gner darbhavītāsu kuśasūnāsu vā śoṇitaṃ ninayecchvāsinīr ghoṣiṇīr vicinvatīḥ samaśnuvatīḥ sarpā yad vo 'tra taddharadhvam iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 1, 8.1 eta evāhitāgnaya iṣṭaprathamayajñā gṛhapatisaptadaśā dīkṣitvā samopyāgnīṃs tanmukhāḥ sattrāṇy āsate //
ĀśvŚS, 4, 1, 11.1 agnir mukham iti ca yājyānuvākyayoḥ //
ĀśvŚS, 4, 1, 22.1 agnir brahmaṇvān agniḥ kṣatravān agniḥ kṣatrabhṛt //
ĀśvŚS, 4, 1, 22.1 agnir brahmaṇvān agniḥ kṣatravān agniḥ kṣatrabhṛt //
ĀśvŚS, 4, 1, 22.1 agnir brahmaṇvān agniḥ kṣatravān agniḥ kṣatrabhṛt //
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 1, 23.1 etenāgne brahmaṇā vāvṛdhasva brahma ca te jātavedo namaś ca purūṇy agne purudhā tvāyā sacitra citraṃ citayantam asme agnir īśe bṛhataḥ kṣatriyasyārcāmi te sumatim ghoṣy arvāg iti /
ĀśvŚS, 4, 1, 26.1 ūrdhvaṃ prathamāyā agnipraṇayanīyāyā aupavasathye 'niyamaḥ //
ĀśvŚS, 4, 2, 3.1 agnir mukhaṃ prathamo devatānāṃ saṃgatānām uttamo viṣṇur āsīt /
ĀśvŚS, 4, 2, 3.3 agniś ca viṣṇo tapa uttamaṃ maho dīkṣāpālāya vanataṃ hi śakrā /
ĀśvŚS, 4, 2, 12.1 dīkṣitānāṃ saṃcaro gārhapatyāhavanīyāv antarāgneḥ praṇayanāt //
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.2 pathyā svastir agniḥ somaḥ savitāditiḥ svasti naḥ pathyāsu dhanvasv iti dve agne naya supathā rāye asmān ā devānām api panthām aganma tvaṃ soma pracikito manīṣā /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 3, 1.3 yā te dhāmāni divi yā pṛthivyām ā viśvadevaṃ satpatim ya imā viśvā jātāni sutrāmāṇam pṛthivīṃ dyām anehasaṃ mahīm ū ṣu mātaraṃ suvratānāṃ sed agnir agnīṁr atyastv anyān iti dve saṃyājye /
ĀśvŚS, 4, 4, 2.1 tam pravakṣyatsu paścād anasas tripadamātre 'ntareṇa vartmanī avasthāya preṣito 'gne abhihiṃkārāt tvaṃ vipras tvaṃ kavis tvaṃ viśvāni dhārayan /
ĀśvŚS, 4, 5, 2.1 tasyā agnimanthanam //
ĀśvŚS, 4, 5, 3.2 atithimantau samidhāgniṃ duvasyatāpyāyasva sametu ta iti /
ĀśvŚS, 4, 5, 3.4 hotāraṃ citraratham adhvarasya pra prāyam agnir bharatasya śṛṇva iti saṃyājye /
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 6, 3.11 pataṅgam aktam asurasya māyayā yo naḥ sa nutyo abhidāsad agne bhavā no agne sumanā upetāv iti dvyṛcāḥ /
ĀśvŚS, 4, 6, 3.15 ābhāty agnir grāvāṇeveḍe dyāvāpṛthivī iti prāg uttamāyā arūrucad uṣasaḥ pṛśnir agriya ity āvapetottareṇārdharcena patnīm īkṣetottamayā parihite samutthāpyainān adhvaryavo vācayantīti tu pūrvaṃ paṭalam //
ĀśvŚS, 4, 7, 4.1 upahūya sudughāṃ dhenum etām iti dve abhi tvā deva savitaḥ sam ī vatsaṃ na mātṛbhiḥ saṃ vatsa iva mātṛbhir yas te stanaḥ śaśayo yo mayobhūr gaur amīmed anu vatsaṃ miṣantaṃ namased upasīdata saṃjānānā upasīdann abhijñv ā daśabhir vivasvato duhanti saptaikāṃ samiddho agnir aśvinā tapto vāṃ gharma āgatam /
ĀśvŚS, 4, 7, 4.3 samiddho agnir vṛṣaṇā ratir divas tapto gharmo duhyate vām iṣe madhu /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.10 ubhā pibatam aśvineti ca ubhābhyām anavānam agne vīhīty anuvaṣaṭkāro gharmasya agne vīhīti vā /
ĀśvŚS, 4, 7, 4.18 taṃ ghem itthā namasvina iti prāgāthīṃ pūrvāhṇe kāṇvīm aparāhṇe 'nyatarāṃ vātyantaṃ kāṇvīṃ tv eva uttame pāvaka śoce tava hi kṣayaṃ parīty uktvā bhakṣam ākāṅkṣed vājinena bhakṣopāyo hutaṃ havir madhuhavir indratame agnāv aśyāma te deva gharma /
ĀśvŚS, 4, 8, 6.1 tāsām uttamena praṇavenāgniṃ somaṃ viṣṇum ity āvāhyopaviśet //
ĀśvŚS, 4, 8, 8.1 agnir vṛtrāṇi jaṅghanad ya ugra iva śaryahā tvaṃ somāsi satpatir gayasphāno amīvahedaṃ viṣṇur vicakrame trīṇi padā vicakrama iti sviṣṭakṛdādi lupyate /
ĀśvŚS, 4, 8, 11.1 imāṃ me agne samidham imām iti tu sāmidhenyaḥ /
ĀśvŚS, 4, 8, 20.1 paścāt padamātre 'vasthāyābhihiṅkṛtya purīṣyāso agnaya iti trir upāṃśu sapraṇavām //
ĀśvŚS, 4, 8, 24.1 athāgniṃ saṃcitam anugītam anuśaṃset //
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 8, 25.1 paścād agnipucchasyopaviśyābhihiṅkṛtyāgnir asmi janmanā jātavedā iti trir madhyamayā vācā //
ĀśvŚS, 4, 8, 28.1 brahmāpratirathaṃ japitvā dakṣiṇato 'gner bahirvedy āsta audumbaryābhihavanāt //
ĀśvŚS, 4, 8, 29.1 uktam agnipraṇayanam //
ĀśvŚS, 4, 10, 3.1 praitu brahmaṇaspatir hotā devo amartyaḥ purastād upa tvāgne dive dive doṣāvastar upa priyaṃ panipnatam ity ardharca āramet /
ĀśvŚS, 4, 10, 3.2 āgnīdhrīye nihite 'bhihūyamāne 'gne juṣasva pratiharya tad vaca iti samāpya praṇavenoparamet //
ĀśvŚS, 4, 10, 10.1 agnipucchasya sāgnicityāyām //
ĀśvŚS, 4, 11, 5.1 yadi devasūnāṃ havīṃṣy anvāyātayeyur agnir gṛhapatiḥ somo vanaspatiḥ savitā satyaprasavo bṛhaspatir vācaspatir indro jyeṣṭho mitraḥ satyo varuṇo dharmapatī rudraḥ paśumān paśupatir vā //
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 11, 6.1 tvam agne bṛhadvayo havyavāḍ agnir ajaraḥ pitā nas tvaṃ ca soma no vaśo brahmā devānāṃ padavīḥ kavīnām ā viśvadevaṃ satpatiṃ na pramiye savitur daivyasya tad bṛhaspate prathamaṃ vāco agraṃ haṃsair iva sakhibhir vāvadadbhiḥ prasasāhiṣe puruhūta śatrūn bhuvas tvam indra brahmaṇā mahān anamīvāsa iḍayā madantaḥ pra sa mitra marto astu prayasvāṃs tvāṃ naṣṭavān mahimāya pṛcchate tvayā baddho mumukṣate /
ĀśvŚS, 4, 12, 1.1 yady u sarvapṛṣṭhāny agnir gāyatras trivṛd rāthantaro vāsantika indras traiṣṭubhaḥ pañcadaśo bārhato graiṣmo viśve devā jāgatāḥ saptadaśā vairūpā vārṣikā mitrāvaruṇāv ānuṣṭubhāv ekaviṃśau vairājau śāradau bṛhaspatiḥ pāṅktas triṇavaḥ śākvaro haimantikaḥ savitā aticchandās trayastriṃśo raivataḥ śaiśiro aditir viṣṇupatny anumatiḥ //
ĀśvŚS, 4, 12, 2.2 agnir devo duṣṭarītur adābhya idaṃ kṣatraṃ rakṣatu pātv asmān /
ĀśvŚS, 4, 12, 2.30 agniś ca havyavāhano bhavataṃ dāśuṣe mayaḥ /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.1 āpo revatīḥ kṣayathā hi vasva upaprayanta iti sūkte avā no agna iti ṣaḍ agnim īḍe 'gniṃ dūtaṃ vasiṣva hīti sūktayor uttamām uddharet /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.2 tvam agne vratapā ity uttamām uddharet tvaṃ no agne mahobhir iti naveme viprasyeti sūkte yukṣvā hi preṣṭhaṃ vas tvam agne bṛhadvaya ity aṣṭādaśa /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.3 arcantas tveti sūkte agne pāvaka dūtaṃ va iti sūkte agnir hotā no adhvara iti tisro agnir hotāgna iḍeti catasraḥ /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.4 pra vo vājā upasadyāya tam agne yajñānām iti tisra uttamā uddhared agne haṃsy agniṃ hinvantu naḥ prāgnaye vācam iti sūkte imāṃ me agne samidham imām iti trayāṇām uttamām uddhared iti gāyatram /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.5 tvam agne vasūṃs tvaṃ hi kṣaitavad agnā yo hotā ajaniṣṭa pra vo devāyāgne kadā ta iti pañca /
ĀśvŚS, 4, 13, 7.6 sakhāyaḥ saṃ vas tvām agne haviṣmanta iti sūkte bṛhadvaya iti daśānāṃ caturthanavame uddhared uttamām uttamāṃ cāditas trayāṇām ity ānuṣṭubham /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.7 abodhy agniḥ samidheti catvāri prāgnaye bṛhate pra vedhase kavaye tvaṃ no agne varuṇasya vidvān ity etatprabhṛtīni catvāri /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.8 ūrdhva ū ṣu ṇaḥ sasasya yad viyuteti pañca bhadraṃ te agna iti sūkte somasya mā tavasaṃ praty agnir uṣasa iti trīṇy ā hoteti daśānāṃ tṛtīyāṣṭame uddharet /
ĀśvŚS, 4, 13, 7.9 divas pari iti sūktayoḥ pūrvasyottamām uddharet tvaṃ hy agne prathama iti ṣaṇṇāṃ dvitīyam uddharet puro vo mandram iti catvāri /
ĀśvŚS, 4, 13, 7.11 kā ta upetir iti sūkte hiraṇyakeśa iti tisro 'paśyam asya mahata iti sūkte dve virūpe iti sūkte agne nayāgre bṛhann ity aṣṭānām uttamād uttamās tisra uddharet /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.12 tvam agne suhavo raṇvasaṃdṛg iti pañcāgniṃ vo devam iti daśānāṃ tṛtīyacaturthe uddhared iti traiṣṭubham /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.13 enā vo agniṃ pra vo yahvam agne vivasvat sakhāyas tvāyam agnir agna āyāhy acchā naḥ śīraśociṣam iti ṣaṭ /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.15 agne vājasyeti tisraḥ puru tvā tvām agna īḍiṣvā hīty auṣṇiham /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.16 janasya gopās tvām agna ṛtāyava imam ū ṣu vo atithim uṣarbudham iti nava tvam agne dyubhir iti sūkte tvam agne prathamo aṅgirā nū cit sahojā amṛto ni tundata iti pañca /
ĀśvŚS, 4, 13, 7.18 agniṃ taṃ manya iti pāṅktam //
ĀśvŚS, 4, 15, 2.4 ābhāty agnir iti sūkte grāvāṇeva nāsatyābhyām iti trīṇi dhenuḥ pratnasya ka u śravad iti sūkte /
ĀśvŚS, 4, 15, 2.10 abodhy agnir jma eṣa sya bhānur āvāṃ ratham abhūd idaṃ yo vāṃ parijmeti trīṇi triś cin no adyeḍe dyāvāpṛthivī iti jāgataṃ /
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 2, 4.0 indrāgnī ā gataṃ sutam indre agnā namo bṛhat tā huve yayor idam iyaṃ vām asya manmana indrāgnī yuvām ime yajñasya hi stha ṛtvijety acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 5, 17.1 ihendrāgnī indrāgnī ā gataṃ tā huve yayor idam iti naveyaṃ vāmasya manmana ity ekādaśa yajñasya hi stha ity acchāvākasya //
ĀśvŚS, 7, 7, 2.0 tad devasya ghṛtena dyāvāpṛthivī iti tisro 'naśvo jātaḥ parāvato ya iti vaiśvadevaṃ vaiśvānarāya dhiṣaṇāṃ dhārāvarā marutas tvam agne prathamo aṅgirā ity āgnimārutaṃ caturthasya ugro jajña iti niṣkevalyam //
ĀśvŚS, 7, 7, 3.0 hvayāmy agnim asya me dyāvāpṛthivī iti tisras tataṃ me apa iti vaiśvadevam //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 7, 8, 1.1 ehy ū ṣu bravāṇi ta āgnir agāmi bhārataḥ pra vo vājā abhidyavo abhi prayāṃsi vāhasā pra maṃhiṣṭhāya gāyata pra so agne tavotibhir agniṃ vo vṛdhantam agne yaṃ yajñam adhvaraṃ yajiṣṭhaṃ tvā vavṛmahe yaḥ samidhā ya āhutyā te agna idhīmahy ubhe suścandra sarpiṣa iti dve ekā cāgniṃ taṃ manye yo vasur ā te vatso mano yamad āgne sthūraṃ rayiṃ bhara preṣṭhaṃ vo atithiṃ śreṣṭhaṃ yaviṣṭha bhārata bhadro no agnir āhuto yadī ghṛtebhir āhuta ā ghā ye agnim indhata imā abhi pra ṇonuma iti //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 6, 2.0 grahāntarukthyaś ced agne marudbhir ṛkvabhiḥ pā indrāvaruṇābhyāṃ matsvendrābṛhaspatibhyām indrāviṣṇubhyāṃ sajūr ity āgnimārute purastāt paridhānīyāyā āvapeta //
ĀśvŚS, 9, 7, 25.0 api vā sarveṣu devatāśabdeṣv agnim eva abhisaṃnayet //
ĀśvŚS, 9, 7, 29.0 imā u tvā ya eka id iti madhyaṃdina indrāgnyoḥ kulāyena prajātikāmaḥ //
ĀśvŚS, 9, 7, 37.0 satyam iyaṃ pṛthivī satyam ayam agniḥ satyam ayaṃ vāyuḥ satyam asāv āditya iti //
ĀśvŚS, 9, 9, 7.3 tvām īḍate ajiraṃ dūtyāyāgniṃ sudītiṃ sudṛśam gṛṇanta iti samyājye //
ĀśvŚS, 9, 9, 9.2 tṛtīyena ābhiplavikenoktaṃ tṛtīyasavanaṃ citravatīṣu cet stuvīraṃs tvaṃ naś citra ūtyāgne vivasvad uṣasa ity agniṣṭomasāmnaḥ stotriyānurūpau ṣoḍaśī tv iha //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 14.0 jarābodha tad viviḍḍhi jaramāṇaḥ samidhyase agninendreṇābhāty agniḥ kṣetrasya patinā vayam iti paridhānīyā yuvaṃ devā kratunā pūrvyeṇeti yājyā //
ĀśvŚS, 9, 11, 18.0 uta no 'dhiyogo agnā iti vānurūpasyottamā //
Śatapathabrāhmaṇa
ŚBM, 1, 1, 1, 2.1 so 'gnim evābhīkṣamāṇo vratamupaiti /
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 2.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatām ity agnir vai devānāṃ vratapatistasmā evaitatprāha vrataṃ cariṣyāmi tacchakeyaṃ tanme rādhyatāmiti nātra tirohitamivāsti //
ŚBM, 1, 1, 1, 3.2 agne vratapate vratamacāriṣaṃ tad aśakam tanme 'rādhīty aśakaddhyetad yo yajñasya saṃsthām agann arādhi hyasmai yo yajñasya saṃsthām agannetena nveva bhūyiṣṭhā iva vratamupayanty anena tvevopeyāt //
ŚBM, 1, 1, 1, 18.2 yoṣā vā āpo vṛṣāgnir gṛhā vai gārhapatyas tad gṛheṣvevaitan mithunam prajananaṃ kriyate vajraṃ vā eṣa udyacchati yo 'paḥ praṇayati yo vā apratiṣṭhito vajram udyacchati nainaṃ śaknotyudyantuṃ saṃ hainaṃ śṛṇāti //
ŚBM, 1, 1, 1, 20.2 yoṣā vā āpo vṛṣāgnir mithunam evaitat prajananaṃ kriyata evamiva hi mithunaṃ kᄆptam uttarato hi strī pumāṃsamupaśete //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 1, 21.2 nen mithunaṃ caryamāṇamantareṇa saṃcarāṇīti tā nātihṛtya sādayen no anāptāḥ sādayet sa yadatihṛtya sādayed asti vā agneścāpāṃ ca vibhrātṛvyamiva sa yatheva ha tadagnerbhavati yatrāsyāpa upaspṛśantyagnau hādhi bhrātṛvyaṃ vardhayed yadatihṛtya sādayed yad yo 'nāptāḥ sādayen no hābhistaṃ kāmam abhyāpayed yasmai kāmāya praṇīyante tasmād u sampratyevottareṇāhavanīyam praṇayati //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 9.2 agnireva dhūr agnirhi vai dhūr atha ya enadvahantyagnidagdhamivaiṣāṃ vaham bhavaty atha yajjaghanena kastambhīm praugaṃ vedirevāsya sā nīḍa eva havirdhānam //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 10.2 dhūrasi dhūrva dhūrvantaṃ dhūrva taṃ yo 'smān dhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ity agnirvā eṣa dhuryas tametadatyeṣyan bhavati havir grahīṣyaṃs tasmā evaitān nihnute tatho haitameṣo 'tiyantamagnirdhuryo na hinasti //
ŚBM, 1, 1, 2, 17.2 devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām agnaye juṣṭaṃ gṛhṇāmīti savitā vai devānām prasavitā tat savitṛprasūta evaitadgṛhṇāty aśvinor bāhubhyām ityaśvināvadhvaryū pūṣṇo hastābhyāmiti pūṣā bhāgadugho 'śanam pāṇibhyāmupanidhātā satyaṃ devā anṛtaṃ manuṣyās tat satyenaivaitad gṛhṇāti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 2, 23.2 gārhapatye tasya pātrāṇi saṃsādayanti jaghaneno tarhi gārhapatyaṃ sādayed yasyāhavanīye havīṃṣi śrapayanty āhavanīye tasya pātrāṇi saṃsādayanti jaghaneno tarhyāhavanīyaṃ sādayet pṛthivyāstvā nābhau sādayāmīti madhyaṃ vai nābhir madhyamabhayaṃ tasmādāha pṛthivyāstvā nābhau sādayāmīty adityā upastha ity upastha ivainadabhārṣuriti vā āhur yat suguptaṃ gopāyanti tasmādāhādityā upastha ity agne havyaṃ rakṣeti tadagnaye caivaitaddhaviḥ paridadāti guptyā asyai ca pṛthivyai tasmādāhāgne havyaṃ rakṣeti //
ŚBM, 1, 1, 3, 11.1 sa prokṣati agnaye tvā juṣṭam prokṣāmīti tadyasyai devatāyai havirbhavati tasyai medhyaṃ karotyevameva yathāpūrvaṃ havīṃṣi prokṣya //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 1, 4, 8.2 agnestanūrasi vāco visarjanamiti yajño hi tenāgnestanūrvāco visarjanamiti yāṃ vā amūṃ havirgrahīṣyanvācaṃ yacchatyatra vai taṃ visṛjate tadyadetāmatra vācaṃ visṛjata eṣa hi yajña ulūkhale pratyaṣṭhādeṣa hi prāsāri tasmādāha vāco visarjanamiti //
ŚBM, 1, 2, 1, 3.2 sa upaveṣamādatte dhṛṣṭirasīti sa yadenenāgniṃ dhṛṣṇvivopacarati tena dhṛṣṭir atha yadenena yajña upālabhata upeva vā enenaitad veṣṭi tasmādupaveṣo nāma //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 4.2 apāgne agnim āmādaṃ jahi niṣkravyādaṃ sedhety ayaṃ vā āmād yenedam manuṣyāḥ paktvāśnanty atha yena puruṣaṃ dahanti sa kravyād etāvevaitadubhāvato 'pahanti //
ŚBM, 1, 2, 1, 6.2 devā ha vai yajñaṃ tanvānāste 'surarakṣasebhya āsaṅgādbibhayāṃcakrur nenno 'dhastānnāṣṭrā rakṣāṃsyupottiṣṭhānity agnirhi rakṣasāmapahantā tasmādevamupadadhāti tadyadeṣa eva bhavati nānya eṣa hi yajuṣkṛto medhyas tasmānmadhyamena kapālenābhyupadadhāti //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 1, 9.2 agne brahma gṛbhṇīṣveti nediha purā nāṣṭrā rakṣāṃsyāviśānity agnirhi rakṣasām apahantā tasmādenamadhyūhati //
ŚBM, 1, 2, 2, 3.2 janayatyai tvā saṃyaumīti yathā vā adhivṛkto 'gner adhi jāyetaivaṃ vai tat saṃyauti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 12.2 agniṣ ṭe tvacam mā hiṃsīd ityagninā vā enametad abhitapsyan bhavaty eṣa te tvacam mā hiṃsīd ityevaitadāha //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 2, 13.2 achidramevainametadagninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśān ityagnir hi rakṣasāmapahantā tasmātparyagniṃ karoti //
ŚBM, 1, 2, 3, 1.1 caturdhā vihito ha vā agre 'gnirāsa /
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 3, 1.2 sa yamagre 'gniṃ hotrāya prāvṛṇata sa prādhanvad yaṃ dvitīyam prāvṛṇata sa praivādhanvad yaṃ tṛtīyam prāvṛṇata sa praivādhanvad atha yo 'yametarhyagniṃ sa bhīṣā nililye so 'paḥ praviveśa taṃ devā anuvidya sahasaivādbhya āninyuḥ so 'po 'bhitiṣṭhevāvaṣṭhyūtā stha yā aprapadanaṃ stha yābhyo vo mām akāmaṃ nayantīti tata āptyāḥ saṃbabhūvustrito dvita ekataḥ //
ŚBM, 1, 2, 4, 10.1 sa hāgniruvāca /
ŚBM, 1, 2, 4, 11.1 sa hāgniruvāca /
ŚBM, 1, 2, 4, 12.1 so 'gniruttarataḥ paryait /
ŚBM, 1, 2, 4, 13.2 agnir evaiṣa nidānena tānadhvaryureveta upasaṃruṇaddhi tānt saṃrudhyaibhiśca lokair abhinidadhāti yad u cemāṃllokānati caturthaṃ tataḥ punar na saṃjihate tasmād apyetarhyasurā na saṃjihate yena hyevaināndevā avābādhanta tenaivainānapyetarhi brahmaṇā yajñe 'vabādhante //
ŚBM, 1, 2, 4, 18.2 araro divam mā papta iti yatra vai devā ararum asurarakṣasam apāghnata sa divam apipatiṣat tam agnir abhinyadadhād araro divam mā papta iti sa na divam apat tatho evainam etad adhvaryur evāsmāllokād antareti divo 'dhyagnīt tasmādevaṃ karoti //
ŚBM, 1, 2, 5, 7.2 agnim purastāt samādhāya tenārcantaḥ śrāmyantaścerus tenemāṃ sarvām pṛthivīṃ samavindanta tad yad enenemāṃ sarvāṃ samavindanta tasmād vedirnāma tasmād āhur yāvatī vedistāvatī pṛthivīty etayā hīmāṃ sarvāṃ samavindantaivaṃ ha vā imāṃ sarvāṃ sapatnānāṃ saṃvṛṅkte nirbhajatyasyai sapatnān ya evam etad veda //
ŚBM, 1, 2, 5, 8.2 chandobhirabhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam āsa sa tata evauṣadhīnām mūlāny upamumloca //
ŚBM, 1, 2, 5, 9.2 kva nu viṣṇurabhūt kva nu yajño 'bhūditi te hocuś chandobhir abhitaḥ parigṛhīto 'gniḥ purastān nāpakramaṇam asty atraivānvicchateti taṃ khananta ivānvīṣus taṃ tryaṅgule 'nvavindaṃs tasmāt tryaṅgulā vediḥ syāt tad u hāpi pāñcistryaṅgulāmeva saumyasyādhvarasya vediṃ cakre //
ŚBM, 1, 2, 5, 15.1 abhito 'gnimaṃsā unnayati /
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 2, 5, 15.2 yoṣā vai vedir vṛṣāgniḥ parigṛhya vai yoṣā vṛṣāṇaṃ śete mithunam evaitat prajananaṃ kriyate tasmādabhito 'gnimaṃsā unnayati //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 10.2 yathāgniṃ nābhivyukṣed yathā yasmā aśanam āhariṣyant syāt tam pātranirṇejanenābhivyukṣed evaṃ tat tasmād u tathaiva saṃmṛjyād yathāgniṃ nābhivyukṣet prāṅ ivaivotkramya //
ŚBM, 1, 3, 1, 11.2 sruksammārjanānyagnāvabhyādadhati vedasyāhābhūvant sruca ebhiḥ samamārjiṣur idaṃ vai kiṃcidyajñasya ned idam bahirdhā yajñād bhavad iti tad u tathā na kuryād yathā yasmā aśanamāharettam pātranirṇejanam pāyayedevaṃ tat tasmād u parāsyedevaitāni //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 1, 19.2 adabdhena tvā cakṣuṣāvapaśyāmīty anārtena tvā cakṣuṣāvapaśyāmīty evaitad āhāgner jihvāsīti yadā vā etadagnau juhvatyathāgnerjihvā ivottiṣṭhanti tasmād āhāgner jihvāsīti suhūr devebhya iti sādhu devebhya ity evaitad āha dhāmne dhāmne me bhava yajuṣe yajuṣa iti sarvasmai me yajñāyaidhītyevaitadāha //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 1.2 sa idhmamevāgre prokṣati kṛṣṇo 'syākhareṣṭho 'gnaye tvā juṣṭam prokṣāmīti tan medhyam evaitad agnaye karoti //
ŚBM, 1, 3, 3, 12.1 athāgniṃ kalpayati /
ŚBM, 1, 3, 3, 13.2 tad yat paridhīn paridadhāti yatra vai devā agre 'gniṃ hotrāya prāvṛṇata taddhovāca na vā ahamidamutsahe yad vo hotā syāṃ yadvo havyaṃ vaheyaṃ trīn pūrvān prāvṛḍhvaṃ te prādhanviṣus tān nu me 'vakalpayatātha vā aham etad utsākṣye yadvo hotā syāṃ yadvo havyaṃ vaheyamiti tatheti tān asmā etān avākalpayaṃs ta ete paridhayaḥ //
ŚBM, 1, 3, 3, 14.2 vajro vai tānvaṣaṭkāraḥ prāvṛṇag vajrād vai vaṣaṭkārādbibhemi yanmā vajro vaṣaṭkāro na pravṛñjyād etaireva mā paridhatta tathā mā vajro vaṣaṭkāro na pravarkṣyatīti tatheti tametaiḥ paryadadhus taṃ na vajro vaṣaṭkāraḥ prāvṛṇak tad varmaivaitad agnaye nahyati yadetaiḥ paridadhāti //
ŚBM, 1, 3, 3, 16.2 yad bahiṣparidhi skantsyati tad yuṣmāsu hutam atha yadva uparyupari hoṣyanti tad vo 'viṣyatīti sa yadagnau juhvati tad enān avaty atha yad enān uparyupari juhvati tad enān avaty atha yad bahiṣparidhi skandati tad eteṣu hutaṃ tasmād u ha nāga iva skannaṃ syād imāṃ vai te prāviśan yad vā idaṃ kiṃca skandaty asyām eva tat sarvaṃ pratitiṣṭhati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 17.2 bhuvapataye svāhā bhuvanapataye svāhā bhūtānām pataye svāhety etāni vai teṣāmagnīnāṃ nāmāni yad bhuvapatir bhuvanapatir bhūtānām patis tad yathā vaṣaṭkṛtaṃ hutam evam asyaiteṣvagniṣu bhavati //
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 1, 3, 3, 19.2 brahma vai palāśo brahmāgnir agnayo hi tasmāt pālāśāḥ syuḥ //
ŚBM, 1, 3, 4, 2.2 paridhiṃ paridadhāti gandharvastvā viśvāvasuḥ paridadhātu viśvasyāriṣṭyai yajamānasya paridhir asyagniriḍa īḍita iti //
ŚBM, 1, 3, 4, 3.2 indrasya bāhurasi dakṣiṇo viśvasya ariṣṭyai yajamānasya paridhir asy agniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 4.2 mitrāvaruṇau tvottarataḥ paridhattāṃ dhruveṇa dharmaṇā viśvasyāriṣṭyai yajamānasya paridhir asy agniriḍa īḍita ity agnayo hi tasmād āhāgniriḍa īḍita iti //
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 5.2 sa madhyamamevāgre paridhim upaspṛśati tenaitānagre samindhe 'thāgnāv abhyādadhāti teno agnim pratyakṣaṃ samindhe //
ŚBM, 1, 3, 4, 6.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantam adhvara ity etayā gāyatryā gāyatrīm evaitat saminddhe sā gāyatrī samiddhānyāni chandāṃsi samindhe chandāṃsi samiddhāni devebhyo yajñaṃ vahanti //
ŚBM, 1, 3, 5, 1.2 idhmenāgniṃ tasmād idhmo nāma samindhe sāmidhenībhirhotā tasmātsāmidhenyo nāma //
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 2.2 agnaye samidhyamānāyānubrūhītyagnaye hyetatsamidhyamānāyānvāha //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 3.2 agnaye samidhyamānāya hotaranubrūhīti tad u tathā na brūyād ahotā vā eṣa purā bhavati yadaivainam pravṛṇīte 'tha hotā tasmād u brūyād agnaye samidhyamānāyānubrūhītyeva //
ŚBM, 1, 3, 5, 4.2 svayaivainam etad devatayā samindhe gāyatrīr anvāha gāyatraṃ vā agneśchandaḥ svenaivainam etacchandasāsamindhe vīryaṃ gāyatrī brahma gāyatrī vīryeṇaivainametatsamindhe //
ŚBM, 1, 4, 1, 7.2 pra vo vājā abhidyava iti tannu preti bhavaty agna āyāhi vītaya iti tad v eti bhavati //
ŚBM, 1, 4, 1, 8.2 ubhayaṃ vā etat preti sampadyata iti tad u tadātivijñānyamiva pra vo vājā abhidyava iti tan nu prety agna āyāhi vītaya iti tad v eti //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 10.2 videgho ha māthavo 'gniṃ vaiśvānaram mukhe babhāra tasya gotamo rāhūgaṇa ṛṣiḥ purohita āsa tasmai ha smāmantryamāṇo na pratiśṛṇoti nenme 'gnirvaiśvānaro mukhān niṣpadyātā iti //
ŚBM, 1, 4, 1, 11.2 vītihotraṃ tvā kave dyumantaṃ samidhīmahi agne bṛhantamadhvare videgheti //
ŚBM, 1, 4, 1, 12.2 ud agne śucayastava śukrā bhrājanta īrate tava jyotīṃṣyarcayo videghā3 iti //
ŚBM, 1, 4, 1, 13.2 taṃ tvā ghṛtasnav īmaha ityevābhivyāharad athāsya ghṛtakīrtāvevāgnirvaiśvānaro mukhādujjajvāla tam na śaśāka dhārayituṃ so 'sya mukhānniṣpede sa imām pṛthivīm prāpādaḥ //
ŚBM, 1, 4, 1, 14.2 sarasvatyāṃ sa tata eva prāṅ dahannabhīyāyemām pṛthivīṃ taṃ gotamaśca rāhūgaṇo videghaśca māthavaḥ paścād dahantam anvīyatuḥ sa imāḥ sarvā nadīratidadāha sadānīrety uttarād girer nirdhāvati tāṃ haiva nātidadāha tāṃ ha sma tām purā brāhmaṇā na taranty anatidagdhāgninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 15.2 prācīnam bahavo brāhmaṇās taddhākṣetrataram ivāsa srāvitaram ivāsvaditam agninā vaiśvānareṇeti //
ŚBM, 1, 4, 1, 16.2 kṣetrataramiva brāhmaṇā u hi nūnamenad yajñair asiṣvadaṃt sāpi jaghanye naidāghe samivaiva kopayati tāvacchītānatidagdhā hyagninā vaiśvānareṇa //
ŚBM, 1, 4, 1, 18.2 gotamo rāhūgaṇaḥ kathaṃ nu na āmantryamāṇo na pratyaśrauṣīriti sa hovācāgnirme vaiśvānaro mukhe 'bhūt sa nenme mukhānniṣpadyātai tasmāt te na pratiśrauṣamiti //
ŚBM, 1, 4, 1, 19.2 yatraiva tvaṃ ghṛtasnav īmaha ity abhivyāhārṣīs tadeva me ghṛtakīrtāvagnirvaiśvānaro mukhād udajvālīt taṃ nāśakaṃ dhārayituṃ sa me mukhānnirapādīti //
ŚBM, 1, 4, 1, 22.1 agna āyāhi vītaya iti /
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 24.2 yajamāno vai havyadātir gṛṇāno yajamānāyety evaitadāha ni hotā satsi barhiṣīty agnirvai hotāyaṃ loko barhir asminnevaitalloke 'gniṃ dadhāti so 'yamasmiṃlloke 'gnirhitaḥ saiṣemameva lokamabhyanūktemam evaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 25.2 samidbhirhyetam aṅgirasa aindhatāṅgira ity aṅgirā u hyagnir ghṛtena vardhayāmasīti tatsāmidhenam padaṃ samevainaṃ tenenddhe vīryamevāsmindadhāti //
ŚBM, 1, 4, 1, 26.2 bṛhad u hyeṣa śocati samiddho yaviṣṭhyeti yaviṣṭho hyagnis tasmādāha yaviṣṭhyeti saiṣaitam eva lokamabhyanūktāntarikṣalokameva tasmādāgneyī satyaniruktānirukto hyeṣa loka etamevaitayā lokaṃ jayati yasyaivaṃ viduṣa etāmanvāhuḥ //
ŚBM, 1, 4, 1, 28.1 bṛhad agne suvīryamiti /
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 29.2 īḍenyo namasya itīḍenyo hyeṣa namasyo hyeṣa tiras tamāṃsi darśata iti tira iva hyeṣa tamāṃsi samiddho dadṛśe samagniridhyate vṛṣeti saṃ hīdhyate vṛṣā vṛṣo agniḥ samidhyata iti saṃ hīdhyate //
ŚBM, 1, 4, 1, 32.2 saṃ hyenamindhate 'gne dīdyataṃ bṛhaditi dīdayeva hyeṣa bṛhatsamiddhaḥ //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 34.2 agniṃ dūtaṃ vṛṇīmaha iti devāśca vā asurāścobhaye prājāpatyāḥ paspṛdhire tāṃt spardhamānān gāyatryantarā tasthau yā vai sā gāyatryāsīd iyaṃ vai sā pṛthivīyaṃ haiva tadantarā tasthau ta ubhaya eva vidāṃcakrur yatarān vai na iyam upāvartsyati te bhaviṣyanti paretare bhaviṣyantīti tām ubhaya evopamantrayāṃcakrire 'gnir eva devānāṃ dūta āsa saharakṣā ity asurarakṣasam asurāṇāṃ sāgnim evānupreyāya tasmād anvāhāgniṃ dūtaṃ vṛṇīmaha iti sa hi devānāṃ dūta āsīddhotāraṃ viśvavedasam iti //
ŚBM, 1, 4, 1, 35.2 hotā yo viśvavedasa iti ned aram ity ātmānaṃ bravāṇīti tad u tathā na brūyān mānuṣaṃ ha te yajñe kurvanti vyṛddhaṃ vai tadyajñasya yanmānuṣaṃ nedvyṛddham yajñe karavāṇīti tasmād yathaivarcānūktameva anubrūyāddhotāraṃ viśvavedasam ity evāsya yajñasya sukratum ity eṣa hi yajñasya sukratur yad agnis tasmād āhāsya yajñasya sukratum iti seyaṃ devān upāvavarta tato devā abhavan parāsurā bhavati ha vā ātmanā parāsya sapatnā bhavanti yasyaivaṃ viduṣa etām anvāhuḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 38.2 adhvaro vai yajñaḥ samidhyamāno yajña ityevaitadāhāgniḥ pāvaka īḍya iti pāvako hyeṣa īḍyo hyeṣa śociṣkeśastamīmaha iti śocantīva hyetasya keśāḥ samiddhasya samiddho agna āhutety ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidho 'pavṛṅkta iva hy etaddhotā yad vā anyat samidha idhmasyātiricyate tasmād ataḥ prācīnaṃ sarvam idhmam abhyādadhyād yad anyat samidhaḥ //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 1, 39.2 adhvaro vai yajño devānyakṣi suyajñiyetyevaitadāha tvāṃ hi havyavāḍ asīty eṣa hi havyavāḍ yad agnis tasmādāha tvaṃ hi havyavāḍ asīty ā juhotā duvasyatāgnim prayatyadhvare vṛṇīdhvaṃ havyavāhanamiti sampreṣyaty evaitayājuhuta ca yajata ca yasmai kāmāya samaindhiḍhvaṃ tat kurutety evaitad āhāgnim prayatyadhvara ity adhvaro vai yajño 'gniṃ prayati yajña ityevaitad āha vṛṇīdhvaṃ havyavāhanam ity eṣa hi havyavāhano yad agnis tasmād āha vṛṇīdhvaṃ havyavāhanam iti //
ŚBM, 1, 4, 2, 1.1 etaddha vai devā agniṃ gariṣṭhe 'yuñjan /
ŚBM, 1, 4, 2, 2.1 agne mahāṃ asi brāhmaṇa bhārateti /
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 2.2 brahma hyagnis tasmādāha brāhmaṇeti bhāratetyeṣa hi devebhyo havyaṃ bharati tasmādbharato 'gnir ityāhur eṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bhārateti //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 13.2 devapātraṃ vā eṣa yadagnis tasmādagnau sarvebhyo devebhyo juhvati devapātraṃ hyeṣa prāpnoti ha vai tasya pātraṃ yasya pātram prepsyati ya evametadveda //
ŚBM, 1, 4, 2, 15.1 arāṁ ivāgne nemirdevāṃstvaṃ paribhūrasīti /
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 16.2 tadasmai yajñāya devān āvoḍhavā āhāgnimagna āvaheti tadāgneyāyājyabhāgāyāgnim āvoḍhavā āha somamāvaheti tatsaumyāyājyabhāgāya somam āvoḍhavā āhāgnimāvaheti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati tasmā agnimāvoḍhavā āha //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 3, 1.1 yo ha vā agniḥ sāmidhenībhiḥ samiddhaḥ /
ŚBM, 1, 4, 3, 1.2 atitarāṃ ha vai sa itarasmād agnes tapaty anavadhṛṣyo hi bhavatyanavamṛśyaḥ //
ŚBM, 1, 4, 3, 2.1 sa yathā haivāgniḥ /
ŚBM, 1, 4, 3, 3.2 pra va iti prāṇo vai pravān prāṇamevaitayā saminddhe 'gna āyāhi vītaya ity apāno vā etavān apānamevaitayā saminddhe bṛhacchocā yaviṣṭhyety udāno vai bṛhacchocā udānamevaitayā saminddhe //
ŚBM, 1, 4, 3, 7.1 agne dīdyatam bṛhaditi /
ŚBM, 1, 4, 3, 8.1 agniṃ dūtaṃ vṛṇīmaha iti /
ŚBM, 1, 4, 3, 10.1 samiddho agna āhuteti /
ŚBM, 1, 4, 3, 11.2 tam prati brūyāt prāṇaṃ vā etadātmano 'gnāvādhāḥ prāṇenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 12.2 tam prati brūyād apānaṃ vā etadātmano 'gnāvādhā apānenātmana ārttimāriṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 14.2 tam pratibrūyācchrotraṃ vā etadātmano 'gnāvādhāḥ śrotreṇātmana ārttimāriṣyasi badhiro bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 15.2 tam prati brūyād vācaṃ vā etadātmano 'gnāvādhā vācātmana ārttimāriṣyasi mūko bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 16.2 tam prati brūyān mano vā etadātmano 'gnāvādhā manasātmana ārttimāriṣyasi manomuṣigṛhīto momughaścariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 17.2 taṃ prati brūyāc cakṣurvā etadātmano 'gnāvādhāścakṣuṣātmana ārttimāriṣyasyandho bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 18.2 taṃ prati brūyān madhyaṃ vā etatprāṇamātmano 'gnāvādhā madhyena prāṇenātmana ārtim āriṣyasyuddhmāya mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 19.2 taṃ prati brūyācchiśnaṃ vā etadātmano 'gnāvādhāḥ śiśnenātmana ārttimāriṣyasi klībo bhaviṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 20.2 taṃ prati brūyād avāñcaṃ vā etatprāṇamātmano 'gnāvādhā avācā prāṇenātmana ārttimāriṣyasy apinaddho mariṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 21.2 sarvaṃ vā etadātmānamagnāvādhāḥ sarveṇātmanārtim āriṣyasi kṣipre 'muṃ lokam eṣyasīti tathā haiva syāt //
ŚBM, 1, 4, 3, 22.1 sa yathā haivāgnim /
ŚBM, 1, 4, 4, 1.1 taṃ vā etamagniṃ samaindhiṣata /
ŚBM, 1, 4, 4, 13.2 agnim agnīt saṃmṛḍḍhīti yathā dhuramadhyūhedevaṃ tadyatpūrvamāghāram āghārayaty adhyuhya hi dhuraṃ yuñjanti //
ŚBM, 1, 4, 4, 15.2 agne vājajidvājaṃ tvā sariṣyantaṃ tvā vājajitaṃ saṃmārjmīti yajñaṃ tvā vakṣyantaṃ yajñiyaṃ saṃmārjmīty evaitad āhāthopariṣṭāt tūṣṇīṃ tris tad yathā yuktvā prājet prehi vahety evam evaitat kaśayopakṣipati prehi devebhyo yajñaṃ vaheti tasmād upariṣṭāttūṣṇīṃ tris tad yad etadantareṇa karma kriyate tasmād idam manaśca vākca samānam eva sannāneva //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 2.2 yajño vai viṣṇustasmā evaitannihnute mā tvāvakramiṣam iti vasumatīm agne te chāyāmupastheṣamiti sādhvīmagne te chāyām upastheṣam ity evaitadāha //
ŚBM, 1, 4, 5, 4.1 agne verhotraṃ verdūtyamiti /
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 5, 1, 3.2 vede stīrṇāyai barhirabhipadyāśrāvayantīdhmasya vā śakalam apacchidyābhipadyāśrāvayantīdaṃ vai kiṃcidyajñasyedaṃ yajñamabhipadyāśrāvayāma iti vadantas tad u tathā na kuryād etadvai kiṃcidyajñasya yairidhmaḥ saṃnaddho bhavaty agniṃ saṃmṛjanti tad v eva khalu yajñamabhipadyāśrāvayati tasmād idhmasaṃnahanāny evābhipadyāśrāvayet //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 4.2 ya eva devānāṃ hotā tamevāgre pravṛṇīte 'gnimeva tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnim pravṛṇīte tadagnaye nihnute 'tha yo devānāṃ hotā tamagre pravṛṇīte tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 5.2 agnirdevo daivyo hotety agnirhi devānāṃ hotā tasmādāhāgnirdevo daivyo hoteti tadagnaye caiva devebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 6.2 eṣa vai devānanuvidvānyadagniḥ sa enānanuvidvān anuṣṭhyā yakṣad ity evaitad āha //
ŚBM, 1, 5, 1, 8.2 eṣa hi devebhyo havyam bharati tasmādbharato 'gnirityāhureṣa u vā imāḥ prajāḥ prāṇo bhūtvā bibharti tasmād v evāha bharatavaditi //
ŚBM, 1, 5, 1, 11.2 brahmaṇvaditi brahma hyagnis tasmādāha brahmaṇvad ity ā ca vakṣaditi tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā ca vakṣaditi //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 15.1 tatra japati etat tvā deva savitarvṛṇata iti tatsavitāram prasavāyopadhāvati sa hi devānām prasavitāgniṃ hotrāyeti tadagnaye caivaitaddevebhyaśca nihnute yadahāgre 'gnimāha tadagnaye nihnute 'tha yo devānāṃ hotā tamagra āha tad u devebhyo nihnute //
ŚBM, 1, 5, 1, 16.2 saṃvatsaro vai pitā vaiśvānaraḥ prajāpatis tat saṃvatsarāyaivaitat prajāpataye nihnute 'gne pūṣanbṛhaspate pra ca vada pra ca yajety anuvakṣyanvā etadyakṣyanbhavati tadaitābhya evaitaddevatābhyo nihnute yūyamanubrūta yūyaṃ yajateti //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 20.2 prajā vai naras tat sarvābhyaḥ prajābhya āha taddhi samṛddhaṃ yaśca veda yaśca na sādhvanvavocatsādhvanvavocadityeva visṛjyante yadadya hotṛvarye jihmaṃ cakṣuḥ parāpatat agniṣ ṭat punar ābhriyājjātavedā vicarṣaṇiriti yathā yānagre 'gnīnhotrāya prāvṛṇata te prādhanvannevaṃ yanme 'tra pravareṇāmāyi tanme punar āpyāyayetyevaitad āha tatho hāsyaitat punar āpyāyate //
ŚBM, 1, 5, 1, 22.2 ṣaṇmorvīr aṃhasas pāntvagniśca pṛthivī cāpaśca vājaścāhaśca rātriścetyetā mā devatā ārtter gopāyantv ity evaitadāha tasyo hi na hvalāsti yametā devatā ārttergopāyeyuḥ //
ŚBM, 1, 5, 1, 26.1 athāgnimīkṣamāṇo japati /
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 1.1 agnirhotā vettvagnerhotramiti agniridaṃ hotā vettvityevaitadāhāgnerhotramiti tasyo hi hotraṃ vettu prāvitramiti yajño vai prāvitraṃ vettu yajñam ityevaitadāha sādhu te yajamāna devateti sādhu te yajamāna devatā yasya te 'gnirhotety evaitadāha ghṛtavatīmadhvaryo srucam āsyasveti tad adhvaryuṃ prasauti sa yadekāmivāha //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 11.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyata iti nu haviryajñe 'tha saumye 'dhvare //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 2, 14.2 ā vaṣaṭkārāt taṃ vaṣaṭkāreṇāgnāveva yonau reto bhūtaṃ siñcaty agnirvai yonir yajñasya sa tataḥ prajāyate //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 22.2 svāhākāreṇaiva sarvaṃ yajñaṃ samasthāpayant svāhāgnimiti tad āgneyam ājyabhāgaṃ samasthāpayant svāhā somamiti tat saumyamājyabhāgaṃ samasthāpayant svāhāgnimiti tadya eṣa ubhayatrācyuta āgneyaḥ puroḍāśo bhavati taṃ samasthāpayan //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 38.2 nāgnau juhvati paśavo vā iḍā netpaśūnagnau pravṛṇajāmeti tasmānnāgnau juhvati //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 1, 41.2 tadagnīdha ādadhāti tadagnītprāśnātyupahūtā pṛthivī mātopa mām pṛthivī mātā hvayatām agnir āgnīdhrāt svāhopahūto dyauṣpitopa māṃ dyauṣpitā hvayatām agnir āgnīdhrāt svāheti dyāvāpṛthivyo vā eṣa yadāgnīdhras tasmād evam prāśnāti //
ŚBM, 1, 8, 2, 1.2 anuyājebhyo yātayāmeva vā etadagnirbhavati devebhyo hi yajñamūhivān bhavaty ayātayāmnyanuyājāṃs tanavāmahā iti tasmādvā ete ulmuke udūhanti //
ŚBM, 1, 8, 2, 2.2 punarevaitad agnim āpyāyayanty ayātayāmānaṃ kurvanty ayātayāmni yadata ūrdhvam asaṃsthitaṃ yajñasya tat tanavāmahā iti tasmāt punaranusaṃsparśayanti //
ŚBM, 1, 8, 2, 4.2 eṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahīti tadyathaivādaḥ samidhyamānāyānvāhaivam evaitad anvāha tadetaddhotuḥ karma sa yadi manyeta na hotā vedetyapi svayam eva yajamāno 'numantrayeta //
ŚBM, 1, 8, 2, 6.2 agne vājajidvājaṃ tvā sasṛvāṃsaṃ vājajitaṃ saṃmārjmīti sariṣyantamiti vā agra āha sariṣyanniva hi tarhi bhavaty athātra sasṛvāṃsamiti sasṛveva hyatra bhavati tasmādāha sasṛvāṃsamiti //
ŚBM, 1, 8, 2, 13.1 athāgniruttamaḥ /
ŚBM, 1, 8, 2, 13.2 gāyatrī vā agnis tadgāyatrīmuttamāmakurvann evaṃ yathāyathena kᄆptena chandāṃsi pratyatiṣṭhaṃs tasmād idam apāpavasyasam //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 15.2 devatāyā eva vaṣaṭkriyate devatāyai hūyate na vā atra devatāstyanuyājeṣu devam barhir iti tatra nāgnirnendro na somo devo narāśaṃsa iti ṛta ekaṃ cana yo vā atrāgnir gāyatrī sa nidānena //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 1, 8, 2, 16.2 agnirvai vasuvanirindro vasudheyo 'sti vai chandasāṃ devatendrāgnī evaivam u haitaddevatāyā eva vaṣaṭkriyate devatāyai hūyate //
ŚBM, 2, 1, 1, 1.2 yatra yatrāgner nyaktaṃ tatas tataḥ saṃbharati /
ŚBM, 2, 1, 1, 4.2 vṛṣāgniḥ /
ŚBM, 2, 1, 1, 5.2 agnir ha vā apo 'bhidadhyau mithuny ābhiḥ syām iti /
ŚBM, 2, 1, 1, 5.6 tasmād etad agnisaṃkāśam /
ŚBM, 2, 1, 1, 5.7 agner hi retaḥ /
ŚBM, 2, 1, 1, 5.13 saretasam eva kṛtsnam agnim ādhatte /
ŚBM, 2, 1, 1, 9.2 tasyāṃ dhruvāyām aśithilāyām agnī ādadhāmahai /
ŚBM, 2, 1, 1, 10.3 tasyāṃ dhruvāyām aśithilāyām agnī ādadhata /
ŚBM, 2, 1, 1, 11.2 tasyāṃ dhruvāyām aśithilāyām agnī ādhatte /
ŚBM, 2, 1, 1, 13.6 yady u ṣaḍ evartavaḥ saṃvatsarasyety agnir evaiteṣāṃ ṣaṣṭhaḥ /
ŚBM, 2, 1, 2, 1.1 kṛttikāsv agnī ādadhīta /
ŚBM, 2, 1, 2, 1.2 etā vā agninakṣatraṃ yat kṛttikāḥ /
ŚBM, 2, 1, 2, 1.3 tad vai saloma yo 'gninakṣatre 'gnī ādadhātai /
ŚBM, 2, 1, 2, 1.3 tad vai saloma yo 'gninakṣatre 'gnī ādadhātai /
ŚBM, 2, 1, 2, 5.2 agnir vā etāsāṃ mithunam /
ŚBM, 2, 1, 2, 5.3 agninaitā mithunena samṛddhāḥ /
ŚBM, 2, 1, 2, 6.1 rohiṇyām agnī ādadhīta /
ŚBM, 2, 1, 2, 6.2 rohiṇyāṃ ha vai prajāpatiḥ prajākāmo 'gnī ādadhe /
ŚBM, 2, 1, 2, 7.1 rohiṇyām u ha vai paśavo 'gnī ādadhire manuṣyāṇāṃ kāmaṃ rohemeti /
ŚBM, 2, 1, 2, 8.1 mṛgaśīrṣe 'gnī ādadhīta /
ŚBM, 2, 1, 2, 11.1 phalgunīṣv agnī ādadhīta /
ŚBM, 2, 1, 2, 11.8 tat sva evaitan nakṣatre 'gnī ādhatte /
ŚBM, 2, 1, 2, 12.1 haste 'gnī ādadhīta ya icchet pra me dīyeteti /
ŚBM, 2, 1, 2, 13.1 citrāyām agnī ādadhīta /
ŚBM, 2, 1, 2, 13.4 tato 'surā rauhiṇam ity agniṃ cikyire 'nenāmuṃ lokaṃ samārokṣyāma iti //
ŚBM, 2, 1, 2, 15.4 teṣām alpakād evāgnir asaṃcita āsa //
ŚBM, 2, 1, 2, 16.3 tasyām āvṛḍhāyām agnir vyavaśaśāda /
ŚBM, 2, 1, 2, 16.4 agner vyavaśādam anv asurā vyavaśeduḥ /
ŚBM, 2, 1, 3, 4.1 sa yatrodag āvartate tarhy agnī ādadhītāpahatapāpmāno devā apa pāpmānaṃ hate /
ŚBM, 2, 1, 3, 9.4 tasmād yadaivainaṃ kadā ca yajña upanamed athāgnī ādadhīta /
ŚBM, 2, 1, 4, 3.1 taddhaike 'jam upabadhnanty āgneyo 'jo 'gner eva sarvatvāyeti vadantaḥ /
ŚBM, 2, 1, 4, 6.3 na hi tad avakalpate yasminn agnāv ṛcā vā sāmnā vā yajuṣā vā samidhaṃ vābhyādadhyād āhutiṃ vā juhuyād yat taṃ dakṣiṇā vā hareyur anu vā gamayeyuḥ /
ŚBM, 2, 1, 4, 7.4 sa sadevataraḥ śrāntataras tapasvitaro 'gnī ādhatte /
ŚBM, 2, 1, 4, 10.1 tad āhur yan narcā na sāmnā na yajuṣāgnir ādhīyate 'tha kenādhīyata iti /
ŚBM, 2, 1, 4, 14.8 gāyatram agneś chandaḥ /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 15.1 devān ha vā agnī ādhāsyamānān tān asurarakṣasāni rarakṣur nāgnir janiṣyate nāgnī ādhāsyadhva iti /
ŚBM, 2, 1, 4, 16.3 tasyābhaye 'nāṣṭre nivāte 'gnir ajāyata /
ŚBM, 2, 1, 4, 16.4 tasmād yatrāgnim manthiṣyant syāt tad aśvam ānetavai brūyāt /
ŚBM, 2, 1, 4, 16.7 tasyābhaye 'nāṣṭre nivāte 'gnir jāyate //
ŚBM, 2, 1, 4, 19.2 eṣa vai yajño yad agniḥ /
ŚBM, 2, 1, 4, 28.6 agnim annādam annādyāyādadha iti /
ŚBM, 2, 1, 4, 28.7 annādo 'gniḥ /
ŚBM, 2, 2, 1, 1.2 tad yat pūrṇāhutiṃ juhoty annādaṃ vā etam ātmano janayate yad agniṃ /
ŚBM, 2, 2, 1, 6.1 sa vā agnaye pavamānāya nirvapati /
ŚBM, 2, 2, 1, 7.1 athāgnaye pāvakāya nirvapati /
ŚBM, 2, 2, 1, 8.1 athāgnaye śucaye nirvapati /
ŚBM, 2, 2, 1, 10.1 sa yad agnaye pavamānāya nirvapati prāṇā vai pavamānaḥ /
ŚBM, 2, 2, 1, 11.1 atha yad agnaye pāvakāya nirvapaty annaṃ vai pāvakam /
ŚBM, 2, 2, 1, 12.1 atha yad agnaye śucaye nirvapati vīryaṃ vai śuci /
ŚBM, 2, 2, 1, 12.4 tasmād agnaye śucaye //
ŚBM, 2, 2, 1, 13.2 agnir ha yatra devebhyo manuṣyān abhyupāvavarta taddhekṣāṃcakre maiva sarveṇevātmanā manuṣyān abhyupāvṛtam iti //
ŚBM, 2, 2, 1, 14.6 asarveṇa vai na ātmanāgnir abhyupāvṛtad iti /
ŚBM, 2, 2, 1, 15.1 sa yad agnaye pavamānāya nirvapati yad evāsyāsyām pṛthivyāṃ rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.2 atha yad agnaye pāvakāya nirvapati yad evāsyāntarikṣe rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.3 atha yad agnaye śucaye nirvapati yad evāsya divi rūpaṃ tad evāsyaitenāpnoti /
ŚBM, 2, 2, 1, 15.4 evam u kṛtsnam evāgnim anapanihitam ādhatte /
ŚBM, 2, 2, 1, 17.3 gāyatram agneś chandaḥ /
ŚBM, 2, 2, 1, 17.7 gāyatram agneś chandaḥ /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 2, 2, 1, 22.4 tasmād agnaye 'thādityai caruṃ nirvapati /
ŚBM, 2, 2, 2, 8.5 teṣūbhayeṣu martyeṣv agnir evāmṛta āsa /
ŚBM, 2, 2, 2, 11.1 te hocur ubhayeṣu vai no 'yam agniḥ /
ŚBM, 2, 2, 2, 12.1 te hocur ā vai vayam agnī dhāsyāmahe /
ŚBM, 2, 2, 2, 15.2 prāṇo vā agniḥ /
ŚBM, 2, 2, 2, 15.6 so 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 16.2 enam etat saminddhe yo 'syaiṣo 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 17.2 na ha vā asyaitaṃ kaścanāntareṇaiti yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati /
ŚBM, 2, 2, 2, 17.4 yad anugacchen na ha vā asyaiṣo 'nugacchati yāvaj jīvati yo 'syaiso 'ntarātmann agnir āhito bhavati //
ŚBM, 2, 2, 2, 18.1 te vā ete prāṇā eva yad agnayaḥ /
ŚBM, 2, 2, 2, 19.2 sa yaḥ satyaṃ vadati yathāgniṃ samiddhaṃ taṃ ghṛtenābhiṣiñced evaṃ hainaṃ sa uddīpayati /
ŚBM, 2, 2, 2, 19.5 atha yo 'nṛtaṃ vadati yathāgniṃ samiddhaṃ tam udakenābhiṣiñced evaṃ hainaṃ sa jāsayati /
ŚBM, 2, 2, 2, 20.1 tad u hāpy aruṇam aupaveśiṃ jñātaya ūcuḥ sthaviro vā asy agnī ādhatsveti /
ŚBM, 2, 2, 3, 2.1 agnau ha vai devāḥ sarvāṇi rūpāṇi nidadhire yāni ca grāmyāṇi yāni cāraṇyāni vijayaṃ vopapraiṣyantaḥ kāmacārasya vā kāmāyāyaṃ no gopiṣṭho gopāyad iti vā //
ŚBM, 2, 2, 3, 3.1 tāny u hāgnir nicakame /
ŚBM, 2, 2, 3, 3.3 punar ema iti devā ed agniṃ tirobhūtam /
ŚBM, 2, 2, 3, 4.3 tenāgneḥ priyaṃ dhāmopajagāma /
ŚBM, 2, 2, 3, 5.2 evaṃ haivāgneḥ priyaṃ dhāmopagacchati /
ŚBM, 2, 2, 3, 6.2 jyotir agniḥ pāpmano dagdhā /
ŚBM, 2, 2, 3, 13.3 pūrvābhyām evaināv etad agnibhyām antardadhma iti vadantaḥ /
ŚBM, 2, 2, 3, 15.2 evaṃ hi tvaṣṭāgneḥ priyaṃ dhāmopāgacchat /
ŚBM, 2, 2, 3, 18.3 parokṣaṃ tv agnīn yajeti tv eva brūyāt /
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.1 atha svāhāgnim ity āhāgneyam ājyabhāgaṃ svāhāgnim pavamānam iti yadi pavamānāya dhriyerant svāhāgnim indumantam iti yady agnaya indumate dhriyeran /
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 21.1 athāhāgnaye 'nubrūhīty āgneyam ājyabhāgam /
ŚBM, 2, 2, 3, 21.2 so 'nvāhāgniṃ stomena bodhaya samidhāno amartyam havyā deveṣu no dadhad iti /
ŚBM, 2, 2, 3, 21.5 juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 22.1 atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt /
ŚBM, 2, 2, 3, 22.1 atha yady agnaye pavamānāya dhriyerann agnaye pavamānāyānubrūhīti brūyāt /
ŚBM, 2, 2, 3, 22.2 so 'nvāhāgna āyūṃṣi pavasa āsuvorjam iṣaṃ ca naḥ āre bādhasva ducchunām iti /
ŚBM, 2, 2, 3, 22.6 juṣāṇo agniḥ pavamāna ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 23.1 atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.1 atha yady agnaya indumate dhriyerann agnaya indumate 'nubrūhīti brūyāt /
ŚBM, 2, 2, 3, 23.2 so 'nvāhehy ū ṣu bravāṇi te 'gna itthetarā gira ebhir vardhasa indubhir iti /
ŚBM, 2, 2, 3, 23.6 juṣāṇo agnir indumān ājyasya vetv iti yajati /
ŚBM, 2, 2, 3, 24.1 athāhāgnaye 'nubrūhīti haviṣaḥ /
ŚBM, 2, 2, 3, 24.2 agniṃ yajāgnaye sviṣṭakṛte 'nubrūhy agniṃ sviṣṭakṛtaṃ yajeti /
ŚBM, 2, 2, 3, 24.2 agniṃ yajāgnaye sviṣṭakṛte 'nubrūhy agniṃ sviṣṭakṛtaṃ yajeti /
ŚBM, 2, 2, 3, 24.2 agniṃ yajāgnaye sviṣṭakṛte 'nubrūhy agniṃ sviṣṭakṛtaṃ yajeti /
ŚBM, 2, 2, 3, 24.3 atha yad devān yajety agnīn yajety evaitad āha //
ŚBM, 2, 2, 3, 25.1 sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti /
ŚBM, 2, 2, 3, 25.1 sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti /
ŚBM, 2, 2, 3, 25.1 sa yajaty agner vasuvane vasudheyasya vetu vaukag agnā u vasuvane vasudheyasya vetu vaukag devo agniḥ sviṣṭakṛd iti /
ŚBM, 2, 2, 3, 28.3 agne reto hiraṇyam /
ŚBM, 2, 2, 3, 28.7 agnidagdham iva hyasya vahaṃ bhavati /
ŚBM, 2, 2, 3, 28.8 devānāṃ havyavāhano 'gnir iti vahati vā eṣa manuṣyebhyaḥ /
ŚBM, 2, 2, 4, 1.5 so 'gnim eva mukhāj janayāṃcakre /
ŚBM, 2, 2, 4, 1.6 tad yad enam mukhād ajanayata tasmād annādo 'gniḥ /
ŚBM, 2, 2, 4, 1.7 sa yo haivam etam agnim annādaṃ vedānnādo haiva bhavati //
ŚBM, 2, 2, 4, 2.2 tasmād agnir agrir ha vai nāma /
ŚBM, 2, 2, 4, 2.3 etad yad agnir iti sa jātaḥ pūrvaḥ preyāya /
ŚBM, 2, 2, 4, 2.5 so evāsyāgnitā //
ŚBM, 2, 2, 4, 3.1 sa aikṣata prajāpatir annādaṃ vā imam ātmano 'jījane yad agniṃ na vā iha mad anyad annam asti yaṃ vā ayaṃ nādyād iti /
ŚBM, 2, 2, 4, 4.1 athainam agnir vyāttenopaparyāvavarta /
ŚBM, 2, 2, 4, 6.9 tata evāgniḥ parāṅ paryāvavarta //
ŚBM, 2, 2, 4, 7.1 sa hutvā prajāpatiḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 7.2 sa yo haivaṃ vidvān agnihotraṃ juhoty etāṃ haiva prajātim prajāyate yāṃ prajāpatiḥ prājāyataivam u haivātsyato 'gner mṛtyor ātmānaṃ trāyate //
ŚBM, 2, 2, 4, 8.1 sa yatra mriyate yatrainam agnāv abhyādadhati tad eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 8.1 sa yatra mriyate yatrainam agnāv abhyādadhati tad eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 8.2 athāsya śarīram evāgnir dahati /
ŚBM, 2, 2, 4, 8.3 tad yathā pitur vā mātur vā jāyetaivam eṣo 'gner adhijāyate /
ŚBM, 2, 2, 4, 9.2 yat prajāpatir vyacikitsat sa vicikitsañchreyasy adhriyata yaḥ pra cājāyatātsyataś cāgner mṛtyor ātmānam atrāyata /
ŚBM, 2, 2, 4, 10.4 tata ete devānāṃ vīrā ajāyantāgnir yo 'yaṃ pavate sūryaḥ /
ŚBM, 2, 2, 4, 15.1 tām u hāgnir abhidadhyau mithuny anayā syām iti /
ŚBM, 2, 2, 4, 15.6 agner hi retaḥ /
ŚBM, 2, 2, 4, 15.7 tasmād yadi kṛṣṇāyāṃ yadi rohiṇyāṃ śuklam eva bhavaty agnisaṃkāśam /
ŚBM, 2, 2, 4, 15.8 agner hi retaḥ /
ŚBM, 2, 2, 4, 15.10 agner hi retaḥ //
ŚBM, 2, 2, 4, 16.3 mahyam iti haivāgnir uvāca mahyam iti yo 'yam pavate mahyam iti sūryaḥ /
ŚBM, 2, 2, 4, 17.1 sa hovācāgnaye /
ŚBM, 2, 2, 4, 17.2 agnir anuṣṭhyā svaṃ retaḥ prajanayiṣyate /
ŚBM, 2, 2, 4, 17.6 tad ebhya idam apy etarhi tathaiva juhvaty agnaya eva sāyaṃ sūryāya prātaḥ /
ŚBM, 2, 2, 4, 18.2 imam eva lokam agnir ajayad antarikṣaṃ vāyur divam eva sūryaḥ /
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 2, 6, 2, 19.2 samārohyāgnā udavasāyeva hyetena yajate na hi tadavakalpate yaduttaravedāvagnihotraṃ juhuyāt tasmādudavasyati gṛhānitvā nirmathyāgnī paurṇamāsena yajata utsannayajña iva vā eṣa yaccāturmāsyānyathaiṣa kᄆptaḥ pratiṣṭhito yajño yatpaurṇamāsaṃ tat kᄆptenaivaitad yajñenāntataḥ pratitiṣṭhati tasmād udavasyati //
ŚBM, 3, 1, 2, 18.2 agneḥ paryāso bhavati vāyoranuchādo nīviḥ pitṝṇāṃ sarpāṇām praghāto viśveṣāṃ devānāṃ tantava ārokā nakṣatrāṇām evaṃ hi vā etatsarve devā anvāyattās tasmād dīkṣitavasanam bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 1.2 āgnāvaiṣṇavamekādaśakapālam puroḍāśaṃ nirvapaty agnirvai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnirvai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya dīkṣā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati //
ŚBM, 3, 1, 3, 28.2 sa jaghanenāhavanīyametyagreṇa gārhapatyaṃ so 'sya saṃcaro bhavaty ā sutyāyai tadyadasyaiṣa saṃcaro bhavaty ā sutyāyā agnirvai yoniryajñasya garbho dīkṣito 'ntareṇa vai yoniṃ garbhaḥ saṃcarati sa yatsa tatraijati tvatpari tvadāvartate tasmādime garbhā ejanti tvatpari tvadāvartante tasmād asyaiṣa saṃcaro bhavaty ā sutyāyai //
ŚBM, 3, 1, 4, 6.2 ākūtyai prayuje 'gnaye svāhety ā vā agre kuvate yajeyeti tadyadevātra yajñasya tadevaitat saṃbhṛtyātman kurute //
ŚBM, 3, 1, 4, 7.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 8.1 dīkṣāyai tapase 'gnaye svāheti /
ŚBM, 3, 1, 4, 9.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 1, 4, 10.2 anaddhevaitā āhutayo hūyante 'pratiṣṭhitā adevakāstatra nendro na somo nāgniriti //
ŚBM, 3, 1, 4, 11.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 11.2 nāta ekaṃ canāgnirvā addhevāgniḥ pratiṣṭhitaḥ sa yadagnau juhoti tenaivaitā addheva tena pratiṣṭhitās tasmād u sarvāsvevāgnaye svāheti juhoti tata etānyādhītayajūṃṣītyācakṣate //
ŚBM, 3, 1, 4, 12.1 ākūtyai prayuje 'gnaye svāheti /
ŚBM, 3, 1, 4, 13.1 medhāyai manase 'gnaye svāheti /
ŚBM, 3, 1, 4, 14.1 sarasvatyai pūṣṇe 'gnaye svāheti /
ŚBM, 3, 2, 1, 23.2 asurebhyo 'ntarāyaṃstāṃ svīkṛtyāgnāveva parigṛhya sarvahutamajuhavur āhutirhi devānāṃ sa yāmevāmūm anuṣṭubhājuhavus tadevaināṃ taddevāḥ svyakurvata te 'surā āttavacaso he 'lavo he 'lava iti vadantaḥ parābabhūvuḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 7.2 vrataṃ kṛṇuta vrataṃ kṛṇutāgnir brahmāgnir yajño vanaspatiryajñiya ity eṣa hyasyātra yajño bhavaty etaddhaviryathā purāgnihotraṃ tadyajñenaivaitadyajñaṃ saṃbhṛtya yajñe yajñam pratiṣṭhāpayati yajñena yajñaṃ saṃtanoti saṃtataṃ hyevāsyaitadvratam bhavaty ā sutyāyai triṣkṛtva āha trivṛddhi yajñaḥ //
ŚBM, 3, 2, 2, 8.1 athāgnimabhyāvṛtya vācaṃ visṛjate /
ŚBM, 3, 7, 1, 16.1 sampratyagnim agniṣṭhām minoti /
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 1, 16.2 yajamāno vā agniṣṭhāgnir u vai yajñaḥ sa yadagneragniṣṭhāṃ hvalayeddhvaleddha yajñād yajamānas tasmāt sampratyagnimagniṣṭhām minoty atha paryūhatyatha paryṛṣaty athāpa upaninayati //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 3.2 agnim mathitvā niyunakti tadyattathā na ha vā etasmā agre paśavaś cakṣamire yaddhavir abhaviṣyan yathainānidaṃ havirbhūtān agnau juhvati tāndevā upanirurudhus ta upaniruddhā nopāveyuḥ //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 4.2 na vā ime 'sya yāmaṃ viduryadagnau havirjuhvati naitām pratiṣṭhām uparudhyaiva paśūnagnim mathitvāgnāvagniṃ juhavāma te vediṣyantyeṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiṣyanti tato rātamanasa ālambhāya bhaviṣyantīti //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 5.2 agnim mathitvāgnāvagnim ajuhuvus te 'vidur eṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavāyaṃs tato rātamanasa ālambhāyābhavan //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 6.2 uparudhyaiva paśumagnim mathitvāgnāvagniṃ juhoti sa vedaiṣa vai kila haviṣo yāma eṣā pratiṣṭhāgnau vai kila havirjuhvatīti tato 'bhyavaiti tato rātamanā ālambhāya bhavati tasmād upākṛtya paśum agnim mathitvā niyunakti //
ŚBM, 3, 7, 3, 7.2 nopākuryānnāgnim manthed raśanām evādāyāñjasopaparetyābhidhāya niyuñjyāditi tad u tathā na kuryād yathādharmaṃ tiraścathā cikīrṣed evaṃ tattasmādetadevānuparīyāt //
ŚBM, 3, 7, 4, 7.1 athāhāgnaye samidhyamānāyānubrūhīti /
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 7, 4, 11.2 rādhāṃsyeva saṃpṛñcāthām nāpi tanūr ity evaitadāha tau ha yat tanūrapi saṃpṛñcīyātām prāgniryajamānaṃ dahet sa yadagnau juhoti tad eṣo 'gnaye prayacchaty atha yāmevātrartvijo yajamānāyāśiṣamāśāsate tām asmai sarvām agniḥ samardhayati tad rādhāṃsyeva saṃpṛñcāte nāpi tanūs tasmād āha rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 6.2 ulmukam ādāyāgnīt paryagniṃ karoti tad yat paryagniṃ karoty achidram evainam etad agninā parigṛhṇāti nedenaṃ nāṣṭrā rakṣāṃsi pramṛśānity agnirhi rakṣasām apahantā tasmāt paryagniṃ karoti tad yatrainaṃ śrapayanti tad abhipariharati //
ŚBM, 3, 8, 1, 7.2 punar etad ulmukaṃ hared athātrānyam evāgniṃ nirmathya tasminnenaṃ śrapayeyur āhavanīyo vā eṣa na vā eṣa tasmai yad asminn aśṛtaṃ śrapayeyus tasmai vā eṣa yad asmiñchṛtaṃ juhuyuriti //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 1, 9.2 agnimevaitat purastāt karoty agniḥ purastān nāṣṭrā rakṣāṃsyapaghnann ety athābhayenānāṣṭreṇa paśuṃ nayanti taṃ vapāśrapaṇībhyām pratiprasthātānvārabhate pratiprasthātāram adhvaryur adhvaryuṃ yajamānaḥ //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 19.2 atyeṣyanvā eṣo 'gnim bhavati dakṣiṇataḥ parītya śrapayiṣyaṃstasmā evaitannihnute tatho hainameṣo 'tiyantamagnirna hinasti tasmāduttaratastiṣṭhan vapām pratapati //
ŚBM, 3, 8, 2, 20.1 tāmantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 3, 8, 2, 20.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti ned aśṛtayā samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇataḥ parītya pratiprasthātā śrapayati //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 22.2 sa āgneyī stokebhyo 'nvāha tad yad āgneyī stokebhyo 'nvāhetaḥpradānā vai vṛṣṭir ito hy agnir vṛṣṭiṃ vanute sa etai stokair etānt stokān vanute ta ete stokā varṣanti tasmād āgneyī stokebhyo 'nvāha yadā śṛtā bhavati //
ŚBM, 3, 8, 2, 27.2 ghnanti vā etat paśuṃ yad agnau juhvaty amṛtam āyurhiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāvabhito bhavata āśrāvyāhāgnīṣomābhyāṃ chāgasya vapām medaḥ preṣyeti na prasthitam ityāha prasute prasthitamiti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 10.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 3, 8, 3, 10.2 tadyatsamayā na haranti yenānyāni havīṃṣi haranti śṛtaṃ santaṃ nedaṅgaśo vikṛttena krūrīkṛtena samayā yajñam prasajāmeti yad u bāhyena na harantyagreṇa yūpam bahirdhā ha yajñāt kuryus tasmād antareṇa yūpaṃ cāgniṃ ca haranti dakṣiṇato nidhāya pratiprasthātāvadyati plakṣaśākhā uttarabarhir bhavanti tā adhyavadyati tad yat plakṣaśākhā uttarabarhir bhavanti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 20.2 reḍ asīti lelayeva hi yūs tasmādāha reḍ asīty agniṣ ṭvā śrīṇātvity agnirhyetacchrapayati tasmād āhāgniṣ ṭvā śrīṇātvity āpas tvā samariṇann ity āpo hyetamaṅgebhyo rasaṃ saṃbharanti tasmād āhāpas tvā samariṇanniti //
ŚBM, 3, 8, 3, 26.2 ghnanti vā etat paśuṃ yadagnau juhvaty amṛtam āyur hiraṇyaṃ tad amṛta āyuṣi pratitiṣṭhati tathāta udeti tathā saṃjīvati tasmāddhiraṇyaśakalāv abhito bhavataḥ //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 3, 34.2 tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 3, 8, 5, 4.1 agniṃ vaiśvānaraṃ gaccha svāheti /
ŚBM, 3, 8, 5, 4.2 iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati //
ŚBM, 3, 8, 5, 7.2 antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati //
ŚBM, 4, 5, 1, 4.1 so 'gnim eva prathamaṃ yajaty atha somam atha savitāram atha pathyāṃ svastim athāditim /
ŚBM, 4, 5, 1, 13.6 agnir vai sarve yajñāḥ /
ŚBM, 4, 5, 1, 13.7 agnau hi sarvān yajñāṃs tanvate ye ca pākayajñā ye cetare /
ŚBM, 4, 5, 1, 15.3 agne reto hiraṇyam /
ŚBM, 4, 5, 1, 15.6 agnidagdham iva hy asya vahaṃ bhavati //
ŚBM, 4, 5, 2, 8.1 taṃ jaghanena cātvālamantareṇa yūpaṃ cāgniṃ ca haranti /
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 4, 1.2 teṣāṃ sarveṣāṃ sadṛśānāṃ sarveṣāṃ puṇyānāṃ trayo 'kāmayantātiṣṭhāvānaḥ syāmety agnir indraḥ sūryaḥ //
ŚBM, 4, 5, 4, 3.1 no ha vā idam agre 'gnau varca āsa yad idam asmin varcaḥ /
ŚBM, 4, 5, 4, 9.1 athāto gṛhṇāty evāgne pavasva svapā asme varcaḥ suvīryam dadhad rayim mayi poṣam /
ŚBM, 4, 5, 4, 9.2 upayāmagṛhīto 'sy agnaye tvā varcase /
ŚBM, 4, 5, 4, 9.3 eṣa te yonir agnaye tvā varcase //
ŚBM, 4, 5, 4, 11.1 adṛśram asya ketavo vi raśmayo janāṁ anu bhrājanto agnayo yathā /
ŚBM, 4, 5, 4, 12.1 teṣām bhakṣaḥ agne varcasvin varcasvāṃs tvaṃ deveṣv asi varcasvān ahaṃ manuṣyeṣu bhūyāsam /
ŚBM, 4, 6, 3, 2.2 agnir vai sarvā devatāḥ /
ŚBM, 4, 6, 3, 2.3 agnau hi sarvābhyo devatābhyo juhvati /
ŚBM, 4, 6, 8, 3.2 te yady agniṃ ceṣyamāṇā bhavanty araṇiṣv evāgnīnt samārohyopasamāyanti /
ŚBM, 4, 6, 8, 3.2 te yady agniṃ ceṣyamāṇā bhavanty araṇiṣv evāgnīnt samārohyopasamāyanti /
ŚBM, 4, 6, 8, 4.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 5.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 6.3 prajahaty etān aparān agnīn /
ŚBM, 4, 6, 8, 7.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 8.2 araṇiṣv evāgnīnt samārohyopasamāyanti yatra prājāpatyena paśunā yakṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 9.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 10.1 atha yad ahar eṣāṃ dīkṣā samaity araṇiṣv evāgnīnt samārohyopasamāyanti yatra dīkṣiṣyamāṇā bhavanti /
ŚBM, 4, 6, 8, 11.3 prajahaty etam aparam agniṃ /
ŚBM, 4, 6, 8, 12.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 8, 13.3 ya ito 'gnir janiṣyate sa naḥ saha yad anena yajñena jeṣyāmo 'nena paśubandhena tan naḥ saha /
ŚBM, 4, 6, 8, 14.2 teṣāṃ yadi tad ahar dīkṣā na samaity araṇiṣv evāgnīnt samārohya yathāyathaṃ viparetya juhvati //
ŚBM, 4, 6, 8, 15.2 ya ito 'gnir janiṣyate sa naḥ saha /
ŚBM, 4, 6, 8, 16.3 prajahaty etam aparam agnim /
ŚBM, 4, 6, 8, 17.2 udyata evaiṣa āgnīdhrīyo 'gnir bhavati /
ŚBM, 4, 6, 9, 9.2 agnim evaitat pṛthivyā upasṛjann āha /
ŚBM, 4, 6, 9, 9.3 dharuṇo mātaraṃ dhayann ity agnim evaitat pṛthivīṃ dhayantam āha /
ŚBM, 5, 1, 3, 1.2 agnirvā agniṣṭomo 'gniṣṭomamevaitenojjayaty aindrāgnam ukthebhya ālabhata aindrāgnāni vā ukthāny ukthānyevaitenojjayaty aindraṃ ṣoḍaśina ālabhata indro vai ṣoḍaśī ṣoḍaśinamevaitenojjayati //
ŚBM, 5, 2, 1, 5.2 aṣṭākṣarā vai gāyatrī gāyatram agneś chando devalokam evaitenojjayati saptadaśabhir vāsobhir yūpo veṣṭito vā vigrathito vā bhavati saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 8.1 somaṃ rājānam avase 'gnim anvārabhāmahe /
ŚBM, 5, 2, 2, 10.1 agne acchā /
ŚBM, 5, 2, 2, 17.2 agnir ekākṣareṇa prāṇam udajayat tam ujjeṣaṃ prajāpatiḥ saptadaśākṣareṇa saptadaśaṃ stomam udajayat tam ujjeṣamiti tad yad evaitābhir etā devatā udajayaṃs tad evaiṣa etābhir ujjayati saptadaśa bhavanti saptadaśo vai prajāpatis tat prajāpatim ujjayati //
ŚBM, 5, 2, 2, 18.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 2, 2, 18.2 tad yad antareṇāhutī etat karma kriyata eṣa vai prajāpatir ya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitat prajāpatim ujjayati tasmād antareṇāhutī etat karma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 2, 3, 3.1 tad agniṃ samādhāya juhoti /
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 6.2 āgnāvaiṣṇavam ekādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate tad yad evādaḥ prajātam āgnāvaiṣṇavaṃ dīkṣaṇīyaṃ havis tad evaitad agnir vai sarvā devatā agnau hi sarvābhyo devatābhyo juhvaty agnir vai yajñasyāvarārdhyo viṣṇuḥ parārdhyas tat sarvāś caivaitad devatāḥ parigṛhya sarvaṃ ca yajñam parigṛhya sūyā iti tasmād āgnāvaiṣṇava ekādaśakapālaḥ puroḍāśo bhavati tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ yo vai viṣṇuḥ sa yajño 'gnir u vai yajña eva tad u tad āgneyameva tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 2, 3, 8.2 aindrāgnaṃ dvādaśakapālam puroḍāśaṃ nirvapati tena yatheṣṭyaivaṃ yajate yatra vā indro vṛtram ahaṃs tad asya bhītasyendriyaṃ vīryam apacakrāma sa etena haviṣendriyaṃ vīryam punar ātmann adhatta tatho evaiṣa etena haviṣendriyaṃ vīryam ātman dhatte tejo vā agnir indriyaṃ vīryam indra ubhe vīrye parigṛhya sūyā iti tasmād aindrāgno dvādaśakapālaḥ puroḍāśo bhavati tasyarṣabho 'naḍvān dakṣiṇā sa hi vahenāgneya āṇḍābhyām aindras tasmād ṛṣabho 'naḍvān dakṣiṇā //
ŚBM, 5, 2, 4, 5.2 agninetrebhyo devebhyaḥ puraḥsadbhyaḥ svāhetyatha dakṣiṇārdhye juhoti yamanetrebhyo devebhyo dakṣiṇāsadbhyaḥ svāhety atha paścārdhye juhoti viśvadevanetrebhyo devebhyaḥ paścātsadbhyaḥ svāhety athottarārdhye juhoti mitrāvaruṇanetrebhyo vā marunnetrebhyo vā devebhya uttarāsadbhyaḥ svāhetyatha madhye juhoti somanetrebhyo devebhya uparisadbhyo duvasvadbhyaḥ svāheti //
ŚBM, 5, 2, 4, 6.2 ye devā agninetrāḥ puraḥsadas tebhyaḥ svāhā ye devā yamanetrā dakṣiṇāsadas tebhyaḥ svāhā ye devā viśvadevanetrāḥ paścātsadas tebhyaḥ svāhā ye devā mitrāvaruṇanetrā vā marunnetrā vottarāsadas tebhyaḥ svāhā ye devāḥ somanetrā uparisado duvasvantas tebhyaḥ svāheti tad yad evaṃ juhoti //
ŚBM, 5, 2, 4, 8.2 kṣaṇvanti vā etad agner vivṛhanti yat pañcadhāhavanīyaṃ vyūhanti tad evāsyaitena saṃdadhāti tasmādetā aparāḥ pañcāhutīr juhoti //
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 12.1 sa hāgnir uvāca /
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 13.2 so 'gnereko bhāgo 'tha yad vāruṇo yavamayaś carur bhavati yo vai varuṇaḥ so 'gniḥ so 'gner dvitīyo bhāgo 'tha yadraudro gāvedhukaścarurbhavati yo vai rudraḥ so 'gniḥ so 'gnes tṛtīyo bhāgo 'tha yad gāvedhuko bhavati vāstavyo vā eṣa devo vāstavyā gavedhukās tasmād gāvedhuko bhavaty atha yad anaḍuhyai vahalāyā aindraṃ dadhi bhavati sa indrasya caturtho bhāgo yad vai caturthaṃ tat turīyaṃ tasmād indraturīyaṃ nāma tasyaiṣaivānaḍuhī vahalā dakṣiṇā sā hi vahenāgneyy agnidagdham iva hyasyai vaham bhavaty atha yat strī satī vahaty adharmeṇa tad asyai vāruṇaṃ rūpam atha yad gaustena raudry atha yad asyā aindraṃ dadhi tenaindryeṣā hi vā etat sarvaṃ vyaśnute tasmādeṣaivānaḍuhī vahalā dakṣiṇā //
ŚBM, 5, 2, 4, 15.2 apāmārgataṇḍulān ādatte 'nvāhāryapacanād ulmukam ādadate tena prāñco vodañco vā yanti tad agniṃ samādhāya juhoti //
ŚBM, 5, 2, 4, 16.2 agne sahasva pṛtanā iti yudho vai pṛtanā yudhaḥ sahasvety evaitad āhābhimātīr apāsyeti sapatno vā abhimātiḥ sapatnam apajahīty evaitad āha duṣṭaras tarannarātīr iti dustaro hyeṣa rakṣobhir nāṣṭrābhis tarannarātīr iti sarvaṃ hyeṣa pāpmānaṃ tarati tasmād āha tarannarātīriti varco dhā yajñavāhasīti sādhu yajamāne dadhadity evaitad āha //
ŚBM, 5, 2, 4, 17.1 tad agniṃ samādhāya juhoti /
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 2.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣāndadāti //
ŚBM, 5, 2, 5, 3.2 carur bhavatīndro vai yajamāno vaiṣṇavāḥ puruṣās tad asmā agnir dātā puruṣān dadāti tair evaitat saṃspṛśate tān ātman kurute //
ŚBM, 5, 2, 5, 4.2 trikapālo vā puroḍāśo bhavati carur vā yān evāsmā agnirdātā puruṣāndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai puruṣavān karma cikīrṣati śaknoti vai tat kartuṃ tat puruṣān evaitad upaiti puruṣavānt sūyā iti tasya vāmano gaur dakṣiṇā sa hi vaiṣṇavo yad vāmanaḥ //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 6.2 ekādaśakapālaḥ puroḍāśo bhavaty agnir vai dātā pauṣṇāḥ paśavas tad asmā agnireva dātā paśūn dadāti //
ŚBM, 5, 2, 5, 7.2 carur bhavatīndro vai yajamānaḥ pauṣṇāḥ paśavaḥ sa yān evāsmā agnirdātā paśūn dadāti tair evaitat saṃspṛśate tānātmankurute //
ŚBM, 5, 2, 5, 8.2 carur bhavati yān evāsmā agnir dātā paśūndadāti teṣv evaitad antataḥ pratitiṣṭhati yad vai paśumān karma cikīrṣati śaknoti vai tat kartuṃ tat paśūnevaitad upaiti paśumānt sūyā iti tasya śyāmo gaurdakṣiṇā sa hi pauṣṇo yacchyāmo dve vai śyāmasya rūpe śuklaṃ caiva loma kṛṣṇaṃ ca dvandvaṃ vai mithunam prajananaṃ vai pūṣā paśavo hi pūṣā paśavo hi prajananam mithunam evaitat prajananaṃ kriyate tasmācchyāmo gaur dakṣiṇā //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 10.2 ekādaśakapālaḥ puroḍāśo bhavaty agnirvai dātā varcaḥ somas tad asmā agnireva dātā varco dadāti //
ŚBM, 5, 2, 5, 11.2 carur bhavatīndro vai yajamāno varcaḥ somaḥ sa yadevāsmā agnirdātā varco dadāti tenaivaitat saṃspṛśate tad ātman kurute //
ŚBM, 5, 2, 5, 12.2 carurbhavati yadevāsmā agnirdātā varco dadāti tasminnevaitad antataḥ pratitiṣṭhati yadvai varcasvī karma cikīrṣati śaknoti vai tat kartuṃ tad varca evaitad upaiti varcasvī sūyā iti no hy avarcaso vyāptyā canārtho 'sti tasya babhrur gaur dakṣiṇā sa hi saumyo yad babhruḥ //
ŚBM, 5, 3, 1, 1.1 araṇyoragnī samārohya /
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 1, 10.2 akṣāvāpasya ca gṛhebhyo govikartasya ca gavedhukāḥ saṃbhṛtya sūyamānasya gṛhe raudraṃ gāvedhukaṃ caruṃ nirvapati te vā ete dve satī ratne ekaṃ karoti sampadaḥ kāmāya tadyadetena yajate yāṃ vā imāṃ sabhāyāṃ ghnanti rudro haitām abhimanyate 'gnir vai rudro 'dhidevanaṃ vā agnis tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaitadvā asyaikaṃ ratnaṃ yadakṣāvāpaśca govikartaśca tābhyām evaitena sūyate tau svāvanapakramiṇau kurute tasya dvirūpo gaurdakṣiṇā śitibāhur vā śitivālo vāsirnakharo vāladāmnākṣāvapanam prabaddham etad u hi tayorbhavati //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 3, 3.1 athāgnaye gṛhapataye /
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 3, 3, 11.2 savitā tvā savānāṃ suvatāmagnirgṛhapatīnāṃ somo vanaspatīnāṃ bṛhaspatirvāca indro jyaiṣṭhyāya rudraḥ paśubhyo mitraḥ satyo varuṇo dharmapatīnām //
ŚBM, 5, 3, 3, 15.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 3, 3, 15.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñas tāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tad enam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmād antareṇāhutī etatkarma kriyata āśrāvyāhāgnaye sviṣṭakṛte preṣyeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 16.2 vāśā stha rāṣṭradā rāṣṭram me datta svāhā vāśā stha rāṣṭradā rāṣṭram amuṣmai datteti tābhir abhiṣiñcaty annādyenaivainam etad abhiṣiñcaty annādyamevāsminnetaddadhātīdaṃ vā asāvāditya udyanneva yathāyam agnir nirdahed evam oṣadhīrannādyaṃ nirdahati tadetā āpo 'bhyavayatyaḥ śamayanti na ha vā ihānnādyaṃ pariśiṣyate yadetā āpo nābhyaveyur annādyenaivainam etad abhiṣiñcaty etā vā ekā āpastā evaitat saṃbharati //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 8.2 yāni purastādabhiṣekasya juhotyagnaye svāheti tejo vā agnistejasaivainametadabhiṣiñcati somāya svāheti kṣatraṃ vai somaḥ kṣatreṇaivainametadabhiṣiñcati savitre svāheti savitā vai devānām prasavitā savitṛprasūta evainametadabhiṣiñcati sarasvatyai svāheti vāgvai sarasvatī vācaivainametadabhiṣiñcati pūṣṇe svāheti paśavo vai pūṣā paśubhirevainametadabhiṣiñcati bṛhaspataye svāheti brahma vai bṛhaspatir brahmaṇaivainam etad abhiṣiñcaty etāni purastādabhiṣekasya juhoti tānyetānyagnināmānyācakṣate //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 17.2 agnirvai dhūmo jāyate dhūmādabhramabhrādvṛṣṭiragnervā etā jāyante tasmādāha tapojā iti //
ŚBM, 5, 3, 5, 32.1 āvitto agnirgṛhapatiriti /
ŚBM, 5, 3, 5, 32.2 brahma agnistadenam brahmaṇa āvedayati tadasmai savamanumanyate tenānumataḥ sūyate //
ŚBM, 5, 4, 2, 2.2 vīryeṇaitadāhāgnerbhrājaseti vīryeṇaivaitadāha sūryasya varcaseti vīryeṇaivaitadāhendrasyendriyeṇeti vīryeṇaivaitadāha kṣatrāṇāṃ kṣatrapatiredhīti rājñāmadhirāja edhītyevaitadāhāti didyūnpāhītīṣavo vai didyava iṣuvadhamevainametad atinayati tasmādāhāti didyūnpāhīti //
ŚBM, 5, 4, 3, 15.2 agnaye gṛhapataye svāheti sa yadevāgneyaṃ rathasya tadevaitena prīṇāti vahā vā āgneyā rathasya vahānevaitena prīṇāti śrīrvai gārhapataṃ yāvato yāvata īṣṭe tacchriyam evāsyaitad gārhapataṃ rājyam abhivimucyate //
ŚBM, 5, 4, 3, 19.2 agnau ha vai devā ghṛtakumbham praveśayāṃcakrus tato varāhaḥ saṃbabhūva tasmādvarāho meduro ghṛtāddhi sambhūtas tasmādvarāhe gāvaḥ saṃjānate svamevaitadrasamabhisaṃjānate tat paśūnām evaitadrase pratitiṣṭhati tasmādvārāhyā upānahā upamuñcate //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 23.2 svāhākṛtāḥ sūryasya raśmibhiryatadhvaṃ sajātānām madhyameṣṭhyāyety eṣa vā agniḥ pṛthur yad adhidevanaṃ tasyaite 'ṅgārā yad akṣās tamevaitena prīṇāti tasya ha vā eṣānumatā gṛheṣu hanyate yo vā rājasūyena yajate yo vaitadevaṃ vedaiteṣvakṣeṣvāha gāṃ dīvyadhvamiti pūrvāgnivāhau dakṣiṇā //
ŚBM, 5, 4, 4, 24.1 athāhāgnaye sviṣṭakṛte 'nubrūhīti /
ŚBM, 5, 4, 4, 24.2 tadyadantareṇāhutī etatkarma kriyata eṣa vai prajāpatirya eṣa yajñastāyate yasmādimāḥ prajāḥ prajātā etam v evāpyetarhyanu prajāyante tadenam madhyata evaitasya prajāpaterdadhāti madhyataḥ suvati tasmādantareṇāhutī etatkarma kriyata āśrāvyāhāgniṃ sviṣṭakṛtaṃ yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 4, 5, 2.2 savitrā prasavitrā sarasvatyā vācā tvaṣṭrā rūpaiḥ pūṣṇā paśubhirindreṇāsme bṛhaspatinā brahmaṇā varuṇenaujasāgninā tejasā somena rājñā viṣṇunaiva daśamyā devatayānvavindat //
ŚBM, 5, 4, 5, 18.1 sa yadagniṃ yajati /
ŚBM, 5, 4, 5, 18.2 agninaivaitattejasānusaṃsarpaty atha yatsomaṃ yajati somenaivaitadrājñānusaṃsarpaty atha yadviṣṇuṃ yajati yajño vai viṣṇustadyajñam pratyakṣamāpnoti tam pratyakṣamāptvātmankurute //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 1, 8.2 tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā tadagnīdhe dadāty agnir vā eṣa nidānena yad āgnīdhras tasmāt tad agnīdhe dadāti //
ŚBM, 5, 5, 2, 3.2 ṣaḍevaitāni pūrvāṇi havīṃṣi nirvapati samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā śiśire yuktvā prāñca ā prāvṛṣaṃ yāyus tatṣaḍṛtūn yuṅkte ta enaṃ ṣaḍṛtavo yuktāḥ prāñca ā prāvṛṣaṃ vahanti ṣaḍvartūnprayuktānāprāvṛṣamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 2, 4.2 samānabarhīṃṣi tāsāṃ devatānāṃ rūpaṃ yathā punarāvarteranvārṣikamabhi tatṣaḍṛtūnyuṅkte ta enaṃ ṣaḍṛtavo yuktā vārṣikamabhi vahanti ṣaḍvartūnprayuktānvārṣikamanucarati pūrvāgnivāhāṃ dvau dakṣiṇā tad yat pūrvāgnivāho dakṣiṇartūn vā etatsuṣuvāṇo yuṅkte vahanti vā anaḍvāhas tasmāt pūrvāgnivāho dakṣiṇā //
ŚBM, 5, 5, 4, 21.1 dvāvagnī uddharanti /
ŚBM, 5, 5, 4, 21.2 uttaravedāvevottaramuddhate dakṣiṇaṃ net somāhutīśca surāhutīśca saha juhavāmeti tasmād dvāvagnī uddharantyuttaravedāvevottaramuddhate dakṣiṇam atha yadā vapābhiḥ pracaratyathaitayā parisrutā pracarati //
ŚBM, 6, 1, 1, 5.2 sa yaḥ sa puruṣaḥ prajāpatirabhavadayameva sa yo 'yamagniścīyate //
ŚBM, 6, 1, 1, 7.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 10.2 ābhyo 'dbhyo 'dhi prajāyeyeti so 'nayā trayyā vidyayā sahāpaḥ prāviśat tata āṇḍaṃ samavartata tadabhyamṛśad astvity astu bhūyo 'stv ity eva tadabravīt tato brahmaiva prathamamasṛjyata trayyeva vidyā tasmād āhur brahmāsya sarvasya prathamajamity api hi tasmāt puruṣād brahmaiva pūrvam asṛjyata tadasya tanmukham evāsṛjyata tasmād anūcānam āhur agnikalpa iti mukhaṃ hyetad agner yad brahma //
ŚBM, 6, 1, 1, 11.2 so 'grir asṛjyata sa yadasya sarvasyāgramasṛjyata tasmād agrir agrir ha vai tamagnir ity ācakṣate parokṣam parokṣakāmā hi devā atha yadaśru saṃkṣaritamāsīt so 'śrurabhavad aśrurha vai tamaśva ityācakṣate parokṣam parokṣakāmā hi devā atha yadarasadiva sa rāsabho 'bhavad atha yaḥ kapāle raso lipta āsīt so 'jo 'bhavad atha yat kapālam āsīt sā pṛthivyabhavat //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 14.2 iyamasṛjyata tasmādāhus trivṛd agnir itīyaṃ hyagnir asyai hi sarvo 'gniścīyate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 1, 15.2 tadbhūmirabhavat tām aprathayat sā pṛthivyabhavat seyaṃ sarvā kṛtsnā manyamānāgāyad yad agāyat tasmād iyaṃ gāyatry atho āhur agnir evāsyai pṛṣṭhe sarvaḥ kṛtsno manyamāno 'gāyad yad agāyat tasmād agnir gāyatra iti tasmād u haitadyaḥ sarvaḥ kṛtsno manyate gāyati vaiva gīte vā ramate //
ŚBM, 6, 1, 2, 1.2 bhūya eva syāt prajāyeteti so 'gninā pṛthivīm mithunaṃ samabhavat tata āṇḍaṃ samavartata tadabhyamṛśat puṣyatviti puṣyatu bhūyo 'stvityeva tadabravīt //
ŚBM, 6, 1, 2, 10.2 agnimeva sṛṣṭaṃ vasavo 'nvasṛjyanta tānasyāmupādadhādvāyuṃ rudrās tān antarikṣa ādityam ādityāstāndivi viśve devāścandramasaṃ tāndikṣūpādadhāditi //
ŚBM, 6, 1, 2, 13.1 so 'gnimabravīt /
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 13.2 tvam mā saṃdhehīti kiṃ me tato bhaviṣyatīti tvayā mācakṣāntai yo vai putrāṇāṃ rādhyate tena pitaram pitāmaham putram pautram ācakṣate tvayā mācakṣāntā atha mā saṃdhehīti tatheti tamagniḥ samadadhāt tasmād etam prajāpatiṃ santam agnirity ācakṣata ā ha vā enena pitaram pitāmaham putram pautraṃ cakṣate ya evaṃ veda //
ŚBM, 6, 1, 2, 20.1 atha yaścite 'gnirnidhīyate /
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 20.2 asau sa ādityaḥ sa eṣa evaiṣo 'gniścita etāvannu tadyadenamagniḥ samadadhāt //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 21.2 prajāpatireva visrasto devānabravīt sam mā dhatteti te devā agnimabruvaṃs tvayīmam pitaram prajāpatim bhiṣajyāmeti sa vā aham etasmint sarvasminneva viśānīti tatheti tasmād etam prajāpatiṃ santamagnirityācakṣate //
ŚBM, 6, 1, 2, 22.1 taṃ devā agnāvāhutibhir abhiṣajyan /
ŚBM, 6, 1, 2, 22.2 te yāṃ yām āhutim ajuhavuḥ sā sainam pakveṣṭakā bhūtvāpyapadyata tad yad iṣṭāt samabhavaṃs tasmād iṣṭakās tasmād agnineṣṭakāḥ pacanty āhutīr evainās tatkurvanti //
ŚBM, 6, 1, 2, 24.2 ya eva yajuṣmatīr bhūyasīr iṣṭakā vidyāt so 'gniṃ cinuyād bhūya eva tatpitaram prajāpatim bhiṣajyatīti //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 26.2 yadeṣo 'gnimasṛjata tenaiṣo 'gneḥ pitā yadetamagniḥ samadadhāttenaitasyāgniḥ pitā yadeṣa devānasṛjata tenaiṣa devānām pitā yadetaṃ devāḥ samadadhus tenaitasya devāḥ pitaraḥ //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 27.2 pitā ca putraśca prajāpatiś cāgniś cāgniśca prajāpatiśca prajāpatiśca devāśca prajāpatiśca ya evaṃ veda //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 28.2 tayā devatayeti vāgvai sā devatāṅgirasvad iti prāṇo vā aṅgirā dhruvā sīdeti sthirā sīdety etad atho pratiṣṭhitā sīdeti vācā caivainam etat prāṇena ca cinoti vāgvā agniḥ prāṇa indra aindrāgno 'gnir yāvānagnir yāvatyasya mātrā tāvataivainametaccinotīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvaty asya mātrā tāvataivainam etaccinoti //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 29.2 kasmādasyā agniścīyata iti yatra vai sā devatā vyasraṃsata tadimāmeva rasenānu vyakṣarat taṃ yatra devāḥ samaskurvaṃstadenamasyā evādhi samabharant saiṣaikaiveṣṭakeyam eveyaṃ hyagnirasyai hi sarvo 'gniścīyate seyaṃ catuḥsraktir diśo hyasyai sraktayas tasmāccatuḥsraktaya iṣṭakā bhavantīmāṃ hyanu sarvā iṣṭakāḥ //
ŚBM, 6, 1, 2, 31.2 katarata iṣṭakāyāḥ śira iti yata upaspṛśya yajur vadatīty u haika āhuḥ sa svayam ātṛṇṇāyā evārdhādupaspṛśya yajurvadet tatho hāsyaitāḥ sarvāḥ svayamātṛṇṇām abhyāvṛttā bhavantīti na tathā kuryād aṅgāni vā asyaitāni parūṃṣi yadiṣṭakā yathā vā aṅge 'ṅge parvan parvañchiraḥ kuryāt tādṛk tad yo vāva cite 'gnir nidhīyate //
ŚBM, 6, 1, 2, 32.2 kati paśavo 'gnā upadhīyanta iti pañceti nveva brūyāt pañca hyetānpaśūnupadadhāti //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 33.2 aviritīyaṃ vā avir iyaṃ hīmāḥ sarvāḥ prajā avatīyam u vā agnir asyai hi sarvo 'gniś cīyate tasmādeka iti brūyāt //
ŚBM, 6, 1, 2, 35.2 ime vai lokā gaur yaddhi kiṃca gacchatīmāṃs tallokān gacchatīma u lokā eṣo 'gniścitas tasmād gauriti brūyāt //
ŚBM, 6, 1, 2, 36.2 kasmai kāmāyāgniścīyata iti suparṇo mā bhūtvā divaṃ vahād ity u haika āhur na tathā vidyād etadvai rūpaṃ kṛtvā prāṇāḥ prajāpatir abhavann etad rūpaṃ kṛtvā prajāpatir devān asṛjataitad rūpaṃ kṛtvā devā amṛtā abhavaṃs tad yad evaitena prāṇā abhavan yat prajāpatir yad devās tad evaitena bhavati //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 10.2 tad yad asya tannāmākarod agnis tad rūpam abhavad agnirvai rudro yadarodīttasmādrudraḥ so 'bravīj jyāyān vā ato 'smi dhehyeva me nāmeti //
ŚBM, 6, 1, 3, 18.1 tānyetānyaṣṭāv agnirūpāṇi /
ŚBM, 6, 1, 3, 18.2 kumāro navamaḥ saivāgnes trivṛttā //
ŚBM, 6, 1, 3, 19.1 yad v evāṣṭāvagnirūpāṇi /
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 19.2 aṣṭākṣarā gāyatrī tasmādāhur gāyatro 'gniriti so 'yaṃ kumāro rūpāṇyanuprāviśan na vā agniṃ kumāram iva paśyanty etānyevāsya rūpāṇi paśyanty etāni hi rūpāṇyanuprāviśat //
ŚBM, 6, 1, 3, 20.2 saṃvatsare 'nubrūyād dvayor ity u haika āhuḥ saṃvatsare vai tadreto 'siñcant saṃvatsare kumāro 'jāyata tasmād dvayor eva cinuyād dvayor anubrūyāditi saṃvatsare tveva cinuyāt saṃvatsare 'nubrūyād yad vāva retaḥ siktaṃ tadeva jāyate tat tato vikriyamāṇameva vardhamānaṃ śete tasmāt saṃvatsara eva cinuyāt saṃvatsare 'nubrūyāt tasya citasya nāma karoti pāpmānam evāsya tad apahanti citranāmānaṃ karoti citro 'sīti sarvāṇi hi citrāṇyagniḥ //
ŚBM, 6, 2, 1, 1.1 prajāpatiragnirūpāṇyabhyadhyāyat /
ŚBM, 6, 2, 1, 1.2 sa yo 'yaṃ kumāro rūpāṇyanupraviṣṭa āsīt tamanvaicchat so 'gnir aved anu vai mā pitā prajāpatir icchati hanta tad rūpam asāni yanma eṣa na vedeti //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 5.2 ime vā agnir imān evātmānam abhisaṃskaravai yathā vā agniḥ samiddho dīpyata evam eṣāṃ cakṣur dīpyate yathāgner dhūma udayata evameṣām ūṣmodayate yathāgnir abhyāhitaṃ dahatyevam bapsati yathāgner bhasma sīdatyevam eṣām purīṣaṃ sīdatīme vā agnir imān evātmānam abhisaṃskaravā iti tānnānā devatābhya ālipsata vaiśvakarmaṇaṃ puruṣaṃ vāruṇam aśvam aindram ṛṣabhaṃ tvāṣṭram avim āgneyam ajam //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 6.2 nānā vā idaṃ devatābhya ālipse 'gner v ahaṃ rūpāṇi kāmaye hantainān agnibhyaḥ kāmāyālabhā iti tānagnibhyaḥ kāmāyālabhata tadyadagnibhya iti bahūni hyagnirūpāṇyabhyadhyāyad atha yatkāmāyeti kāmena hyālabhata tān āprītān paryagnikṛtān udīco nītvā samajñapayat //
ŚBM, 6, 2, 1, 7.2 yā vai śrīr abhyadhāsiṣam imās tāḥ śīrṣasu hanta śīrṣāṇyevopadadhā iti sa śīrṣāṇyevotkṛtyopādhattāthetarāṇi kusindhānyapsu prāplāvayad ajena yajñaṃ samasthāpayan nenme yajño vikṛṣṭo 'sad ity ātmā vai yajño nenme 'yamātmā vikṛṣṭo 'sad ity etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 9.2 yadi vā idam itthameva sadātmānam abhisaṃskariṣye martyaḥ kuṇapo 'napahatapāpmā bhaviṣyāmi hantaitad agninā pacānīti tad agnināpacat tad enad amṛtam akarod etadvai haviramṛtaṃ bhavati yadagninā pacanti tasmādagnineṣṭakāḥ pacanty amṛtā evainās tat kurvanti //
ŚBM, 6, 2, 1, 12.1 ta ete sarve paśavo yadagniḥ /
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 12.2 tasmādagnau paśavo ramante paśubhireva tat paśavo ramante tasmād yasya paśavo bhavanti tasminnagnir ādhīyate 'gnir hyeṣa yat paśavas tato vai prajāpatir agnirabhavat //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 13.2 atraivaitaiḥ sarvaiḥ paśubhir yajeta yad vā etair atra sarvaiḥ prajāpatir ayakṣyata tad evāgner antaṃ paryaiṣyat tad yad etairatra sarvairyajeta tadevāgner antam parīyāditi na tathā kuryād devānāṃ tad itādiyād atho pathas tad iyād atho kiṃ tataḥ saṃbhared etāni vā etatkusindhāny etāścitīḥ saṃbharati tasmāt tathā na kuryāt //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 14.2 āyatanam evaitad agnaye karoti na hyanāyatane kaścana ramate 'nnaṃ vā āyatanaṃ tad etat purastān nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 15.2 etāvanto vai sarve paśavo 'nnam paśavas tad yāvad annaṃ tad etat purastānnidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 16.2 pañca hyete 'gnayo yad etāś citayas tebhya etat pañcāyatanāni nidadhāti tadenam paśyannagnir upāvartate //
ŚBM, 6, 2, 1, 17.1 tadyadagnibhya iti /
ŚBM, 6, 2, 1, 17.2 bahavo hyete 'gnayo yadetāścitayo 'tha yatkāmāyeti yathā taṃ kāmamāpnuyādyajamāno yatkāma etatkarma kurute //
ŚBM, 6, 2, 1, 19.2 puruṣasya varṣiṣṭhātha hrasīyasyatha hrasīyasī tadyathārūpam paśūnāṃ raśanāḥ karoty apāpavasyasāya sarvāstveva samāḥ syuḥ sarvāḥ sadṛśyaḥ sarve hyete samāḥ sarve sadṛśā agnayo hyucyante 'nnaṃ hyucyante tena samāstena sadṛśāḥ //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 21.2 caturviṃśatyardhamāso vai saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 22.2 caturviṃśatyakṣarā vai gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 23.2 caturviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyāś catvāryaṅgāni puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainametatsaminddhe //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 25.2 samāstvāgna ṛtavo vardhayantviti prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitāḥ sāmidhenyas tābhirmā samintsveti //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 26.2 samāstvāgna ṛtavo vardhayantviti samāśca tvāgna ṛtavaśca vardhayantv ity etat saṃvatsarā ṛṣayo yāni satyeti saṃvatsarāśca tvarṣayaśca satyāni ca vardhayantv ity etat saṃ divyena dīdihi rocanenety asau vā ādityo divyaṃ rocanaṃ tena saṃ dīdihīty etad viśvā ābhāhi pradiśaścatasra iti sarvā ābhāhi pradiśaścatasra ityetat //
ŚBM, 6, 2, 1, 27.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatiṃ samainddha tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 28.2 dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 29.2 dvādaśākṣarā vai jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniścīyate yāvān agnir yāvatyasya mātrā tāvataivainam etad āprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 30.2 dvādaśākṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainametadāprīṇāti //
ŚBM, 6, 2, 1, 31.2 prajāpatiṃ visrastaṃ yatrāgniḥ samadadhāt tamabravīd yā matsaṃmitā āpriyas tābhir māprīṇīhīti //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 32.2 ūrdhvā asya samidho bhavantīty ūrdhvā hyetasya samiddhasya samidho bhavanty ūrdhvā śukrā śocīṃṣyagnerity ūrdhvāni hyetasya śukrāṇi śocīṃṣyarcīṃṣi bhavanti dyumattameti vīryavattamety etat supratīkasyeti sarvato vā agniḥ supratīkaḥ sūnoriti yadenaṃ janayati tenāsyaiṣa sūnuḥ //
ŚBM, 6, 2, 1, 33.2 etamevābhi yathaitameva saṃskuryād etaṃ saṃdadhyād etaṃ janayet tā āgneyyaḥ prājāpatyā yad agnir apaśyat tenāgneyyo yat prajāpatim āprīṇāt tena prājāpatyāḥ //
ŚBM, 6, 2, 1, 35.2 vaiśvānaro vai sarve 'gnayaḥ sarveṣām agnīnām upāptyai //
ŚBM, 6, 2, 1, 35.2 vaiśvānaro vai sarve 'gnayaḥ sarveṣām agnīnām upāptyai //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 1, 36.2 ṛtavo haite yadetāścitayo 'gnayo vā ṛtava ṛtavaḥ saṃvatsaraḥ saṃvatsaro vaiśvānaro yadagnaya iti syād ati tad recayed dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānara āgneyyo yājyānuvākyā agnirūpāṇām upāptyai kāmavatyaḥ kāmānām upāptyai //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 1.2 prajāpatiragniṃ citvāgnir abhavat tad yad etam ālabhate tad evāgnerantam paryetīti //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 3.2 dvādaśa māsāḥ pañcartavas traya ime lokā asāvāditya ekaviṃśa eṣa prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 4.2 ekaviṃśo vai puruṣo daśa hastyā aṅgulayo daśa pādyā ātmaikaviṃśaḥ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agniryāvatyasya mātrā tāvataivainam etat saminddhe //
ŚBM, 6, 2, 2, 5.2 tāsāmukto bandhur uktam v evānvṛcaṃ hiraṇyagarbhavatyāghāram āghārayati prajāpatir vai hiraṇyagarbhaḥ prajāpatir agnir dvādaśāpriyas tāsām ukto bandhur uktam v evānvṛcaṃ prājāpatyaḥ paśupuroḍāśo ya eva paśor bandhuḥ sa puroḍāśasya dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ kadvatyo yājyānuvākyāḥ ko hi prajāpatiḥ //
ŚBM, 6, 2, 2, 6.2 śuklaṃ tūparamālabhate prajāpatiḥ prajāḥ sṛṣṭvānuvyaikṣata tasyātyānandena retaḥ parāpatat so 'jaḥ śuklastūparo lapsudyabhavad raso vai reto yāvān u vai rasas tāvān ātmā tad yad etamālabhate tad evāgner antam paryeti śuklo bhavati śuklaṃ hi retas tūparo bhavati tūparaṃ hi reto vāyave bhavati prāṇo vai vāyur niyutvate bhavaty udāno vai niyutaḥ prāṇodānāvevāsminnetad dadhāti //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 8.2 saptadaśo vai saṃvatsaro dvādaśa māsāḥ pañcartavaḥ saṃvatsaraḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 9.2 saptadaśo vai puruṣo daśa prāṇāś catvāryaṅgānyātmā pañcadaśo grīvāḥ ṣoḍaśyaḥ śiraḥ saptadaśaṃ puruṣaḥ prajāpatiḥ prajāpatir agnir yāvān agnir yāvatyasya mātrā tāvataivainam etatsaminddhe //
ŚBM, 6, 2, 2, 24.2 parvaitat saṃvatsarasya yadaṣṭakā parvaitadagneryadukhā parvaṇyeva tatparva karoti //
ŚBM, 6, 2, 2, 28.2 alokā iṣṭakā upadadhyād iṣṭakā lokānatiricyerann atha yad bhūyaso lokānkṛtveṣṭakā nānūpadadhyāllokā iṣṭakā atiricyerann atha yadamāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tadyāvantameva lokaṃ karoti tāvatīriṣṭakā upadadhāty athāsyāpūryamāṇapakṣe sarvo 'gniścīyate //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 29.2 yadyāvatya etasyāgner iṣṭakāstāvanti kraye 'horātrāṇi sampadyante 'tha yānyūrdhvāni krayād ahāni kathamasya te lokā anūpahitā bhavantīti yad vā amāvāsyāyāṃ dīkṣitvāmāvāsyāyāṃ krīṇāti tad yāvantam eva lokaṃ karoti tāvatīr iṣṭakā upadadhāty atha yānyūrdhvāni krayādahāni tasminnavakāśe 'dhvaryur agniṃ cinoti kvo hi cinuyān na ca so 'vakāśaḥ syād yāvanti vai saṃvatsarasyāhorātrāṇi tāvatya etasyāgner iṣṭakā upa ca trayodaśo māsas trayodaśo vā eṣa māso yānyūrdhvāni krayād ahāni tad yā amūs trayodaśasya māsa iṣṭakās tābhir asya te lokā anūpahitā bhavanti tat samā lokāś ceṣṭakāśca bhavanti //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 31.2 kathamasyaitatkarma saṃvatsaram agnim āpnoti kathaṃ saṃvatsareṇāgninā sampadyata ity eteṣāṃ vai pañcānām paśūnāṃ caturviṃśatiḥ sāmidhenyo dvādaśāpriyas tat ṣaṭtriṃśad ekādaśānuyājā ekādaśopayajas tad aṣṭāpañcāśat //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 32.2 sāṣṭācatvāriṃśadakṣarā jagatīyaṃ vai jagaty asyāṃ hīdaṃ sarvaṃ jagad iyam u vā agnir asyai hi sarvo 'gniś cīyate yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 33.2 aṣṭācatvāriṃśadakṣarā vai jagatī jagatī sarvāṇi chandāṃsi sarvāṇi chandāṃsi prajāpatiḥ prajāpatir agnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 34.2 sā daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 2, 2, 35.2 tatṣaṣṭiḥ ṣaṣṭirmāsasyāhorātrāṇi tan māsam āpnoti māsa āpta ṛtum āpnoty ṛtuḥ saṃvatsaraṃ tat saṃvatsaram agnim āpnoti ye ca saṃvatsare kāmā atha yadato 'nyadyadeva saṃvatsare 'nnaṃ tattat //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 37.2 saptadaśa sāmidhenyo dvādaśāpriyas tad ekāṃ na triṃśad ekādaśānuyājā ekādaśopayajas tad ekapañcāśad vapā paśupuroḍāśo havis taccatuṣpañcāśad dvāvāghārau dvau sviṣṭakṛtau tad aṣṭāpañcāśat sa yo 'ṣṭāpañcāśati kāmo 'traiva tam āpnoti vanaspatiśca vasāhomaśca tatṣaṣṭiḥ sa yaḥ ṣaṣṭyāṃ kāmo 'traiva tam āpnoty atha yad ato 'nyad yad evaṃ saṃvatsare 'nnaṃ tat tad evam u hāsyaitat karma saṃvatsaram agnim āpnoty evaṃ saṃvatsareṇāgninā sampadyate //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 2, 38.2 naitasya paśoḥ samiṣṭayajūṃṣi juhuyānna hṛdayaśūlenāvabhṛtham abhyaveyād ārambho vā eṣo 'gneḥ paśur vyavasargo devatānāṃ samiṣṭayajūṃṣi saṃsthāvabhṛtho nedārambhe devatā vyavasṛjāni nedyajñaṃ saṃsthāpayānīti sa vai sameva sthāpayed etena paśuneṣṭvā tat prajāpatir apaśyad yathaitasyāgner antaṃ na paryait tasmāt saṃsthāpayed yad v eva saṃsthāpayati prāṇa eṣa paśus tasya yad antariyāt prāṇasya tad antariyād yad u vai prāṇasyāntariyāt tata evaṃ mriyeta tasmāt sameva sthāpayed athāto vratānām iva //
ŚBM, 6, 2, 3, 2.1 tamagnirabravīt /
ŚBM, 6, 2, 3, 2.2 upāhamāyānīti keneti paśubhiriti tatheti paśviṣṭakayā ha taduvācaiṣā vāva paśviṣṭakā yad dūrveṣṭakā tasmāt prathamāyai svayamātṛṇṇāyā anantarhitā dūrveṣṭakopadhīyate tasmād asyā anantarhitā oṣadhayo 'nantarhitāḥ paśavo 'nantarhito 'gnir anantarhito hyeṣa etayopait //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 3.2 cetayadhvameveti citimicchateti vāva tadabruvann ita ūrdhvam icchateti teṣāṃ cetayamānānāmindrāgnī ca viśvakarmā cāntarikṣaṃ dvitīyāṃ svayam ātṛṇṇāṃ citim apaśyaṃs tasmāt tām indrāgnibhyāṃ ca viśvakarmaṇā copadadhāti //
ŚBM, 6, 2, 3, 10.2 prajāpatireva tasyā ārṣeyaṃ devā dvitīyāṃ citim apaśyan devā eva tasyā ārṣeyam indrāgnī ca viśvakarmā ca tṛtīyāṃ citim apaśyaṃs ta eva tasyā ārṣeyam ṛṣayaścaturthīṃ citim apaśyann ṛṣaya eva tasyā ārṣeyam parameṣṭhī pañcamīṃ citimapaśyat parameṣṭhyeva tasyā ārṣeyaṃ sa yo haitadevaṃ citīnām ārṣeyaṃ vedārṣeyavatyo hāsya bandhumatyaścitayo bhavanti //
ŚBM, 6, 3, 1, 6.2 savitaiṣo 'gnis tametayāhutyā purastātprīṇāti tamiṣṭvā prītvāthainaṃ saṃbharati tadyadetayā savitāram prīṇāti tasmāt sāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 7.2 savitaiṣo 'gnis tam etayāhutyā purastād reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛg jāyate tad yad etayā savitāraṃ reto bhūtaṃ siñcati tasmātsāvitrāṇi tasmādvā etāmāhutiṃ juhoti //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 13.2 mano vai savitā prāṇā dhiyo 'gner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharati //
ŚBM, 6, 3, 1, 15.2 mano vai savitā prāṇā devāḥ svaryato dhiyā divamiti svargaṃ haināṃ lokaṃ yato dhiyaitasmai karmaṇe yuyuje bṛhajjyotiḥ kariṣyata ity asau vā ādityo bṛhajjyotir eṣa u eṣo 'gnir etam v ete saṃskariṣyanto bhavanti savitā prasuvāti tāniti savitṛprasūtā etat karma karavann ityetat //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 20.2 asau vā ādityo devaḥ savitā yad u vā eṣa yajñiyaṃ karma praṇayati tad anārtaṃ svastyudṛcam aśnute devāvyamiti yo devān avad ity etat sakhividaṃ satrājitaṃ dhanajitaṃ svarjitam iti ya etat sarvaṃ vindād ity etadṛcetyṛcā stomaṃ samardhaya gāyatreṇa rathantaram bṛhadgāyatravartanīti sāmāni svāheti yajūṃṣi saiṣā trayī vidyā prathamaṃ jāyate yathaivādo 'mutrājāyataivam atha yaḥ so 'gnir asṛjyataiṣa sa yo 'ta ūrdhvam agniścīyate //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 21.2 aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni nava bhavanti svāhākāro navamo nava diśo diśo 'gnir nava prāṇāḥ prāṇā agnir yāvān agniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati tāni daśa bhavanty āhutir daśamī daśākṣarā virāḍ virāḍ agnir daśa diśo diśo 'gnir daśa prāṇāḥ prāṇā agnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 22.2 agnirdevebhya udakrāmat te devā abruvan paśurvā agniḥ paśubhir imamanvicchāma sa svāya rūpāyāvirbhaviṣyatīti tam paśubhir anvaicchant sa svāya rūpāyāvirabhavat tasmād u haitat paśuḥ svāya rūpāyāvirbhavati gaur vā gave 'śvo vāśvāya puruṣo vā puruṣāya //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 25.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainametadanvicchati pañca saṃpadā bhavanti pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agniryāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 26.2 agnirdevebhya udakrāmat sa muñjam prāviśat tasmāt sa suṣiras tasmād v evāntarato dhūmarakta iva saiṣā yonir agner yanmuñjo 'gnir ime paśavo na vai yonirgarbhaṃ hinastyahiṃsāyai yonirvai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 27.2 trivṛddhyagnir aśvābhidhānīkṛtā bhavanti sarvato vā aśvābhidhānī mukham pariśete sarvato yonirgarbham pariśete yonirūpametatkriyate //
ŚBM, 6, 3, 1, 31.2 agnirdevebhya udakrāmat sa veṇum prāviśat tasmātsa suṣiraḥ sa etāni varmāṇyabhito 'kuruta parvāṇyananuprajñānāya yatra yatra nidadāha tāni kalmāṣāṇyabhavan //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 32.2 sā hyāgneyī yadi kalmāṣīṃ na vinded apy akalmāṣī syāt suṣirā tu syāt saivāgneyī saiṣā yoniragneryadveṇur agniriyam mṛn na vai yonir garbhaṃ hinastyahiṃsāyai yoner vai jāyamāno jāyate yoner jāyamāno jāyātā iti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 38.2 devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ādade gāyatreṇa chandasāṅgirasvad iti savitṛprasūta evaināmetad etābhir devatābhir ādatte gāyatreṇa chandasātho asyāṃ gāyatraṃ chando dadhāti pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti paśavo vai purīṣam pṛthivyā upasthād agnim paśavyam agnivad ābharety etat traiṣṭubhena chandasāṅgirasvad iti tad enāṃ traiṣṭubhena chandasādatte 'tho 'syāṃ traiṣṭubhaṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 39.2 abhrir hyeṣā tad enaṃ satyenādatte nāryasīti vajro vā abhrir yoṣā nārī na vai yoṣā kaṃcana hinasti śamayatyevainām etad ahiṃsāyai tvayā vayam agniṃ śakema khanituṃ sadhastha etīdaṃ vai sadhasthaṃ tvayā vayam agniṃ śakema khanitum asmint sadhastha ity etajjāgatena chandasāṅgirasvad iti tad enāṃ jāgatena chandasādatte 'tho 'syāṃ jāgataṃ chando dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 40.2 trivṛd agnir yāvān agnir yāvatyasya mātrā tāvataivainām etad ādatte tribhirādāyāthaināṃ caturthenābhimantrayata etadvā enāṃ devāstribhirādāyāthāsyāṃ caturthena vīryam adadhus tathaivainām ayam etat tribhir ādāyāthāsyāṃ caturthena vīryaṃ dadhāti //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 41.2 haste hyasyāhitā bhavati bibhrad abhrim iti bibharti hyenāṃ hiraṇyayīmiti hiraṇmayī hyeṣā yā chandomayy agner jyotir nicāyyety agner jyotir dṛṣṭvety etat pṛthivyā adhyābharad iti pṛthivyai hyenad adhyābharaty ānuṣṭubhena chandasāṅgirasvad iti tad enām ānuṣṭubhena chandasādatte 'tho asyām ānuṣṭubhaṃ chando dadhāti tānyetānyeva chandāṃsyeṣābhrir ārambhāyaiveyaṃ vaiṇavī kriyate //
ŚBM, 6, 3, 1, 43.2 caturakṣarā vai sarvā vāg vāg ityekam akṣaram akṣaram iti tryakṣaraṃ tad yat tad vāg ity ekam akṣaraṃ yaivaiṣānuṣṭub uttamā sā sātha yad akṣaramiti tryakṣarametāni tāni pūrvāṇi yajūṃṣi sarvayaivaitad vācāgniṃ khanati sarvayā vācā saṃbharati tasmāccaturbhiḥ //
ŚBM, 6, 3, 2, 2.2 pratūrtaṃ vājinnādraveti yadvai kṣipraṃ tat tūrtam atha yat kṣiprāt kṣepīyas tat pratūrtaṃ variṣṭhām anu saṃvatam itīyaṃ vai variṣṭhā saṃvad imāmanu saṃvatam ityetaddivi te janma paramam antarikṣe tava nābhiḥ pṛthivyām adhi yonirid iti tad enametā devatāḥ karoty agniṃ vāyum ādityaṃ tad aśve vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 3.2 yuñjāthāṃ rāsabhaṃ yuvam ityadhvaryuṃ caitadyajamānaṃ cāhāsmin yāme vṛṣaṇvasū ityasmin karmaṇi vṛṣaṇvasū ity etad agnim bharantam asmayum ityagnim bharantam asmatpreṣitam ity etat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetadvīryaṃ dadhāti //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 6.2 tadenametaiḥ paśubhir anvicchati nopaspṛśaty agnireṣa yatpaśavo nenmāyamagnir hinasaditi //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 9.2 pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvad ābhareti pṛthivyā upasthād agnim paśavyam agnivad ābharety etat tad enam ajenānvicchati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 2, 10.2 trivṛdagniryāvānagniryāvatyasya mātrā tāvataivainam etadanvicchati tribhiḥ purastād abhimantrayate tatṣaṭ ṣaḍṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 3, 3, 1.1 pradīptā ete 'gnayo bhavanti /
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 1.2 atha mṛdam accha yantīme vai lokā ete 'gnayas te yadā pradīptā athaita ime lokāḥ puro vā etadebhyo lokebhyo 'gre devāḥ karmānvaicchaṃs tad yad etānagnīnatītya mṛdamāharati tadenam puraibhyo lokebhyo 'nvicchati //
ŚBM, 6, 3, 3, 2.2 prācī hi digagneḥ svāyām evainametad diśyanvicchati svāyāṃ diśi vindati //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 3.2 agnim purīṣyam aṅgirasvad acchema ity agnim paśavyam agnivad acchema ityetat //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 4.2 agnim purīṣyamaṅgirasvadbhariṣyāma ity agnim paśavyam agnivadbhariṣyāma ityetat tad enamanaddhāpuruṣeṇānvicchati //
ŚBM, 6, 3, 3, 6.1 anvagniruṣasām agram akhyaditi /
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 8.2 āgato hyasyādhvā bhavati sarvā mṛdho vidhūnuta iti pāpmā vai mṛdhaḥ sarvānpāpmano vidhūnuta ity etat tasmād u haitadaśvaḥ syanttvā vidhūnute 'gniṃ sadhasthe mahati cakṣuṣā nicikīṣa itīdaṃ vai mahat sadhastham agnimasminmahati sadhasthe cakṣuṣā didṛkṣata ityetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 11.2 pṛthivīmagnimiccha rucā tvamiti cakṣurvai rugākramya tvaṃ vājin pṛthivīmagnimiccha cakṣuṣety etad bhūmyā vṛttvāya no brūhi yataḥ khanema taṃ vayamiti bhūmes tat spāśayitvāya no brūhi yata enaṃ khanemetyetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 13.2 etadvai devā abruvan kim imam abhyutkramiṣyāma iti mahat saubhagamiti tam mahatsaubhagam abhyudakramayaṃs tathaivainam ayam etan mahat saubhagam abhyutkramayaty utkrāma mahate saubhagāyetyutkrāma mahat te saubhagam ityetat tasmād u haitad aśvaḥ paśūnām bhagitamo 'smād āsthānāditi yatraitat tiṣṭhasīty etad draviṇodā iti draviṇaṃ hyebhyo dadāti vājinniti vājī hyeṣa vayaṃ syāma sumatau pṛthivyā agniṃ khananta upasthe 'syā iti vayam asyai pṛthivyai sumatau syāmāgnim asyā upasthe khananta ityetat //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 14.2 etadvā enaṃ devāḥ procivāṃsaṃ yathā dadivāṃsaṃ vandetaivamupāstuvann upāmahayaṃs tathaivainamayam etad upastauty upamahayatyudakramīdity uddhyakramīd draviṇodā iti draviṇaṃ hyebhyo dadāti vājyarveti vājī ca hyeṣo 'rvā cākaḥ sulokaṃ sukṛtam pṛthivyāmityakaraḥ sulokaṃ sukṛtam pṛthivyām ityetat tataḥ khanema supratīkam agnim iti tata enaṃ khanemetyetat supratīkam iti sarvato vā agniḥ supratīkaḥ svo ruhāṇā adhi nākam uttamam iti svargo vai loko nākaḥ svargaṃ lokaṃ rohanto 'dhi nākam uttamam ityetat taṃ dakṣiṇopasaṃkramayati yatretarau paśū bhavatas te dakṣiṇataḥ prāñcas tiṣṭhanti sa ya evāmutra dakṣiṇata sthānasya bandhuḥ so 'tra //
ŚBM, 6, 3, 3, 16.2 cetayadhvam eveti citimicchateti vāva tadabruvaṃs te cetayamānā etāṃ dvitīyām āhutim apaśyaṃs tāmajuhavus tāṃ hutvā viśvajyotiṣo 'paśyannetā devatā agniṃ vāyumādityam etā hyeva devatā viśvaṃ jyotis tathaivaitad yajamāna ete āhutī hutvemāṃśca lokānukhām paśyatyetāśca devatā viśvajyotiṣo vyatiṣaktābhyāṃ juhotīmāṃśca tallokān etāśca devatā vyatiṣajati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 20.2 ā sarvataḥ pratyañcaṃ juhomīty etad arakṣasā manasā tajjuṣetety ahīḍamānena manasā tajjoṣayetetyetan maryaśrī spṛhayadvarṇo agniriti maryaśrīrhyeṣa spṛhayadvarṇo 'gnirnābhimṛśe tanvā jarbhurāṇa iti na hyeṣo 'bhimṛśe tanvā dīpyamāno bhavati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 21.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcaty āgneyībhyām agnimevaitadreto bhūtaṃ siñcati te yad āgneyyau tenāgnir atha yattriṣṭubhau tenendra aindrāgno 'gnir yāvān agniryāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcatīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad reto bhūtaṃ siñcati //
ŚBM, 6, 3, 3, 22.2 agnireṣa yadaśvas tatho hāsyaite agnimatyevāhutī hute bhavataḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 3, 3, 25.2 pari tvāgne puraṃ vayaṃ tvamagne dyubhirity agnimevāsmā etad upastutya varma karoti parivatībhiḥ parīva hi pura āgneyībhir agnipurām evāsmā etatkaroti sā haiṣāgnipurā dīpyamānā tiṣṭhati tisṛbhis tripuram evāsmā etatkaroti tasmād u haitat purām paramaṃ rūpaṃ yat tripuraṃ sa vai varṣīyasā varṣīyasā chandasā parāṃ parāṃ lekhāṃ varīyasīṃ karoti tasmāt purāṃ parā parā varīyasī lekhā bhavanti lekhā hi puraḥ //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 1.2 etadvā enaṃ devā anuvidyākhanaṃs tathaivainamayametadanuvidya khanati devasya tvā savituḥ prasave 'śvinorbāhubhyām pūṣṇo hastābhyām pṛthivyāḥ sadhasthādagnim purīṣyam aṅgirasvatkhanāmīti savitṛprasūta evainametadetābhirdevatābhiḥ pṛthivyā upasthādagnim paśavyamagnivatkhanati //
ŚBM, 6, 4, 1, 2.1 jyotiṣmantaṃ tvāgne supratīkamiti /
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 2.2 jyotiṣmānvā ayamagniḥ supratīko 'jasreṇa bhānunā dīdyatam ityajasreṇārciṣā dīpyamānamityetac chivam prajābhyo 'hiṃsantam pṛthivyāḥ sadhasthādagnim purīṣyamaṅgirasvatkhanāma iti śivam prajābhyo 'hiṃsantaṃ pṛthivyā upasthādagnim paśavyamagnivatkhanāma ityetat //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 3.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatkhanaty atho dvayaṃ hyevaitadrūpam mṛccāpaśca //
ŚBM, 6, 4, 1, 8.1 apām pṛṣṭhamasi yoniragneriti /
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 8.2 apāṃ hyetatpṛṣṭhaṃ yonirhyetadagneḥ samudram abhitaḥ pinvamānamiti samudro hyetadabhitaḥ pinvate vardhamāno mahāṁ ā ca puṣkara iti vardhamāno mahīyasva puṣkara ityetaddivo mātrayā varimṇā prathasvetyanuvimārṣṭy asau vā āditya eṣo 'gnir no haitamanyo divo varimā yantum arhati dyaur bhūtvainaṃ yacchetyevaitad āha //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 10.2 saṃjñāmevābhyāmetatkaroti śarma ca stho varma ca stha iti śarma ca hyasyaite varma cācchidre bahule ubhe ityachidre hyete bahule ubhe vyacasvatī saṃvasāthām ityavakāśavatī saṃvasāthām ityetad bhṛtamagnim purīṣyamiti bibhṛtamagnim paśavyamityetat //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 11.2 samīcī urasā tmaneti saṃvasāthāmenaṃ svarvidā samīcī urasā cātmanā cetyetad agnim antarbhariṣyantī jyotiṣmantamajasramidityasau vā āditya eṣo 'gniḥ sa eṣa jyotiṣmānajasrastamete antarā bibhṛtas tasmādāha jyotiṣmantam ajasramiditi //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 1, 12.2 dvipādyajamāno yajamāno 'gniryāvānagniryāvatyasya mātrā tāvataivābhyāmetatsaṃjñāṃ karoty atho dvayaṃ hyevaitadrūpaṃ kṛṣṇājinaṃ ca puṣkaraparṇaṃ ca //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 1.2 purīṣyo 'sīti paśavyo 'sītyetadviśvabharā ityeṣa hīdaṃ sarvam bibhartyatharvā tvā prathamo niramanthad agna iti prāṇo vā atharvā prāṇo vā etam agre niramanthat tad yo 'sāvagre 'gnir asṛjyata so 'sīti tad āha tam evainam etat karoti //
ŚBM, 6, 4, 2, 2.2 abhryā ca dakṣiṇato hastena ca hastenaivottaratas tvāmagne puṣkarādadhyatharvā niramanthatety āpo vai puṣkaram prāṇo 'tharvā prāṇo vā etamagre 'dbhyo niramanthan mūrdhno viśvasya vāghata ityasya sarvasya mūrdhna ityetat //
ŚBM, 6, 4, 2, 6.2 ātmā vai triṣṭubātmānamevāsyaitābhyāṃ saṃskaroti sīda hota sva u loke cikitvānityagnirvai hotā tasyaiṣa svo loko yatkṛṣṇājinaṃ cikitvāniti vidvānityetat sādayā yajñaṃ sukṛtasya yonāviti kṛṣṇājinaṃ vai sukṛtasya yonir devāvīrdevānhaviṣā yajāsīti devaḥ san devān avanhaviṣā yajāsītyetad agre bṛhadyajamāne vayo dhā iti yajamānāyāśiṣam āśāste //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 7.2 agnirvai hotā kṛṣṇājinaṃ hotṛṣadanaṃ vidāna iti vidvānityetat tveṣo dīdivān asadatsudakṣa iti tveṣo dīpyamāno 'sadatsudakṣa ityetad adabdhavratapramatirvasiṣṭha ity adabdhavratapramatir hyeṣa vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniriti sarvaṃ vai sahasraṃ sarvambharaḥ śucijihvo 'gnir ityetad dvābhyām āgneyībhyāṃ triṣṭubbhyāṃ tasyokto bandhuḥ //
ŚBM, 6, 4, 2, 9.2 idamevaitadretaḥ siktaṃ saṃsādayati tasmādyonau retaḥ siktaṃ saṃsīdati śocasva devavītama iti dīpyasva devavītama ityetad vi dhūmamagne aruṣam miyedhya sṛja praśasta darśatamiti yadā vā eṣa samidhyate 'thaiṣa dhūmamaruṣaṃ visṛjate darśatamiti dadṛśa iva hyeṣaḥ //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 2, 10.2 ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati yad v eva saṃvatsaramabhisaṃpadyate tad bṛhatīmabhisaṃpadyate bṛhatī hi saṃvatsaro dvādaśa paurṇamāsyo dvādaśāṣṭakā dvādaśāmāvāsyās tat ṣaṭtriṃśat ṣaṭtriṃśadakṣarā bṛhatī taṃ dakṣiṇata udañcamāharati dakṣiṇato vā udagyonau retaḥ sicyata eṣo 'syaitarhi yonir avicchedam āharati retaso 'vicchedāya //
ŚBM, 6, 4, 3, 8.2 vāso agne viśvarūpaṃ saṃ vyayasva vibhāvasaviti varuṇyā vai yajñe rajjur avaruṇyam evainad etat kṛtvā yathā vāsaḥ paridhāpayedevam paridhāpayati //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 4, 3, 10.2 asau vā āditya eṣo 'gnir amuṃ tadādityamita ūrdhvam prāñcaṃ dadhāti tasmādasāvāditya ita ūrdhvaḥ prāṅ dhīyata ūrdhva ū ṣu ṇa ūtaye tiṣṭhā devo na saviteti yathaiva yajus tathā bandhur ūrdhvo vājasya sanitetyūrdhvo vā eṣa tiṣṭhanvājamannaṃ sanoti yad añjibhir vāghadbhir vihvayāmaha iti raśmayo vā etasyāñjayo vāghatas tān etad āha parobāhu pragṛhṇāti parobāhu hyeṣa ito 'thainam upāvaharati tam upāvahṛtyoparinābhi dhārayati tasyopari bandhuḥ //
ŚBM, 6, 4, 4, 2.2 sa jāto garbho asi rodasyoritīme vai dyāvāpṛthivī rodasī tayoreṣa jāto garbho 'gne cārurvibhṛta oṣadhīṣviti sarvāsu hyeṣa cārurvibhṛta oṣadhiṣu citraḥ śiśuḥ pari tamāṃsyaktūniti citro vā eṣa śiśuḥ pareṇa tamāṃsyaktūnatirocate pra mātṛbhyo adhi kanikradadgā ity oṣadhayo vā etasya mātaras tābhya eṣa kanikradat praiti tad aśve vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 3.2 sthiro bhava vīḍvaṅga āśurbhava vājyarvanniti sthiraśca bhava vīḍvaṅgaścāśuśca bhava vājī cārvann ityetat pṛthurbhava suṣadastvamagneḥ purīṣavāhaṇa iti pṛthurbhava suśīmastvamagneḥ paśavyavāhana ityetat tad rāsabhe vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 4.2 śikhā bhava prajābhyo mānuṣībhyastvamaṅgira ity aṅgirā vā agnirāgneyo 'jaḥ śamayatyevainametad ahiṃsāyai mā dyāvāpṛthivī abhiśocīrmāntarikṣam mā vanaspatīn ityetat sarvam mā hiṃsīrityetat tad aje vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 5.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivaiṣvetad vīryaṃ dadhāti //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 6.2 tad enam etaiḥ paśubhiḥ saṃbharati nopaspṛśati vajro vai paśavo reta idaṃ nedidaṃ reto vajreṇa hinasānīty atho agnirayam paśava ime nedayamagnirimānpaśūnhinasaditi //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 7.2 praitu vājī kanikradaditi praitu vājī kanikradyamāna ityetan nānadad rāsabhaḥ patveti tadaśvasya yajuṣi rāsabhaṃ nirāha tadrāsabhe śucaṃ dadhāti bharannagnim purīṣyam mā pādyāyuṣaḥ pureti bharannagnim paśavyaṃ mo asmātkarmaṇaḥ purā pādītyetat tad enamaśvena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 8.2 vṛṣāgniṃ vṛṣaṇam bharanniti vṛṣā vā agnir vṛṣā rāsabhaḥ sa vṛṣā vṛṣāṇam bharaty apāṃ garbhaṃ samudriyamity apāṃ hyeṣa garbhaḥ samudriyas tadenaṃ rāsabhena saṃbharati //
ŚBM, 6, 4, 4, 9.2 agna āyāhi vītaya ity avitava ityetat tad enam brahmaṇā yajuṣaitasmācchaudrād varṇād apādatte //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 10.2 ṛtaṃ satyamṛtaṃ satyamityayaṃ vā agnirṛtamasāvādityaḥ satyaṃ yadi vāsāv ṛtam ayaṃ satyam ubhayam v etad ayamagnis tasmādāhartaṃ satyamṛtaṃ satyamiti tadenamajena saṃbharati //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 11.2 trivṛdagnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃbharati tribhiḥ purastādabhimantrayate tatṣaṭ tasyokto bandhuḥ //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 14.2 agnim purīṣyamaṅgirasvadbharāma ity agnim paśavyamagnivadbharāma ityetat tadenam anaddhāpuruṣeṇa saṃbharati //
ŚBM, 6, 4, 4, 16.2 oṣadhayaḥ pratimodadhvamagnimetaṃ śivamāyantamabhyatra yuṣmā ityetaddhaitasmādāyata oṣadhayo bibhyati yadvai no 'yaṃ na hiṃsyāditi tābhya evainametacchamayati pratyenam modadhvaṃ śivo vo 'bhyaiti na vo hiṃsiṣyatīti vyasyanviśvā anirā amīvā niṣīdanno apa durmatiṃ jahīti vyasyanviśvā anirāścāmīvāśca niṣīdanno 'pa sarvaṃ pāpmānaṃ jahītyetat //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 18.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametad upāvaharati taṃ dakṣiṇata udañcamupāvaharati tasyokto bandhur uddhatamavokṣitam bhavati yatrainamupāvaharatyuddhate vā avokṣite 'gnim ādadhati sikatā upakīrṇā bhavanti tāsāmupari bandhuḥ //
ŚBM, 6, 4, 4, 21.2 vi pājasā pṛthunā dīpyamāna ityetad bādhasva dviṣo rakṣaso amīvā iti bādhasva sarvānpāpmana ityetat suśarmaṇo bṛhataḥ śarmaṇi syāmagnerahaṃ suhavasya praṇītāvityāśiṣamāśāste //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 1.2 sthemne nveva yad v eva parṇakaṣāyeṇa somo vai parṇaścandramā u vai soma etad u vā ekamagnirūpam etasyaivāgnirūpasyopāptyai //
ŚBM, 6, 5, 1, 7.2 pṛthivīm bṛhajjyotiḥ samīdhira ityasau vā āditya eṣo 'gnir etadvai tadrudrāḥ saṃsṛjya pṛthivīm bṛhajjyotiḥ samīdhire teṣām bhānurajasra icchukro deveṣu rocata ity eṣa vā eṣām bhānurajasraḥ śukro deveṣu rocate //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 8.2 dvipādyajamāno yajamāno 'gnir yāvānagniryāvatyasya mātrā tāvataivainametatsaṃsṛjati //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 11.2 śaktyā bāhubhyāmaditirdhiyeti śaktyā ca hi karoti bāhubhyāṃ ca dhiyā ca mātā putraṃ yathopasthe sāgnim bibhartu garbha eti yathā mātā putramupasthe bibhṛyādevamagniṃ garbhe bibhartvityetat //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 1, 12.2 trivṛd agnir yāvānagniryāvatyasya mātrā tāvataivainam etat prayauti dvābhyāṃ saṃsṛjati tat pañca pañcacitiko 'gniḥ pañcartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati tribhir apa upasṛjati tadaṣṭāvaṣṭākṣarā gāyatrī gāyatro 'gnir yāvānagniryāvatyasya mātrā tāvat tad bhavaty atho 'ṣṭākṣarā vā iyam agre 'sṛjyata tad yāvatīyam agre 'sṛjyata tāvatīm evainām etat karoti //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 2, 21.2 kṛtvāya sā mahīmukhāmiti kṛtvāya sā mahatīmukhāmityetanmṛnmayīṃ yonimagnaya iti mṛnmayī hyeṣā yoniragneḥ putrebhyaḥ prāyacchadaditiḥ śrapayānityetadvā enāmaditiḥ kṛtvā devebhyaḥ putrebhyaḥ śrapaṇāya prāyacchat tathaivaināmayam etat kṛtvā devebhyaḥ śrapaṇāya prayacchati //
ŚBM, 6, 5, 3, 3.2 imāṃstallokānkarotyatha viśvajyotiṣaḥ karotyetā devatā agniṃ vāyumādityametā hyeva devatā viśvaṃ jyotis tā etasyā eva mṛdaḥ karotyebhyastallokebhya etāndevānnirmimīte yajamānaḥ karoti tryālikhitā bhavanti trivṛto hyete devā ityadhidevatam //
ŚBM, 6, 5, 3, 7.1 prajāpatireṣo 'gniḥ /
ŚBM, 6, 5, 3, 9.2 prājāpatyo vā aśvaḥ prajāpatiragnir no vā ātmātmānaṃ hinastyahiṃsāyai tadvai śaknaiva taddhi jagdhaṃ yātayāma tatho ha naivāśvaṃ hinasti netarān paśūn //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 5, 4, 9.2 avadadhātyekenābhīnddha ekena śrapayatyekena dvābhyām pacati tasmāddviḥ saṃvatsarasyānnam pacyate tāni ṣaṭ sampadyante ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagniryāvatyasya mātrā tāvattadbhavati //
ŚBM, 6, 5, 4, 16.2 prajāpatervai śokādajā samabhavat prajāpatiragnir no vā ātmātmānaṃ hinasty ahiṃsāyai yad v evājāyā ajā ha sarvā oṣadhīratti sarvāsām evainām etad oṣadhīnāṃ rasenācchṛṇatti //
ŚBM, 6, 6, 1, 2.2 tadadhvarasya dīkṣaṇīyaṃ vaiśvānaro dvādaśakapāla ādityaśca caruste agneḥ //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 3.2 netare haviṣī adhvarasyaiva dīkṣaṇīyaṃ kṛtaṃ syānnāgneratha yad itare eva haviṣī nirvapennāgnāvaiṣṇavamagnereva dīkṣaṇīyaṃ kṛtaṃ syānnādhvarasya //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 4.2 adhvarasya cāgneścobhayaṃ hyetatkarmādhvarakarma cāgnikarma cādhvarasya pūrvamathāgner upāyi hyetatkarma yadagnikarma //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 5.2 tasya tadeva brāhmaṇaṃ yatpuraścaraṇe vaiśvānaro dvādaśakapālo vaiśvānaro vai sarve 'gnayaḥ sarveṣāmagnīnāmupāptyai dvādaśakapālo dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro vaiśvānaraḥ //
ŚBM, 6, 6, 1, 6.2 vaiśvānaraṃ vā etamagniṃ janayiṣyanbhavati tametatpurastāddīkṣaṇīyāyāṃ reto bhūtaṃ siñcati yādṛgvai yonau retaḥ sicyate tādṛgjāyate tadyadetamatra vaiśvānaraṃ reto bhūtaṃ siñcati tasmādeṣo 'mutra vaiśvānaro jāyate //
ŚBM, 6, 6, 1, 13.2 agnicityāyāṃ yad u cānagnicityāyāṃ tasyokto bandhur ubhayāni bhavanti tasyokto 'dhvarasya pūrvāṇy athāgnes tasyo evoktaḥ //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 14.2 pāṅkto yajño yāvānyajño yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati saptāgneḥ saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadreto bhūtaṃ siñcati tānyubhayāni dvādaśa sampadyante dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvānagnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 1, 15.2 ākūtimagniṃ prayujaṃ svāhety ākūtād vā etadagre karma samabhavat tad evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 16.1 mano medhām agnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 17.1 cittaṃ vijñātamagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 18.1 vāco vidhṛtimagnim prayujaṃ svāheti /
ŚBM, 6, 6, 1, 20.1 agnaye vaiśvānarāya svāheti /
ŚBM, 6, 6, 1, 20.2 saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaro vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte //
ŚBM, 6, 6, 1, 23.2 ādīpyād iti nveva yad v eva muñjakulāyena yonir eṣāgner yan muñjo na vai yonir garbhaṃ hinasty ahiṃsāyai yoner vai jāyamāno jāyate yonerjāyamāno jāyātā iti //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 5.2 yathaiva yajustathā bandhur amba dhṛṣṇu vīrayasva sviti yoṣā vā ukhāmbeti vai yoṣāyā āmantraṇaṃ sv iva vīrayasvāgniścedaṃ kariṣyatha ity agniśca hyetatkariṣyantau bhavataḥ //
ŚBM, 6, 6, 2, 6.2 yathaiva yajustathā bandhur āsurī māyā svadhayā kṛtāsīti prāṇo vā asus tasyaiṣā māyā svadhayā kṛtā juṣṭaṃ devebhya idam astu havyam iti yā evaitasminnagnāvāhutīrhoṣyanbhavati tā etad āhātho evaiva havyam ariṣṭā tvamudihi yajñe asminniti yathaivāriṣṭānārtaitasmin yajña udiyādevametadāha //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 7.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti gāyatryā ca triṣṭubhā ca prāṇo gāyatryātmā triṣṭub etāvān vai paśur yāvān prāṇaś cātmā ca tad yāvān paśus tāvataivainām etat pravṛṇakty atho agnir vai gāyatrīndras triṣṭub aindrāgno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇaktīndrāgnī vai sarve devāḥ sarvadevatyo 'gnir yāvān agnir yāvatyasya mātrā tāvataivainām etat pravṛṇakti tayoḥ sapta padāni saptacitiko 'gniḥ saptartavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 6, 2, 8.1 tāṃ yadāgniḥ saṃtapati /
ŚBM, 6, 6, 2, 8.2 athainām arcir ārohati yoṣā vā ukhā vṛṣāgnis tasmād yadā vṛṣā yoṣāṃ saṃtapatyathāsyāṃ reto dadhāti //
ŚBM, 6, 6, 2, 9.2 yadi ciram arcir ārohaty aṅgārān evāvapanty ubhayenaiṣo 'gniriti na tathā kuryād asthanvān vāva paśurjāyate 'tha taṃ nāgra evāsthanvantam iva nyṛṣanti reta ivaiva dadhati reta u etad anasthikaṃ yad arcis tasmād enām arcir evārohet //
ŚBM, 6, 6, 2, 10.2 athāsmint samidham ādadhāti reto vā enām etad āpadyata eṣo 'gnis tasminnetāṃ retasi saṃbhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 11.2 devāścāsurāścobhaye prājāpatyā aspardhanta te devā agnimanīkaṃ kṛtvāsurānabhyāyaṃs tasyārciṣaḥ pragṛhītasyāsurā agram prāvṛścaṃs tad asyām pratyatiṣṭhat sa kṛmuko 'bhavat tasmāt sa svādū raso hi tasmād u lohito 'rcir hi sa eṣo 'gnir eva yat kṛmuko 'gnim evāsminn etat sambhūtiṃ dadhāti //
ŚBM, 6, 6, 2, 13.2 agnir yasyai yoner asṛjyata tasyai ghṛtam ulbam āsīt tasmāt tat pratyuddīpyata ātmā hyasyaiṣa tasmāt tasya na bhasma bhavaty ātmaiva tad ātmānam apyeti na vā ulbaṃ garbhaṃ hinasty ahiṃsāyā ulbād vai jāyamāno jāyata ulbājjāyamāno jāyātā iti //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 4.2 yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat //
ŚBM, 6, 6, 3, 5.2 jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti //
ŚBM, 6, 6, 3, 8.2 ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha //
ŚBM, 6, 6, 3, 9.1 nābhā pṛthivyāḥ samidhāne agnāviti /
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 9.2 eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 15.2 ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 16.2 trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti //
ŚBM, 6, 6, 3, 17.2 prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti //
ŚBM, 6, 6, 4, 10.1 atha yadyeṣa ukhyo 'gnir anugacchet /
ŚBM, 6, 6, 4, 10.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyād evainam prāñcam uddhṛtyopasamādhāyokhām pravṛñjyād etayaivāvṛtānupaharan yajus tūṣṇīm eva tāṃ yadāgnir ārohati //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 11.2 sarvebhyo vā eṣa etaṃ kāmebhya ādhatte tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāvanugate tadevaitatsaṃtanoti saṃdadhāty ubhe prāyaścittī karoty adhvaraprāyaścittiṃ cāgniprāyaścittiṃ cādhvarasya pūrvām athāgnes tasyokto bandhuḥ //
ŚBM, 6, 6, 4, 14.2 gārhapatyaṃ vāva sa gacchati gārhapatyāddhi sa āhṛto bhavati gārhapatyādevainam prāñcaṃ sāṃkāśinena hṛtvopasamādhāya prāyaścittī karoti yas tasmin kāle 'dhvaraḥ syāt tām adhvaraprāyaścittiṃ kuryāt samānyagniprāyaścittiḥ //
ŚBM, 6, 7, 1, 3.2 asau vā āditya eṣa rukmo no haitam agnim manuṣyo manuṣyarūpeṇa yantum arhaty etenaiva rūpeṇaitad rūpam bibharti //
ŚBM, 6, 7, 1, 4.2 reto vā idaṃ siktam ayam agnis tejo vīryaṃ rukmo 'smiṃs tad retasi tejo vīryaṃ dadhāti //
ŚBM, 6, 7, 1, 16.2 ime vai lokā eṣo 'gnir diśaḥ śikyaṃ digbhir hīme lokāḥ śaknuvanti sthātuṃ yacchaknuvanti tasmācchikyaṃ digbhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi diśo mauñjaṃ trivṛt tasyokto bandhur mṛdā digdhaṃ tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 18.2 saṃvatsara eṣo 'gnirṛtavaḥ śikyam ṛtubhir hi saṃvatsaraḥ śaknoti sthātuṃ yacchaknoti tasmācchikyam ṛtubhir evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhyṛtavaḥ //
ŚBM, 6, 7, 1, 20.2 ātmaivāgniḥ prāṇāḥ śikyam prāṇair hyayam ātmā śaknoti sthātuṃ yacchaknoti tasmācchikyaṃ prāṇair evainam etad bibharti ṣaḍudyāmam bhavati ṣaḍḍhi prāṇāḥ //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 24.2 dvipād yajamāno yajamāno 'gnir yāvān agnir yāvatyasya mātrā tāvataivainam etad bibharti so eva kumbhī sā sthālī tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 25.2 asau vā āditya eṣo 'gnir ahorātre iṇḍve amuṃ tad ādityam ahorātrābhyām parigṛhṇāti tasmād eṣo 'horātrābhyām parigṛhītaḥ //
ŚBM, 6, 7, 1, 26.2 asau vā āditya eṣo 'gnir imā u lokāv iṇḍve amum tad ādityam ābhyāṃ lokābhyām parigṛhṇāti tasmād eṣa ābhyāṃ lokābhyām parigṛhītaḥ parimaṇḍale bhavataḥ parimaṇḍalau hīmau lokau mauñje trivṛtī tasyokto bandhur mṛdā digdhe tasyo evokto 'tho anatidāhāya //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 27.2 āsandī cokhā ca śikyaṃ ca rukmapāśaś cāgniś ca rukmaśca tat ṣaṭ ṣaḍ ṛtavaḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavatīṇḍve tad aṣṭāv aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 1, 28.2 catvāraḥ pādāś catvāry anūcyāni śikyaṃ ca rukmapāśaśca yad u kiṃ ca rajjavyaṃ śikyaṃ tad anūkhāgnī rukmas tat trayodaśa trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvat tad bhavati //
ŚBM, 6, 7, 2, 2.4 agnir amṛto abhavad vayobhir iti sarvair vā eṣa vayobhir amṛto 'bhavad yad enaṃ dyaur ajanayad iti /
ŚBM, 6, 7, 2, 3.8 devā agniṃ dhārayan draviṇodā iti parigṛhya nidadhāti /
ŚBM, 6, 7, 2, 6.9 yajūṃṣi nāmeti yad enam agnir ity ācakṣate tad asya yajūṃṣi nāma /
ŚBM, 6, 7, 2, 9.2 asau vā āditya eṣo 'gniḥ /
ŚBM, 6, 7, 2, 11.2 sa yaḥ sa yajño 'yam eva sa yo 'yam agnir ukhāyām /
ŚBM, 6, 7, 2, 13.6 ūrdhvam agnim udgṛhṇāti /
ŚBM, 6, 7, 2, 14.6 ūrdhvam agnim udgṛhṇāti /
ŚBM, 6, 7, 2, 15.6 ūrdhvam agnim udgṛhṇāti /
ŚBM, 6, 7, 2, 16.6 ūrdhvam evāgnim udgṛhṇāti /
ŚBM, 6, 7, 3, 2.1 akrandad agni stanayann iva dyaur iti krandatīva hi parjanya stanayan /
ŚBM, 6, 7, 3, 3.3 agnir vā asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 3.3 agnir vā asmiṃlloke raso 'gnir upajīvanaṃ /
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 6.1 agne 'bhyāvartin abhi mā nivartasvāgne aṅgiraḥ punar ūrjā saha rayyety etena mā sarveṇābhinivartasvety etac catuṣkṛtvaḥ pratyavarohati /
ŚBM, 6, 7, 3, 7.2 āyur vā agniḥ /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 10.3 agnir bhānunā ruśatā svaṅga ity agnir vā eṣa bhānunā ruśatā svaṅga ājātaḥ /
ŚBM, 6, 7, 3, 11.3 hotā vediṣad ity agnir vai hotā vediṣat /
ŚBM, 6, 7, 3, 11.8 tad yo 'yam manuṣyeṣu prāṇo 'gnis tam etad āha /
ŚBM, 6, 7, 3, 12.3 yajamāno 'gniḥ /
ŚBM, 6, 7, 3, 12.4 yāvān agnir yāvaty asya mātrā tāvataivainam etan nidadhāti //
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 15.1 sīda tvam mātuḥ asyā upasthe 'ntar agne rucā tvaṃ śivo bhūtvā mahyam agne atho sīda śivas tvam iti śivaḥ śiva iti śamayaty evainam /
ŚBM, 6, 7, 3, 16.3 atho trivṛd agniḥ /
ŚBM, 6, 7, 3, 16.4 yāvān agnir yāvaty asya mātrā tāvataivāsmā etan nihnute /
ŚBM, 6, 7, 4, 3.1 divas pari prathamaṃ jajñe agnir iti prāṇo vai divaḥ prāṇād u vā eṣa prathamam ajāyata /
ŚBM, 6, 7, 4, 3.5 agnir ajasraḥ /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.1 vidmā te agne tredhā trayāṇīti agnir vāyur āditya etāni hāsya tāni tredhā trayāṇi /
ŚBM, 6, 7, 4, 4.8 nṛcakṣā īdhe divo agna ūdhann iti prajāpatir vai nṛcakṣāḥ /
ŚBM, 6, 7, 4, 5.3 tā yad āgneyyas tenāgniḥ /
ŚBM, 6, 7, 4, 5.5 aindrāgno 'gniḥ /
ŚBM, 6, 7, 4, 5.7 indrāgnī vai sarve devāḥ /
ŚBM, 6, 7, 4, 5.8 sarvadevatyo 'gniḥ /
ŚBM, 6, 7, 4, 5.9 yāvān agnir yāvaty asya mātrā tāvataivainam etad upatiṣṭhate //
ŚBM, 6, 7, 4, 6.1 yad v eva viṣṇukramavātsapre bhavataḥ viṣṇukramair vai prajāpatir imaṃ lokam asṛjata vātsapreṇāgnim /
ŚBM, 6, 8, 1, 1.1 vanīvāhyetāgnim bibhrad ity āhuḥ /
ŚBM, 6, 8, 1, 1.6 tasmād anasa eva pauroḍāśeṣu yajūṃṣy anaso 'gnau //
ŚBM, 6, 8, 1, 4.1 prajāpatir eṣo 'gniḥ /
ŚBM, 6, 8, 1, 5.1 sa yad ahaḥ prayāsyant syāt tad ahar uttarato 'gneḥ prāg ana upasthāpyāthāsmint samidham ādadhāti /
ŚBM, 6, 8, 1, 6.1 samidhāgniṃ duvasyateti samidhāgniṃ namasyateti /
ŚBM, 6, 8, 1, 6.1 samidhāgniṃ duvasyateti samidhāgniṃ namasyateti /
ŚBM, 6, 8, 1, 7.1 athainam udyacchaty ud u tvā viśve devā agne bharantu cittibhir iti /
ŚBM, 6, 8, 1, 8.4 prācī hi dig agneḥ /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 9.1 pred agne jyotiṣmān yāhi śivebhir arcibhiṣ ṭvam iti pred agne tvaṃ jyotiṣmān yāhi śivebhir arcibhir dīpyamānair iti /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.2 tad yad agnāv āhite 'kṣa utsarjaty agner eva sā vāg bhavati /
ŚBM, 6, 8, 1, 11.3 agnim eva tad devā upāstuvann upāmahayan /
ŚBM, 6, 8, 1, 11.5 akrandad agni stanayann iva dyaur iti tasyokto bandhuḥ //
ŚBM, 6, 8, 1, 12.1 sa yadi purā vasatyai vimuñceta anasy evāgniḥ syāt /
ŚBM, 6, 8, 1, 14.1 pra prāyam agnir bharatasya śṛṇva iti /
ŚBM, 6, 8, 1, 14.7 tam agniḥ pṛtanāsv abhitaṣṭhau /
ŚBM, 6, 8, 1, 15.8 pañcacitiko 'gniḥ /
ŚBM, 6, 8, 1, 15.10 saṃvatsaro 'gniḥ /
ŚBM, 6, 8, 1, 15.11 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 1.4 yady u parāvapsyāmo yad atrāgneyam bahirdhā tad agneḥ kariṣyāmaḥ /
ŚBM, 6, 8, 2, 3.6 supatnīr ity agninā vā āpaḥ supatnyaḥ /
ŚBM, 6, 8, 2, 4.1 apsv agne sadhiṣ ṭaveti /
ŚBM, 6, 8, 2, 4.2 apsv agne yoniṣ ṭavety etat /
ŚBM, 6, 8, 2, 4.5 garbho asyoṣadhīnāṃ garbho vanaspatīnām garbho viśvasya bhūtasyāgne garbho apām asīti /
ŚBM, 6, 8, 2, 5.2 trivṛd agniḥ /
ŚBM, 6, 8, 2, 5.3 yāvān agnir yāvaty asya mātrā tāvataivainad etad abhyavaharati /
ŚBM, 6, 8, 2, 6.5 prasadya bhasmanā yonim apaś ca pṛthivīm agna iti /
ŚBM, 6, 8, 2, 7.7 saptacitiko 'gniḥ /
ŚBM, 6, 8, 2, 7.9 saṃvatsaro 'gniḥ /
ŚBM, 6, 8, 2, 7.10 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 8.3 yad agnim apo 'bhyavaharati tasmā evaitan nihnute 'hiṃsāyai /
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 8.4 āgneyībhyām agnaya evaitan nihnute buddhavatībhyāṃ yathaivāsyaitad agnir vaco nibodhet //
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 9.4 vandāruṣ ṭe tanvaṃ vande agna iti vanditā te 'haṃ tanvaṃ vande 'gna ity etat /
ŚBM, 6, 8, 2, 10.3 diśo 'gniḥ /
ŚBM, 6, 8, 2, 10.5 prāṇā agniḥ /
ŚBM, 6, 8, 2, 10.6 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 6, 8, 2, 11.3 tad yad evāsyātra kāmānāṃ vyavacchidyate 'gnāv apo 'bhyavahriyamāṇe tad evaitat saṃtanoti saṃdadhāti /
ŚBM, 6, 8, 2, 11.4 ubhe prāyaścittī karoti ye evāgnāv anugate /
ŚBM, 6, 8, 2, 12.3 virāḍ agniḥ /
ŚBM, 6, 8, 2, 12.5 diśo 'gniḥ /
ŚBM, 6, 8, 2, 12.7 prāṇā agniḥ /
ŚBM, 6, 8, 2, 12.8 yāvān agnir yāvaty asya mātrā tāvat tad bhavati //
ŚBM, 10, 1, 1, 1.1 agnir eṣa purastāc cīyate saṃvatsaraḥ /
ŚBM, 10, 1, 1, 3.1 sa yaḥ sa saṃvatsaraḥ prajāpatir vyasraṃsata ayam eva sa yo 'yam agniś cīyate /
ŚBM, 10, 1, 1, 6.4 agnim eva paśyanti /
ŚBM, 10, 1, 1, 6.5 ātmā hy agniḥ /
ŚBM, 10, 1, 1, 7.1 sa eṣa mithuno 'gniḥ prathamā ca citir dvitīyā ca tṛtīyā ca caturthī ca /
ŚBM, 10, 1, 1, 7.2 atha pañcamyai citer yaś cite 'gnir nidhīyate tan mithunam /
ŚBM, 10, 1, 1, 8.6 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 9.4 vāg eveyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 1, 1, 9.6 atha yaś cite 'gnir nidhīyate sa prāṇaḥ /
ŚBM, 10, 1, 1, 9.10 so 'nena mithunenātmanaitam mithunam agnim apyeti //
ŚBM, 10, 1, 1, 10.2 na ha vā asyāputratāyai kā cana śaṅkā bhavati ya evam etau mithunāv ātmānaṃ cāgniṃ ca veda /
ŚBM, 10, 1, 1, 11.7 tad yad imām apyeti yo 'yam agniś citas taṃ tad apyeti /
ŚBM, 10, 1, 1, 11.8 atha yad vāyum apyeti yaś cite 'gnir nidhīyate taṃ tad apyeti /
ŚBM, 10, 1, 2, 1.2 sa etaṃ vayovidham ātmānam apaśyad agnim /
ŚBM, 10, 1, 2, 2.1 ayaṃ vāva loka eṣo 'gniś citaḥ antarikṣam mahāvrataṃ dyaur mahad uktham /
ŚBM, 10, 1, 2, 2.2 tasmād etāni sarvāṇi sahopeyād agnim mahāvratam mahad uktham /
ŚBM, 10, 1, 2, 2.4 tad yad agniḥ prathamaś cīyate 'yaṃ hy eṣāṃ lokānāṃ prathamo 'sṛjyatety adhidevatam //
ŚBM, 10, 1, 2, 3.2 mana evāgniḥ /
ŚBM, 10, 1, 2, 3.7 tad yad agniḥ prathamaś cīyate mano hi prathamam prāṇānām //
ŚBM, 10, 1, 2, 4.1 ātmaivāgniḥ /
ŚBM, 10, 1, 2, 4.6 tad yad agniḥ prathamaś cīyata ātmā hi prathamaḥ sambhavataḥ sambhavati //
ŚBM, 10, 1, 2, 5.1 śira evāgniḥ /
ŚBM, 10, 1, 2, 5.6 tad yad agniḥ prathamaś cīyate śiro hi prathamaṃ jāyamānasya jāyate /
ŚBM, 10, 1, 3, 5.1 sa yaḥ sa prajāpatiḥ ayam eva sa yo 'yam agniścīyate /
ŚBM, 10, 1, 3, 7.4 agnim abhyādadhāti /
ŚBM, 10, 1, 3, 8.3 dhāmachad agnir indro brahmā devo bṛhaspatiḥ /
ŚBM, 10, 1, 3, 9.2 tad yad asyā āgneyaṃ yad evaitasyāgner āgneyaṃ tad asya tena samaskurvan yad aindraṃ tad aindreṇa yad vaiśvadevaṃ tad vaiśvadevena /
ŚBM, 10, 1, 3, 11.4 agnikarma hi gāyatryā /
ŚBM, 10, 1, 3, 11.5 gāyatro 'gniḥ /
ŚBM, 10, 1, 3, 11.6 yāvān agnir yāvaty asya mātrā tāvataivāsya tad āpnoti yad asya kiṃ cānāptam aniruktayā /
ŚBM, 10, 1, 4, 8.4 saṃvatsaro 'gniḥ /
ŚBM, 10, 1, 4, 8.5 yāvān agnir yāvaty asya mātrā tāvataiva tat prajāpatir ekadhājaram amṛtam ātmānam akuruta /
ŚBM, 10, 1, 4, 9.2 agnim abhyādadhāti /
ŚBM, 10, 1, 4, 9.8 tasmād ye caitad vidur ye ca na hiraṇmayo 'gnicid amuṣmiṃl loke sambhavatīty evāhuḥ //
ŚBM, 10, 1, 4, 11.4 saṃcite 'gniḥ praṇīyate /
ŚBM, 10, 1, 4, 12.2 agnir u devānām prāṇaḥ /
ŚBM, 10, 1, 4, 13.1 tad āhuḥ na vayaso 'gnicid aśnīyāt /
ŚBM, 10, 1, 4, 13.2 vayo vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.4 tasmān na vayaso 'gnicid aśnīyād iti /
ŚBM, 10, 1, 4, 13.6 agner vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.6 agner vā eṣa rūpam bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 13.7 sarvaṃ vā idam agner annam /
ŚBM, 10, 1, 4, 14.1 tad āhuḥ kiṃ tad agnau kriyate yena yajamānaḥ punarmṛtyum apajayatīti /
ŚBM, 10, 1, 4, 14.2 agnir vā eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.2 agnir vā eṣa devatā bhavati yo 'gniṃ cinute /
ŚBM, 10, 1, 4, 14.3 amṛtam u vā agniḥ /
ŚBM, 10, 1, 5, 1.1 sarve haite yajñā yo 'yam agniś citaḥ /
ŚBM, 10, 1, 5, 3.12 tān agnināpnoti //
ŚBM, 10, 1, 5, 4.8 śate śate saṃvatsareṣv agnicit kāmam aśnāti kāmaṃ na /
ŚBM, 10, 2, 1, 1.4 sa etaṃ vayovidham ātmānam apaśyad agniṃ /
ŚBM, 10, 2, 1, 3.3 gāyatro 'gniḥ /
ŚBM, 10, 2, 1, 3.4 yāvān agnir yāvaty asya mātrā tāvataivainaṃ tan mimīte //
ŚBM, 10, 2, 1, 8.2 atraiṣa sarvo 'gniḥ saṃskṛtaḥ /
ŚBM, 10, 2, 1, 9.1 atha pañcamīṃ citim upadhāya tredhāgniṃ vimimīte /
ŚBM, 10, 2, 1, 11.7 trivṛd agniḥ /
ŚBM, 10, 2, 1, 11.8 yāvān agnir yāvaty asya mātrā tāvataivāsminn etad rūpam uttamaṃ dadhāti //
ŚBM, 10, 2, 3, 4.4 tasyāṃ saptavidham agniṃ vidadhāti //
ŚBM, 10, 2, 3, 11.1 athāgner vidhāḥ /
ŚBM, 10, 2, 4, 1.2 agnir u sarve kāmāḥ /
ŚBM, 10, 2, 4, 1.3 so 'yaṃ saṃvatsaraḥ prajāpatir akāmayatāgniṃ sarvān kāmān ātmānam abhisaṃcinvīyeti /
ŚBM, 10, 2, 4, 1.5 sa ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisamacinuta /
ŚBM, 10, 2, 4, 2.1 tathaivaitad yajamānaḥ ekaśatadhātmānaṃ vidhāyāgniṃ sarvān kāmān ātmānam abhisaṃcinute /
ŚBM, 10, 2, 6, 10.5 agnir eva saptamī vidhā //
ŚBM, 10, 2, 6, 16.1 trīṇi vā imāni pañcavidhāni saṃvatsaro 'gniḥ puruṣaḥ /
ŚBM, 10, 2, 6, 17.2 yad evāgnāv annam upadhīyate tad annam /
ŚBM, 10, 2, 6, 17.8 agnir amṛtam /
ŚBM, 10, 2, 6, 18.9 taddhy agne rūpam /
ŚBM, 10, 2, 6, 18.10 prāṇo 'gniḥ /
ŚBM, 10, 2, 6, 19.4 prāṇa iti haika upāsate prāṇo 'gniḥ prāṇo 'mṛtam iti vadantaḥ /
ŚBM, 10, 3, 1, 1.8 tāni vā etāni sapta chandāṃsi caturuttarāṇy agnau kriyante //
ŚBM, 10, 3, 1, 2.3 yaddhy asya cinvataḥ prāṇa utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 3.3 yaddhy asya cinvataś cakṣur utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 4.3 yaddhy asya cinvato vāg utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 5.3 yaddhy asya cinvato mana utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 6.3 yaddhy asya cinvataḥ śrotram utkrāmet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 7.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 1, 8.3 yaddhy asya cinvata eṣa prāṇa ālubhyet tata evaiṣo 'gnir na cīyeta /
ŚBM, 10, 3, 2, 1.1 tad āhuḥ kiṃ chandaḥ kā devatāgneḥ śira iti /
ŚBM, 10, 3, 2, 1.2 gāyatrī chando 'gnir devatā śiraḥ //
ŚBM, 10, 3, 3, 1.3 agniṃ vedeti /
ŚBM, 10, 3, 3, 1.4 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 1.6 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 2.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 2.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 2.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 2.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 3.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 3.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 3.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 3.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 4.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 4.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 4.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 4.5 yas tam agniṃ veda kiṃ sa bhavatīti /
ŚBM, 10, 3, 3, 5.1 vetthāgnim iti hovāca kim eva mā vidvān upodasada iti /
ŚBM, 10, 3, 3, 5.2 agniṃ vedeti /
ŚBM, 10, 3, 3, 5.3 kam agniṃ vettheti /
ŚBM, 10, 3, 3, 5.4 ya etat sarvam agnis taṃ vedeti /
ŚBM, 10, 3, 3, 5.5 tasmin hokta upāvarurohādhīhi bhos tam agnim iti //
ŚBM, 10, 3, 3, 6.1 sa hovāca prāṇo vāva so 'gniḥ /
ŚBM, 10, 3, 3, 7.2 yā vai sā vāg agnir eva sa /
ŚBM, 10, 3, 3, 8.1 yadā vā agnir anugacchati vāyuṃ tarhy anūdvāti /
ŚBM, 10, 3, 3, 8.7 sa yadaivaṃvid asmāl lokāt praiti vācaivāgnim apyeti cakṣuṣādityam manasā candraṃ śrotreṇa diśaḥ prāṇena vāyuṃ /
ŚBM, 10, 3, 4, 4.1 sa ha vai yat tad uvāca vettha catvāri mahānti vettha catvāri mahatāṃ mahāntīty agnir mahāṃs tasya mahato mahad oṣadhayaś ca vanaspatayaś ca /
ŚBM, 10, 3, 4, 5.9 sa eṣo 'gnir arko yat puruṣaḥ /
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 4, 5.10 sa yo haitam evam agnim arkam puruṣam upāste 'yam aham agnir arko 'smīti vidyayā haivāsyaiṣa ātmann agnir arkaś cito bhavati //
ŚBM, 10, 3, 5, 3.1 agnir eva puraḥ /
ŚBM, 10, 3, 5, 3.2 agniṃ hi puraskṛtyemāḥ prajā upāsate /
ŚBM, 10, 3, 5, 16.4 upāṃśu yajuṣāgniṃ cinoti /
ŚBM, 10, 4, 1, 1.3 tasmā etat saṃvatsare 'nnaṃ samaskurvan yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 2.3 tasmā etat saṃvatsare 'nnaṃ saṃskaroti yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 4.1 sa eṣa evārkaḥ yam etam atrāgnim āharanti /
ŚBM, 10, 4, 1, 4.2 tasyaitad annaṃ kyaṃ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 5.1 athendrāgnī vā asṛjyetām brahma ca kṣatraṃ ca /
ŚBM, 10, 4, 1, 5.2 agnir eva brahmendraḥ kṣatram /
ŚBM, 10, 4, 1, 6.1 tau yau tāv indrāgnī etau tau rukmaś ca puruṣaś ca /
ŚBM, 10, 4, 1, 6.2 rukma evendraḥ puruṣo 'gniḥ /
ŚBM, 10, 4, 1, 6.5 jyotir indrāgnī /
ŚBM, 10, 4, 1, 6.7 amṛtam indrāgnī //
ŚBM, 10, 4, 1, 7.1 tāv etāv indrāgnī eva cinvanti /
ŚBM, 10, 4, 1, 7.2 yaddhi kiṃ caiṣṭakam agnir eva tat /
ŚBM, 10, 4, 1, 7.3 tasmāt tad agninā pacanti /
ŚBM, 10, 4, 1, 7.4 yaddhi kiṃ cāgninā pacanty agnir eva tat /
ŚBM, 10, 4, 1, 7.4 yaddhi kiṃ cāgninā pacanty agnir eva tat /
ŚBM, 10, 4, 1, 7.6 tasmāt tad agninā na pacanti /
ŚBM, 10, 4, 1, 7.7 ned agnir evāsan nendra iti /
ŚBM, 10, 4, 1, 7.8 tasmād etāv indrāgnī eva citau //
ŚBM, 10, 4, 1, 8.1 atha yaś cite 'gnir nidhīyate tad ekaṃ rūpam ubhau bhavataḥ /
ŚBM, 10, 4, 1, 8.3 saiṣaikaiveṣṭakāgnir eva /
ŚBM, 10, 4, 1, 8.4 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 8.7 tad eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 4, 1, 9.4 agnir eva brahmendraḥ kṣatram /
ŚBM, 10, 4, 1, 9.5 indrāgnī vai viśve devāḥ /
ŚBM, 10, 4, 1, 12.1 sa eṣo 'gniḥ prajāpatir eva /
ŚBM, 10, 4, 1, 12.2 te devā etam agnim prajāpatiṃ saṃskṛtyāthāsmā etat saṃvatsare 'nnaṃ samaskurvan ya eṣa mahāvratīyo grahaḥ //
ŚBM, 10, 4, 1, 15.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 1, 16.1 sa eṣa saṃvatsaraḥ prajāpatir agniḥ /
ŚBM, 10, 4, 1, 21.1 sa eṣa evārkaḥ yo 'yam agniś citaḥ /
ŚBM, 10, 4, 2, 1.1 saṃvatsaro vai prajāpatir agniḥ somo rājā candramāḥ /
ŚBM, 10, 4, 2, 19.3 pakvasya pakteti ha smāha bhāradvājo 'gnim amunā hi pakvam ayam pacatīti //
ŚBM, 10, 4, 2, 29.1 sa yad agniṃ ceṣyamāṇo dīkṣate yathaiva tat prajāpatir eṣu triṣu lokeṣūkhāyāṃ yonau reto bhūtam ātmānam asiñcad evam evaiṣa etad ātmānam ukhāyāṃ yonau reto bhūtaṃ siñcati chandomayaṃ stomamayam prāṇamayaṃ devatāmayam /
ŚBM, 10, 4, 3, 5.1 te hāpy agniṃ cikyire /
ŚBM, 10, 4, 3, 9.5 yad vai tad abruvan vidyayā vā karmaṇā vety eṣā haiva sā vidyā yad agniḥ /
ŚBM, 10, 4, 3, 9.6 etad u haiva tat karma yad agniḥ //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 11.1 sa yad agniṃ cinute etam eva tad antakam mṛtyuṃ saṃvatsaram prajāpatim agnim āpnoti yaṃ devā āpnuvann etam upadhatte yathaivainam ado devā upādadhata //
ŚBM, 10, 4, 3, 18.2 pañcāsapatnāś catvāriṃśad virāja ekayā na triṃśat stomabhāgāḥ pañca nākasadaḥ pañca pañcacūḍā ekatriṃśac chandasyā aṣṭau gārhapatyā citir aṣṭau punaścitir ṛtavye viśvajyotir vikarṇī ca svayamātṛṇṇā cāśmā pṛśnir yaś cite 'gnir nidhīyate /
ŚBM, 10, 4, 3, 21.1 taddhaike āhavanīya evaitāṃ saṃpadam āpipayiṣanty anye vā ete 'gnayaś citāḥ /
ŚBM, 10, 4, 3, 21.4 daśa vā etān agnīṃś cinute 'ṣṭau dhiṣṇyān āhavanīyaṃ ca gārhapatyaṃ ca /
ŚBM, 10, 4, 3, 21.5 tasmād āhur virāḍ agnir iti /
ŚBM, 10, 4, 3, 21.7 tān nu sarvān ekam ivaivācakṣate 'gnir iti /
ŚBM, 10, 4, 4, 4.3 te ya etam evam agniṃ saṃvatsareṇa sampannaṃ viduḥ sahasratamīṃ hāsya te kalāṃ viduḥ /
ŚBM, 10, 4, 4, 4.5 atha ya evaivaṃ veda yo vaitat karma kurute sa haivaitaṃ sarvaṃ kṛtsnam prājāpatyam agnim āpnoti yam prajāpatir āpnot /
ŚBM, 10, 4, 5, 1.2 vāyur agnir iti ha śākāyanina upāsate /
ŚBM, 10, 4, 5, 1.3 ādityo 'gnir ity u haika āhuḥ /
ŚBM, 10, 4, 5, 1.4 atha ha smāha śraumatyo vā hāliṅgavo vā vāyur evāgniḥ /
ŚBM, 10, 4, 5, 2.1 śāṭyāyanir u ha smāha saṃvatsara evāgniḥ /
ŚBM, 10, 4, 5, 2.6 vāg agniḥ /
ŚBM, 10, 4, 5, 2.17 saṃvatsaro 'gnir ity u haiva vidyāt /
ŚBM, 10, 5, 1, 1.1 tasya vā etasyāgneḥ vāg evopaniṣat /
ŚBM, 10, 5, 1, 2.2 tenāgnis tredhā vihitaḥ /
ŚBM, 10, 5, 1, 5.6 tad yat puṣkaraparṇam upadhāyāgniṃ cinoty etasminn evaitad amṛta ṛṅmayaṃ yajurmayaṃ sāmamayam ātmānaṃ saṃskurute /
ŚBM, 10, 5, 2, 1.5 atha ya eṣa etasmin maṇḍale puruṣaḥ so 'gnis tāni yajūṃṣi /
ŚBM, 10, 5, 2, 6.10 tasmād agniṃ nādriyeta parihantum /
ŚBM, 10, 5, 2, 8.2 tām eṣa sarvo 'gnir abhisaṃpadyate /
ŚBM, 10, 5, 2, 15.4 tasmād ekā satī lokampṛṇā sarvam agnim anuvibhavati /
ŚBM, 10, 5, 2, 20.1 tam etam agnir ity adhvaryava upāsate yajur iti /
ŚBM, 10, 5, 2, 21.1 sa eṣa trīṣṭako 'gnir ṛg ekā yajur ekā sāmaikā /
ŚBM, 10, 5, 3, 3.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān manomayān manaścitaḥ /
ŚBM, 10, 5, 3, 3.13 etāvatī vai manaso vibhūtir etāvatī visṛṣṭir etāvan manaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 4.6 sā ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān vāṅmayān vākcitaḥ /
ŚBM, 10, 5, 3, 4.14 etāvatī vai vāco vibhūtir etāvatī visṛṣṭir etāvatī vāk ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 5.6 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān prāṇamayān prāṇacitaḥ /
ŚBM, 10, 5, 3, 5.14 etāvatī vai prāṇasya vibhūtir etāvatī visṛṣṭir etāvān prāṇaḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 6.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāṃś cakṣurmayāṃś cakṣuścitaḥ /
ŚBM, 10, 5, 3, 6.14 etāvatī vai cakṣuṣo vibhūtir etāvatī visṛṣṭir etāvac cakṣuḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 7.6 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkāñchrotramayāñchrotracitaḥ /
ŚBM, 10, 5, 3, 7.14 etāvatī vai śrotrasya vibhūtir etāvatī visṛṣṭir etāvac chrotraṃ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 9.5 tat ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān karmamayān karmacitaḥ /
ŚBM, 10, 5, 3, 9.13 etāvatī vai karmaṇo vibhūtir etāvatī visṛṣṭir etāvat karma ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 10.1 tat karmāgnim asṛjata /
ŚBM, 10, 5, 3, 10.2 āvistarāṃ vā agniḥ karmaṇaḥ /
ŚBM, 10, 5, 3, 11.1 so 'yam agniḥ sṛṣṭa āvirabubhūṣan niruktataro mūrtataraḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 10, 5, 3, 11.5 sa ṣaṭtriṃśataṃ sahasrāṇy apaśyad ātmano 'gnīn arkān agnimayān agnicitaḥ /
ŚBM, 10, 5, 3, 11.6 te 'gninaivādhīyanta /
ŚBM, 10, 5, 3, 11.7 agninācīyanta /
ŚBM, 10, 5, 3, 11.8 agninaiṣu grahā agṛhyanta /
ŚBM, 10, 5, 3, 11.9 agnināstuvata /
ŚBM, 10, 5, 3, 11.10 agnināśaṃsan /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.11 yat kiṃ ca yajñe karma kriyate yat kiṃ ca yajñiyaṃ karmāgninaiva teṣu tad agnimayeṣv agnicitsv agnimayam akriyata /
ŚBM, 10, 5, 3, 11.12 tad yat kiṃ cemāni bhūtāny agnim indhate teṣām eva sā kṛtis tān evādadhati tāṃś cinvanti teṣu grahān gṛhṇanti teṣu stuvate teṣu śaṃsanti /
ŚBM, 10, 5, 3, 11.13 etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 11.13 etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 3, 11.13 etāvatī vā agner vibhūtir etāvatī visṛṣṭir etāvān agniḥ ṣaṭtriṃśat sahasrāṇy agnayo 'rkāḥ /
ŚBM, 10, 5, 4, 1.1 ayaṃ vāva loka eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 1.6 agnir lokampṛṇā /
ŚBM, 10, 5, 4, 1.7 tad vā etat sarvam agnim evābhisaṃpadyate /
ŚBM, 10, 5, 4, 1.8 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 2.1 antarikṣaṃ ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 2.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 3.1 dyaur ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 3.11 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 4.1 ādityo ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 4.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 5.1 nakṣatrāṇi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 5.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 7.1 chandāṃsi ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 8.6 atha yat sarvaiś chandobhir ayam agniś citas tad atichandāḥ /
ŚBM, 10, 5, 4, 8.9 tenaiṣa gāyatro 'gniḥ /
ŚBM, 10, 5, 4, 8.18 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 10.1 saṃvatsaro ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 10.15 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 12.1 ātmā ha tv evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 12.17 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 4, 14.1 sarvāṇi ha tv eva bhūtāni sarve devā eṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 14.3 tā haitā āpa evaiṣo 'gniś citaḥ /
ŚBM, 10, 5, 4, 15.3 tāvindrāgnī /
ŚBM, 10, 5, 4, 15.5 tisro viśvajyotiṣa etā devatā agnir vāyur ādityaḥ /
ŚBM, 10, 5, 4, 15.10 yaś cite 'gnir nidhīyate sā pañcatriṃśī /
ŚBM, 10, 5, 4, 18.3 tat sarvo 'gnir lokampṛṇām abhisaṃpadyate /
ŚBM, 10, 5, 5, 1.1 kuśrir ha vājaśravaso 'gniṃ cikye /
ŚBM, 10, 5, 5, 1.2 taṃ hovāca suśravāḥ kauṣyo gautama yad agnim acaiṣīḥ prāñcam enam acaiṣīḥ pratyañcam enam acaiṣīr nyañcam enam acaiṣīr uttānam enam acaiṣīḥ //
ŚBM, 10, 5, 5, 8.1 atha ha koṣā dhāvayantaḥ nirūḍhaśirasam agnim upādhāvayāṃcakruḥ /
ŚBM, 10, 5, 5, 10.2 atha hāsyaitad eva pratyakṣatamāṃ śiro yaś cite 'gnir nidhīyate /
ŚBM, 10, 6, 1, 11.7 sa eṣo 'gnir vaiśvānaro yat puruṣaḥ /
ŚBM, 10, 6, 1, 11.8 sa yo haitam evam agniṃ vaiśvānaram puruṣavidhaṃ puruṣe 'ntaḥ pratiṣṭhitaṃ vedāpa punarmṛtyuṃ jayati sarvam āyur eti /
ŚBM, 10, 6, 2, 2.1 sa vai yaḥ so 'ttāgnir eva saḥ /
ŚBM, 10, 6, 2, 4.4 annaṃ hi prāṇa ādadhatīti nv agneḥ //
ŚBM, 10, 6, 2, 5.2 agnir vā arkaḥ /
ŚBM, 10, 6, 2, 5.4 āhutayo hy agnaye kam //
ŚBM, 10, 6, 2, 8.2 agnir vā uk /
ŚBM, 10, 6, 2, 8.4 āhutibhir hy agnir uttiṣṭhati //
ŚBM, 10, 6, 2, 10.5 sa eṣo 'gnividho 'rkavidha ukthavidho yat puruṣaḥ /
ŚBM, 10, 6, 2, 10.6 sa yo haitam evam agnividham arkavidham ukthavidham puruṣamupāste viduṣo haivāsyaivaṃ bhrātṛvyo mlāyati //
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 2, 11.1 prāṇena vā agnir dīpyate agninā vāyur vāyunāditya ādityena candramāś candramasā nakṣatrāṇi nakṣatrair vidyut /
ŚBM, 10, 6, 4, 1.1 uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣur vātaḥ prāṇo vyāttam agnir vaiśvānaraḥ /
ŚBM, 10, 6, 5, 2.5 tasya śrāntasya taptasya tejo raso niravartatāgniḥ //
ŚBM, 10, 6, 5, 8.7 ayam agnir arkaḥ /
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 3.2 tasmād aśvamedhayājī sarvā diśo'bhijayati bhuvanam asīti bhuvanaṃ tajjayati yantāsi dharteti yantāram evainaṃ dhartāraṃ karoti sa tvamagniṃ vaiśvānaram ityagnim evainaṃ vaiśvānaraṃ gamayati saprathasaṃ gaccheti prajayaivainam paśubhiḥ prathayati svāhākṛta iti vaṣaṭkāra evāsyaiṣa svagā tvā devebhya iti devebhya evainaṃ svagākaroti prajāpataya iti prājāpatyo 'śvaḥ svayaivainaṃ devatayā samardhayati //
ŚBM, 13, 1, 2, 6.1 indrāgnibhyāṃ tvā juṣṭam prokṣāmīti /
ŚBM, 13, 1, 2, 6.2 indrāgnī vai devānām ojasvitamā oja evāsmindadhāti tasmādaśvaḥ paśūnām ojasvitamaḥ //
ŚBM, 13, 1, 3, 3.1 agnaye svāheti /
ŚBM, 13, 1, 3, 3.2 agnaya evainaṃ juhoti somāya svāheti somāyaivainaṃ juhoty apāṃ modāya svāhety adbhya evainaṃ juhoti savitre svāheti savitra evainaṃ juhoti vāyave svāheti vāyava evainaṃ juhoti viṣṇave svāheti viṣṇava evainaṃ juhotīndrāya svāhetīndrāyaivainaṃ juhoti bṛhaspataye svāheti bṛhaspataya evainaṃ juhoti mitrāya svāheti mitrāyaivainaṃ juhoti varuṇāya svāheti varuṇāyaivainaṃ juhoty etāvanto vai sarve devās tebhya evainaṃ juhoti parācīr juhoti parāṅ iva vai svargo lokaḥ svargasya lokasyābhijityai //
ŚBM, 13, 1, 3, 6.2 anāhutir vai rūpāṇi naitā hotavyā ity atho khalvāhuratra vā aśvamedhaḥ saṃtiṣṭhate yadrūpāṇi juhoti hotavyā eveti bahirdhā vā etamāyatanātkaroti bhrātṛvyamasmai janayati yasyānāyatane 'nyatrāgner āhutīrjuhoti //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 2, 3.0 kṛṣṇagrīvamāgneyaṃ rarāṭe purastāt pūrvāgnimeva taṃ kurute tasmādrājñaḥ pūrvāgnirbhāvukaḥ //
ŚBM, 13, 2, 6, 12.0 kiṃ sviddhimasya bheṣajamiti agnirvai himasya bheṣajaṃ teja evāsmiṃstaddhattaḥ //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 2.0 vāyuṣṭvā pacatairavatviti vāyurevainam pacaty asitagrīvaśchāgair ity agnirvā asitagrīvo'gnirevainaṃ chāgaiḥ pacati //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 7.0 brahmākṛṣṇaśca no'vatviti candramā vai brahmākṛṣṇaścandramasa evainam paridadāti namo'gnaya ityagnaya eva namaskaroti //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 2, 7, 13.0 agniḥ paśurāsīt tenāyajanta sa etaṃ lokamajayadyasminnagniḥ sa te loko bhaviṣyati taṃ jeṣyasi pibaitā apa iti yāvānagnervijayo yāvāṃlloko yāvadaiśvaryaṃ tāvāṃste vijayas tāvāṃllokastāvadaiśvaryam bhaviṣyatīty evainaṃ tadāha //
ŚBM, 13, 3, 3, 7.0 ekaviṃśo'gnirbhavati ekaviṃśa stoma ekaviṃśatiryūpā yathā vā ṛṣabhā vā vṛṣāṇo vā saṃsphurerann evam ete stomāḥ samṛcchante yad ekaviṃśās tān yat samarpayed ārtimārchedyajamāno hanyetāsya yajñaḥ //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 8.0 dvādaśa evāgniḥ syāt ekādaśa yūpā yad dvādaśo 'gnirbhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsarameva yajñamāpnoti yadekādaśa yūpā virāḍvā eṣā saṃmīyate yadekādaśinī tasyai ya ekādaśa stana evāsyai sa duha evaināṃ tena //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 9.0 tadāhuḥ yaddvādaśo'gniḥ syādekādaśa yūpā yathā sthūriṇā yāyāt tādṛk tad ity ekaviṃśa evāgnirbhavaty ekaviṃśa stoma ekaviṃśatir yūpās tad yathā praṣṭibhir yāyāt tādṛktat //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 3, 10.0 śiro vā etadyajñasya yadekaviṃśaḥ yo vā aśvamedhe trīṇi śīrṣāṇi veda śiro ha rājñām bhavaty ekaviṃśo 'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etāni vā aśvamedhe trīṇi śīrṣāṇi tāni ya evaṃ veda śiro ha rājñām bhavati yo vā aśvamedhe tisraḥ kakudo veda kakuddha rājñām bhavaty ekaviṃśo'gnirbhavaty ekaviṃśa stoma ekaviṃśatiryūpā etā aśvamedhe tisraḥ kakudas tā ya evaṃ veda kakuddha rājñām bhavati //
ŚBM, 13, 3, 4, 2.0 te'bruvan agnayaḥ sviṣṭakṛto'śvasya vayam uddhāramuddharāmahai tenāsurānabhibhaviṣyāma iti te lohitamudaharanta bhrātṛvyābhibhūtyai yat sviṣṭakṛdbhyo lohitaṃ juhoti bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya dviṣanbhrātṛvyo bhavati ya evaṃ veda //
ŚBM, 13, 4, 1, 12.0 athāgneyīm iṣṭiṃ nirvapati pathaś ca kāmāya yajñamukhasya cāchambaṭkārāyātho agnimukhā u vai sarvā devatāḥ sarve kāmā aśvamedhe mukhataḥ sarvān devān prītvā sarvān kāmān āpnavānīti //
ŚBM, 13, 4, 1, 13.0 tasyai pañcadaśa sāmidhenyo bhavanti pañcadaśo vai vajro vīryaṃ vajro vajreṇaivaitad vīryeṇa yajamānaḥ purastāt pāpmānam apahate vārtraghnāvājyabhāgau pāpmā vai vṛtraḥ pāpmano 'pahatyā agnir mūrdhā divaḥ kakud bhuvo yajñasya rajasaśca netety upāṃśu haviṣo yājyānuvākye mūrdhanvaty anyā bhavati sadvatyanyaiṣa vai mūrdhā ya eṣa tapaty etasyaivāvaruddhyā atha yat sadvatī sadevāvarunddhe virājau saṃyājye sarvadevatyaṃ vā etacchando yad virāṭ sarve kāmā aśvamedhe sarvān devān prītvā sarvān kāmān āpnavānīti hiraṇyaṃ dakṣiṇā suvarṇaṃ śatamānaṃ tasyoktam brāhmaṇam //
ŚBM, 13, 4, 4, 1.0 saṃvatsare paryavete dīkṣā prājāpatyam ālabhyotsīdantīṣṭayaḥ purohitasyāgniṣu yajetety u haika āhuḥ kim u dīkṣito yajeta dvādaśa dīkṣā dvādaśopasadas tisraḥ sutyās tat triṇavam abhisaṃpadyate vajro vai triṇavaḥ kṣatram aśvaḥ kṣatraṃ rājanyo vajreṇa khalu vai kṣatraṃ spṛtaṃ tad vajreṇaiva kṣatraṃ spṛṇoti //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 3, 2.0 aindrāgnasya vapāyāṃ hutāyām tadanvitarā juhuyuriti ha smāhatuḥ saumāpau mānutantavyāvindrāgnī vai sarve devās tad evainān yathādevatam prīṇātīti //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 6.0 ete eva pūrve ahanī mahāvratam atirātras tena ha marutta āvikṣita īja āyogavo rājā tasya ha tato marutaḥ pariveṣṭāro 'gniḥ kṣattā viśve devāḥ sabhāsado babhūvus tad etad gāthayābhigītaṃ marutaḥ pariveṣṭāro maruttasyāvasangṛhe āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsada iti maruto ha vai tasya pariveṣṭāro'gniḥ kṣattā viśve devāḥ sabhāsado bhavanti yo 'śvamedhena yajate //
ŚBM, 13, 5, 4, 19.0 govinatena śatānīkaḥ sātrājita īje kāśyasyāśvamādāya tato haitad arvāk kāśayo 'gnīnnādadhata āttasomapīthāḥ sma iti vadantaḥ //
ŚBM, 13, 6, 1, 9.0 yavamadhyaḥ pañcarātro bhavati ime vai lokāḥ puruṣamedha ubhayatojyotiṣo vā ime lokā agnineta ādityenāmutas tasmād ubhayatojyotir annam ukthya ātmātirātras tad yad etā ukthyāvatirātram abhito bhavatas tasmād ayam ātmānnena parivṛḍho 'tha yad eṣa varṣiṣṭho 'tirātro 'hnāṃ sa madhye tasmād yavamadhyo yute ha vai dviṣantam bhrātṛvyam ayam evāsti nāsya dviṣan bhrātṛvya ity āhur ya evaṃ veda //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 6, 2, 20.0 athātmannagnī samārohya uttaranārāyaṇenādityam upasthāyānapekṣamāṇo 'raṇyam abhipreyāt tad eva manuṣyebhyas tirobhavati yady u grāme vivatsed araṇyoragnī samārohyottaranārāyaṇenaivādityam upasthāya gṛheṣu pratyavasyed atha tān yajñakratūn āhareta yān abhyāpnuyāt sa vā eṣa na sarvasmā anuvaktavyaḥ sarvaṃ hi puruṣamedho net sarvasmā iva sarvam bravāṇīti yo nv eva jñātas tasmai brūyād atha yo 'nūcāno 'tha yo 'sya priyaḥ syān net tv eva sarvasmā iva //
ŚBM, 13, 7, 1, 2.4 tasminn agnim parārdhyaṃ cinoti /
ŚBM, 13, 7, 1, 3.2 agnir vā agniṣṭud agniṣṭomo /
ŚBM, 13, 7, 1, 3.3 agnimukhā u vai sarve devāḥ sarveṣāṃ devānām āptyai /
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.1 athāta āvṛd eva agnividhayāgnicitaḥ śmaśānaṃ karoti /
ŚBM, 13, 8, 1, 17.2 yad vai yajamāno 'gniṃ cinute 'muṣmai tal lokāya yajñenātmānaṃ saṃskurute /
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
ŚBM, 13, 8, 1, 17.4 tad yad agnividhayāgnicitaḥ śmaśānaṃ karoty agnicityām eva tat saṃsthāpayati //
ŚBM, 13, 8, 1, 18.2 yāvān apakṣapuccho 'gnis tāvat kuryād ity u haika āhuḥ /
ŚBM, 13, 8, 1, 18.3 samāno hy asyaiṣa ātmā yathaivāgnes tatheti //
ŚBM, 13, 8, 3, 5.2 śam te bhavantv agnayaḥ pārthivāso mā tvābhiśūśucan kalpantāṃ te diśas tubhyam āpaḥ /
ŚBM, 13, 8, 3, 6.2 yā evāmūr agnāv iṣṭakās tā etāḥ /
ŚBM, 13, 8, 3, 9.7 so 'syaiṣa pakṣapucchavān ātmā yathaivāgnes tathā //
ŚBM, 13, 8, 4, 6.5 agnimukhā eva tat pitṛlokāj jīvalokam abhyāyanti /
ŚBM, 13, 8, 4, 6.6 atho agnir vai patho 'tivoḍhā /
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
ŚBM, 13, 8, 4, 8.1 atha gṛheṣv agniṃ samādhāya vāraṇān paridhīn paridhāya vāraṇena sruveṇāgnaya āyuṣmata āhutiṃ juhoti /
ŚBM, 13, 8, 4, 8.2 agnir vā āyuṣmān /
ŚBM, 13, 8, 4, 8.5 agna āyūṃṣi pavasa iti puronuvākyābhājanam //
ŚBM, 13, 8, 4, 9.1 atha juhoty āyuṣmān agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtam pītvā madhu cāru gavyam piteva putram abhirakṣatād imānt svāheti /
ŚBM, 13, 8, 4, 10.3 kāmaṃ yathāśraddham bhūyasīr dadyād iti nv agnicitaḥ //
ŚBM, 13, 8, 4, 11.1 athānagnicitaḥ /
ŚBM, 13, 8, 4, 11.2 etad eva bhūmijoṣaṇam etat samānam karma yad anyad agnikarmaṇaḥ /
ŚBM, 13, 8, 4, 11.4 na kuryād ity eka īśvarā haitā anagnicitaṃ saṃtaptor iti /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 2.1 abhisamāvartsyamāno yatrāntyāṃ samidham abhyādadhyāt tam agnim indhīta //
ŚāṅkhGS, 1, 1, 8.1 purupaśuviṭkulāmbarīṣabahuyājinām anyatamasmād agnim indhīta //
ŚāṅkhGS, 1, 3, 14.0 sāyam agnaye prātaḥ sūryāya //
ŚāṅkhGS, 1, 4, 2.0 adyā no deva savitar iti dve apehi manasaspata iti sūktam ṛtaṃ ca satyaṃ ceti sūktam ādityā ava hi khyateti sūktaśeṣa indra śreṣṭhānīty ekā haṃsaḥ śuciṣad ity ekā namo mahadbhya ity ekā yata indra bhayāmaha ity ekādha svapnasyety ekā yo me rājann ity ekā mamāgne varca iti sūktaṃ svasti no mimītām iti ca pañca //
ŚāṅkhGS, 1, 5, 3.1 upalipta uddhatāvokṣite 'gniṃ praṇīya //
ŚāṅkhGS, 1, 7, 9.1 agniṃ praṇayāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 1, 7, 9.3 ityagniṃ praṇīya //
ŚāṅkhGS, 1, 7, 11.1 pradakṣiṇam agneḥ samantāt pāṇinā sodakena triḥ pramārṣṭi tat samūhanam ity ācakṣate //
ŚāṅkhGS, 1, 8, 17.1 kuśataruṇābhyāṃ pradakṣiṇam agniṃ triḥ paryukṣya //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 9, 5.1 uttarapaścārdhād agner ārabhyāvicchinnaṃ dakṣiṇato juhoti tvam agne pramatir iti //
ŚāṅkhGS, 1, 9, 6.1 dakṣiṇapaścārdhād agner ārabhyāvicchinnam uttarato juhoti yasyeme himavanta iti //
ŚāṅkhGS, 1, 9, 9.1 agnir janitā sa me 'mūṃ jāyāṃ dadātu svāhā somo janimān sa māmuyā janimantaṃ karotu svāhā pūṣā jñātimān sa māmuṣyai pitrā mātrā bhrātṛbhir jñātimantaṃ karotu svāheti //
ŚāṅkhGS, 1, 9, 15.1 tān anuprahṛtyāgner vāso 'sīti //
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 11, 4.2 agnaye somāya prajāpataye mitrāya varuṇāyendrāyendrāṇyai /
ŚāṅkhGS, 1, 12, 11.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhis tisro juhoti //
ŚāṅkhGS, 1, 13, 13.0 pradakṣiṇam agniṃ paryāṇīya //
ŚāṅkhGS, 1, 16, 3.1 agninā devena pṛthivīlokena lokānām ṛgvedena vedānāṃ tena tvā śamayāmy asau svāhā /
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 8.0 sāyaṃ prātar vaivāhyam agniṃ paricareyātām agnaye svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhGS, 1, 17, 9.0 pumāṃsau mitrāvaruṇau pumāṃsāv aśvināv ubhau pumān indraś cāgniś ca pumāṃsaṃ vardhatāṃ mayi svāheti pūrvāṃ garbhakāmā //
ŚāṅkhGS, 1, 18, 3.1 agne prāyaścittir asi tvaṃ devānāṃ prāyaścittir asi yāsyāḥ patighnī tanūs tām asyā apajahi /
ŚāṅkhGS, 1, 18, 3.4 aryamaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo aryamā preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.5 varuṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devo varuṇaḥ preto muñcātu māmutaḥ /
ŚāṅkhGS, 1, 18, 3.6 pūṣaṇaṃ nu devaṃ kanyā agnim ayakṣata semāṃ devaḥ pūṣā preto muñcātu māmutaḥ //
ŚāṅkhGS, 1, 19, 5.1 yathā bhūmir agnigarbhā yathā dyaur indreṇa garbhiṇī /
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 20, 5.0 agninā rayiṃ tan nas turīpaṃ samiddhāgnir vanavat piśaṅgarūpa iti catasṛbhir antesvāhākārābhir nasto dakṣiṇato niṣiñcet //
ŚāṅkhGS, 1, 21, 2.0 brahmaṇāgniḥ saṃvidāna iti ṣaṭ sthālīpākasya hutvā //
ŚāṅkhGS, 1, 22, 2.1 snātām ahatavāsasaṃ paścād agner upaveśya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 7.0 āyuṣ ṭe adya gīrbhir ayam agnir vareṇyaḥ āyur no dehi jīvase āyurdā agne haviṣā vṛdhāno ghṛtapratīko ghṛtayonir edhi ghṛtaṃ pītvā madhu cāru gavyaṃ piteva putram iha rakṣatād imam iti tvaṃ soma mahe bhagam iti daśamī sthālīpākasya //
ŚāṅkhGS, 1, 25, 11.0 ūrdhvaṃ saṃvatsarād gṛhye 'gnau juhoti //
ŚāṅkhGS, 1, 26, 1.0 agnaye kṛttikābhyaḥ //
ŚāṅkhGS, 1, 26, 14.0 indrāgnibhyāṃ viśākhābhyām //
ŚāṅkhGS, 1, 27, 7.0 annapate 'nnasya no dehy anamīvasya śuṣmiṇaḥ pra pradātāraṃ tāriṣa ūrjaṃ no dhehi dvipade catuṣpade yacciddhi mahaś cid imam agna āyuṣe varcase tigmam ojo varuṇa soma rājan mātevāsmā aditiḥ śarma yaṃsad viśve devā jaradaṣṭir yathāsad iti hutvā //
ŚāṅkhGS, 1, 27, 8.0 agna āyūṃṣīty abhimantrya //
ŚāṅkhGS, 1, 28, 5.0 agnim upasamādhāya //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 4, 6.0 eṣā te agne samid ity abhyādadhāti samidhaṃ tūṣṇīṃ vā //
ŚāṅkhGS, 2, 5, 8.0 uttareṇāgnim upaviśataḥ //
ŚāṅkhGS, 2, 6, 4.0 pradakṣiṇam agniṃ paryāṇīya bhikṣate grāmaṃ //
ŚāṅkhGS, 2, 7, 2.0 agner uttarata upaviśataḥ //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 2, 10, 3.0 agnim upasamādhāya parisamuhya paryukṣya dakṣiṇaṃ jānv ācya //
ŚāṅkhGS, 2, 10, 4.1 agnaye samidham ahārṣaṃ bṛhate jātavedase /
ŚāṅkhGS, 2, 10, 4.5 eṣā te agne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhGS, 2, 10, 6.1 agniḥ śraddhāṃ ca medhāṃ cāvinipātaṃ smṛtiṃ ca me /
ŚāṅkhGS, 2, 10, 6.2 īḍito jātavedā ayaṃ śunaṃ naḥ samprayacchatv ity agnim upatiṣṭhate //
ŚāṅkhGS, 2, 10, 8.0 sa eteṣāṃ vedānām ekaṃ dvau trīn sarvān vādhīte ya evaṃ hutvāgnim upatiṣṭhate //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
ŚāṅkhGS, 2, 13, 5.3 tvam agne vratabhṛcchucir agne devān ihāvaha /
ŚāṅkhGS, 2, 13, 5.6 dadhad ratnāni sumṛᄆīko agne gopāya no jīvase jātaveda iti //
ŚāṅkhGS, 2, 14, 3.0 vaiśvadevasya siddhasya sāyaṃ prātar gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 4.0 agnaye svāhā somāya svāhendrāgnibhyāṃ svāhā viṣṇave svāhā bharadvājadhanvantaraye svāhā viśvebhyo devebhyaḥ svāhā prajāpataye svāhāditaye svāhānumataye svāhāgnaye sviṣṭakṛte svāheti hutvaitāsāṃ devatānām //
ŚāṅkhGS, 2, 14, 18.0 prācīnāvītī dakṣiṇataḥ śeṣaṃ ninayati ye agnidagdhā iti //
ŚāṅkhGS, 2, 16, 3.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ŚāṅkhGS, 3, 1, 8.0 mamāgne varca iti veṣṭanam //
ŚāṅkhGS, 3, 4, 2.1 agniṃ dadhāmi manasā śivenāyam astu saṃgamano vasūnām /
ŚāṅkhGS, 3, 4, 2.2 mā no hiṃsī sthaviraṃ mā kumāraṃ śaṃ no bhava dvipade śaṃ catuṣpada iti gṛhyam agniṃ bāhyata upasamādhāya //
ŚāṅkhGS, 3, 7, 3.1 ayaṃ no agnir bhagavān ayaṃ no bhagavattaraḥ /
ŚāṅkhGS, 3, 7, 3.2 asyopasadye mā riṣāmāyaṃ śraiṣṭhye dadhātu na iti gṛhyam agnim upasthāya //
ŚāṅkhGS, 3, 8, 1.0 anāhitāgnir navaṃ prāśiṣyann āgrayaṇadevatābhyaḥ sviṣṭakṛccaturthībhyaḥ svāhākāreṇa gṛhye 'gnau juhuyāt //
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
ŚāṅkhGS, 4, 1, 6.0 āmantryāgnau kṛtvānnaṃ ca //
ŚāṅkhGS, 4, 5, 7.0 agnim īᄆe purohitam ity ekā //
ŚāṅkhGS, 4, 5, 8.0 kuṣumbhakas tad abravīd āvadaṃs tvaṃ śakune bhadram āvada gṛṇānā jamadagninā dhāman te viśvaṃ bhuvanam adhi śritaṃ gantā no yajñaṃ yajñiyāḥ suśami yo naḥ svo araṇaḥ praticakṣva vicakṣvāgne yāhi marutsakhā yat te rājañchṛtaṃ havir iti dvyṛcāḥ //
ŚāṅkhGS, 4, 9, 3.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu somaḥ brahmā vedāḥ devāḥ ṛṣayaḥ sarvāṇi ca chandāṃsi oṃkāraḥ vaṣaṭkāraḥ mahāvyāhṛtayaḥ sāvitrī yajñāḥ dyāvāpṛthivī nakṣatrāṇi antarikṣam ahorātrāṇi saṃkhyāḥ saṃdhyāḥ samudrāḥ nadyaḥ girayaḥ kṣetrauṣadhivanaspatigandharvāpsarasaḥ nāgāḥ vayāṃsi siddhāḥ sādhyāḥ viprāḥ yakṣāḥ rakṣāṃsi bhūtāny evamantāni tṛpyantu śrutiṃ tarpayāmi smṛtiṃ tarpayāmi dhṛtiṃ tarpayāmi ratiṃ tarpayāmi gatiṃ tarpayāmi matiṃ tarpayāmi śraddhāmedhe dhāraṇāṃ ca gobrāhmaṇaṃ sthāvarajaṅgamāni sarvabhūtāni tṛpyantv iti yajñopavītī //
ŚāṅkhGS, 4, 15, 3.0 gṛhyam agniṃ bāhyata upasamādhāya lājān akṣatasaktūṃś ca sarpiṣā saṃninīya juhoti //
ŚāṅkhGS, 4, 15, 5.0 uttareṇāgniṃ prāgagreṣu naveṣu kuśeṣūdakumbhaṃ navaṃ pratiṣṭhāpya //
ŚāṅkhGS, 5, 1, 1.0 atha pravatsyann ātmann araṇyoḥ samidhi vāgniṃ samārohayati //
ŚāṅkhGS, 5, 1, 7.0 upalipta uddhatāvokṣite laukikam agnim āhṛtyopāvarohety upāvarohaṇam //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 8.0 anugate 'gnau sarvaprāyaścittāhutī hutvā pāhi no agna edhase svāhā pāhi no viśvavedase svāhā yajñaṃ pāhi vibhāvaso svāhā sarvaṃ pāhi śatakrato svāheti //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 2, 4.0 tvaṃ no agna iti dvābhyām ava te heᄆa imaṃ me varuṇod uttamaṃ varuṇemāṃ dhiyaṃ śikṣamāṇasya //
ŚāṅkhGS, 5, 3, 1.0 athārāme 'gniṃ upasamādhāya //
ŚāṅkhGS, 5, 3, 3.0 viṣṇave svāhendrāgnibhyāṃ svāhā viśvakarmaṇe svāheti yān vo nara iti pratyṛcaṃ juhuyāt //
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
ŚāṅkhGS, 5, 4, 2.0 agnaye vaiśvānarāya svāhāgnaye tantumate svāheti //
ŚāṅkhGS, 5, 8, 6.0 sarvaprāyaścittaṃ hutvāpsv agna iti punar utpādayet //
ŚāṅkhGS, 5, 10, 3.0 śaṃ na indrāgnī iti ca sūktaṃ japet sarveṣu ca karmasu pratiśrutādiṣu //
ŚāṅkhGS, 6, 1, 12.0 agnividyutstanayitnuvarṣāmahābhraprādurbhāvāc ca //
ŚāṅkhGS, 6, 6, 10.0 agnis tṛpyatu vāyus tṛpyatu sūryas tṛpyatu viṣṇus tṛpyatu prajāpatis tṛpyatu virūpākṣas tṛpyatu sahasrākṣas tṛpyatu sarvabhūtāni tṛpyantv iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 4.0 agniṃ naro dīdhitibhiraraṇyor ityetat pañcaviṃśatyṛcam upasaṃśaṃsati //
ŚāṅkhĀ, 1, 4, 26.0 ayaṃ vā agnir arkaḥ //
ŚāṅkhĀ, 1, 5, 6.0 athātraiva tiṣṭhann agniṃ yathāṅgam upatiṣṭhate namo nama iti //
ŚāṅkhĀ, 1, 5, 13.0 agnir vai mahān iyaṃ pṛthivī mahatī //
ŚāṅkhĀ, 2, 13, 2.0 pratiṣṭhe vā indrāgnī pratiṣṭhityā eva //
ŚāṅkhĀ, 2, 18, 24.0 baᄆ itthā tad vapuṣo 'dhāyi darśitam iti jātavedasīyaṃ tasyāstāvyagniḥ śimīvadbhir arkair ity arkavatyuttamā //
ŚāṅkhĀ, 3, 3, 1.0 sa etaṃ devayānaṃ panthānam āpadyāgnilokam āgacchati //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 9, 6.1 agniṣ ṭa ekaṃ mukhaṃ tena mukhenemaṃ lokam atsi /
ŚāṅkhĀ, 4, 12, 2.0 etad vai brahma dīpyate yad agnir jvalati //
ŚāṅkhĀ, 4, 15, 2.0 navais tṛṇair agāraṃ saṃstīryāgnim upasamādhāyodakumbhaṃ sapātram upanidhāyāhatena vāsasā saṃpracchannaḥ pitā śete //
ŚāṅkhĀ, 5, 3, 25.0 yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devā devebhyo lokāḥ //
ŚāṅkhĀ, 6, 2, 1.0 āditye bṛhat candramasyannam vidyuti satyam stanayitnau śabdaḥ vāyāvindro vaikuṇṭhaḥ ākāśe pūrṇam agnau viṣāsahiḥ apsu tejaḥ //
ŚāṅkhĀ, 6, 9, 1.0 sa hovāca bālākiḥ ya evaiṣo 'gnau puruṣas tam evāham upāsa iti //
ŚāṅkhĀ, 6, 17, 3.0 vāca ātmāgner ātmā jyotiṣa ātmeti vā aham etam upāsa iti //
ŚāṅkhĀ, 6, 20, 6.0 sa yadā pratibudhyate yathāgner jvalataḥ sarvā diśo visphuliṅgā vipratiṣṭheran evam evaitasmād ātmanaḥ prāṇā yathāyatanaṃ vipratiṣṭhante prāṇebhyo devāḥ devebhyo lokāḥ //
ŚāṅkhĀ, 7, 1, 11.0 agne iḍā nama iḍā namaḥ //
ŚāṅkhĀ, 7, 3, 1.0 śākalyasya pṛthivyagniḥ pṛthivī vāg anuvyāhārāḥ //
ŚāṅkhĀ, 7, 4, 14.0 yathāyam agniḥ pṛthivyām evam idam upasthe retaḥ //
ŚāṅkhĀ, 7, 6, 1.0 agniḥ pūrvarūpaṃ candramā uttararūpaṃ vidyut saṃhiteti sūryadattaḥ //
ŚāṅkhĀ, 8, 4, 1.0 citraṃ devānām udagād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 4, 4.0 etām evānuvidyāṃ saṃhitāṃ saṃdhīyamānāṃ manya iti ha smāha vātsyaḥ etam u haiva bahvṛcā mahadukthe mīmāṃsanta etam agnāv adhvaryava etaṃ mahāvrate chandogā etam asyām etam antarikṣa etaṃ divi etam agnāv etaṃ vāyāv etaṃ candramasy etaṃ nakṣatreṣv etam apsv etam oṣadhīṣv etaṃ sarveṣu bhūteṣv etam akṣareṣv etam eva brahmetyupāsate //
ŚāṅkhĀ, 8, 6, 5.0 nāgniṃ cinuyān na mahāvratena stuyān ned ātmano 'pihīyā iti //
ŚāṅkhĀ, 8, 7, 10.0 athāpi nīla ivāgnir dṛśyeta yathā mayūragrīvā mahāmeghe vā marīcīr iva paśyet //
ŚāṅkhĀ, 8, 7, 15.0 ya eṣo 'gner iva jvalataḥ śabdo rathasyevopabdis taṃ na yadā śṛṇuyāt tad apy evam eva vidyāt //
ŚāṅkhĀ, 8, 8, 2.0 agne rūpaṃ sparśā vāyor ūṣmāṇa ādityasya svarāḥ //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 9, 8, 1.0 atha yadi mahajjigamiṣet trirātraṃ dīkṣitvāmāvāsyāyāṃ sarvauṣadhasya manthaṃ dadhimadhubhyām upamanthyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse manthaṃ kṛtvā hutvā homān manthe saṃpātaṃ ānayet //
ŚāṅkhĀ, 9, 8, 2.0 jyeṣṭhāya śreṣṭhāya svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 3.0 pratiṣṭhāyai svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 9, 8, 4.0 saṃpade svāhety agnau hutvā manthe saṃpātam ānayet //
ŚāṅkhĀ, 10, 1, 3.0 etā ha vai devatāḥ puruṣa eva pratiṣṭhitā agnir vāci vāyuḥ prāṇa ādityaś cakṣuṣi candramā manasi diśaḥ śrotra āpo retasi //
ŚāṅkhĀ, 10, 2, 2.0 vāk tṛptāgniṃ tarpayati //
ŚāṅkhĀ, 10, 2, 3.0 agnis tṛptaḥ pṛthivīṃ tarpayati //
ŚāṅkhĀ, 11, 1, 2.0 tasminn etā devatā āveśayad vācy agniṃ prāṇe vāyuṃ apāne vidyuta udāne parjanyaṃ cakṣuṣy ādityaṃ manasi candramasaṃ śrotre diśaḥ śarīre pṛthivīṃ retasy apo bala indraṃ manyāv īśānaṃ mūrdhany ākāśaṃ ātmani brahma //
ŚāṅkhĀ, 11, 2, 1.0 vāṅ mametyagnir āviveśa //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 5, 1.0 vāci me 'gniḥ pratiṣṭhitaḥ svāhā //
ŚāṅkhĀ, 11, 6, 1.0 vāci me 'gniḥ pratiṣṭhito vāgghṛdaye hṛdayam ātmani tat satyaṃ devānāṃ māham akāmo mariṣyāmy annavān annādo bhūyāsaṃ svāhā //
ŚāṅkhĀ, 12, 1, 2.2 tena mā varcasā tvam agne varcasvinaṃ kuru //
ŚāṅkhĀ, 12, 2, 4.2 agnir iva kakṣaṃ vibhṛtaḥ purutrā vāteṣu nas tigmajambho 'numārṣṭi //
ŚāṅkhĀ, 12, 3, 5.1 agne yaśasvin yaśase samarpayendravatīm apacitim ihāvaha /
ŚāṅkhĀ, 12, 4, 3.1 abhyāvartadhvam upasevatāgnim ayaṃ śāstādhipatir no astu /
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
ŚāṅkhĀ, 12, 8, 2.0 bhūtikāmaḥ puṣpeṇa trirātropoṣito jīvato hastino dantān mātrām uddhṛtyāgnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācyottarato 'gneḥ kaṃse maṇiṃ kṛtvā hutvā homān maṇau saṃpātam ānayet //
Ṛgveda
ṚV, 1, 1, 1.1 agnim īḍe purohitaṃ yajñasya devam ṛtvijam /
ṚV, 1, 1, 2.1 agniḥ pūrvebhir ṛṣibhir īḍyo nūtanair uta /
ṚV, 1, 1, 3.1 agninā rayim aśnavat poṣam eva dive dive /
ṚV, 1, 1, 4.1 agne yaṃ yajñam adhvaraṃ viśvataḥ paribhūr asi /
ṚV, 1, 1, 5.1 agnir hotā kavikratuḥ satyaś citraśravastamaḥ /
ṚV, 1, 1, 6.1 yad aṅga dāśuṣe tvam agne bhadraṃ kariṣyasi /
ṚV, 1, 1, 7.1 upa tvāgne dive dive doṣāvastar dhiyā vayam /
ṚV, 1, 1, 9.1 sa naḥ piteva sūnave 'gne sūpāyano bhava /
ṚV, 1, 12, 1.1 agniṃ dūtaṃ vṛṇīmahe hotāraṃ viśvavedasam /
ṚV, 1, 12, 2.1 agnim agniṃ havīmabhiḥ sadā havanta viśpatim /
ṚV, 1, 12, 2.1 agnim agniṃ havīmabhiḥ sadā havanta viśpatim /
ṚV, 1, 12, 3.1 agne devāṁ ihā vaha jajñāno vṛktabarhiṣe /
ṚV, 1, 12, 4.1 tāṁ uśato vi bodhaya yad agne yāsi dūtyam /
ṚV, 1, 12, 5.2 agne tvaṃ rakṣasvinaḥ //
ṚV, 1, 12, 6.1 agnināgniḥ sam idhyate kavir gṛhapatir yuvā /
ṚV, 1, 12, 6.1 agnināgniḥ sam idhyate kavir gṛhapatir yuvā /
ṚV, 1, 12, 7.1 kavim agnim upa stuhi satyadharmāṇam adhvare /
ṚV, 1, 12, 8.1 yas tvām agne haviṣpatir dūtaṃ deva saparyati /
ṚV, 1, 12, 9.1 yo agniṃ devavītaye haviṣmāṁ āvivāsati /
ṚV, 1, 12, 10.1 sa naḥ pāvaka dīdivo 'gne devāṁ ihā vaha /
ṚV, 1, 12, 12.1 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ /
ṚV, 1, 13, 1.1 susamiddho na ā vaha devāṁ agne haviṣmate /
ṚV, 1, 13, 4.1 agne sukhatame rathe devāṁ īḍita ā vaha /
ṚV, 1, 14, 1.1 aibhir agne duvo giro viśvebhiḥ somapītaye /
ṚV, 1, 14, 2.2 devebhir agna ā gahi //
ṚV, 1, 14, 3.1 indravāyū bṛhaspatim mitrāgnim pūṣaṇam bhagam /
ṚV, 1, 14, 7.1 tān yajatrāṁ ṛtāvṛdho 'gne patnīvatas kṛdhi /
ṚV, 1, 14, 8.2 madhor agne vaṣaṭkṛti //
ṚV, 1, 14, 10.1 viśvebhiḥ somyam madhv agna indreṇa vāyunā /
ṚV, 1, 14, 11.1 tvaṃ hotā manurhito 'gne yajñeṣu sīdasi /
ṚV, 1, 15, 4.1 agne devāṁ ihā vaha sādayā yoniṣu triṣu /
ṚV, 1, 15, 11.1 aśvinā pibatam madhu dīdyagnī śucivratā /
ṚV, 1, 19, 1.2 marudbhir agna ā gahi //
ṚV, 1, 19, 2.2 marudbhir agna ā gahi //
ṚV, 1, 19, 3.2 marudbhir agna ā gahi //
ṚV, 1, 19, 4.2 marudbhir agna ā gahi //
ṚV, 1, 19, 5.2 marudbhir agna ā gahi //
ṚV, 1, 19, 6.2 marudbhir agna ā gahi //
ṚV, 1, 19, 7.2 marudbhir agna ā gahi //
ṚV, 1, 19, 8.2 marudbhir agna ā gahi //
ṚV, 1, 19, 9.2 marudbhir agna ā gahi //
ṚV, 1, 21, 1.1 ihendrāgnī upa hvaye tayor it stomam uśmasi /
ṚV, 1, 21, 2.1 tā yajñeṣu pra śaṃsatendrāgnī śumbhatā naraḥ /
ṚV, 1, 21, 3.1 tā mitrasya praśastaya indrāgnī tā havāmahe /
ṚV, 1, 21, 4.2 indrāgnī eha gacchatām //
ṚV, 1, 21, 5.1 tā mahāntā sadaspatī indrāgnī rakṣa ubjatam /
ṚV, 1, 21, 6.2 indrāgnī śarma yacchatam //
ṚV, 1, 22, 9.1 agne patnīr ihā vaha devānām uśatīr upa /
ṚV, 1, 22, 10.1 ā gnā agna ihāvase hotrāṃ yaviṣṭha bhāratīm /
ṚV, 1, 23, 20.2 agniṃ ca viśvaśambhuvam āpaś ca viśvabheṣajīḥ //
ṚV, 1, 23, 23.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 1, 23, 24.1 sam māgne varcasā sṛja sam prajayā sam āyuṣā /
ṚV, 1, 24, 2.1 agner vayam prathamasyāmṛtānām manāmahe cāru devasya nāma /
ṚV, 1, 26, 2.2 agne divitmatā vacaḥ //
ṚV, 1, 26, 7.2 priyāḥ svagnayo vayam //
ṚV, 1, 26, 8.1 svagnayo hi vāryaṃ devāso dadhire ca naḥ /
ṚV, 1, 26, 8.2 svagnayo manāmahe //
ṚV, 1, 26, 10.1 viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ /
ṚV, 1, 26, 10.1 viśvebhir agne agnibhir imaṃ yajñam idaṃ vacaḥ /
ṚV, 1, 27, 1.1 aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ /
ṚV, 1, 27, 4.2 agne deveṣu pra vocaḥ //
ṚV, 1, 27, 7.1 yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ /
ṚV, 1, 27, 12.2 ukthair agnir bṛhadbhānuḥ //
ṚV, 1, 31, 1.1 tvam agne prathamo aṅgirā ṛṣir devo devānām abhavaḥ śivaḥ sakhā /
ṚV, 1, 31, 2.1 tvam agne prathamo aṅgirastamaḥ kavir devānām pari bhūṣasi vratam /
ṚV, 1, 31, 3.1 tvam agne prathamo mātariśvana āvir bhava sukratūyā vivasvate /
ṚV, 1, 31, 4.1 tvam agne manave dyām avāśayaḥ purūravase sukṛte sukṛttaraḥ /
ṚV, 1, 31, 5.1 tvam agne vṛṣabhaḥ puṣṭivardhana udyatasruce bhavasi śravāyyaḥ /
ṚV, 1, 31, 6.1 tvam agne vṛjinavartaniṃ naraṃ sakman piparṣi vidathe vicarṣaṇe /
ṚV, 1, 31, 7.1 tvaṃ tam agne amṛtatva uttame martaṃ dadhāsi śravase dive dive /
ṚV, 1, 31, 8.1 tvaṃ no agne sanaye dhanānāṃ yaśasaṃ kāruṃ kṛṇuhi stavānaḥ /
ṚV, 1, 31, 9.1 tvaṃ no agne pitror upastha ā devo deveṣv anavadya jāgṛviḥ /
ṚV, 1, 31, 10.1 tvam agne pramatis tvam pitāsi nas tvaṃ vayaskṛt tava jāmayo vayam /
ṚV, 1, 31, 11.1 tvām agne prathamam āyum āyave devā akṛṇvan nahuṣasya viśpatim /
ṚV, 1, 31, 12.1 tvaṃ no agne tava deva pāyubhir maghono rakṣa tanvaś ca vandya /
ṚV, 1, 31, 13.1 tvam agne yajyave pāyur antaro 'niṣaṅgāya caturakṣa idhyase /
ṚV, 1, 31, 14.1 tvam agna uruśaṃsāya vāghate spārhaṃ yad rekṇaḥ paramaṃ vanoṣi tat /
ṚV, 1, 31, 15.1 tvam agne prayatadakṣiṇaṃ naraṃ varmeva syūtam pari pāsi viśvataḥ /
ṚV, 1, 31, 16.1 imām agne śaraṇim mīmṛṣo na imam adhvānaṃ yam agāma dūrāt /
ṚV, 1, 31, 17.1 manuṣvad agne aṅgirasvad aṅgiro yayātivat sadane pūrvavacchuce /
ṚV, 1, 31, 18.1 etenāgne brahmaṇā vāvṛdhasva śaktī vā yat te cakṛmā vidā vā /
ṚV, 1, 35, 1.1 hvayāmy agnim prathamaṃ svastaye hvayāmi mitrāvaruṇāv ihāvase /
ṚV, 1, 36, 1.2 agniṃ sūktebhir vacobhir īmahe yaṃ sīm id anya īḍate //
ṚV, 1, 36, 2.1 janāso agniṃ dadhire sahovṛdhaṃ haviṣmanto vidhema te /
ṚV, 1, 36, 4.2 viśvaṃ so agne jayati tvayā dhanaṃ yas te dadāśa martyaḥ //
ṚV, 1, 36, 5.1 mandro hotā gṛhapatir agne dūto viśām asi /
ṚV, 1, 36, 6.1 tve id agne subhage yaviṣṭhya viśvam ā hūyate haviḥ /
ṚV, 1, 36, 7.2 hotrābhir agnim manuṣaḥ sam indhate titirvāṃso ati sridhaḥ //
ṚV, 1, 36, 9.2 vi dhūmam agne aruṣam miyedhya sṛja praśasta darśatam //
ṚV, 1, 36, 11.1 yam agnim medhyātithiḥ kaṇva īdha ṛtād adhi /
ṚV, 1, 36, 11.2 tasya preṣo dīdiyus tam imā ṛcas tam agniṃ vardhayāmasi //
ṚV, 1, 36, 12.1 rāyas pūrdhi svadhāvo 'sti hi te 'gne deveṣv āpyam /
ṚV, 1, 36, 15.1 pāhi no agne rakṣasaḥ pāhi dhūrter arāvṇaḥ /
ṚV, 1, 36, 17.1 agnir vavne suvīryam agniḥ kaṇvāya saubhagam /
ṚV, 1, 36, 17.1 agnir vavne suvīryam agniḥ kaṇvāya saubhagam /
ṚV, 1, 36, 17.2 agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam //
ṚV, 1, 36, 17.2 agniḥ prāvan mitrota medhyātithim agniḥ sātā upastutam //
ṚV, 1, 36, 18.1 agninā turvaśaṃ yadum parāvata ugrādevaṃ havāmahe /
ṚV, 1, 36, 18.2 agnir nayan navavāstvam bṛhadrathaṃ turvītiṃ dasyave sahaḥ //
ṚV, 1, 36, 19.1 ni tvām agne manur dadhe jyotir janāya śaśvate /
ṚV, 1, 36, 20.1 tveṣāso agner amavanto arcayo bhīmāso na pratītaye /
ṚV, 1, 38, 13.2 agnim mitraṃ na darśatam //
ṚV, 1, 44, 1.1 agne vivasvad uṣasaś citraṃ rādho amartya /
ṚV, 1, 44, 2.1 juṣṭo hi dūto asi havyavāhano 'gne rathīr adhvarāṇām /
ṚV, 1, 44, 3.1 adyā dūtaṃ vṛṇīmahe vasum agnim purupriyam /
ṚV, 1, 44, 4.2 devāṁ acchā yātave jātavedasam agnim īḍe vyuṣṭiṣu //
ṚV, 1, 44, 5.2 agne trātāram amṛtam miyedhya yajiṣṭhaṃ havyavāhana //
ṚV, 1, 44, 7.2 sa ā vaha puruhūta pracetaso 'gne devāṁ iha dravat //
ṚV, 1, 44, 8.1 savitāram uṣasam aśvinā bhagam agniṃ vyuṣṭiṣu kṣapaḥ /
ṚV, 1, 44, 9.1 patir hy adhvarāṇām agne dūto viśām asi /
ṚV, 1, 44, 10.1 agne pūrvā anūṣaso vibhāvaso dīdetha viśvadarśataḥ /
ṚV, 1, 44, 11.1 ni tvā yajñasya sādhanam agne hotāram ṛtvijam /
ṚV, 1, 44, 12.2 sindhor iva prasvanitāsa ūrmayo 'gner bhrājante arcayaḥ //
ṚV, 1, 44, 13.1 śrudhi śrutkarṇa vahnibhir devair agne sayāvabhiḥ /
ṚV, 1, 44, 14.1 śṛṇvantu stomam marutaḥ sudānavo 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 1, 45, 1.1 tvam agne vasūṃr iha rudrāṁ ādityāṁ uta /
ṚV, 1, 45, 2.1 śruṣṭīvāno hi dāśuṣe devā agne vicetasaḥ /
ṚV, 1, 45, 4.2 rājantam adhvarāṇām agniṃ śukreṇa śociṣā //
ṚV, 1, 45, 6.2 śociṣkeśam purupriyāgne havyāya voḍhave //
ṚV, 1, 45, 7.2 śrutkarṇaṃ saprathastamaṃ viprā agne diviṣṭiṣu //
ṚV, 1, 45, 8.2 bṛhad bhā bibhrato havir agne martāya dāśuṣe //
ṚV, 1, 45, 10.1 arvāñcaṃ daivyaṃ janam agne yakṣva sahūtibhiḥ /
ṚV, 1, 50, 3.2 bhrājanto agnayo yathā //
ṚV, 1, 58, 4.2 tṛṣu yad agne vanino vṛṣāyase kṛṣṇaṃ ta ema ruśadūrme ajara //
ṚV, 1, 58, 6.2 hotāram agne atithiṃ vareṇyam mitraṃ na śevaṃ divyāya janmane //
ṚV, 1, 58, 7.2 agniṃ viśveṣām aratiṃ vasūnāṃ saparyāmi prayasā yāmi ratnam //
ṚV, 1, 58, 8.2 agne gṛṇantam aṃhasa uruṣyorjo napāt pūrbhir āyasībhiḥ //
ṚV, 1, 58, 9.2 uruṣyāgne aṃhaso gṛṇantam prātar makṣū dhiyāvasur jagamyāt //
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 1.1 vayā id agne agnayas te anye tve viśve amṛtā mādayante /
ṚV, 1, 59, 2.1 mūrdhā divo nābhir agniḥ pṛthivyā athābhavad aratī rodasyoḥ /
ṚV, 1, 59, 3.1 ā sūrye na raśmayo dhruvāso vaiśvānare dadhire 'gnā vasūni /
ṚV, 1, 59, 6.2 vaiśvānaro dasyum agnir jaghanvāṁ adhūnot kāṣṭhā ava śambaram bhet //
ṚV, 1, 59, 7.2 śātavaneye śatinībhir agniḥ puruṇīthe jarate sūnṛtāvān //
ṚV, 1, 60, 4.2 damūnā gṛhapatir dama ā agnir bhuvad rayipatī rayīṇām //
ṚV, 1, 60, 5.1 taṃ tvā vayam patim agne rayīṇām pra śaṃsāmo matibhir gotamāsaḥ /
ṚV, 1, 65, 8.1 yad vātajūto vanā vy asthād agnir ha dāti romā pṛthivyāḥ //
ṚV, 1, 67, 6.1 priyā padāni paśvo ni pāhi viśvāyur agne guhā guhaṃ gāḥ //
ṚV, 1, 69, 3.1 vedhā adṛpto agnir vijānann ūdhar na gonāṃ svādmā pitūnām //
ṚV, 1, 69, 6.1 viśo yad ahve nṛbhiḥ sanīḍā agnir devatvā viśvāny aśyāḥ //
ṚV, 1, 70, 1.1 vanema pūrvīr aryo manīṣā agniḥ suśoko viśvāny aśyāḥ //
ṚV, 1, 70, 5.1 sa hi kṣapāvāṁ agnī rayīṇāṃ dāśad yo asmā araṃ sūktaiḥ //
ṚV, 1, 71, 6.2 vardho agne vayo asya dvibarhā yāsad rāyā sarathaṃ yaṃ junāsi //
ṚV, 1, 71, 7.1 agniṃ viśvā abhi pṛkṣaḥ sacante samudraṃ na sravataḥ sapta yahvīḥ /
ṚV, 1, 71, 8.2 agniḥ śardham anavadyaṃ yuvānaṃ svādhyaṃ janayat sūdayac ca //
ṚV, 1, 71, 10.1 mā no agne sakhyā pitryāṇi pra marṣiṣṭhā abhi viduṣ kaviḥ san /
ṚV, 1, 72, 1.2 agnir bhuvad rayipatī rayīṇāṃ satrā cakrāṇo amṛtāni viśvā //
ṚV, 1, 72, 2.2 śramayuvaḥ padavyo dhiyandhās tasthuḥ pade parame cārv agneḥ //
ṚV, 1, 72, 3.1 tisro yad agne śaradas tvām icchuciṃ ghṛtena śucayaḥ saparyān /
ṚV, 1, 72, 4.2 vidan marto nemadhitā cikitvān agnim pade parame tasthivāṃsam //
ṚV, 1, 72, 7.1 vidvāṁ agne vayunāni kṣitīnāṃ vy ānuṣak churudho jīvase dhāḥ /
ṚV, 1, 72, 10.2 adha kṣaranti sindhavo na sṛṣṭāḥ pra nīcīr agne aruṣīr ajānan //
ṚV, 1, 73, 4.1 taṃ tvā naro dama ā nityam iddham agne sacanta kṣitiṣu dhruvāsu /
ṚV, 1, 73, 5.1 vi pṛkṣo agne maghavāno aśyur vi sūrayo dadato viśvam āyuḥ /
ṚV, 1, 73, 7.1 tve agne sumatim bhikṣamāṇā divi śravo dadhire yajñiyāsaḥ /
ṚV, 1, 73, 8.1 yān rāye martān suṣūdo agne te syāma maghavāno vayaṃ ca /
ṚV, 1, 73, 9.1 arvadbhir agne arvato nṛbhir nṝn vīrair vīrān vanuyāmā tvotāḥ /
ṚV, 1, 73, 10.1 etā te agna ucathāni vedho juṣṭāni santu manase hṛde ca /
ṚV, 1, 74, 1.1 upaprayanto adhvaram mantraṃ vocemāgnaye /
ṚV, 1, 74, 3.1 uta bruvantu jantava ud agnir vṛtrahājani /
ṚV, 1, 74, 7.2 yad agne yāsi dūtyam //
ṚV, 1, 74, 8.2 pra dāśvāṁ agne asthāt //
ṚV, 1, 74, 9.1 uta dyumat suvīryam bṛhad agne vivāsasi /
ṚV, 1, 75, 2.1 athā te aṅgirastamāgne vedhastama priyam /
ṚV, 1, 75, 3.1 kas te jāmir janānām agne ko dāśvadhvaraḥ /
ṚV, 1, 75, 4.1 tvaṃ jāmir janānām agne mitro asi priyaḥ /
ṚV, 1, 75, 5.2 agne yakṣi svaṃ damam //
ṚV, 1, 76, 1.1 kā ta upetir manaso varāya bhuvad agne śantamā kā manīṣā /
ṚV, 1, 76, 2.1 ehy agna iha hotā ni ṣīdādabdhaḥ su puraetā bhavā naḥ /
ṚV, 1, 76, 3.1 pra su viśvān rakṣaso dhakṣy agne bhavā yajñānām abhiśastipāvā /
ṚV, 1, 76, 5.2 evā hotaḥ satyatara tvam adyāgne mandrayā juhvā yajasva //
ṚV, 1, 77, 1.1 kathā dāśemāgnaye kāsmai devajuṣṭocyate bhāmine gīḥ /
ṚV, 1, 77, 2.2 agnir yad ver martāya devān sa cā bodhāti manasā yajāti //
ṚV, 1, 77, 4.1 sa no nṛṇāṃ nṛtamo riśādā agnir giro 'vasā vetu dhītim /
ṚV, 1, 77, 5.1 evāgnir gotamebhir ṛtāvā viprebhir astoṣṭa jātavedāḥ /
ṚV, 1, 78, 5.1 avocāma rahūgaṇā agnaye madhumad vacaḥ /
ṚV, 1, 79, 4.1 agne vājasya gomata īśānaḥ sahaso yaho /
ṚV, 1, 79, 5.1 sa idhāno vasuṣ kavir agnir īḍenyo girā /
ṚV, 1, 79, 6.1 kṣapo rājann uta tmanāgne vastor utoṣasaḥ /
ṚV, 1, 79, 7.1 avā no agna ūtibhir gāyatrasya prabharmaṇi /
ṚV, 1, 79, 8.1 ā no agne rayim bhara satrāsāhaṃ vareṇyam /
ṚV, 1, 79, 9.1 ā no agne sucetunā rayiṃ viśvāyupoṣasam /
ṚV, 1, 79, 10.1 pra pūtās tigmaśociṣe vāco gotamāgnaye /
ṚV, 1, 79, 11.1 yo no agne 'bhidāsaty anti dūre padīṣṭa saḥ /
ṚV, 1, 79, 12.1 sahasrākṣo vicarṣaṇir agnī rakṣāṃsi sedhati /
ṚV, 1, 83, 4.1 ād aṅgirāḥ prathamaṃ dadhire vaya iddhāgnayaḥ śamyā ye sukṛtyayā /
ṚV, 1, 84, 18.1 ko agnim īṭṭe haviṣā ghṛtena srucā yajātā ṛtubhir dhruvebhiḥ /
ṚV, 1, 89, 7.2 agnijihvā manavaḥ sūracakṣaso viśve no devā avasā gamann iha //
ṚV, 1, 93, 5.1 yuvam etāni divi rocanāny agniś ca soma sakratū adhattam /
ṚV, 1, 94, 1.2 bhadrā hi naḥ pramatir asya saṃsady agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 2.2 sa tūtāva nainam aśnoty aṃhatir agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 3.2 tvam ādityāṁ ā vaha tān hy uśmasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 4.2 jīvātave prataraṃ sādhayā dhiyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 5.2 citraḥ praketa uṣaso mahāṁ asy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 6.2 viśvā vidvāṁ ārtvijyā dhīra puṣyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 7.2 rātryāś cid andho ati deva paśyasy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 8.2 tad ā jānītota puṣyatā vaco 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 9.2 athā yajñāya gṛṇate sugaṃ kṛdhy agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 10.2 ād invasi vanino dhūmaketunāgne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 11.2 sugaṃ tat te tāvakebhyo rathebhyo 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 12.2 mṛḍā su no bhūtv eṣām manaḥ punar agne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 13.2 śarman syāma tava saprathastame 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 14.2 dadhāsi ratnaṃ draviṇaṃ ca dāśuṣe 'gne sakhye mā riṣāmā vayaṃ tava //
ṚV, 1, 94, 16.1 sa tvam agne saubhagatvasya vidvān asmākam āyuḥ pra tireha deva /
ṚV, 1, 95, 9.2 viśvebhir agne svayaśobhir iddho 'dabdhebhiḥ pāyubhiḥ pāhy asmān //
ṚV, 1, 95, 11.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 96, 1.2 āpaś ca mitraṃ dhiṣaṇā ca sādhan devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 2.2 vivasvatā cakṣasā dyām apaś ca devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 3.2 ūrjaḥ putram bharataṃ sṛpradānuṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 4.2 viśāṃ gopā janitā rodasyor devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 5.2 dyāvākṣāmā rukmo antar vi bhāti devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 6.2 amṛtatvaṃ rakṣamāṇāsa enaṃ devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 7.2 sataś ca gopām bhavataś ca bhūrer devā agniṃ dhārayan draviṇodām //
ṚV, 1, 96, 9.1 evā no agne samidhā vṛdhāno revat pāvaka śravase vi bhāhi /
ṚV, 1, 97, 1.1 apa naḥ śośucad agham agne śuśugdhy ā rayim /
ṚV, 1, 97, 4.1 pra yat te agne sūrayo jāyemahi pra te vayam /
ṚV, 1, 97, 5.1 pra yad agneḥ sahasvato viśvato yanti bhānavaḥ /
ṚV, 1, 98, 2.1 pṛṣṭo divi pṛṣṭo agniḥ pṛthivyām pṛṣṭo viśvā oṣadhīr ā viveśa /
ṚV, 1, 98, 2.2 vaiśvānaraḥ sahasā pṛṣṭo agniḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 1, 99, 1.2 sa naḥ parṣad ati durgāṇi viśvā nāveva sindhuṃ duritāty agniḥ //
ṚV, 1, 105, 13.1 agne tava tyad ukthyaṃ deveṣv asty āpyam /
ṚV, 1, 105, 14.2 agnir havyā suṣūdati devo deveṣu medhiro vittam me asya rodasī //
ṚV, 1, 106, 1.1 indram mitraṃ varuṇam agnim ūtaye mārutaṃ śardho aditiṃ havāmahe /
ṚV, 1, 107, 3.1 tan na indras tad varuṇas tad agnis tad aryamā tat savitā cano dhāt /
ṚV, 1, 108, 1.1 ya indrāgnī citratamo ratho vām abhi viśvāni bhuvanāni caṣṭe /
ṚV, 1, 108, 2.2 tāvāṁ ayam pātave somo astv aram indrāgnī manase yuvabhyām //
ṚV, 1, 108, 3.2 tāv indrāgnī sadhryañcā niṣadyā vṛṣṇaḥ somasya vṛṣaṇā vṛṣethām //
ṚV, 1, 108, 4.1 samiddheṣv agniṣv ānajānā yatasrucā barhir u tistirāṇā /
ṚV, 1, 108, 4.2 tīvraiḥ somaiḥ pariṣiktebhir arvāg endrāgnī saumanasāya yātam //
ṚV, 1, 108, 5.1 yānīndrāgnī cakrathur vīryāṇi yāni rūpāṇy uta vṛṣṇyāni /
ṚV, 1, 108, 7.1 yad indrāgnī madathaḥ sve duroṇe yad brahmaṇi rājani vā yajatrā /
ṚV, 1, 108, 8.1 yad indrāgnī yaduṣu turvaśeṣu yad druhyuṣv anuṣu pūruṣu sthaḥ /
ṚV, 1, 108, 9.1 yad indrāgnī avamasyām pṛthivyām madhyamasyām paramasyām uta sthaḥ /
ṚV, 1, 108, 10.1 yad indrāgnī paramasyām pṛthivyām madhyamasyām avamasyām uta sthaḥ /
ṚV, 1, 108, 11.1 yad indrāgnī divi ṣṭho yat pṛthivyāṃ yat parvateṣv oṣadhīṣv apsu /
ṚV, 1, 108, 12.1 yad indrāgnī uditā sūryasya madhye divaḥ svadhayā mādayethe /
ṚV, 1, 108, 13.1 evendrāgnī papivāṃsā sutasya viśvāsmabhyaṃ saṃ jayataṃ dhanāni /
ṚV, 1, 109, 1.1 vi hy akhyam manasā vasya icchann indrāgnī jñāsa uta vā sajātān /
ṚV, 1, 109, 2.2 athā somasya prayatī yuvabhyām indrāgnī stomaṃ janayāmi navyam //
ṚV, 1, 109, 3.2 indrāgnibhyāṃ kaṃ vṛṣaṇo madanti tā hy adrī dhiṣaṇāyā upasthe //
ṚV, 1, 109, 4.1 yuvābhyāṃ devī dhiṣaṇā madāyendrāgnī somam uśatī sunoti /
ṚV, 1, 109, 5.1 yuvām indrāgnī vasuno vibhāge tavastamā śuśrava vṛtrahatye /
ṚV, 1, 109, 6.2 pra sindhubhyaḥ pra giribhyo mahitvā prendrāgnī viśvā bhuvanāty anyā //
ṚV, 1, 109, 7.1 ā bharataṃ śikṣataṃ vajrabāhū asmāṁ indrāgnī avataṃ śacībhiḥ /
ṚV, 1, 109, 8.1 purandarā śikṣataṃ vajrahastāsmāṁ indrāgnī avatam bhareṣu /
ṚV, 1, 112, 1.1 īᄆe dyāvāpṛthivī pūrvacittaye 'gniṃ gharmaṃ surucaṃ yāmann iṣṭaye /
ṚV, 1, 112, 17.1 yābhiḥ paṭharvā jaṭharasya majmanāgnir nādīdec cita iddho ajmann ā /
ṚV, 1, 113, 9.1 uṣo yad agniṃ samidhe cakartha vi yad āvaś cakṣasā sūryasya /
ṚV, 1, 115, 1.1 citraṃ devānām ud agād anīkaṃ cakṣur mitrasya varuṇasyāgneḥ /
ṚV, 1, 116, 8.1 himenāgniṃ ghraṃsam avārayethām pitumatīm ūrjam asmā adhattam /
ṚV, 1, 122, 5.2 pra vaḥ pūṣṇe dāvana āṃ acchā voceya vasutātim agneḥ //
ṚV, 1, 123, 6.1 ud īratāṃ sūnṛtā ut purandhīr ud agnayaḥ śuśucānāso asthuḥ /
ṚV, 1, 124, 1.1 uṣā ucchantī samidhāne agnā udyan sūrya urviyā jyotir aśret /
ṚV, 1, 124, 11.2 vi nūnam ucchād asati pra ketur gṛhaṃ gṛham upa tiṣṭhāte agniḥ //
ṚV, 1, 127, 1.1 agniṃ hotāram manye dāsvantaṃ vasuṃ sūnuṃ sahaso jātavedasaṃ vipraṃ na jātavedasam /
ṚV, 1, 127, 4.1 dṛᄆhā cid asmā anu dur yathā vide tejiṣṭhābhir araṇibhir dāṣṭy avase 'gnaye dāṣṭy avase /
ṚV, 1, 127, 5.3 bhaktam abhaktam avo vyanto ajarā agnayo vyanto ajarāḥ //
ṚV, 1, 127, 7.2 agnir īśe vasūnāṃ śucir yo dharṇir eṣām /
ṚV, 1, 127, 9.1 tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 127, 10.1 pra vo mahe sahasā sahasvata uṣarbudhe paśuṣe nāgnaye stomo babhūtv agnaye /
ṚV, 1, 127, 11.1 sa no nediṣṭhaṃ dadṛśāna ā bharāgne devebhiḥ sacanāḥ sucetunā maho rāyaḥ sucetunā /
ṚV, 1, 128, 1.1 ayaṃ jāyata manuṣo dharīmaṇi hotā yajiṣṭha uśijām anu vratam agniḥ svam anu vratam /
ṚV, 1, 128, 3.3 sado dadhāna upareṣu sānuṣv agniḥ pareṣu sānuṣu //
ṚV, 1, 128, 4.1 sa sukratuḥ purohito dame dame 'gnir yajñasyādhvarasya cetati kratvā yajñasya cetati /
ṚV, 1, 128, 5.1 kratvā yad asya taviṣīṣu pṛñcate 'gner aveṇa marutāṃ na bhojyeṣirāya na bhojyā /
ṚV, 1, 128, 6.3 viśvasmā it sukṛte vāram ṛṇvaty agnir dvārā vy ṛṇvati //
ṚV, 1, 128, 7.1 sa mānuṣe vṛjane śantamo hito 'gnir yajñeṣu jenyo na viśpatiḥ priyo yajñeṣu viśpatiḥ /
ṚV, 1, 128, 8.1 agniṃ hotāram īᄆate vasudhitim priyaṃ cetiṣṭham aratiṃ ny erire havyavāhaṃ ny erire /
ṚV, 1, 136, 6.2 indram agnim upa stuhi dyukṣam aryamaṇam bhagam /
ṚV, 1, 136, 7.2 agnir mitro varuṇaḥ śarma yaṃsan tad aśyāma maghavāno vayaṃ ca //
ṚV, 1, 139, 1.1 astu śrauṣaṭ puro agnīṃ dhiyā dadha ā nu tacchardho divyaṃ vṛṇīmaha indravāyū vṛṇīmahe /
ṚV, 1, 139, 7.1 o ṣū ṇo agne śṛṇuhi tvam īᄆito devebhyo bravasi yajñiyebhyo rājabhyo yajñiyebhyaḥ /
ṚV, 1, 139, 9.3 teṣām padena mahy ā name girendrāgnī ā name girā //
ṚV, 1, 140, 1.1 vediṣade priyadhāmāya sudyute dhāsim iva pra bharā yonim agnaye /
ṚV, 1, 140, 10.1 asmākam agne maghavatsu dīdihy adha śvasīvān vṛṣabho damūnāḥ /
ṚV, 1, 140, 11.1 idam agne sudhitaṃ durdhitād adhi priyād u cin manmanaḥ preyo astu te /
ṚV, 1, 140, 12.1 rathāya nāvam uta no gṛhāya nityāritrām padvatīṃ rāsy agne /
ṚV, 1, 140, 13.1 abhī no agna uktham ij juguryā dyāvākṣāmā sindhavaś ca svagūrtāḥ /
ṚV, 1, 141, 9.1 tvayā hy agne varuṇo dhṛtavrato mitraḥ śāśadre aryamā sudānavaḥ /
ṚV, 1, 141, 10.1 tvam agne śaśamānāya sunvate ratnaṃ yaviṣṭha devatātim invasi /
ṚV, 1, 141, 12.2 sa no neṣan neṣatamair amūro 'gnir vāmaṃ suvitaṃ vasyo accha //
ṚV, 1, 141, 13.1 astāvy agniḥ śimīvadbhir arkaiḥ sāmrājyāya prataraṃ dadhānaḥ /
ṚV, 1, 142, 1.1 samiddho agna ā vaha devāṁ adya yatasruce /
ṚV, 1, 142, 4.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 1, 142, 11.2 agnir havyā suṣūdati devo deveṣu medhiraḥ //
ṚV, 1, 143, 1.1 pra tavyasīṃ navyasīṃ dhītim agnaye vāco matiṃ sahasaḥ sūnave bhare /
ṚV, 1, 143, 2.1 sa jāyamānaḥ parame vyomany āvir agnir abhavan mātariśvane /
ṚV, 1, 143, 3.2 bhātvakṣaso aty aktur na sindhavo 'gne rejante asasanto ajarāḥ //
ṚV, 1, 143, 4.2 agniṃ taṃ gīrbhir hinuhi sva ā dame ya eko vasvo varuṇo na rājati //
ṚV, 1, 143, 5.2 agnir jambhais tigitair atti bharvati yodho na śatrūn sa vanā ny ṛñjate //
ṚV, 1, 143, 6.1 kuvin no agnir ucathasya vīr asad vasuṣ kuvid vasubhiḥ kāmam āvarat /
ṚV, 1, 143, 7.1 ghṛtapratīkaṃ va ṛtasya dhūrṣadam agnim mitraṃ na samidhāna ṛñjate /
ṚV, 1, 143, 8.1 aprayucchann aprayucchadbhir agne śivebhir naḥ pāyubhiḥ pāhi śagmaiḥ /
ṚV, 1, 144, 6.1 tvaṃ hy agne divyasya rājasi tvam pārthivasya paśupā iva tmanā /
ṚV, 1, 144, 7.1 agne juṣasva prati harya tad vaco mandra svadhāva ṛtajāta sukrato /
ṚV, 1, 145, 5.2 vy abravīd vayunā martyebhyo 'gnir vidvāṁ ṛtaciddhi satyaḥ //
ṚV, 1, 146, 1.1 trimūrdhānaṃ saptaraśmiṃ gṛṇīṣe 'nūnam agnim pitror upasthe /
ṚV, 1, 147, 1.1 kathā te agne śucayanta āyor dadāśur vājebhir āśuṣāṇāḥ /
ṚV, 1, 147, 2.2 pīyati tvo anu tvo gṛṇāti vandārus te tanvaṃ vande agne //
ṚV, 1, 147, 3.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 1, 147, 4.1 yo no agne ararivāṁ aghāyur arātīvā marcayati dvayena /
ṚV, 1, 147, 5.2 ataḥ pāhi stavamāna stuvantam agne mākir no duritāya dhāyīḥ //
ṚV, 1, 148, 2.1 dadānam in na dadabhanta manmāgnir varūtham mama tasya cākan /
ṚV, 1, 150, 1.1 puru tvā dāśvān voce 'rir agne tava svid ā /
ṚV, 1, 150, 3.2 pra pret te agne vanuṣaḥ syāma //
ṚV, 1, 157, 1.1 abodhy agnir jma ud eti sūryo vy uṣāś candrā mahy āvo arciṣā /
ṚV, 1, 157, 5.2 yuvam agniṃ ca vṛṣaṇāv apaś ca vanaspatīṃr aśvināv airayethām //
ṚV, 1, 161, 1.2 na nindima camasaṃ yo mahākulo 'gne bhrātar druṇa id bhūtim ūdima //
ṚV, 1, 161, 3.1 agniṃ dūtam prati yad abravītanāśvaḥ kartvo ratha uteha kartvaḥ /
ṚV, 1, 161, 9.1 āpo bhūyiṣṭhā ity eko abravīd agnir bhūyiṣṭha ity anyo abravīt /
ṚV, 1, 161, 14.1 divā yānti maruto bhūmyāgnir ayaṃ vāto antarikṣeṇa yāti /
ṚV, 1, 162, 11.1 yat te gātrād agninā pacyamānād abhi śūlaṃ nihatasyāvadhāvati /
ṚV, 1, 162, 15.1 mā tvāgnir dhvanayīd dhūmagandhir mokhā bhrājanty abhi vikta jaghriḥ /
ṚV, 1, 162, 19.2 yā te gātrāṇām ṛtuthā kṛṇomi tā tā piṇḍānām pra juhomy agnau //
ṚV, 1, 164, 11.2 ā putrā agne mithunāso atra sapta śatāni viṃśatiś ca tasthuḥ //
ṚV, 1, 164, 46.1 indram mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
ṚV, 1, 164, 46.2 ekaṃ sad viprā bahudhā vadanty agniṃ yamam mātariśvānam āhuḥ //
ṚV, 1, 164, 51.2 bhūmim parjanyā jinvanti divaṃ jinvanty agnayaḥ //
ṚV, 1, 169, 3.2 agniś ciddhi ṣmātase śuśukvān āpo na dvīpaṃ dadhati prayāṃsi //
ṚV, 1, 170, 4.1 araṃ kṛṇvantu vediṃ sam agnim indhatām puraḥ /
ṚV, 1, 174, 3.2 rakṣo agnim aśuṣaṃ tūrvayāṇaṃ siṃho na dame apāṃsi vastoḥ //
ṚV, 1, 181, 9.1 yuvām pūṣevāśvinā purandhir agnim uṣāṃ na jarate haviṣmān /
ṚV, 1, 186, 3.1 preṣṭhaṃ vo atithiṃ gṛṇīṣe 'gniṃ śastibhis turvaṇiḥ sajoṣāḥ /
ṚV, 1, 188, 3.2 agne sahasrasā asi //
ṚV, 1, 188, 10.2 agnir havyāni siṣvadat //
ṚV, 1, 188, 11.1 purogā agnir devānāṃ gāyatreṇa sam ajyate /
ṚV, 1, 189, 1.1 agne naya supathā rāye asmān viśvāni deva vayunāni vidvān /
ṚV, 1, 189, 2.1 agne tvam pārayā navyo asmān svastibhir ati durgāṇi viśvā /
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 1, 189, 3.1 agne tvam asmad yuyodhy amīvā anagnitrā abhy amanta kṛṣṭīḥ /
ṚV, 1, 189, 4.1 pāhi no agne pāyubhir ajasrair uta priye sadana ā śuśukvān /
ṚV, 1, 189, 5.1 mā no agne 'va sṛjo aghāyāviṣyave ripave ducchunāyai /
ṚV, 1, 189, 6.1 vi gha tvāvāṁ ṛtajāta yaṃsad gṛṇāno agne tanve varūtham /
ṚV, 1, 189, 7.1 tvaṃ tāṁ agna ubhayān vi vidvān veṣi prapitve manuṣo yajatra /
ṚV, 1, 189, 8.1 avocāma nivacanāny asmin mānasya sūnuḥ sahasāne agnau /
ṚV, 2, 1, 1.1 tvam agne dyubhis tvam āśuśukṣaṇis tvam adbhyas tvam aśmanas pari /
ṚV, 2, 1, 2.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 2, 1, 3.1 tvam agna indro vṛṣabhaḥ satām asi tvaṃ viṣṇur urugāyo namasyaḥ /
ṚV, 2, 1, 4.1 tvam agne rājā varuṇo dhṛtavratas tvam mitro bhavasi dasma īḍyaḥ /
ṚV, 2, 1, 5.1 tvam agne tvaṣṭā vidhate suvīryaṃ tava gnāvo mitramahaḥ sajātyam /
ṚV, 2, 1, 6.1 tvam agne rudro asuro maho divas tvaṃ śardho mārutam pṛkṣa īśiṣe /
ṚV, 2, 1, 7.1 tvam agne draviṇodā araṅkṛte tvaṃ devaḥ savitā ratnadhā asi /
ṚV, 2, 1, 8.1 tvām agne dama ā viśpatiṃ viśas tvāṃ rājānaṃ suvidatram ṛñjate /
ṚV, 2, 1, 9.1 tvām agne pitaram iṣṭibhir naras tvām bhrātrāya śamyā tanūrucam /
ṚV, 2, 1, 10.1 tvam agna ṛbhur āke namasyas tvaṃ vājasya kṣumato rāya īśiṣe /
ṚV, 2, 1, 11.1 tvam agne aditir deva dāśuṣe tvaṃ hotrā bhāratī vardhase girā /
ṚV, 2, 1, 12.1 tvam agne subhṛta uttamaṃ vayas tava spārhe varṇa ā saṃdṛśi śriyaḥ /
ṚV, 2, 1, 13.1 tvām agna ādityāsa āsyaṃ tvāṃ jihvāṃ śucayaś cakrire kave /
ṚV, 2, 1, 14.1 tve agne viśve amṛtāso adruha āsā devā havir adanty āhutam /
ṚV, 2, 1, 15.1 tvaṃ tān saṃ ca prati cāsi majmanāgne sujāta pra ca deva ricyase /
ṚV, 2, 1, 16.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 2, 1.1 yajñena vardhata jātavedasam agniṃ yajadhvaṃ haviṣā tanā girā /
ṚV, 2, 2, 2.1 abhi tvā naktīr uṣaso vavāśire 'gne vatsaṃ na svasareṣu dhenavaḥ /
ṚV, 2, 2, 3.2 ratham iva vedyaṃ śukraśociṣam agnim mitraṃ na kṣitiṣu praśaṃsyam //
ṚV, 2, 2, 6.2 ā naḥ kṛṇuṣva suvitāya rodasī agne havyā manuṣo deva vītaye //
ṚV, 2, 2, 7.1 dā no agne bṛhato dāḥ sahasriṇo duro na vājaṃ śrutyā apā vṛdhi /
ṚV, 2, 2, 8.2 hotrābhir agnir manuṣaḥ svadhvaro rājā viśām atithiś cārur āyave //
ṚV, 2, 2, 9.1 evā no agne amṛteṣu pūrvya dhīṣ pīpāya bṛhaddiveṣu mānuṣā /
ṚV, 2, 2, 10.1 vayam agne arvatā vā suvīryam brahmaṇā vā citayemā janāṁ ati /
ṚV, 2, 2, 11.2 yam agne yajñam upayanti vājino nitye toke dīdivāṃsaṃ sve dame //
ṚV, 2, 2, 12.1 ubhayāso jātavedaḥ syāma te stotāro agne sūrayaś ca śarmaṇi /
ṚV, 2, 2, 13.1 ye stotṛbhyo goagrām aśvapeśasam agne rātim upasṛjanti sūrayaḥ /
ṚV, 2, 3, 1.1 samiddho agnir nihitaḥ pṛthivyām pratyaṅ viśvāni bhuvanāny asthāt /
ṚV, 2, 3, 1.2 hotā pāvakaḥ pradivaḥ sumedhā devo devān yajatv agnir arhan //
ṚV, 2, 3, 3.1 īḍito agne manasā no arhan devān yakṣi mānuṣāt pūrvo adya /
ṚV, 2, 3, 10.1 vanaspatir avasṛjann upa sthād agnir haviḥ sūdayāti pra dhībhiḥ /
ṚV, 2, 4, 1.1 huve vaḥ sudyotmānaṃ suvṛktiṃ viśām agnim atithiṃ suprayasam /
ṚV, 2, 4, 2.2 eṣa viśvāny abhy astu bhūmā devānām agnir aratir jīrāśvaḥ //
ṚV, 2, 4, 3.1 agniṃ devāso mānuṣīṣu vikṣu priyaṃ dhuḥ kṣeṣyanto na mitram /
ṚV, 2, 4, 7.2 agniḥ śociṣmāṁ atasāny uṣṇan kṛṣṇavyathir asvadayan na bhūma //
ṚV, 2, 4, 8.2 asme agne saṃyadvīram bṛhantaṃ kṣumantaṃ vājaṃ svapatyaṃ rayiṃ dāḥ //
ṚV, 2, 4, 9.1 tvayā yathā gṛtsamadāso agne guhā vanvanta uparāṁ abhi ṣyuḥ /
ṚV, 2, 5, 8.2 ayam agne tve api yaṃ yajñaṃ cakṛmā vayam //
ṚV, 2, 6, 1.1 imām me agne samidham imām upasadaṃ vaneḥ /
ṚV, 2, 6, 2.1 ayā te agne vidhemorjo napād aśvamiṣṭe /
ṚV, 2, 6, 7.1 antar hy agna īyase vidvāñ janmobhayā kave /
ṚV, 2, 7, 1.1 śreṣṭhaṃ yaviṣṭha bhāratāgne dyumantam ā bhara /
ṚV, 2, 7, 4.1 śuciḥ pāvaka vandyo 'gne bṛhad vi rocase /
ṚV, 2, 7, 5.1 tvaṃ no asi bhāratāgne vaśābhir ukṣabhiḥ /
ṚV, 2, 8, 1.1 vājayann iva nū rathān yogāṁ agner upa stuhi /
ṚV, 2, 8, 5.1 atrim anu svarājyam agnim ukthāni vāvṛdhuḥ /
ṚV, 2, 8, 6.1 agner indrasya somasya devānām ūtibhir vayam /
ṚV, 2, 9, 1.2 adabdhavratapramatir vasiṣṭhaḥ sahasrambharaḥ śucijihvo agniḥ //
ṚV, 2, 9, 2.2 agne tokasya nas tane tanūnām aprayucchan dīdyad bodhi gopāḥ //
ṚV, 2, 9, 3.1 vidhema te parame janmann agne vidhema stomair avare sadhasthe /
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 2, 9, 5.2 kṛdhi kṣumantaṃ jaritāram agne kṛdhi patiṃ svapatyasya rāyaḥ //
ṚV, 2, 9, 6.2 adabdho gopā uta naḥ paraspā agne dyumad uta revad didīhi //
ṚV, 2, 10, 1.1 johūtro agniḥ prathamaḥ piteveḍas pade manuṣā yat samiddhaḥ /
ṚV, 2, 10, 2.1 śrūyā agniś citrabhānur havam me viśvābhir gīrbhir amṛto vicetāḥ /
ṚV, 2, 10, 3.1 uttānāyām ajanayan suṣūtam bhuvad agniḥ purupeśāsu garbhaḥ /
ṚV, 2, 10, 4.1 jigharmy agniṃ haviṣā ghṛtena pratikṣiyantam bhuvanāni viśvā /
ṚV, 2, 10, 5.2 maryaśrī spṛhayadvarṇo agnir nābhimṛśe tanvā jarbhurāṇaḥ //
ṚV, 2, 10, 6.2 anūnam agniṃ juhvā vacasyā madhupṛcaṃ dhanasā johavīmi //
ṚV, 2, 12, 3.2 yo aśmanor antar agniṃ jajāna saṃvṛk samatsu sa janāsa indraḥ //
ṚV, 2, 15, 4.1 sa pravoḍhṝn parigatyā dabhīter viśvam adhāg āyudham iddhe agnau /
ṚV, 2, 16, 1.1 pra vaḥ satāṃ jyeṣṭhatamāya suṣṭutim agnāv iva samidhāne havir bhare /
ṚV, 2, 24, 7.2 te bāhubhyāṃ dhamitam agnim aśmani nakiḥ ṣo asty araṇo jahur hi tam //
ṚV, 2, 25, 1.1 indhāno agniṃ vanavad vanuṣyataḥ kṛtabrahmā śūśuvad rātahavya it /
ṚV, 2, 25, 3.2 agner iva prasitir nāha vartave yaṃ yaṃ yujaṃ kṛṇute brahmaṇaspatiḥ //
ṚV, 2, 28, 2.2 upāyana uṣasāṃ gomatīnām agnayo na jaramāṇā anu dyūn //
ṚV, 2, 34, 1.2 agnayo na śuśucānā ṛjīṣiṇo bhṛmiṃ dhamanto apa gā avṛṇvata //
ṚV, 2, 35, 15.1 ayāṃsam agne sukṣitiṃ janāyāyāṃsam u maghavadbhyaḥ suvṛktim /
ṚV, 2, 37, 6.1 joṣy agne samidhaṃ joṣy āhutiṃ joṣi brahma janyaṃ joṣi suṣṭutim /
ṚV, 2, 38, 5.1 nānaukāṃsi duryo viśvam āyur vi tiṣṭhate prabhavaḥ śoko agneḥ /
ṚV, 2, 41, 19.2 agniṃ ca havyavāhanam //
ṚV, 3, 1, 1.1 somasya mā tavasaṃ vakṣy agne vahniṃ cakartha vidathe yajadhyai /
ṚV, 3, 1, 1.2 devāṁ acchā dīdyad yuñje adriṃ śamāye agne tanvaṃ juṣasva //
ṚV, 3, 1, 2.1 prāñcaṃ yajñaṃ cakṛma vardhatāṃ gīḥ samidbhir agniṃ namasā duvasyan /
ṚV, 3, 1, 3.2 avindann u darśatam apsv antar devāso agnim apasi svasṝṇām //
ṚV, 3, 1, 4.2 śiśuṃ na jātam abhy ārur aśvā devāso agniṃ janiman vapuṣyan //
ṚV, 3, 1, 11.1 urau mahāṁ anibādhe vavardhāpo agniṃ yaśasaḥ saṃ hi pūrvīḥ /
ṚV, 3, 1, 11.2 ṛtasya yonāv aśayad damūnā jāmīnām agnir apasi svasṝṇām //
ṚV, 3, 1, 12.2 ud usriyā janitā yo jajānāpāṃ garbho nṛtamo yahvo agniḥ //
ṚV, 3, 1, 14.1 bṛhanta id bhānavo bhāṛjīkam agniṃ sacanta vidyuto na śukrāḥ /
ṚV, 3, 1, 16.1 upakṣetāras tava supraṇīte 'gne viśvāni dhanyā dadhānāḥ /
ṚV, 3, 1, 17.1 ā devānām abhavaḥ ketur agne mandro viśvāni kāvyāni vidvān /
ṚV, 3, 1, 18.2 ghṛtapratīka urviyā vy adyaud agnir viśvāni kāvyāni vidvān //
ṚV, 3, 1, 20.1 etā te agne janimā sanāni pra pūrvyāya nūtanāni vocam /
ṚV, 3, 1, 22.2 pra yaṃsi hotar bṛhatīr iṣo no 'gne mahi draviṇam ā yajasva //
ṚV, 3, 1, 23.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 1, 23.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 2, 1.1 vaiśvānarāya dhiṣaṇām ṛtāvṛdhe ghṛtaṃ na pūtam agnaye janāmasi /
ṚV, 3, 2, 2.2 havyavāḍ agnir ajaraś canohito dūḍabho viśām atithir vibhāvasuḥ //
ṚV, 3, 2, 3.1 kratvā dakṣasya taruṣo vidharmaṇi devāso agniṃ janayanta cittibhiḥ /
ṚV, 3, 2, 4.2 rātim bhṛgūṇām uśijaṃ kavikratum agniṃ rājantaṃ divyena śociṣā //
ṚV, 3, 2, 5.1 agniṃ sumnāya dadhire puro janā vājaśravasam iha vṛktabarhiṣaḥ /
ṚV, 3, 2, 6.2 agne duva icchamānāsa āpyam upāsate draviṇaṃ dhehi tebhyaḥ //
ṚV, 3, 2, 8.2 rathīr ṛtasya bṛhato vicarṣaṇir agnir devānām abhavat purohitaḥ //
ṚV, 3, 2, 9.1 tisro yahvasya samidhaḥ parijmano 'gner apunann uśijo amṛtyavaḥ /
ṚV, 3, 2, 13.2 taṃ citrayāmaṃ harikeśam īmahe sudītim agniṃ suvitāya navyase //
ṚV, 3, 2, 14.2 agnim mūrdhānaṃ divo apratiṣkutaṃ tam īmahe namasā vājinam bṛhat //
ṚV, 3, 3, 1.2 agnir hi devāṁ amṛto duvasyaty athā dharmāṇi sanatā na dūduṣat //
ṚV, 3, 3, 2.2 kṣayam bṛhantam pari bhūṣati dyubhir devebhir agnir iṣito dhiyāvasuḥ //
ṚV, 3, 3, 3.1 ketuṃ yajñānāṃ vidathasya sādhanaṃ viprāso agnim mahayanta cittibhiḥ /
ṚV, 3, 3, 4.1 pitā yajñānām asuro vipaścitāṃ vimānam agnir vayunaṃ ca vāghatām /
ṚV, 3, 3, 5.1 candram agniṃ candrarathaṃ harivrataṃ vaiśvānaram apsuṣadaṃ svarvidam /
ṚV, 3, 3, 6.1 agnir devebhir manuṣaś ca jantubhis tanvāno yajñam purupeśasaṃ dhiyā /
ṚV, 3, 3, 7.1 agne jarasva svapatya āyuny ūrjā pinvasva sam iṣo didīhi naḥ /
ṚV, 3, 3, 9.1 vibhāvā devaḥ suraṇaḥ pari kṣitīr agnir babhūva śavasā sumadrathaḥ /
ṚV, 3, 3, 10.2 jāta āpṛṇo bhuvanāni rodasī agne tā viśvā paribhūr asi tmanā //
ṚV, 3, 3, 11.2 ubhā pitarā mahayann ajāyatāgnir dyāvāpṛthivī bhūriretasā //
ṚV, 3, 4, 1.2 ā deva devān yajathāya vakṣi sakhā sakhīn sumanā yakṣy agne //
ṚV, 3, 4, 2.1 yaṃ devāsas trir ahann āyajante dive dive varuṇo mitro agniḥ /
ṚV, 3, 4, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iḍā devair manuṣyebhir agniḥ /
ṚV, 3, 4, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 3, 4, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 3, 5, 1.1 praty agnir uṣasaś cekitāno 'bodhi vipraḥ padavīḥ kavīnām /
ṚV, 3, 5, 2.1 pred v agnir vāvṛdhe stomebhir gīrbhi stotṝṇāṃ namasya ukthaiḥ /
ṚV, 3, 5, 3.1 adhāyy agnir mānuṣīṣu vikṣv apāṃ garbho mitra ṛtena sādhan /
ṚV, 3, 5, 4.1 mitro agnir bhavati yat samiddho mitro hotā varuṇo jātavedāḥ /
ṚV, 3, 5, 5.2 pāti nābhā saptaśīrṣāṇam agniḥ pāti devānām upamādam ṛṣvaḥ //
ṚV, 3, 5, 6.2 sasasya carma ghṛtavat padaṃ ves tad id agnī rakṣaty aprayucchan //
ṚV, 3, 5, 7.1 ā yonim agnir ghṛtavantam asthāt pṛthupragāṇam uśantam uśānaḥ /
ṚV, 3, 5, 8.2 āpa iva pravatā śumbhamānā uruṣyad agniḥ pitror upasthe //
ṚV, 3, 5, 9.2 mitro agnir īḍyo mātariśvā dūto vakṣad yajathāya devān //
ṚV, 3, 5, 10.1 ud astambhīt samidhā nākam ṛṣvo 'gnir bhavann uttamo rocanānām /
ṚV, 3, 5, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 5, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 6, 1.2 dakṣiṇāvāḍ vājinī prācy eti havir bharanty agnaye ghṛtācī //
ṚV, 3, 6, 2.2 divaś cid agne mahinā pṛthivyā vacyantāṃ te vahnayaḥ saptajihvāḥ //
ṚV, 3, 6, 5.1 vratā te agne mahato mahāni tava kratvā rodasī ā tatantha /
ṚV, 3, 6, 7.2 apo yad agna uśadhag vaneṣu hotur mandrasya panayanta devāḥ //
ṚV, 3, 6, 8.2 ūmā vā ye suhavāso yajatrā āyemire rathyo agne aśvāḥ //
ṚV, 3, 6, 9.1 aibhir agne sarathaṃ yāhy arvāṅ nānārathaṃ vā vibhavo hy aśvāḥ /
ṚV, 3, 6, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 6, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 7, 10.2 uto cid agne mahinā pṛthivyāḥ kṛtaṃ cid enaḥ sam mahe daśasya //
ṚV, 3, 7, 11.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 7, 11.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 9, 2.2 na tat te agne pramṛṣe nivartanaṃ yad dūre sann ihābhavaḥ //
ṚV, 3, 9, 5.1 sasṛvāṃsam iva tmanāgnim itthā tirohitam /
ṚV, 3, 9, 7.2 tvāṃ yad agne paśavaḥ samāsate samiddham apiśarvare //
ṚV, 3, 9, 9.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 3, 10, 1.1 tvām agne manīṣiṇaḥ samrājaṃ carṣaṇīnām /
ṚV, 3, 10, 2.1 tvāṃ yajñeṣv ṛtvijam agne hotāram īḍate /
ṚV, 3, 10, 3.2 so agne dhatte suvīryaṃ sa puṣyati //
ṚV, 3, 10, 4.1 sa ketur adhvarāṇām agnir devebhir ā gamat /
ṚV, 3, 10, 5.1 pra hotre pūrvyaṃ vaco 'gnaye bharatā bṛhat /
ṚV, 3, 10, 6.1 agniṃ vardhantu no giro yato jāyata ukthyaḥ /
ṚV, 3, 10, 7.1 agne yajiṣṭho adhvare devān devayate yaja /
ṚV, 3, 11, 1.1 agnir hotā purohito 'dhvarasya vicarṣaṇiḥ /
ṚV, 3, 11, 2.2 agnir dhiyā sam ṛṇvati //
ṚV, 3, 11, 3.1 agnir dhiyā sa cetati ketur yajñasya pūrvyaḥ /
ṚV, 3, 11, 4.1 agniṃ sūnuṃ sanaśrutaṃ sahaso jātavedasam /
ṚV, 3, 11, 5.1 adābhyaḥ puraetā viśām agnir mānuṣīṇām /
ṚV, 3, 11, 6.2 agnis tuviśravastamaḥ //
ṚV, 3, 11, 8.1 pari viśvāni sudhitāgner aśyāma manmabhiḥ /
ṚV, 3, 11, 9.1 agne viśvāni vāryā vājeṣu saniṣāmahe /
ṚV, 3, 12, 1.1 indrāgnī ā gataṃ sutaṃ gīrbhir nabho vareṇyam /
ṚV, 3, 12, 2.1 indrāgnī jarituḥ sacā yajño jigāti cetanaḥ /
ṚV, 3, 12, 3.1 indram agniṃ kavicchadā yajñasya jūtyā vṛṇe /
ṚV, 3, 12, 4.2 indrāgnī vājasātamā //
ṚV, 3, 12, 5.2 indrāgnī iṣa ā vṛṇe //
ṚV, 3, 12, 6.1 indrāgnī navatim puro dāsapatnīr adhūnutam /
ṚV, 3, 12, 7.1 indrāgnī apasas pary upa pra yanti dhītayaḥ /
ṚV, 3, 12, 8.1 indrāgnī taviṣāṇi vāṃ sadhasthāni prayāṃsi ca /
ṚV, 3, 12, 9.1 indrāgnī rocanā divaḥ pari vājeṣu bhūṣathaḥ /
ṚV, 3, 13, 1.1 pra vo devāyāgnaye barhiṣṭham arcāsmai /
ṚV, 3, 13, 3.2 agniṃ taṃ vo duvasyata dātā yo vanitā magham //
ṚV, 3, 13, 4.1 sa naḥ śarmāṇi vītaye 'gnir yacchatu śantamā /
ṚV, 3, 13, 5.2 ṛkvāṇo agnim indhate hotāraṃ viśpatiṃ viśām //
ṚV, 3, 13, 6.2 śaṃ naḥ śocā marudvṛdho 'gne sahasrasātamaḥ //
ṚV, 3, 13, 7.2 dyumad agne suvīryaṃ varṣiṣṭham anupakṣitam //
ṚV, 3, 14, 1.2 vidyudrathaḥ sahasas putro agniḥ śociṣkeśaḥ pṛthivyām pājo aśret //
ṚV, 3, 14, 3.1 dravatāṃ ta uṣasā vājayantī agne vātasya pathyābhir accha /
ṚV, 3, 14, 4.1 mitraś ca tubhyaṃ varuṇaḥ sahasvo 'gne viśve marutaḥ sumnam arcan /
ṚV, 3, 14, 5.2 yajiṣṭhena manasā yakṣi devān asredhatā manmanā vipro agne //
ṚV, 3, 14, 6.2 tvaṃ dehi sahasriṇaṃ rayiṃ no 'drogheṇa vacasā satyam agne //
ṚV, 3, 14, 7.2 tvaṃ viśvasya surathasya bodhi sarvaṃ tad agne amṛta svadeha //
ṚV, 3, 15, 1.2 suśarmaṇo bṛhataḥ śarmaṇi syām agner ahaṃ suhavasya praṇītau //
ṚV, 3, 15, 2.2 janmeva nityaṃ tanayaṃ juṣasva stomam me agne tanvā sujāta //
ṚV, 3, 15, 3.1 tvaṃ nṛcakṣā vṛṣabhānu pūrvīḥ kṛṣṇāsv agne aruṣo vi bhāhi /
ṚV, 3, 15, 4.1 aṣāḍho agne vṛṣabho didīhi puro viśvāḥ saubhagā saṃjigīvān /
ṚV, 3, 15, 5.2 ratho na sasnir abhi vakṣi vājam agne tvaṃ rodasī naḥ sumeke //
ṚV, 3, 15, 6.1 pra pīpaya vṛṣabha jinva vājān agne tvaṃ rodasī naḥ sudoghe /
ṚV, 3, 15, 7.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 15, 7.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 16, 1.1 ayam agniḥ suvīryasyeśe mahaḥ saubhagasya /
ṚV, 3, 16, 3.1 sa tvaṃ no rāyaḥ śiśīhi mīḍhvo agne suvīryasya /
ṚV, 3, 16, 5.1 mā no agne 'mataye māvīratāyai rīradhaḥ /
ṚV, 3, 16, 6.1 śagdhi vājasya subhaga prajāvato 'gne bṛhato adhvare /
ṚV, 3, 17, 1.2 śociṣkeśo ghṛtanirṇik pāvakaḥ suyajño agnir yajathāya devān //
ṚV, 3, 17, 2.1 yathāyajo hotram agne pṛthivyā yathā divo jātavedaś cikitvān /
ṚV, 3, 17, 3.1 trīṇy āyūṃṣi tava jātavedas tisra ājānīr uṣasas te agne /
ṚV, 3, 17, 4.1 agniṃ sudītiṃ sudṛśaṃ gṛṇanto namasyāmas tveḍyaṃ jātavedaḥ /
ṚV, 3, 17, 5.1 yas tvaddhotā pūrvo agne yajīyān dvitā ca sattā svadhayā ca śambhuḥ /
ṚV, 3, 18, 1.1 bhavā no agne sumanā upetau sakheva sakhye pitareva sādhuḥ /
ṚV, 3, 18, 2.1 tapo ṣv agne antarāṁ amitrān tapā śaṃsam araruṣaḥ parasya /
ṚV, 3, 18, 3.1 idhmenāgna icchamāno ghṛtena juhomi havyaṃ tarase balāya /
ṚV, 3, 18, 4.2 revad agne viśvāmitreṣu śaṃ yor marmṛjmā te tanvam bhūri kṛtvaḥ //
ṚV, 3, 18, 5.1 kṛdhi ratnaṃ susanitar dhanānāṃ sa ghed agne bhavasi yat samiddhaḥ /
ṚV, 3, 19, 1.1 agniṃ hotāram pra vṛṇe miyedhe gṛtsaṃ kaviṃ viśvavidam amūram /
ṚV, 3, 19, 2.1 pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm /
ṚV, 3, 19, 3.2 agne rāyo nṛtamasya prabhūtau bhūyāma te suṣṭutayaś ca vasvaḥ //
ṚV, 3, 19, 4.1 bhūrīṇi hi tve dadhire anīkāgne devasya yajyavo janāsaḥ /
ṚV, 3, 19, 5.2 sa tvaṃ no agne 'viteha bodhy adhi śravāṃsi dhehi nas tanūṣu //
ṚV, 3, 20, 1.1 agnim uṣasam aśvinā dadhikrāṃ vyuṣṭiṣu havate vahnir ukthaiḥ /
ṚV, 3, 20, 2.1 agne trī te vājinā trī ṣadhasthā tisras te jihvā ṛtajāta pūrvīḥ /
ṚV, 3, 20, 3.1 agne bhūrīṇi tava jātavedo deva svadhāvo 'mṛtasya nāma /
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 20, 5.1 dadhikrām agnim uṣasaṃ ca devīm bṛhaspatiṃ savitāraṃ ca devam /
ṚV, 3, 21, 1.2 stokānām agne medaso ghṛtasya hotaḥ prāśāna prathamo niṣadya //
ṚV, 3, 21, 3.1 tubhyaṃ stokā ghṛtaścuto 'gne viprāya santya /
ṚV, 3, 21, 4.1 tubhyaṃ ścotanty adhrigo śacīva stokāso agne medaso ghṛtasya /
ṚV, 3, 22, 1.1 ayaṃ so agnir yasmin somam indraḥ sutaṃ dadhe jaṭhare vāvaśānaḥ /
ṚV, 3, 22, 2.1 agne yat te divi varcaḥ pṛthivyāṃ yad oṣadhīṣv apsv ā yajatra /
ṚV, 3, 22, 3.1 agne divo arṇam acchā jigāsy acchā devāṁ ūciṣe dhiṣṇyā ye /
ṚV, 3, 22, 4.1 purīṣyāso agnayaḥ prāvaṇebhiḥ sajoṣasaḥ /
ṚV, 3, 22, 5.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 22, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 23, 1.2 jūryatsv agnir ajaro vaneṣv atrā dadhe amṛtaṃ jātavedāḥ //
ṚV, 3, 23, 2.1 amanthiṣṭām bhāratā revad agniṃ devaśravā devavātaḥ sudakṣam /
ṚV, 3, 23, 2.2 agne vi paśya bṛhatābhi rāyeṣāṃ no netā bhavatād anu dyūn //
ṚV, 3, 23, 3.2 agniṃ stuhi daivavātaṃ devaśravo yo janānām asad vaśī //
ṚV, 3, 23, 4.2 dṛṣadvatyām mānuṣa āpayāyāṃ sarasvatyāṃ revad agne didīhi //
ṚV, 3, 23, 5.1 iḍām agne purudaṃsaṃ saniṃ goḥ śaśvattamaṃ havamānāya sādha /
ṚV, 3, 23, 5.2 syān naḥ sūnus tanayo vijāvāgne sā te sumatir bhūtv asme //
ṚV, 3, 24, 1.1 agne sahasva pṛtanā abhimātīr apāsya /
ṚV, 3, 24, 2.1 agna iḍā sam idhyase vītihotro amartyaḥ /
ṚV, 3, 24, 3.1 agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
ṚV, 3, 24, 4.1 agne viśvebhir agnibhir devebhir mahayā giraḥ /
ṚV, 3, 24, 4.1 agne viśvebhir agnibhir devebhir mahayā giraḥ /
ṚV, 3, 24, 5.1 agne dā dāśuṣe rayiṃ vīravantam parīṇasam /
ṚV, 3, 25, 1.1 agne divaḥ sūnur asi pracetās tanā pṛthivyā uta viśvavedāḥ /
ṚV, 3, 25, 2.1 agniḥ sanoti vīryāṇi vidvān sanoti vājam amṛtāya bhūṣan /
ṚV, 3, 25, 3.1 agnir dyāvāpṛthivī viśvajanye ā bhāti devī amṛte amūraḥ /
ṚV, 3, 25, 4.1 agna indraś ca dāśuṣo duroṇe sutāvato yajñam ihopa yātam /
ṚV, 3, 25, 5.1 agne apāṃ sam idhyase duroṇe nityaḥ sūno sahaso jātavedaḥ /
ṚV, 3, 26, 1.1 vaiśvānaram manasāgniṃ nicāyyā haviṣmanto anuṣatyaṃ svarvidam /
ṚV, 3, 26, 2.1 taṃ śubhram agnim avase havāmahe vaiśvānaram mātariśvānam ukthyam /
ṚV, 3, 26, 3.2 sa no agniḥ suvīryaṃ svaśvyaṃ dadhātu ratnam amṛteṣu jāgṛviḥ //
ṚV, 3, 26, 4.1 pra yantu vājās taviṣībhir agnayaḥ śubhe sammiślāḥ pṛṣatīr ayukṣata /
ṚV, 3, 26, 5.1 agniśriyo maruto viśvakṛṣṭaya ā tveṣam ugram ava īmahe vayam /
ṚV, 3, 26, 6.1 vrātaṃ vrātaṃ gaṇaṃ gaṇaṃ suśastibhir agner bhāmam marutām oja īmahe /
ṚV, 3, 26, 7.1 agnir asmi janmanā jātavedā ghṛtam me cakṣur amṛtam ma āsan /
ṚV, 3, 27, 2.1 īḍe agniṃ vipaścitaṃ girā yajñasya sādhanam /
ṚV, 3, 27, 3.1 agne śakema te vayaṃ yamaṃ devasya vājinaḥ /
ṚV, 3, 27, 4.1 samidhyamāno adhvare 'gniḥ pāvaka īḍyaḥ /
ṚV, 3, 27, 5.2 agnir yajñasya havyavāṭ //
ṚV, 3, 27, 6.2 ā cakrur agnim ūtaye //
ṚV, 3, 27, 10.2 agne sudītim uśijam //
ṚV, 3, 27, 11.1 agniṃ yanturam apturam ṛtasya yoge vanuṣaḥ /
ṚV, 3, 27, 12.2 agnim īḍe kavikratum //
ṚV, 3, 27, 13.2 sam agnir idhyate vṛṣā //
ṚV, 3, 27, 14.1 vṛṣo agniḥ sam idhyate 'śvo na devavāhanaḥ /
ṚV, 3, 27, 15.2 agne dīdyatam bṛhat //
ṚV, 3, 28, 1.1 agne juṣasva no haviḥ puroḍāśaṃ jātavedaḥ /
ṚV, 3, 28, 2.1 puroḍā agne pacatas tubhyaṃ vā ghā pariṣkṛtaḥ /
ṚV, 3, 28, 3.1 agne vīhi puroḍāśam āhutaṃ tiroahnyam /
ṚV, 3, 28, 4.2 agne yahvasya tava bhāgadheyaṃ na pra minanti vidatheṣu dhīrāḥ //
ṚV, 3, 28, 5.1 agne tṛtīye savane hi kāniṣaḥ puroḍāśaṃ sahasaḥ sūnav āhutam /
ṚV, 3, 28, 6.1 agne vṛdhāna āhutim puroḍāśaṃ jātavedaḥ /
ṚV, 3, 29, 1.2 etāṃ viśpatnīm ā bharāgnim manthāma pūrvathā //
ṚV, 3, 29, 2.2 dive diva īḍyo jāgṛvadbhir haviṣmadbhir manuṣyebhir agniḥ //
ṚV, 3, 29, 4.2 jātavedo ni dhīmahy agne havyāya voḍhave //
ṚV, 3, 29, 5.2 yajñasya ketum prathamam purastād agniṃ naro janayatā suśevam //
ṚV, 3, 29, 7.1 jāto agnī rocate cekitāno vājī vipraḥ kaviśastaḥ sudānuḥ /
ṚV, 3, 29, 8.2 devāvīr devān haviṣā yajāsy agne bṛhad yajamāne vayo dhāḥ //
ṚV, 3, 29, 9.2 ayam agniḥ pṛtanāṣāṭ suvīro yena devāso asahanta dasyūn //
ṚV, 3, 29, 10.2 taṃ jānann agna ā sīdāthā no vardhayā giraḥ //
ṚV, 3, 29, 12.2 agne svadhvarā kṛṇu devān devayate yaja //
ṚV, 3, 29, 15.2 dyumnavad brahma kuśikāsa erira eka eko dame agniṃ sam īdhire //
ṚV, 3, 30, 2.2 sthirāya vṛṣṇe savanā kṛtemā yuktā grāvāṇaḥ samidhāne agnau //
ṚV, 3, 31, 3.1 agnir jajñe juhvā rejamāno mahas putrāṁ aruṣasya prayakṣe /
ṚV, 3, 31, 15.2 indro nṛbhir ajanad dīdyānaḥ sākaṃ sūryam uṣasaṃ gātum agnim //
ṚV, 3, 35, 9.2 tebhir etaṃ sajoṣā vāvaśāno 'gneḥ piba jihvayā somam indra //
ṚV, 3, 35, 10.1 indra piba svadhayā cit sutasyāgner vā pāhi jihvayā yajatra /
ṚV, 3, 53, 4.2 yadā kadā ca sunavāma somam agniṣ ṭvā dūto dhanvāty accha //
ṚV, 3, 54, 1.2 śṛṇotu no damyebhir anīkaiḥ śṛṇotv agnir divyair ajasraḥ //
ṚV, 3, 54, 3.2 idaṃ dive namo agne pṛthivyai saparyāmi prayasā yāmi ratnam //
ṚV, 3, 54, 10.1 imaṃ stomaṃ rodasī pra bravīmy ṛdūdarāḥ śṛṇavann agnijihvāḥ /
ṚV, 3, 54, 21.2 bhago me agne sakhye na mṛdhyā ud rāyo aśyāṃ sadanam purukṣoḥ //
ṚV, 3, 54, 22.2 viśvāṁ agne pṛtsu tāñ jeṣi śatrūn ahā viśvā sumanā dīdihī naḥ //
ṚV, 3, 55, 2.1 mo ṣū ṇo atra juhuranta devā mā pūrve agne pitaraḥ padajñāḥ /
ṚV, 3, 55, 3.2 samiddhe agnāv ṛtam id vadema mahad devānām asuratvam ekam //
ṚV, 3, 55, 10.2 agniṣ ṭā viśvā bhuvanāni veda mahad devānām asuratvam ekam //
ṚV, 3, 57, 1.2 sadyaś cid yā duduhe bhūri dhāser indras tad agniḥ panitāro asyāḥ //
ṚV, 3, 57, 5.1 yā te jihvā madhumatī sumedhā agne deveṣūcyata urūcī /
ṚV, 3, 57, 6.1 yā te agne parvatasyeva dhārā saścantī pīpayad deva citrā /
ṚV, 3, 59, 5.2 tasmā etat panyatamāya juṣṭam agnau mitrāya havir ā juhota //
ṚV, 3, 61, 6.2 āyatīm agna uṣasaṃ vibhātīṃ vāmam eṣi draviṇam bhikṣamāṇaḥ //
ṚV, 4, 1, 1.1 tvāṃ hy agne sadam it samanyavo devāso devam aratiṃ nyerira iti kratvā nyerire /
ṚV, 4, 1, 2.1 sa bhrātaraṃ varuṇam agna ā vavṛtsva devāṁ acchā sumatī yajñavanasaṃ jyeṣṭhaṃ yajñavanasam /
ṚV, 4, 1, 3.2 agne mṛᄆīkaṃ varuṇe sacā vido marutsu viśvabhānuṣu /
ṚV, 4, 1, 4.1 tvaṃ no agne varuṇasya vidvān devasya heᄆo 'va yāsisīṣṭhāḥ /
ṚV, 4, 1, 5.1 sa tvaṃ no agne 'vamo bhavotī nediṣṭho asyā uṣaso vyuṣṭau /
ṚV, 4, 1, 7.1 trir asya tā paramā santi satyā spārhā devasya janimāny agneḥ /
ṚV, 4, 1, 10.1 sa tū no agnir nayatu prajānann acchā ratnaṃ devabhaktaṃ yad asya /
ṚV, 4, 1, 19.1 acchā voceya śuśucānam agniṃ hotāraṃ viśvabharasaṃ yajiṣṭham /
ṚV, 4, 1, 20.2 agnir devānām ava āvṛṇānaḥ sumṛᄆīko bhavatu jātavedāḥ //
ṚV, 4, 2, 1.2 hotā yajiṣṭho mahnā śucadhyai havyair agnir manuṣa īrayadhyai //
ṚV, 4, 2, 2.1 iha tvaṃ sūno sahaso no adya jāto jātāṁ ubhayāṁ antar agne /
ṚV, 4, 2, 4.2 svaśvo agne surathaḥ surādhā ed u vaha suhaviṣe janāya //
ṚV, 4, 2, 5.1 gomāṁ agne 'vimāṁ aśvī yajño nṛvatsakhā sadam id apramṛṣyaḥ /
ṚV, 4, 2, 6.2 bhuvas tasya svatavāṁ pāyur agne viśvasmāt sīm aghāyata uruṣya //
ṚV, 4, 2, 9.1 yas tubhyam agne amṛtāya dāśad duvas tve kṛṇavate yatasruk /
ṚV, 4, 2, 10.1 yasya tvam agne adhvaraṃ jujoṣo devo martasya sudhitaṃ rarāṇaḥ /
ṚV, 4, 2, 12.2 atas tvaṃ dṛśyāṁ agna etān paḍbhiḥ paśyer adbhutāṁ arya evaiḥ //
ṚV, 4, 2, 13.1 tvam agne vāghate supraṇītiḥ sutasomāya vidhate yaviṣṭha /
ṚV, 4, 2, 14.1 adhā ha yad vayam agne tvāyā paḍbhir hastebhiś cakṛmā tanūbhiḥ /
ṚV, 4, 2, 16.1 adhā yathā naḥ pitaraḥ parāsaḥ pratnāso agna ṛtam āśuṣāṇāḥ /
ṚV, 4, 2, 17.2 śucanto agniṃ vavṛdhanta indram ūrvaṃ gavyam pariṣadanto agman //
ṚV, 4, 2, 19.2 anūnam agnim purudhā suścandraṃ devasya marmṛjataś cāru cakṣuḥ //
ṚV, 4, 2, 20.1 etā te agna ucathāni vedho 'vocāma kavaye tā juṣasva /
ṚV, 4, 3, 1.2 agnim purā tanayitnor acittāddhiraṇyarūpam avase kṛṇudhvam //
ṚV, 4, 3, 4.1 tvaṃ cin naḥ śamyā agne asyā ṛtasya bodhy ṛtacit svādhīḥ /
ṚV, 4, 3, 5.1 kathā ha tad varuṇāya tvam agne kathā dive garhase kan na āgaḥ /
ṚV, 4, 3, 6.1 kad dhiṣṇyāsu vṛdhasāno agne kad vātāya pratavase śubhaṃye /
ṚV, 4, 3, 6.2 parijmane nāsatyāya kṣe bravaḥ kad agne rudrāya nṛghne //
ṚV, 4, 3, 7.2 kad viṣṇava urugāyāya reto bravaḥ kad agne śarave bṛhatyai //
ṚV, 4, 3, 9.1 ṛtena ṛtaṃ niyatam īḍa ā gor āmā sacā madhumat pakvam agne /
ṚV, 4, 3, 10.1 ṛtena hi ṣmā vṛṣabhaś cid aktaḥ pumāṁ agniḥ payasā pṛṣṭhyena /
ṚV, 4, 3, 11.2 śunaṃ naraḥ pari ṣadann uṣāsam āviḥ svar abhavaj jāte agnau //
ṚV, 4, 3, 12.1 ṛtena devīr amṛtā amṛktā arṇobhir āpo madhumadbhir agne /
ṚV, 4, 3, 13.2 mā bhrātur agne anṛjor ṛṇaṃ ver mā sakhyur dakṣaṃ ripor bhujema //
ṚV, 4, 3, 14.1 rakṣā ṇo agne tava rakṣaṇebhī rārakṣāṇaḥ sumakha prīṇānaḥ /
ṚV, 4, 3, 15.1 ebhir bhava sumanā agne arkair imān spṛśa manmabhiḥ śūra vājān /
ṚV, 4, 3, 16.1 etā viśvā viduṣe tubhyaṃ vedho nīthāny agne niṇyā vacāṃsi /
ṚV, 4, 4, 2.2 tapūṃṣy agne juhvā pataṅgān asaṃdito vi sṛja viṣvag ulkāḥ //
ṚV, 4, 4, 3.2 yo no dūre aghaśaṃso yo anty agne mākiṣ ṭe vyathir ā dadharṣīt //
ṚV, 4, 4, 4.1 ud agne tiṣṭha praty ā tanuṣva ny amitrāṁ oṣatāt tigmahete /
ṚV, 4, 4, 5.1 ūrdhvo bhava prati vidhyādhy asmad āviṣ kṛṇuṣva daivyāny agne /
ṚV, 4, 4, 7.1 sed agne astu subhagaḥ sudānur yas tvā nityena haviṣā ya ukthaiḥ /
ṚV, 4, 4, 10.1 yas tvā svaśvaḥ suhiraṇyo agna upayāti vasumatā rathena /
ṚV, 4, 4, 12.2 te pāyavaḥ sadhryañco niṣadyāgne tava naḥ pāntv amūra //
ṚV, 4, 4, 13.1 ye pāyavo māmateyaṃ te agne paśyanto andhaṃ duritād arakṣan /
ṚV, 4, 4, 15.1 ayā te agne samidhā vidhema prati stomaṃ śasyamānaṃ gṛbhāya /
ṚV, 4, 5, 1.1 vaiśvānarāya mīᄆhuṣe sajoṣāḥ kathā dāśemāgnaye bṛhad bhāḥ /
ṚV, 4, 5, 2.2 pākāya gṛtso amṛto vicetā vaiśvānaro nṛtamo yahvo agniḥ //
ṚV, 4, 5, 3.2 padaṃ na gor apagūᄆhaṃ vividvān agnir mahyam pred u vocan manīṣām //
ṚV, 4, 5, 4.1 pra tāṁ agnir babhasat tigmajambhas tapiṣṭhena śociṣā yaḥ surādhāḥ /
ṚV, 4, 5, 6.1 idam me agne kiyate pāvakāminate gurum bhāraṃ na manma /
ṚV, 4, 5, 14.2 adhā te agne kim ihā vadanty anāyudhāsa āsatā sacantām //
ṚV, 4, 6, 1.1 ūrdhva ū ṣu ṇo adhvarasya hotar agne tiṣṭha devatātā yajīyān /
ṚV, 4, 6, 2.1 amūro hotā ny asādi vikṣv agnir mandro vidatheṣu pracetāḥ /
ṚV, 4, 6, 4.1 stīrṇe barhiṣi samidhāne agnā ūrdhvo adhvaryur jujuṣāṇo asthāt /
ṚV, 4, 6, 4.2 pary agniḥ paśupā na hotā triviṣṭy eti pradiva urāṇaḥ //
ṚV, 4, 6, 5.1 pari tmanā mitadrur eti hotāgnir mandro madhuvacā ṛtāvā /
ṚV, 4, 6, 6.1 bhadrā te agne svanīka saṃdṛg ghorasya sato viṣuṇasya cāruḥ /
ṚV, 4, 6, 7.2 adhā mitro na sudhitaḥ pāvako 'gnir dīdāya mānuṣīṣu vikṣu //
ṚV, 4, 6, 8.1 dvir yam pañca jījanan saṃvasānāḥ svasāro agnim mānuṣīṣu vikṣu /
ṚV, 4, 6, 9.1 tava tye agne harito ghṛtasnā rohitāsa ṛjvañcaḥ svañcaḥ /
ṚV, 4, 6, 10.1 ye ha tye te sahamānā ayāsas tveṣāso agne arcayaś caranti /
ṚV, 4, 6, 11.2 hotāram agnim manuṣo ni ṣedur namasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 4, 7, 2.1 agne kadā ta ānuṣag bhuvad devasya cetanam /
ṚV, 4, 7, 7.2 mahāṁ agnir namasā rātahavyo ver adhvarāya sadam id ṛtāvā //
ṚV, 4, 7, 11.1 tṛṣu yad annā tṛṣuṇā vavakṣa tṛṣuṃ dūtaṃ kṛṇute yahvo agniḥ /
ṚV, 4, 8, 5.1 te syāma ye agnaye dadāśur havyadātibhiḥ /
ṚV, 4, 8, 6.2 ye agnā dadhire duvaḥ //
ṚV, 4, 9, 1.1 agne mṛᄆa mahāṁ asi ya īm ā devayuṃ janam /
ṚV, 4, 9, 4.1 uta gnā agnir adhvara uto gṛhapatir dame /
ṚV, 4, 10, 1.1 agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam /
ṚV, 4, 10, 2.1 adhā hy agne krator bhadrasya dakṣasya sādhoḥ /
ṚV, 4, 10, 3.2 agne viśvebhiḥ sumanā anīkaiḥ //
ṚV, 4, 10, 4.1 ābhiṣ ṭe adya gīrbhir gṛṇanto 'gne dāśema /
ṚV, 4, 10, 5.1 tava svādiṣṭhāgne saṃdṛṣṭir idā cid ahna idā cid aktoḥ /
ṚV, 4, 10, 7.1 kṛtaṃ ciddhi ṣmā sanemi dveṣo 'gna inoṣi martāt /
ṚV, 4, 10, 8.1 śivā naḥ sakhyā santu bhrātrāgne deveṣu yuṣme /
ṚV, 4, 11, 1.1 bhadraṃ te agne sahasinn anīkam upāka ā rocate sūryasya /
ṚV, 4, 11, 2.1 vi ṣāhy agne gṛṇate manīṣāṃ khaṃ vepasā tuvijāta stavānaḥ /
ṚV, 4, 11, 3.1 tvad agne kāvyā tvan manīṣās tvad ukthā jāyante rādhyāni /
ṚV, 4, 11, 4.2 tvad rayir devajūto mayobhus tvad āśur jūjuvāṁ agne arvā //
ṚV, 4, 11, 5.1 tvām agne prathamaṃ devayanto devam martā amṛta mandrajihvam /
ṚV, 4, 11, 6.2 doṣā śivaḥ sahasaḥ sūno agne yaṃ deva ā cit sacase svasti //
ṚV, 4, 12, 1.1 yas tvām agna inadhate yatasruk tris te annaṃ kṛṇavat sasminn ahan /
ṚV, 4, 12, 2.1 idhmaṃ yas te jabharac chaśramāṇo maho agne anīkam ā saparyan /
ṚV, 4, 12, 3.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ /
ṚV, 4, 12, 3.1 agnir īśe bṛhataḥ kṣatriyasyāgnir vājasya paramasya rāyaḥ /
ṚV, 4, 12, 4.2 kṛdhī ṣv asmāṁ aditer anāgān vy enāṃsi śiśratho viṣvag agne //
ṚV, 4, 12, 5.1 mahaś cid agna enaso abhīka ūrvād devānām uta martyānām /
ṚV, 4, 12, 6.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 4, 13, 1.1 praty agnir uṣasām agram akhyad vibhātīnāṃ sumanā ratnadheyam /
ṚV, 4, 14, 1.1 praty agnir uṣaso jātavedā akhyad devo rocamānā mahobhiḥ /
ṚV, 4, 15, 1.1 agnir hotā no adhvare vājī san pari ṇīyate /
ṚV, 4, 15, 2.1 pari triviṣṭy adhvaraṃ yāty agnī rathīr iva /
ṚV, 4, 15, 3.1 pari vājapatiḥ kavir agnir havyāny akramīt /
ṚV, 4, 15, 5.1 asya ghā vīra īvato 'gner īśīta martyaḥ /
ṚV, 4, 25, 1.2 ko vā mahe 'vase pāryāya samiddhe agnau sutasoma īṭṭe //
ṚV, 4, 25, 3.2 kasyāśvināv indro agniḥ sutasyāṃśoḥ pibanti manasāvivenam //
ṚV, 4, 25, 4.1 tasmā agnir bhārataḥ śarma yaṃsaj jyok paśyāt sūryam uccarantam /
ṚV, 4, 28, 3.1 ahann indro adahad agnir indo purā dasyūn madhyandinād abhīke /
ṚV, 4, 39, 2.2 yam pūrubhyo dīdivāṃsaṃ nāgniṃ dadathur mitrāvaruṇā taturim //
ṚV, 4, 39, 3.1 yo aśvasya dadhikrāvṇo akārīt samiddhe agnā uṣaso vyuṣṭau /
ṚV, 4, 39, 4.2 svastaye varuṇam mitram agniṃ havāmaha indraṃ vajrabāhum //
ṚV, 4, 40, 1.2 apām agner uṣasaḥ sūryasya bṛhaspater āṅgirasasya jiṣṇoḥ //
ṚV, 4, 45, 5.1 svadhvarāso madhumanto agnaya usrā jarante prati vastor aśvinā /
ṚV, 4, 55, 4.1 vy aryamā varuṇaś ceti panthām iṣas patiḥ suvitaṃ gātum agniḥ /
ṚV, 4, 55, 7.2 nahi mitrasya varuṇasya dhāsim arhāmasi pramiyaṃ sānv agneḥ //
ṚV, 4, 55, 8.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya /
ṚV, 4, 55, 8.1 agnir īśe vasavyasyāgnir mahaḥ saubhagasya /
ṚV, 4, 58, 8.1 abhi pravanta samaneva yoṣāḥ kalyāṇyaḥ smayamānāso agnim /
ṚV, 5, 1, 1.1 abodhy agniḥ samidhā janānām prati dhenum ivāyatīm uṣāsam /
ṚV, 5, 1, 2.1 abodhi hotā yajathāya devān ūrdhvo agniḥ sumanāḥ prātar asthāt /
ṚV, 5, 1, 3.1 yad īṃ gaṇasya raśanām ajīgaḥ śucir aṅkte śucibhir gobhir agniḥ /
ṚV, 5, 1, 4.1 agnim acchā devayatām manāṃsi cakṣūṃṣīva sūrye saṃ caranti /
ṚV, 5, 1, 5.2 dame dame sapta ratnā dadhāno 'gnir hotā ni ṣasādā yajīyān //
ṚV, 5, 1, 6.1 agnir hotā ny asīdad yajīyān upasthe mātuḥ surabhā u loke /
ṚV, 5, 1, 7.1 pra ṇu tyaṃ vipram adhvareṣu sādhum agniṃ hotāram īḍate namobhiḥ /
ṚV, 5, 1, 8.2 sahasraśṛṅgo vṛṣabhas tadojā viśvāṁ agne sahasā prāsy anyān //
ṚV, 5, 1, 9.1 pra sadyo agne aty eṣy anyān āvir yasmai cārutamo babhūtha /
ṚV, 5, 1, 10.1 tubhyam bharanti kṣitayo yaviṣṭha balim agne antita ota dūrāt /
ṚV, 5, 1, 10.2 ā bhandiṣṭhasya sumatiṃ cikiddhi bṛhat te agne mahi śarma bhadram //
ṚV, 5, 1, 11.1 ādya ratham bhānumo bhānumantam agne tiṣṭha yajatebhiḥ samantam /
ṚV, 5, 1, 12.2 gaviṣṭhiro namasā stomam agnau divīva rukmam uruvyañcam aśret //
ṚV, 5, 2, 7.2 evāsmad agne vi mumugdhi pāśān hotaś cikitva iha tū niṣadya //
ṚV, 5, 2, 8.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 5, 2, 9.1 vi jyotiṣā bṛhatā bhāty agnir āvir viśvāni kṛṇute mahitvā /
ṚV, 5, 2, 10.1 uta svānāso divi ṣantv agnes tigmāyudhā rakṣase hantavā u /
ṚV, 5, 2, 11.2 yadīd agne prati tvaṃ deva haryāḥ svarvatīr apa enā jayema //
ṚV, 5, 2, 12.2 itīmam agnim amṛtā avocan barhiṣmate manave śarma yaṃsad dhaviṣmate manave śarma yaṃsat //
ṚV, 5, 3, 1.1 tvam agne varuṇo jāyase yat tvam mitro bhavasi yat samiddhaḥ /
ṚV, 5, 3, 4.2 hotāram agnim manuṣo ni ṣedur daśasyanta uśijaḥ śaṃsam āyoḥ //
ṚV, 5, 3, 5.1 na tvaddhotā pūrvo agne yajīyān na kāvyaiḥ paro asti svadhāvaḥ /
ṚV, 5, 3, 6.1 vayam agne vanuyāma tvotā vasūyavo haviṣā budhyamānāḥ /
ṚV, 5, 3, 7.2 jahī cikitvo abhiśastim etām agne yo no marcayati dvayena //
ṚV, 5, 3, 8.2 saṃsthe yad agna īyase rayīṇāṃ devo martair vasubhir idhyamānaḥ //
ṚV, 5, 3, 9.2 kadā cikitvo abhi cakṣase no 'gne kadāṃ ṛtacid yātayāse //
ṚV, 5, 3, 10.2 kuvid devasya sahasā cakānaḥ sumnam agnir vanate vāvṛdhānaḥ //
ṚV, 5, 3, 11.1 tvam aṅga jaritāraṃ yaviṣṭha viśvāny agne duritāti parṣi /
ṚV, 5, 3, 12.2 nāhāyam agnir abhiśastaye no na rīṣate vāvṛdhānaḥ parā dāt //
ṚV, 5, 4, 1.1 tvām agne vasupatiṃ vasūnām abhi pra mande adhvareṣu rājan /
ṚV, 5, 4, 2.1 havyavāᄆ agnir ajaraḥ pitā no vibhur vibhāvā sudṛśīko asme /
ṚV, 5, 4, 3.1 viśāṃ kaviṃ viśpatim mānuṣīṇāṃ śucim pāvakaṃ ghṛtapṛṣṭham agnim /
ṚV, 5, 4, 4.1 juṣasvāgna iᄆayā sajoṣā yatamāno raśmibhiḥ sūryasya /
ṚV, 5, 4, 5.2 viśvā agne abhiyujo vihatyā śatrūyatām ā bharā bhojanāni //
ṚV, 5, 4, 6.2 piparṣi yat sahasas putra devānt so agne pāhi nṛtama vāje asmān //
ṚV, 5, 4, 7.1 vayaṃ te agna ukthair vidhema vayaṃ havyaiḥ pāvaka bhadraśoce /
ṚV, 5, 4, 8.1 asmākam agne adhvaraṃ juṣasva sahasaḥ sūno triṣadhastha havyam /
ṚV, 5, 4, 9.2 agne atrivan namasā gṛṇāno 'smākam bodhy avitā tanūnām //
ṚV, 5, 4, 10.2 jātavedo yaśo asmāsu dhehi prajābhir agne amṛtatvam aśyām //
ṚV, 5, 4, 11.1 yasmai tvaṃ sukṛte jātaveda u lokam agne kṛṇavaḥ syonam /
ṚV, 5, 5, 1.2 agnaye jātavedase //
ṚV, 5, 5, 3.1 īᄆito agna ā vahendraṃ citram iha priyam /
ṚV, 5, 5, 11.1 svāhāgnaye varuṇāya svāhendrāya marudbhyaḥ /
ṚV, 5, 6, 1.1 agniṃ tam manye yo vasur astaṃ yaṃ yanti dhenavaḥ /
ṚV, 5, 6, 2.1 so agnir yo vasur gṛṇe saṃ yam āyanti dhenavaḥ /
ṚV, 5, 6, 3.1 agnir hi vājinaṃ viśe dadāti viśvacarṣaṇiḥ /
ṚV, 5, 6, 3.2 agnī rāye svābhuvaṃ sa prīto yāti vāryam iṣaṃ stotṛbhya ā bhara //
ṚV, 5, 6, 4.1 ā te agna idhīmahi dyumantaṃ devājaram /
ṚV, 5, 6, 5.1 ā te agna ṛcā haviḥ śukrasya śociṣas pate /
ṚV, 5, 6, 6.1 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam /
ṚV, 5, 6, 6.1 pro tye agnayo 'gniṣu viśvam puṣyanti vāryam /
ṚV, 5, 6, 7.1 tava tye agne arcayo mahi vrādhanta vājinaḥ /
ṚV, 5, 6, 8.1 navā no agna ā bhara stotṛbhyaḥ sukṣitīr iṣaḥ /
ṚV, 5, 6, 10.1 evāṃ agnim ajuryamur gīrbhir yajñebhir ānuṣak /
ṚV, 5, 7, 1.1 sakhāyaḥ saṃ vaḥ samyañcam iṣaṃ stomaṃ cāgnaye /
ṚV, 5, 7, 9.1 ā yas te sarpirāsute 'gne śam asti dhāyase /
ṚV, 5, 7, 10.2 ād agne apṛṇato 'triḥ sāsahyād dasyūn iṣaḥ sāsahyān nṝn //
ṚV, 5, 8, 1.1 tvām agna ṛtāyavaḥ sam īdhire pratnam pratnāsa ūtaye sahaskṛta /
ṚV, 5, 8, 2.1 tvām agne atithim pūrvyaṃ viśaḥ śociṣkeśaṃ gṛhapatiṃ ni ṣedire /
ṚV, 5, 8, 3.1 tvām agne mānuṣīr īᄆate viśo hotrāvidaṃ viviciṃ ratnadhātamam /
ṚV, 5, 8, 4.1 tvām agne dharṇasiṃ viśvadhā vayaṃ gīrbhir gṛṇanto namasopa sedima /
ṚV, 5, 8, 5.1 tvam agne pururūpo viśe viśe vayo dadhāsi pratnathā puruṣṭuta /
ṚV, 5, 8, 6.1 tvām agne samidhānaṃ yaviṣṭhya devā dūtaṃ cakrire havyavāhanam /
ṚV, 5, 8, 7.1 tvām agne pradiva āhutaṃ ghṛtaiḥ sumnāyavaḥ suṣamidhā sam īdhire /
ṚV, 5, 9, 1.1 tvām agne haviṣmanto devam martāsa īᄆate /
ṚV, 5, 9, 2.1 agnir hotā dāsvataḥ kṣayasya vṛktabarhiṣaḥ /
ṚV, 5, 9, 3.2 dhartāram mānuṣīṇāṃ viśām agniṃ svadhvaram //
ṚV, 5, 9, 4.2 purū yo dagdhāsi vanāgne paśur na yavase //
ṚV, 5, 9, 6.1 tavāham agna ūtibhir mitrasya ca praśastibhiḥ /
ṚV, 5, 9, 7.1 taṃ no agne abhī naro rayiṃ sahasva ā bhara /
ṚV, 5, 10, 1.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo /
ṚV, 5, 10, 2.1 tvaṃ no agne adbhuta kratvā dakṣasya maṃhanā /
ṚV, 5, 10, 3.1 tvaṃ no agna eṣāṃ gayam puṣṭiṃ ca vardhaya /
ṚV, 5, 10, 4.1 ye agne candra te giraḥ śumbhanty aśvarādhasaḥ /
ṚV, 5, 10, 5.1 tava tye agne arcayo bhrājanto yanti dhṛṣṇuyā /
ṚV, 5, 10, 6.1 nū no agna ūtaye sabādhasaś ca rātaye /
ṚV, 5, 10, 7.1 tvaṃ no agne aṅgira stuta stavāna ā bhara /
ṚV, 5, 11, 1.1 janasya gopā ajaniṣṭa jāgṛvir agniḥ sudakṣaḥ suvitāya navyase /
ṚV, 5, 11, 2.1 yajñasya ketum prathamam purohitam agniṃ naras triṣadhasthe sam īdhire /
ṚV, 5, 11, 3.2 ghṛtena tvāvardhayann agna āhuta dhūmas te ketur abhavad divi śritaḥ //
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 11, 4.1 agnir no yajñam upa vetu sādhuyāgniṃ naro vi bharante gṛhe gṛhe /
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 11, 4.2 agnir dūto abhavaddhavyavāhano 'gniṃ vṛṇānā vṛṇate kavikratum //
ṚV, 5, 11, 5.1 tubhyedam agne madhumattamaṃ vacas tubhyam manīṣā iyam astu śaṃ hṛde /
ṚV, 5, 11, 6.1 tvām agne aṅgiraso guhā hitam anv avindañchiśriyāṇaṃ vane vane /
ṚV, 5, 12, 1.1 prāgnaye bṛhate yajñiyāya ṛtasya vṛṣṇe asurāya manma /
ṚV, 5, 12, 3.1 kayā no agna ṛtayann ṛtena bhuvo navedā ucathasya navyaḥ /
ṚV, 5, 12, 4.1 ke te agne ripave bandhanāsaḥ ke pāyavaḥ saniṣanta dyumantaḥ /
ṚV, 5, 12, 4.2 ke dhāsim agne anṛtasya pānti ka āsato vacasaḥ santi gopāḥ //
ṚV, 5, 12, 5.1 sakhāyas te viṣuṇā agna ete śivāsaḥ santo aśivā abhūvan /
ṚV, 5, 12, 6.1 yas te agne namasā yajñam īṭṭa ṛtaṃ sa pāty aruṣasya vṛṣṇaḥ /
ṚV, 5, 13, 1.2 agne arcanta ūtaye //
ṚV, 5, 13, 2.1 agne stomam manāmahe sidhram adya divispṛśaḥ /
ṚV, 5, 13, 3.1 agnir juṣata no giro hotā yo mānuṣeṣv ā /
ṚV, 5, 13, 4.1 tvam agne saprathā asi juṣṭo hotā vareṇyaḥ /
ṚV, 5, 13, 5.1 tvām agne vājasātamaṃ viprā vardhanti suṣṭutam /
ṚV, 5, 13, 6.1 agne nemir arāṁ iva devāṃs tvam paribhūr asi /
ṚV, 5, 14, 1.1 agniṃ stomena bodhaya samidhāno amartyam /
ṚV, 5, 14, 3.2 agniṃ havyāya voᄆhave //
ṚV, 5, 14, 4.1 agnir jāto arocata ghnan dasyūñ jyotiṣā tamaḥ /
ṚV, 5, 14, 5.1 agnim īᄆenyaṃ kaviṃ ghṛtapṛṣṭhaṃ saparyata /
ṚV, 5, 14, 6.1 agniṃ ghṛtena vāvṛdhu stomebhir viśvacarṣaṇim /
ṚV, 5, 15, 1.2 ghṛtaprasatto asuraḥ suśevo rāyo dhartā dharuṇo vasvo agniḥ //
ṚV, 5, 16, 1.1 bṛhad vayo hi bhānave 'rcā devāyāgnaye /
ṚV, 5, 16, 2.2 vi havyam agnir ānuṣag bhago na vāram ṛṇvati //
ṚV, 5, 16, 4.1 adhā hy agna eṣāṃ suvīryasya maṃhanā /
ṚV, 5, 16, 5.1 nū na ehi vāryam agne gṛṇāna ā bhara /
ṚV, 5, 17, 1.2 agniṃ kṛte svadhvare pūrur īᄆītāvase //
ṚV, 5, 17, 4.2 adhā viśvāsu havyo 'gnir vikṣu pra śasyate //
ṚV, 5, 18, 1.1 prātar agniḥ purupriyo viśa stavetātithiḥ /
ṚV, 5, 18, 5.2 dyumad agne mahi śravo bṛhat kṛdhi maghonāṃ nṛvad amṛta nṝṇām //
ṚV, 5, 20, 1.1 yam agne vājasātama tvaṃ cin manyase rayim /
ṚV, 5, 20, 2.1 ye agne nerayanti te vṛddhā ugrasya śavasaḥ /
ṚV, 5, 20, 3.1 hotāraṃ tvā vṛṇīmahe 'gne dakṣasya sādhanam /
ṚV, 5, 21, 1.2 agne manuṣvad aṅgiro devān devayate yaja //
ṚV, 5, 21, 2.1 tvaṃ hi mānuṣe jane 'gne suprīta idhyase /
ṚV, 5, 21, 4.1 devaṃ vo devayajyayāgnim īᄆīta martyaḥ /
ṚV, 5, 22, 2.1 ny agniṃ jātavedasaṃ dadhātā devam ṛtvijam /
ṚV, 5, 22, 4.1 agne cikiddhy asya na idaṃ vacaḥ sahasya /
ṚV, 5, 23, 1.1 agne sahantam ā bhara dyumnasya prāsahā rayim /
ṚV, 5, 23, 2.1 tam agne pṛtanāṣahaṃ rayiṃ sahasva ā bhara /
ṚV, 5, 23, 4.2 agna eṣu kṣayeṣv ā revan naḥ śukra dīdihi dyumat pāvaka dīdihi //
ṚV, 5, 24, 1.1 agne tvaṃ no antama uta trātā śivo bhavā varūthyaḥ //
ṚV, 5, 24, 2.1 vasur agnir vasuśravā acchā nakṣi dyumattamaṃ rayiṃ dāḥ //
ṚV, 5, 25, 1.1 acchā vo agnim avase devaṃ gāsi sa no vasuḥ /
ṚV, 5, 25, 3.2 agne rāyo didīhi naḥ suvṛktibhir vareṇya //
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 5, 25, 4.1 agnir deveṣu rājaty agnir marteṣv āviśan /
ṚV, 5, 25, 4.2 agnir no havyavāhano 'gniṃ dhībhiḥ saparyata //
ṚV, 5, 25, 4.2 agnir no havyavāhano 'gniṃ dhībhiḥ saparyata //
ṚV, 5, 25, 5.1 agnis tuviśravastamaṃ tuvibrahmāṇam uttamam /
ṚV, 5, 25, 6.1 agnir dadāti satpatiṃ sāsāha yo yudhā nṛbhiḥ /
ṚV, 5, 25, 6.2 agnir atyaṃ raghuṣyadaṃ jetāram aparājitam //
ṚV, 5, 25, 7.1 yad vāhiṣṭhaṃ tad agnaye bṛhad arca vibhāvaso /
ṚV, 5, 25, 9.1 evāṃ agniṃ vasūyavaḥ sahasānaṃ vavandima /
ṚV, 5, 26, 1.1 agne pāvaka rociṣā mandrayā deva jihvayā /
ṚV, 5, 26, 3.2 agne bṛhantam adhvare //
ṚV, 5, 26, 4.1 agne viśvebhir ā gahi devebhir havyadātaye /
ṚV, 5, 26, 5.1 yajamānāya sunvata āgne suvīryaṃ vaha /
ṚV, 5, 26, 6.1 samidhānaḥ sahasrajid agne dharmāṇi puṣyasi /
ṚV, 5, 26, 7.1 ny agniṃ jātavedasaṃ hotravāhaṃ yaviṣṭhyam /
ṚV, 5, 27, 1.2 traivṛṣṇo agne daśabhiḥ sahasrair vaiśvānara tryaruṇaś ciketa //
ṚV, 5, 27, 2.2 vaiśvānara suṣṭuto vāvṛdhāno 'gne yaccha tryaruṇāya śarma //
ṚV, 5, 27, 3.1 evā te agne sumatiṃ cakāno naviṣṭhāya navamaṃ trasadasyuḥ /
ṚV, 5, 27, 6.1 indrāgnī śatadāvny aśvamedhe suvīryam /
ṚV, 5, 28, 1.1 samiddho agnir divi śocir aśret pratyaṅṅ uṣasam urviyā vi bhāti /
ṚV, 5, 28, 2.2 viśvaṃ sa dhatte draviṇaṃ yam invasy ātithyam agne ni ca dhatta it puraḥ //
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 28, 4.1 samiddhasya pramahaso 'gne vande tava śriyam /
ṚV, 5, 28, 5.1 samiddho agna āhuta devān yakṣi svadhvara /
ṚV, 5, 28, 6.1 ā juhotā duvasyatāgnim prayaty adhvare /
ṚV, 5, 29, 7.1 sakhā sakhye apacat tūyam agnir asya kratvā mahiṣā trī śatāni /
ṚV, 5, 30, 12.1 bhadram idaṃ ruśamā agne akran gavāṃ catvāri dadataḥ sahasrā /
ṚV, 5, 30, 13.1 supeśasam māva sṛjanty astaṃ gavāṃ sahasrai ruśamāso agne /
ṚV, 5, 30, 15.1 catuḥsahasraṃ gavyasya paśvaḥ praty agrabhīṣma ruśameṣv agne /
ṚV, 5, 34, 9.1 sahasrasām āgniveśiṃ gṛṇīṣe śatrim agna upamāṃ ketum aryaḥ /
ṚV, 5, 37, 2.1 samiddhāgnir vanavat stīrṇabarhir yuktagrāvā sutasomo jarāte /
ṚV, 5, 37, 5.2 priyaḥ sūrye priyo agnā bhavāti ya indrāya sutasomo dadāśat //
ṚV, 5, 41, 4.1 pra sakṣaṇo divyaḥ kaṇvahotā trito divaḥ sajoṣā vāto agniḥ /
ṚV, 5, 41, 10.2 gṛṇīte agnir etarī na śūṣaiḥ śociṣkeśo ni riṇāti vanā //
ṚV, 5, 43, 6.2 madhor madāya bṛhatīm ṛtajñām āgne vaha pathibhir devayānaiḥ //
ṚV, 5, 43, 7.1 añjanti yam prathayanto na viprā vapāvantaṃ nāgninā tapantaḥ /
ṚV, 5, 43, 7.2 pitur na putra upasi preṣṭha ā gharmo agnim ṛtayann asādi //
ṚV, 5, 43, 15.1 bṛhad vayo bṛhate tubhyam agne dhiyājuro mithunāsaḥ sacanta /
ṚV, 5, 44, 15.1 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 15.1 agnir jāgāra tam ṛcaḥ kāmayante 'gnir jāgāra tam u sāmāni yanti /
ṚV, 5, 44, 15.2 agnir jāgāra tam ayaṃ soma āha tavāham asmi sakhye nyokāḥ //
ṚV, 5, 45, 4.1 sūktebhir vo vacobhir devajuṣṭair indrā nv agnī avase huvadhyai /
ṚV, 5, 46, 2.1 agna indra varuṇa mitra devāḥ śardhaḥ pra yanta mārutota viṣṇo /
ṚV, 5, 46, 3.1 indrāgnī mitrāvaruṇāditiṃ svaḥ pṛthivīṃ dyām marutaḥ parvatāṁ apaḥ /
ṚV, 5, 47, 7.1 tad astu mitrāvaruṇā tad agne śaṃ yor asmabhyam idam astu śastam /
ṚV, 5, 49, 3.2 indro viṣṇur varuṇo mitro agnir ahāni bhadrā janayanta dasmāḥ //
ṚV, 5, 51, 1.1 agne sutasya pītaye viśvair ūmebhir ā gahi /
ṚV, 5, 51, 2.2 agneḥ pibata jihvayā //
ṚV, 5, 51, 8.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 9.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 10.2 ā yāhy agne atrivat sute raṇa //
ṚV, 5, 51, 13.1 viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye /
ṚV, 5, 51, 14.2 svasti na indraś cāgniś ca svasti no adite kṛdhi //
ṚV, 5, 54, 11.2 agnibhrājaso vidyuto gabhastyoḥ śiprāḥ śīrṣasu vitatā hiraṇyayīḥ //
ṚV, 5, 56, 1.1 agne śardhantam ā gaṇam piṣṭaṃ rukmebhir añjibhiḥ /
ṚV, 5, 58, 3.2 ayaṃ yo agnir marutaḥ samiddha etaṃ juṣadhvaṃ kavayo yuvānaḥ //
ṚV, 5, 60, 1.1 īᄆe agniṃ svavasaṃ namobhir iha prasatto vi cayat kṛtaṃ naḥ /
ṚV, 5, 60, 6.2 ato no rudrā uta vā nv asyāgne vittāddhaviṣo yad yajāma //
ṚV, 5, 60, 7.1 agniś ca yan maruto viśvavedaso divo vahadhva uttarād adhi ṣṇubhiḥ /
ṚV, 5, 60, 8.1 agne marudbhiḥ śubhayadbhir ṛkvabhiḥ somam piba mandasāno gaṇaśribhiḥ /
ṚV, 5, 75, 9.1 abhūd uṣā ruśatpaśur āgnir adhāyy ṛtviyaḥ /
ṚV, 5, 76, 1.1 ā bhāty agnir uṣasām anīkam ud viprāṇāṃ devayā vāco asthuḥ /
ṚV, 5, 85, 2.2 hṛtsu kratuṃ varuṇo apsv agniṃ divi sūryam adadhāt somam adrau //
ṚV, 5, 86, 1.1 indrāgnī yam avatha ubhā vājeṣu martyam /
ṚV, 5, 86, 2.2 yā pañca carṣaṇīr abhīndrāgnī tā havāmahe //
ṚV, 5, 86, 4.1 tā vām eṣe rathānām indrāgnī havāmahe /
ṚV, 5, 86, 6.1 evendrāgnibhyām ahāvi havyaṃ śūṣyaṃ ghṛtaṃ na pūtam adribhiḥ /
ṚV, 5, 87, 3.2 na yeṣām irī sadhastha īṣṭa āṃ agnayo na svavidyutaḥ pra syandrāso dhunīnām //
ṚV, 5, 87, 6.2 sthātāro hi prasitau saṃdṛśi sthana te na uruṣyatā nidaḥ śuśukvāṃso nāgnayaḥ //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 1, 1.1 tvaṃ hy agne prathamo manotāsyā dhiyo abhavo dasma hotā /
ṚV, 6, 1, 3.2 ruśantam agniṃ darśatam bṛhantaṃ vapāvantaṃ viśvahā dīdivāṃsam //
ṚV, 6, 1, 6.1 saparyeṇyaḥ sa priyo vikṣv agnir hotā mandro ni ṣasādā yajīyān /
ṚV, 6, 1, 7.1 taṃ tvā vayaṃ sudhyo navyam agne sumnāyava īmahe devayantaḥ /
ṚV, 6, 1, 7.2 tvaṃ viśo anayo dīdyāno divo agne bṛhatā rocanena //
ṚV, 6, 1, 8.2 pretīṣaṇim iṣayantam pāvakaṃ rājantam agniṃ yajataṃ rayīṇām //
ṚV, 6, 1, 9.1 so agna īje śaśame ca marto yas ta ānaṭ samidhā havyadātim /
ṚV, 6, 1, 10.1 asmā u te mahi mahe vidhema namobhir agne samidhota havyaiḥ /
ṚV, 6, 1, 11.2 bṛhadbhir vājai sthavirebhir asme revadbhir agne vitaraṃ vi bhāhi //
ṚV, 6, 1, 13.1 purūṇy agne purudhā tvāyā vasūni rājan vasutā te aśyām /
ṚV, 6, 1, 13.2 purūṇi hi tve puruvāra santy agne vasu vidhate rājani tve //
ṚV, 6, 2, 1.1 tvaṃ hi kṣaitavad yaśo 'gne mitro na patyase /
ṚV, 6, 2, 5.2 vayāvantaṃ sa puṣyati kṣayam agne śatāyuṣam //
ṚV, 6, 2, 8.1 kratvā hi droṇe ajyase 'gne vājī na kṛtvyaḥ /
ṚV, 6, 2, 9.1 tvaṃ tyā cid acyutāgne paśur na yavase /
ṚV, 6, 2, 10.1 veṣi hy adhvarīyatām agne hotā dame viśām /
ṚV, 6, 2, 11.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 3, 1.1 agne sa kṣeṣad ṛtapā ṛtejā uru jyotir naśate devayuṣ ṭe /
ṚV, 6, 3, 2.1 īje yajñebhiḥ śaśame śamībhir ṛdhadvārāyāgnaye dadāśa /
ṚV, 6, 4, 1.2 evā no adya samanā samānān uśann agna uśato yakṣi devān //
ṚV, 6, 4, 2.1 sa no vibhāvā cakṣaṇir na vastor agnir vandāru vedyaś cano dhāt /
ṚV, 6, 4, 4.1 vadmā hi sūno asy admasadvā cakre agnir januṣājmānnam /
ṚV, 6, 4, 6.1 ā sūryo na bhānumadbhir arkair agne tatantha rodasī vi bhāsā /
ṚV, 6, 4, 7.1 tvāṃ hi mandratamam arkaśokair vavṛmahe mahi naḥ śroṣy agne /
ṚV, 6, 4, 8.1 nū no agne 'vṛkebhiḥ svasti veṣi rāyaḥ pathibhiḥ parṣy aṃhaḥ /
ṚV, 6, 5, 4.1 yo naḥ sanutyo abhidāsad agne yo antaro mitramaho vanuṣyāt /
ṚV, 6, 5, 6.1 sa tat kṛdhīṣitas tūyam agne spṛdho bādhasva sahasā sahasvān /
ṚV, 6, 5, 7.1 aśyāma taṃ kāmam agne tavotī aśyāma rayiṃ rayivaḥ suvīram /
ṚV, 6, 6, 2.2 yaḥ pāvakaḥ purutamaḥ purūṇi pṛthūny agnir anuyāti bharvan //
ṚV, 6, 6, 3.1 vi te viṣvag vātajūtāso agne bhāmāsaḥ śuce śucayaś caranti /
ṚV, 6, 6, 5.2 śūrasyeva prasitiḥ kṣātir agner durvartur bhīmo dayate vanāni //
ṚV, 6, 7, 1.1 mūrdhānaṃ divo aratim pṛthivyā vaiśvānaram ṛta ā jātam agnim /
ṚV, 6, 7, 3.1 tvad vipro jāyate vājy agne tvad vīrāso abhimātiṣāhaḥ /
ṚV, 6, 7, 5.1 vaiśvānara tava tāni vratāni mahāny agne nakir ā dadharṣa /
ṚV, 6, 8, 1.2 vaiśvānarāya matir navyasī śuciḥ soma iva pavate cārur agnaye //
ṚV, 6, 8, 2.1 sa jāyamānaḥ parame vyomani vratāny agnir vratapā arakṣata /
ṚV, 6, 8, 4.2 ā dūto agnim abharad vivasvato vaiśvānaram mātariśvā parāvataḥ //
ṚV, 6, 8, 5.1 yuge yuge vidathyaṃ gṛṇadbhyo 'gne rayiṃ yaśasaṃ dhehi navyasīm /
ṚV, 6, 8, 6.1 asmākam agne maghavatsu dhārayānāmi kṣatram ajaraṃ suvīryam /
ṚV, 6, 8, 6.2 vayaṃ jayema śatinaṃ sahasriṇaṃ vaiśvānara vājam agne tavotibhiḥ //
ṚV, 6, 8, 7.2 rakṣā ca no daduṣāṃ śardho agne vaiśvānara pra ca tārī stavānaḥ //
ṚV, 6, 9, 1.2 vaiśvānaro jāyamāno na rājāvātiraj jyotiṣāgnis tamāṃsi //
ṚV, 6, 9, 7.1 viśve devā anamasyan bhiyānās tvām agne tamasi tasthivāṃsam /
ṚV, 6, 10, 1.1 puro vo mandraṃ divyaṃ suvṛktim prayati yajñe agnim adhvare dadhidhvam /
ṚV, 6, 10, 2.1 tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ /
ṚV, 6, 10, 2.1 tam u dyumaḥ purvaṇīka hotar agne agnibhir manuṣa idhānaḥ /
ṚV, 6, 10, 3.1 pīpāya sa śravasā martyeṣu yo agnaye dadāśa vipra ukthaiḥ /
ṚV, 6, 10, 5.1 nū naś citram puruvājābhir ūtī agne rayim maghavadbhyaś ca dhehi /
ṚV, 6, 10, 6.1 imaṃ yajñaṃ cano dhā agna uśan yaṃ ta āsāno juhute haviṣmān /
ṚV, 6, 11, 1.1 yajasva hotar iṣito yajīyān agne bādho marutāṃ na prayukti /
ṚV, 6, 11, 2.2 pāvakayā juhvā vahnir āsāgne yajasva tanvaṃ tava svām //
ṚV, 6, 11, 4.1 adidyutat sv apāko vibhāvāgne yajasva rodasī urūcī /
ṚV, 6, 11, 5.1 vṛñje ha yan namasā barhir agnāv ayāmi srug ghṛtavatī suvṛktiḥ /
ṚV, 6, 11, 6.1 daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ /
ṚV, 6, 11, 6.1 daśasyā naḥ purvaṇīka hotar devebhir agne agnibhir idhānaḥ /
ṚV, 6, 12, 1.1 madhye hotā duroṇe barhiṣo rāᄆ agnis todasya rodasī yajadhyai /
ṚV, 6, 12, 4.1 sāsmākebhir etarī na śūṣair agni ṣṭave dama ā jātavedāḥ /
ṚV, 6, 12, 6.1 sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ /
ṚV, 6, 12, 6.1 sa tvaṃ no arvan nidāyā viśvebhir agne agnibhir idhānaḥ /
ṚV, 6, 13, 1.1 tvad viśvā subhaga saubhagāny agne vi yanti vanino na vayāḥ /
ṚV, 6, 13, 2.2 agne mitro na bṛhata ṛtasyāsi kṣattā vāmasya deva bhūreḥ //
ṚV, 6, 13, 3.1 sa satpatiḥ śavasā hanti vṛtram agne vipro vi paṇer bharti vājam /
ṚV, 6, 13, 4.2 viśvaṃ sa deva prati vāram agne dhatte dhānyam patyate vasavyaiḥ //
ṚV, 6, 13, 5.1 tā nṛbhya ā sauśravasā suvīrāgne sūno sahasaḥ puṣyase dhāḥ /
ṚV, 6, 13, 6.1 vadmā sūno sahaso no vihāyā agne tokaṃ tanayaṃ vāji no dāḥ /
ṚV, 6, 14, 1.1 agnā yo martyo duvo dhiyaṃ jujoṣa dhītibhiḥ /
ṚV, 6, 14, 2.1 agnir iddhi pracetā agnir vedhastama ṛṣiḥ /
ṚV, 6, 14, 2.1 agnir iddhi pracetā agnir vedhastama ṛṣiḥ /
ṚV, 6, 14, 2.2 agniṃ hotāram īᄆate yajñeṣu manuṣo viśaḥ //
ṚV, 6, 14, 3.1 nānā hy agne 'vase spardhante rāyo aryaḥ /
ṚV, 6, 14, 4.1 agnir apsām ṛtīṣahaṃ vīraṃ dadāti satpatim /
ṚV, 6, 14, 5.1 agnir hi vidmanā nido devo martam uruṣyati /
ṚV, 6, 14, 6.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚV, 6, 15, 4.1 dyutānaṃ vo atithiṃ svarṇaram agniṃ hotāram manuṣaḥ svadhvaram /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 6.1 agnim agniṃ vaḥ samidhā duvasyata priyaṃ priyaṃ vo atithiṃ gṛṇīṣaṇi /
ṚV, 6, 15, 7.1 samiddham agniṃ samidhā girā gṛṇe śucim pāvakam puro adhvare dhruvam /
ṚV, 6, 15, 8.1 tvāṃ dūtam agne amṛtaṃ yuge yuge havyavāhaṃ dadhire pāyum īḍyam /
ṚV, 6, 15, 9.1 vibhūṣann agna ubhayāṁ anu vratā dūto devānāṃ rajasī sam īyase /
ṚV, 6, 15, 10.2 sa yakṣad viśvā vayunāni vidvān pra havyam agnir amṛteṣu vocat //
ṚV, 6, 15, 11.1 tam agne pāsy uta tam piparṣi yas ta ānaṭ kavaye śūra dhītim /
ṚV, 6, 15, 12.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 6, 15, 13.1 agnir hotā gṛhapatiḥ sa rājā viśvā veda janimā jātavedāḥ /
ṚV, 6, 15, 14.1 agne yad adya viśo adhvarasya hotaḥ pāvakaśoce veṣ ṭvaṃ hi yajvā /
ṚV, 6, 15, 15.2 avā no maghavan vājasātāv agne viśvāni duritā tarema tā tarema tavāvasā tarema //
ṚV, 6, 15, 16.1 agne viśvebhiḥ svanīka devair ūrṇāvantam prathamaḥ sīda yonim /
ṚV, 6, 15, 17.1 imam u tyam atharvavad agnim manthanti vedhasaḥ /
ṚV, 6, 15, 19.1 vayam u tvā gṛhapate janānām agne akarma samidhā bṛhantam /
ṚV, 6, 16, 1.1 tvam agne yajñānāṃ hotā viśveṣāṃ hitaḥ /
ṚV, 6, 16, 3.2 agne yajñeṣu sukrato //
ṚV, 6, 16, 7.1 tvām agne svādhyo martāso devavītaye /
ṚV, 6, 16, 9.2 agne yakṣi divo viśaḥ //
ṚV, 6, 16, 10.1 agna ā yāhi vītaye gṛṇāno havyadātaye /
ṚV, 6, 16, 12.2 bṛhad agne suvīryam //
ṚV, 6, 16, 13.1 tvām agne puṣkarād adhy atharvā nir amanthata /
ṚV, 6, 16, 16.1 ehy ū ṣu bravāṇi te 'gna itthetarā giraḥ /
ṚV, 6, 16, 19.1 āgnir agāmi bhārato vṛtrahā purucetanaḥ /
ṚV, 6, 16, 21.1 sa pratnavan navīyasāgne dyumnena saṃyatā /
ṚV, 6, 16, 22.1 pra vaḥ sakhāyo agnaye stomaṃ yajñaṃ ca dhṛṣṇuyā /
ṚV, 6, 16, 25.1 vasvī te agne saṃdṛṣṭir iṣayate martyāya /
ṚV, 6, 16, 27.1 te te agne tvotā iṣayanto viśvam āyuḥ /
ṚV, 6, 16, 28.1 agnis tigmena śociṣā yāsad viśvaṃ ny atriṇam /
ṚV, 6, 16, 28.2 agnir no vanate rayim //
ṚV, 6, 16, 31.1 yo no agne dureva ā marto vadhāya dāśati /
ṚV, 6, 16, 33.2 agne vareṇyaṃ vasu //
ṚV, 6, 16, 34.1 agnir vṛtrāṇi jaṅghanad draviṇasyur vipanyayā /
ṚV, 6, 16, 36.2 agne yad dīdayad divi //
ṚV, 6, 16, 37.2 agne sasṛjmahe giraḥ //
ṚV, 6, 16, 38.2 agne hiraṇyasaṃdṛśaḥ //
ṚV, 6, 16, 39.2 agne puro rurojitha //
ṚV, 6, 16, 40.2 viśām agniṃ svadhvaram //
ṚV, 6, 16, 43.1 agne yukṣvā hi ye tavāśvāso deva sādhavaḥ /
ṚV, 6, 16, 45.1 ud agne bhārata dyumad ajasreṇa davidyutat /
ṚV, 6, 16, 46.1 vītī yo devam marto duvasyed agnim īᄆītādhvare haviṣmān /
ṚV, 6, 16, 47.1 ā te agna ṛcā havir hṛdā taṣṭam bharāmasi /
ṚV, 6, 16, 48.1 agniṃ devāso agriyam indhate vṛtrahantamam /
ṚV, 6, 18, 10.1 agnir na śuṣkaṃ vanam indra hetī rakṣo ni dhakṣy aśanir na bhīmā /
ṚV, 6, 21, 9.2 pra pūṣaṇaṃ viṣṇum agnim purandhiṃ savitāram oṣadhīḥ parvatāṃś ca //
ṚV, 6, 21, 11.2 ye agnijihvā ṛtasāpa āsur ye manuṃ cakrur uparaṃ dasāya //
ṚV, 6, 27, 8.1 dvayāṁ agne rathino viṃśatiṃ gā vadhūmato maghavā mahyaṃ samrāṭ /
ṚV, 6, 40, 3.1 samiddhe agnau suta indra soma ā tvā vahantu harayo vahiṣṭhāḥ /
ṚV, 6, 48, 1.1 yajñā yajñā vo agnaye girā girā ca dakṣase /
ṚV, 6, 48, 3.1 vṛṣā hy agne ajaro mahān vibhāsy arciṣā /
ṚV, 6, 48, 4.2 arvācaḥ sīṃ kṛṇuhy agne 'vase rāsva vājota vaṃsva //
ṚV, 6, 48, 7.1 bṛhadbhir agne arcibhiḥ śukreṇa deva śociṣā /
ṚV, 6, 48, 8.1 viśvāsāṃ gṛhapatir viśām asi tvam agne mānuṣīṇām /
ṚV, 6, 48, 9.2 asya rāyas tvam agne rathīr asi vidā gādhaṃ tuce tu naḥ //
ṚV, 6, 48, 10.2 agne heᄆāṃsi daivyā yuyodhi no 'devāni hvarāṃsi ca //
ṚV, 6, 49, 1.2 ta ā gamantu ta iha śruvantu sukṣatrāso varuṇo mitro agniḥ //
ṚV, 6, 49, 2.2 divaḥ śiśuṃ sahasaḥ sūnum agniṃ yajñasya ketum aruṣaṃ yajadhyai //
ṚV, 6, 49, 9.2 hotā yakṣad yajatam pastyānām agnis tvaṣṭāraṃ suhavaṃ vibhāvā //
ṚV, 6, 50, 1.1 huve vo devīm aditiṃ namobhir mṛᄆīkāya varuṇam mitram agnim /
ṚV, 6, 50, 2.2 dvijanmāno ya ṛtasāpaḥ satyāḥ svarvanto yajatā agnijihvāḥ //
ṚV, 6, 50, 9.2 syām ahaṃ te sadam id rātau tava syām agne 'vasā suvīraḥ //
ṚV, 6, 51, 5.1 dyauṣ pitaḥ pṛthivi mātar adhrug agne bhrātar vasavo mṛᄆatā naḥ /
ṚV, 6, 51, 10.2 sukṣatrāso varuṇo mitro agnir ṛtadhītayo vakmarājasatyāḥ //
ṚV, 6, 51, 13.1 apa tyaṃ vṛjinaṃ ripuṃ stenam agne durādhyam /
ṚV, 6, 52, 6.2 parjanyo na oṣadhībhir mayobhur agniḥ suśaṃsaḥ suhavaḥ piteva //
ṚV, 6, 52, 12.1 imaṃ no agne adhvaraṃ hotar vayunaśo yaja /
ṚV, 6, 52, 13.2 ye agnijihvā uta vā yajatrā āsadyāsmin barhiṣi mādayadhvam //
ṚV, 6, 52, 17.1 stīrṇe barhiṣi samidhāne agnau sūktena mahā namasā vivāse /
ṚV, 6, 59, 1.2 hatāso vām pitaro devaśatrava indrāgnī jīvatho yuvam //
ṚV, 6, 59, 2.1 baᄆ itthā mahimā vām indrāgnī paniṣṭha ā /
ṚV, 6, 59, 3.2 indrā nv agnī avaseha vajriṇā vayaṃ devā havāmahe //
ṚV, 6, 59, 4.1 ya indrāgnī suteṣu vāṃ stavat teṣv ṛtāvṛdhā /
ṚV, 6, 59, 5.1 indrāgnī ko asya vāṃ devau martaś ciketati /
ṚV, 6, 59, 6.1 indrāgnī apād iyam pūrvāgāt padvatībhyaḥ /
ṚV, 6, 59, 7.1 indrāgnī ā hi tanvate naro dhanvāni bāhvoḥ /
ṚV, 6, 59, 8.1 indrāgnī tapanti māghā aryo arātayaḥ /
ṚV, 6, 59, 9.1 indrāgnī yuvor api vasu divyāni pārthivā /
ṚV, 6, 59, 10.1 indrāgnī ukthavāhasā stomebhir havanaśrutā /
ṚV, 6, 60, 1.1 śnathad vṛtram uta sanoti vājam indrā yo agnī sahurī saparyāt /
ṚV, 6, 60, 2.1 tā yodhiṣṭam abhi gā indra nūnam apaḥ svar uṣaso agna ūᄆhāḥ /
ṚV, 6, 60, 2.2 diśaḥ svar uṣasa indra citrā apo gā agne yuvase niyutvān //
ṚV, 6, 60, 3.1 ā vṛtrahaṇā vṛtrahabhiḥ śuṣmair indra yātaṃ namobhir agne arvāk /
ṚV, 6, 60, 3.2 yuvaṃ rādhobhir akavebhir indrāgne asme bhavatam uttamebhiḥ //
ṚV, 6, 60, 4.2 indrāgnī na mardhataḥ //
ṚV, 6, 60, 5.1 ugrā vighaninā mṛdha indrāgnī havāmahe /
ṚV, 6, 60, 7.1 indrāgnī yuvām ime 'bhi stomā anūṣata /
ṚV, 6, 60, 8.2 indrāgnī tābhir ā gatam //
ṚV, 6, 60, 9.2 indrāgnī somapītaye //
ṚV, 6, 60, 12.2 indram agniṃ ca voᄆhave //
ṚV, 6, 60, 13.1 ubhā vām indrāgnī āhuvadhyā ubhā rādhasaḥ saha mādayadhyai /
ṚV, 6, 60, 14.2 sakhāyau devau sakhyāya śambhuvendrāgnī tā havāmahe //
ṚV, 6, 60, 15.1 indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ /
ṚV, 6, 63, 4.1 ūrdhvo vām agnir adhvareṣv asthāt pra rātir eti jūrṇinī ghṛtācī /
ṚV, 6, 66, 2.1 ye agnayo na śośucann idhānā dvir yat trir maruto vāvṛdhanta /
ṚV, 6, 66, 9.2 ye sahāṃsi sahasā sahante rejate agne pṛthivī makhebhyaḥ //
ṚV, 6, 66, 10.1 tviṣīmanto adhvarasyeva didyut tṛṣucyavaso juhvo nāgneḥ /
ṚV, 7, 1, 1.1 agniṃ naro dīdhitibhir araṇyor hastacyutī janayanta praśastam /
ṚV, 7, 1, 2.1 tam agnim aste vasavo ny ṛṇvan supraticakṣam avase kutaś cit /
ṚV, 7, 1, 3.1 preddho agne dīdihi puro no 'jasrayā sūrmyā yaviṣṭha /
ṚV, 7, 1, 4.1 pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ /
ṚV, 7, 1, 4.1 pra te agnayo 'gnibhyo varaṃ niḥ suvīrāsaḥ śośucanta dyumantaḥ /
ṚV, 7, 1, 5.1 dā no agne dhiyā rayiṃ suvīraṃ svapatyaṃ sahasya praśastam /
ṚV, 7, 1, 7.1 viśvā agne 'pa dahārātīr yebhis tapobhir adaho jarūtham /
ṚV, 7, 1, 8.1 ā yas te agna idhate anīkaṃ vasiṣṭha śukra dīdivaḥ pāvaka /
ṚV, 7, 1, 9.1 vi ye te agne bhejire anīkam martā naraḥ pitryāsaḥ purutrā /
ṚV, 7, 1, 11.1 mā śūne agne ni ṣadāma nṛṇām māśeṣaso 'vīratā pari tvā /
ṚV, 7, 1, 13.1 pāhi no agne rakṣaso ajuṣṭāt pāhi dhūrter araruṣo aghāyoḥ /
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 1, 14.1 sed agnir agnīṃr aty astv anyān yatra vājī tanayo vīᄆupāṇiḥ /
ṚV, 7, 1, 15.1 sed agnir yo vanuṣyato nipāti sameddhāram aṃhasa uruṣyāt /
ṚV, 7, 1, 16.1 ayaṃ so agnir āhutaḥ purutrā yam īśānaḥ sam id indhe haviṣmān /
ṚV, 7, 1, 17.1 tve agna āhavanāni bhūrīśānāsa ā juhuyāma nityā /
ṚV, 7, 1, 18.1 imo agne vītatamāni havyājasro vakṣi devatātim accha /
ṚV, 7, 1, 19.1 mā no agne 'vīrate parā dā durvāsase 'mataye mā no asyai /
ṚV, 7, 1, 20.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 1, 21.1 tvam agne suhavo raṇvasaṃdṛk sudītī sūno sahaso didīhi /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 1, 22.1 mā no agne durbhṛtaye sacaiṣu deveddheṣv agniṣu pra vocaḥ /
ṚV, 7, 1, 23.1 sa marto agne svanīka revān amartye ya ājuhoti havyam /
ṚV, 7, 1, 24.1 maho no agne suvitasya vidvān rayiṃ sūribhya ā vahā bṛhantam /
ṚV, 7, 1, 25.1 nū me brahmāṇy agna uc chaśādhi tvaṃ deva maghavadbhyaḥ suṣūdaḥ /
ṚV, 7, 2, 1.1 juṣasva naḥ samidham agne adya śocā bṛhad yajataṃ dhūmam ṛṇvan /
ṚV, 7, 2, 3.2 manuṣvad agnim manunā samiddhaṃ sam adhvarāya sadam in mahema //
ṚV, 7, 2, 4.1 saparyavo bharamāṇā abhijñu pra vṛñjate namasā barhir agnau /
ṚV, 7, 2, 8.1 ā bhāratī bhāratībhiḥ sajoṣā iᄆā devair manuṣyebhir agniḥ /
ṚV, 7, 2, 10.1 vanaspate 'va sṛjopa devān agnir haviḥ śamitā sūdayāti /
ṚV, 7, 2, 11.1 ā yāhy agne samidhāno arvāṅ indreṇa devaiḥ sarathaṃ turebhiḥ /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 3, 1.1 agniṃ vo devam agnibhiḥ sajoṣā yajiṣṭhaṃ dūtam adhvare kṛṇudhvam /
ṚV, 7, 3, 3.1 ud yasya te navajātasya vṛṣṇo 'gne caranty ajarā idhānāḥ /
ṚV, 7, 3, 3.2 acchā dyām aruṣo dhūma eti saṃ dūto agna īyase hi devān //
ṚV, 7, 3, 5.1 tam id doṣā tam uṣasi yaviṣṭham agnim atyaṃ na marjayanta naraḥ /
ṚV, 7, 3, 7.1 yathā vaḥ svāhāgnaye dāśema parīᄆābhir ghṛtavadbhiś ca havyaiḥ /
ṚV, 7, 3, 7.2 tebhir no agne amitair mahobhiḥ śatam pūrbhir āyasībhir ni pāhi //
ṚV, 7, 3, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 4, 1.1 pra vaḥ śukrāya bhānave bharadhvaṃ havyam matiṃ cāgnaye supūtam /
ṚV, 7, 4, 2.1 sa gṛtso agnis taruṇaś cid astu yato yaviṣṭho ajaniṣṭa mātuḥ /
ṚV, 7, 4, 3.2 ni yo gṛbham pauruṣeyīm uvoca durokam agnir āyave śuśoca //
ṚV, 7, 4, 4.1 ayaṃ kavir akaviṣu pracetā marteṣv agnir amṛto ni dhāyi /
ṚV, 7, 4, 5.1 ā yo yoniṃ devakṛtaṃ sasāda kratvā hy agnir amṛtāṁ atārīt /
ṚV, 7, 4, 6.1 īśe hy agnir amṛtasya bhūrer īśe rāyaḥ suvīryasya dātoḥ /
ṚV, 7, 4, 7.2 na śeṣo agne anyajātam asty acetānasya mā patho vi dukṣaḥ //
ṚV, 7, 4, 9.1 tvam agne vanuṣyato ni pāhi tvam u naḥ sahasāvann avadyāt /
ṚV, 7, 4, 10.1 etā no agne saubhagā didīhy api kratuṃ sucetasaṃ vatema /
ṚV, 7, 5, 1.1 prāgnaye tavase bharadhvaṃ giraṃ divo arataye pṛthivyāḥ /
ṚV, 7, 5, 2.1 pṛṣṭo divi dhāyy agniḥ pṛthivyāṃ netā sindhūnāṃ vṛṣabha stiyānām /
ṚV, 7, 5, 3.2 vaiśvānara pūrave śośucānaḥ puro yad agne darayann adīdeḥ //
ṚV, 7, 5, 4.1 tava tridhātu pṛthivī uta dyaur vaiśvānara vratam agne sacanta /
ṚV, 7, 5, 5.1 tvām agne harito vāvaśānā giraḥ sacante dhunayo ghṛtācīḥ /
ṚV, 7, 5, 6.2 tvaṃ dasyūṃr okaso agna āja uru jyotir janayann āryāya //
ṚV, 7, 5, 8.1 tām agne asme iṣam erayasva vaiśvānara dyumatīṃ jātavedaḥ /
ṚV, 7, 5, 9.1 taṃ no agne maghavadbhyaḥ purukṣuṃ rayiṃ ni vājaṃ śrutyaṃ yuvasva /
ṚV, 7, 5, 9.2 vaiśvānara mahi naḥ śarma yaccha rudrebhir agne vasubhiḥ sajoṣāḥ //
ṚV, 7, 6, 2.2 purandarasya gīrbhir ā vivāse 'gner vratāni pūrvyā mahāni //
ṚV, 7, 6, 3.2 pra pra tān dasyūṃr agnir vivāya pūrvaś cakārāparāṁ ayajyūn //
ṚV, 7, 6, 4.2 tam īśānaṃ vasvo agniṃ gṛṇīṣe 'nānataṃ damayantam pṛtanyūn //
ṚV, 7, 6, 5.2 sa nirudhyā nahuṣo yahvo agnir viśaś cakre balihṛtaḥ sahobhiḥ //
ṚV, 7, 6, 6.2 vaiśvānaro varam ā rodasyor āgniḥ sasāda pitror upastham //
ṚV, 7, 6, 7.2 ā samudrād avarād ā parasmād āgnir dade diva ā pṛthivyāḥ //
ṚV, 7, 7, 1.1 pra vo devaṃ cit sahasānam agnim aśvaṃ na vājinaṃ hiṣe namobhiḥ /
ṚV, 7, 7, 2.1 ā yāhy agne pathyā anu svā mandro devānāṃ sakhyaṃ juṣāṇaḥ /
ṚV, 7, 7, 3.1 prācīno yajñaḥ sudhitaṃ hi barhiḥ prīṇīte agnir īᄆito na hotā /
ṚV, 7, 7, 4.2 viśām adhāyi viśpatir duroṇe 'gnir mandro madhuvacā ṛtāvā //
ṚV, 7, 7, 5.1 asādi vṛto vahnir ājaganvān agnir brahmā nṛṣadane vidhartā /
ṚV, 7, 7, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 8, 1.2 naro havyebhir īᄆate sabādha āgnir agra uṣasām aśoci //
ṚV, 7, 8, 2.1 ayam u ṣya sumahāṁ avedi hotā mandro manuṣo yahvo agniḥ /
ṚV, 7, 8, 3.1 kayā no agne vi vasaḥ suvṛktiṃ kām u svadhām ṛṇavaḥ śasyamānaḥ /
ṚV, 7, 8, 4.1 pra prāyam agnir bharatasya śṛṇve vi yat sūryo na rocate bṛhad bhāḥ /
ṚV, 7, 8, 5.2 stutaś cid agne śṛṇviṣe gṛṇānaḥ svayaṃ vardhasva tanvaṃ sujāta //
ṚV, 7, 8, 6.1 idaṃ vacaḥ śatasāḥ saṃsahasram ud agnaye janiṣīṣṭa dvibarhāḥ /
ṚV, 7, 8, 7.1 nū tvām agna īmahe vasiṣṭhā īśānaṃ sūno sahaso vasūnām /
ṚV, 7, 9, 5.1 agne yāhi dūtyam mā riṣaṇyo devāṁ acchā brahmakṛtā gaṇena /
ṚV, 7, 9, 6.1 tvām agne samidhāno vasiṣṭho jarūthaṃ han yakṣi rāye purandhim /
ṚV, 7, 10, 2.2 agnir janmāni deva ā vi vidvān dravad dūto devayāvā vaniṣṭhaḥ //
ṚV, 7, 10, 3.1 acchā giro matayo devayantīr agniṃ yanti draviṇam bhikṣamāṇāḥ /
ṚV, 7, 10, 4.1 indraṃ no agne vasubhiḥ sajoṣā rudraṃ rudrebhir ā vahā bṛhantam /
ṚV, 7, 10, 5.1 mandraṃ hotāram uśijo yaviṣṭham agniṃ viśa īᄆate adhvareṣu /
ṚV, 7, 11, 1.2 ā viśvebhiḥ sarathaṃ yāhi devair ny agne hotā prathamaḥ sadeha //
ṚV, 7, 11, 2.2 yasya devair āsado barhir agne 'hāny asmai sudinā bhavanti //
ṚV, 7, 11, 3.2 manuṣvad agna iha yakṣi devān bhavā no dūto abhiśastipāvā //
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 11, 4.1 agnir īśe bṛhato adhvarasyāgnir viśvasya haviṣaḥ kṛtasya /
ṚV, 7, 11, 5.1 āgne vaha haviradyāya devān indrajyeṣṭhāsa iha mādayantām /
ṚV, 7, 12, 2.1 sa mahnā viśvā duritāni sāhvān agni ṣṭave dama ā jātavedāḥ /
ṚV, 7, 12, 3.1 tvaṃ varuṇa uta mitro agne tvāṃ vardhanti matibhir vasiṣṭhāḥ /
ṚV, 7, 13, 1.1 prāgnaye viśvaśuce dhiyandhe 'suraghne manma dhītim bharadhvam /
ṚV, 7, 13, 2.1 tvam agne śociṣā śośucāna ā rodasī apṛṇā jāyamānaḥ /
ṚV, 7, 13, 3.1 jāto yad agne bhuvanā vy akhyaḥ paśūn na gopā iryaḥ parijmā /
ṚV, 7, 14, 1.2 havirbhiḥ śukraśociṣe namasvino vayaṃ dāśemāgnaye //
ṚV, 7, 14, 2.1 vayaṃ te agne samidhā vidhema vayaṃ dāśema suṣṭutī yajatra /
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 15, 3.1 sa no vedo amātyam agnī rakṣatu viśvataḥ /
ṚV, 7, 15, 4.1 navaṃ nu stomam agnaye divaḥ śyenāya jījanam /
ṚV, 7, 15, 6.1 semāṃ vetu vaṣaṭkṛtim agnir juṣata no giraḥ /
ṚV, 7, 15, 7.2 suvīram agna āhuta //
ṚV, 7, 15, 8.1 kṣapa usraś ca dīdihi svagnayas tvayā vayam /
ṚV, 7, 15, 10.1 agnī rakṣāṃsi sedhati śukraśocir amartyaḥ /
ṚV, 7, 15, 12.1 tvam agne vīravad yaśo devaś ca savitā bhagaḥ /
ṚV, 7, 15, 13.1 agne rakṣā ṇo aṃhasaḥ prati ṣma deva rīṣataḥ /
ṚV, 7, 16, 1.1 enā vo agniṃ namasorjo napātam ā huve /
ṚV, 7, 16, 3.2 ud dhūmāso aruṣāso divispṛśaḥ sam agnim indhate naraḥ //
ṚV, 7, 16, 5.1 tvam agne gṛhapatis tvaṃ hotā no adhvare /
ṚV, 7, 16, 7.1 tve agne svāhuta priyāsaḥ santu sūrayaḥ /
ṚV, 7, 16, 9.2 agne rayim maghavadbhyo na ā vaha havyadātiṃ ca sūdaya //
ṚV, 7, 16, 12.2 dadhāti ratnaṃ vidhate suvīryam agnir janāya dāśuṣe //
ṚV, 7, 17, 1.1 agne bhava suṣamidhā samiddha uta barhir urviyā vi stṛṇītām //
ṚV, 7, 17, 3.1 agne vīhi haviṣā yakṣi devān svadhvarā kṛṇuhi jātavedaḥ //
ṚV, 7, 17, 6.1 tvām u te dadhire havyavāhaṃ devāso agna ūrja ā napātam //
ṚV, 7, 18, 22.2 arhann agne paijavanasya dānaṃ hoteva sadma pary emi rebhan //
ṚV, 7, 30, 3.2 ny agniḥ sīdad asuro na hotā huvāno atra subhagāya devān //
ṚV, 7, 34, 8.1 hvayāmi devāṁ ayātur agne sādhann ṛtena dhiyaṃ dadhāmi //
ṚV, 7, 34, 14.1 avīn no agnir havyān namobhiḥ preṣṭho asmā adhāyi stomaḥ //
ṚV, 7, 34, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 35, 1.1 śaṃ na indrāgnī bhavatām avobhiḥ śaṃ na indrāvaruṇā rātahavyā /
ṚV, 7, 35, 4.1 śaṃ no agnir jyotiranīko astu śaṃ no mitrāvaruṇāv aśvinā śam /
ṚV, 7, 36, 1.2 vi sānunā pṛthivī sasra urvī pṛthu pratīkam adhy edhe agniḥ //
ṚV, 7, 39, 1.1 ūrdhvo agniḥ sumatiṃ vasvo aśret pratīcī jūrṇir devatātim eti /
ṚV, 7, 39, 4.2 tāṁ adhvara uśato yakṣy agne śruṣṭī bhagaṃ nāsatyā purandhim //
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 39, 5.1 āgne giro diva ā pṛthivyā mitraṃ vaha varuṇam indram agnim /
ṚV, 7, 39, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 40, 3.2 utem agniḥ sarasvatī junanti na tasya rāyaḥ paryetāsti //
ṚV, 7, 40, 7.1 nū rodasī abhiṣṭute vasiṣṭhair ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 41, 1.1 prātar agnim prātar indraṃ havāmahe prātar mitrāvaruṇā prātar aśvinā /
ṚV, 7, 42, 2.1 sugas te agne sanavitto adhvā yukṣvā sute harito rohitaś ca /
ṚV, 7, 42, 4.2 suprīto agniḥ sudhito dama ā sa viśe dāti vāryam iyatyai //
ṚV, 7, 42, 5.1 imaṃ no agne adhvaraṃ juṣasva marutsv indre yaśasaṃ kṛdhī naḥ /
ṚV, 7, 42, 6.1 evāgniṃ sahasyaṃ vasiṣṭho rāyaskāmo viśvapsnyasya staut /
ṚV, 7, 43, 3.2 ā viśvācī vidathyām anaktv agne mā no devatātā mṛdhas kaḥ //
ṚV, 7, 43, 5.1 evā no agne vikṣv ā daśasya tvayā vayaṃ sahasāvann āskrāḥ /
ṚV, 7, 44, 1.1 dadhikrāṃ vaḥ prathamam aśvinoṣasam agniṃ samiddham bhagam ūtaye huve /
ṚV, 7, 44, 3.1 dadhikrāvāṇam bubudhāno agnim upa bruva uṣasaṃ sūryaṃ gām /
ṚV, 7, 44, 5.2 śṛṇotu no daivyaṃ śardho agniḥ śṛṇvantu viśve mahiṣā amūrāḥ //
ṚV, 7, 49, 4.2 vaiśvānaro yāsv agniḥ praviṣṭas tā āpo devīr iha mām avantu //
ṚV, 7, 50, 2.2 agniṣ ṭacchocann apa bādhatām ito mā mām padyena rapasā vidat tsaruḥ //
ṚV, 7, 51, 3.2 indro agnir aśvinā tuṣṭuvānā yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 56, 25.1 tan na indro varuṇo mitro agnir āpa oṣadhīr vanino juṣanta /
ṚV, 7, 59, 1.2 tasmā agne varuṇa mitrāryaman marutaḥ śarma yacchata //
ṚV, 7, 62, 2.2 pra no mitrāya varuṇāya voco 'nāgaso aryamṇe agnaye ca //
ṚV, 7, 62, 3.1 vi naḥ sahasraṃ śurudho radantv ṛtāvāno varuṇo mitro agniḥ /
ṚV, 7, 66, 10.1 bahavaḥ sūracakṣaso 'gnijihvā ṛtāvṛdhaḥ /
ṚV, 7, 67, 2.1 aśocy agniḥ samidhāno asme upo adṛśran tamasaś cid antāḥ /
ṚV, 7, 72, 4.2 ūrdhvam bhānuṃ savitā devo aśred bṛhad agnayaḥ samidhā jarante //
ṚV, 7, 77, 1.2 abhūd agniḥ samidhe mānuṣāṇām akar jyotir bādhamānā tamāṃsi //
ṚV, 7, 78, 2.1 prati ṣīm agnir jarate samiddhaḥ prati viprāso matibhir gṛṇantaḥ /
ṚV, 7, 78, 3.2 ajījanan sūryaṃ yajñam agnim apācīnaṃ tamo agād ajuṣṭam //
ṚV, 7, 80, 2.2 agra eti yuvatir ahrayāṇā prācikitat sūryaṃ yajñam agnim //
ṚV, 7, 88, 2.1 adhā nv asya saṃdṛśaṃ jaganvān agner anīkaṃ varuṇasya maṃsi /
ṚV, 7, 93, 1.1 śuciṃ nu stomaṃ navajātam adyendrāgnī vṛtrahaṇā juṣethām /
ṚV, 7, 93, 3.2 arvanto na kāṣṭhāṃ nakṣamāṇā indrāgnī johuvato naras te //
ṚV, 7, 93, 4.2 indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //
ṚV, 7, 93, 6.1 imām u ṣu somasutim upa na endrāgnī saumanasāya yātam /
ṚV, 7, 93, 7.1 so agna enā namasā samiddho 'cchā mitraṃ varuṇam indraṃ voceḥ /
ṚV, 7, 93, 8.1 etā agna āśuṣāṇāsa iṣṭīr yuvoḥ sacābhy aśyāma vājān /
ṚV, 7, 94, 1.1 iyaṃ vām asya manmana indrāgnī pūrvyastutiḥ /
ṚV, 7, 94, 2.1 śṛṇutaṃ jaritur havam indrāgnī vanataṃ giraḥ /
ṚV, 7, 94, 3.1 mā pāpatvāya no narendrāgnī mābhiśastaye /
ṚV, 7, 94, 4.1 indre agnā namo bṛhat suvṛktim erayāmahe /
ṚV, 7, 94, 7.1 indrāgnī avasā gatam asmabhyaṃ carṣaṇīsahā /
ṚV, 7, 94, 8.2 indrāgnī śarma yacchatam //
ṚV, 7, 94, 9.2 indrāgnī tad vanemahi //
ṚV, 7, 94, 10.1 yat soma ā sute nara indrāgnī ajohavuḥ /
ṚV, 7, 99, 4.1 uruṃ yajñāya cakrathur u lokaṃ janayantā sūryam uṣāsam agnim /
ṚV, 7, 104, 5.1 indrāsomā vartayataṃ divas pary agnitaptebhir yuvam aśmahanmabhiḥ /
ṚV, 7, 104, 10.1 yo no rasaṃ dipsati pitvo agne yo aśvānāṃ yo gavāṃ yas tanūnām /
ṚV, 7, 104, 14.1 yadi vāham anṛtadeva āsa moghaṃ vā devāṁ apyūhe agne /
ṚV, 8, 1, 33.1 adha plāyogir ati dāsad anyān āsaṅgo agne daśabhiḥ sahasraiḥ /
ṚV, 8, 3, 20.1 nir agnayo rurucur nir u sūryo niḥ soma indriyo rasaḥ /
ṚV, 8, 6, 7.2 agneḥ śocir na didyutaḥ //
ṚV, 8, 7, 32.1 saho ṣu ṇo vajrahastaiḥ kaṇvāso agnim marudbhiḥ /
ṚV, 8, 7, 36.1 agnir hi jāni pūrvyaś chando na sūro arciṣā /
ṚV, 8, 11, 1.1 tvam agne vratapā asi deva ā martyeṣv ā /
ṚV, 8, 11, 2.2 agne rathīr adhvarāṇām //
ṚV, 8, 11, 3.2 adevīr agne arātīḥ //
ṚV, 8, 11, 6.2 agniṃ gīrbhir havāmahe //
ṚV, 8, 11, 7.2 agne tvāṅkāmayā girā //
ṚV, 8, 11, 9.1 samatsv agnim avase vājayanto havāmahe /
ṚV, 8, 11, 10.2 svāṃ cāgne tanvam piprayasvāsmabhyaṃ ca saubhagam ā yajasva //
ṚV, 8, 12, 9.2 agnir vaneva sāsahiḥ pra vāvṛdhe //
ṚV, 8, 18, 9.1 śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ /
ṚV, 8, 18, 9.1 śam agnir agnibhiḥ karac chaṃ nas tapatu sūryaḥ /
ṚV, 8, 19, 2.1 vibhūtarātiṃ vipra citraśociṣam agnim īᄆiṣva yanturam /
ṚV, 8, 19, 4.1 ūrjo napātaṃ subhagaṃ sudīditim agniṃ śreṣṭhaśociṣam /
ṚV, 8, 19, 5.1 yaḥ samidhā ya āhutī yo vedena dadāśa marto agnaye /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 7.1 svagnayo vo agnibhiḥ syāma sūno sahasa ūrjām pate /
ṚV, 8, 19, 8.1 praśaṃsamāno atithir na mitriyo 'gnī ratho na vedyaḥ /
ṚV, 8, 19, 9.1 so addhā dāśvadhvaro 'gne martaḥ subhaga sa praśaṃsyaḥ /
ṚV, 8, 19, 11.1 yasyāgnir vapur gṛhe stomaṃ cano dadhīta viśvavāryaḥ /
ṚV, 8, 19, 13.1 yo agniṃ havyadātibhir namobhir vā sudakṣam āvivāsati /
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 19, 17.1 te ghed agne svādhyo ye tvā vipra nidadhire nṛcakṣasam /
ṚV, 8, 19, 19.1 bhadro no agnir āhuto bhadrā rātiḥ subhaga bhadro adhvaraḥ /
ṚV, 8, 19, 22.1 tigmajambhāya taruṇāya rājate prayo gāyasy agnaye /
ṚV, 8, 19, 22.2 yaḥ piṃśate sūnṛtābhiḥ suvīryam agnir ghṛtebhir āhutaḥ //
ṚV, 8, 19, 23.1 yadī ghṛtebhir āhuto vāśīm agnir bharata uc cāva ca /
ṚV, 8, 19, 25.1 yad agne martyas tvaṃ syām aham mitramaho amartyaḥ /
ṚV, 8, 19, 26.2 na me stotāmatīvā na durhitaḥ syād agne na pāpayā //
ṚV, 8, 19, 28.1 tavāham agna ūtibhir nediṣṭhābhiḥ saceya joṣam ā vaso /
ṚV, 8, 19, 29.1 tava kratvā saneyaṃ tava rātibhir agne tava praśastibhiḥ /
ṚV, 8, 19, 29.2 tvām id āhuḥ pramatiṃ vaso mamāgne harṣasva dātave //
ṚV, 8, 19, 30.1 pra so agne tavotibhiḥ suvīrābhis tirate vājabharmabhiḥ /
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 8, 19, 33.1 yasya te agne anye agnaya upakṣito vayā iva /
ṚV, 8, 23, 2.1 dāmānaṃ viśvacarṣaṇe 'gniṃ viśvamano girā /
ṚV, 8, 23, 6.1 agne yāhi suśastibhir havyā juhvāna ānuṣak /
ṚV, 8, 23, 7.1 agniṃ vaḥ pūrvyaṃ huve hotāraṃ carṣaṇīnām /
ṚV, 8, 23, 11.1 agne tava tye ajarendhānāso bṛhad bhāḥ /
ṚV, 8, 23, 13.2 viśved agniḥ prati rakṣāṃsi sedhati //
ṚV, 8, 23, 14.1 śruṣṭy agne navasya me stomasya vīra viśpate /
ṚV, 8, 23, 15.2 yo agnaye dadāśa havyadātibhiḥ //
ṚV, 8, 23, 20.2 viśām agnim ajaram pratnam īḍyam //
ṚV, 8, 23, 22.1 prathamaṃ jātavedasam agniṃ yajñeṣu pūrvyam /
ṚV, 8, 23, 23.1 ābhir vidhemāgnaye jyeṣṭhābhir vyaśvavat /
ṚV, 8, 23, 24.2 ṛṣe vaiyaśva damyāyāgnaye //
ṚV, 8, 23, 25.2 viprā agnim avase pratnam īᄆate //
ṚV, 8, 23, 26.2 agne ni ṣatsi namasādhi barhiṣi //
ṚV, 8, 23, 28.1 tvaṃ varo suṣāmṇe 'gne janāya codaya /
ṚV, 8, 23, 29.2 maho rāyaḥ sātim agne apā vṛdhi //
ṚV, 8, 23, 30.1 agne tvaṃ yaśā asy ā mitrāvaruṇā vaha /
ṚV, 8, 25, 19.2 agnir na śukraḥ samidhāna āhutaḥ //
ṚV, 8, 27, 1.1 agnir ukthe purohito grāvāṇo barhir adhvare /
ṚV, 8, 27, 3.1 pra sū na etv adhvaro 'gnā deveṣu pūrvyaḥ /
ṚV, 8, 27, 7.2 sutasomāso varuṇa havāmahe manuṣvad iddhāgnayaḥ //
ṚV, 8, 28, 2.1 varuṇo mitro aryamā smadrātiṣāco agnayaḥ /
ṚV, 8, 31, 14.1 agniṃ vaḥ pūrvyaṃ girā devam īᄆe vasūnām /
ṚV, 8, 35, 1.1 agninendreṇa varuṇena viṣṇunādityai rudrair vasubhiḥ sacābhuvā /
ṚV, 8, 38, 1.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 2.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 3.2 indrāgnī tasya bodhatam //
ṚV, 8, 38, 4.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 5.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 6.2 indrāgnī ā gataṃ narā //
ṚV, 8, 38, 7.2 indrāgnī somapītaye //
ṚV, 8, 38, 8.2 indrāgnī somapītaye //
ṚV, 8, 38, 9.2 indrāgnī somapītaye //
ṚV, 8, 38, 10.1 āhaṃ sarasvatīvator indrāgnyor avo vṛṇe /
ṚV, 8, 39, 1.1 agnim astoṣy ṛgmiyam agnim īᄆā yajadhyai /
ṚV, 8, 39, 1.1 agnim astoṣy ṛgmiyam agnim īᄆā yajadhyai /
ṚV, 8, 39, 1.2 agnir devāṁ anaktu na ubhe hi vidathe kavir antaś carati dūtyaṃ nabhantām anyake same //
ṚV, 8, 39, 2.1 ny agne navyasā vacas tanūṣu śaṃsam eṣām /
ṚV, 8, 39, 3.1 agne manmāni tubhyaṃ kaṃ ghṛtaṃ na juhva āsani /
ṚV, 8, 39, 4.1 tat tad agnir vayo dadhe yathā yathā kṛpaṇyati /
ṚV, 8, 39, 5.1 sa ciketa sahīyasāgniś citreṇa karmaṇā /
ṚV, 8, 39, 6.1 agnir jātā devānām agnir veda martānām apīcyam /
ṚV, 8, 39, 6.1 agnir jātā devānām agnir veda martānām apīcyam /
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 39, 6.2 agniḥ sa draviṇodā agnir dvārā vy ūrṇute svāhuto navīyasā nabhantām anyake same //
ṚV, 8, 39, 7.1 agnir deveṣu saṃvasuḥ sa vikṣu yajñiyāsv ā /
ṚV, 8, 39, 8.1 yo agniḥ saptamānuṣaḥ śrito viśveṣu sindhuṣu /
ṚV, 8, 39, 8.2 tam āganma tripastyam mandhātur dasyuhantamam agniṃ yajñeṣu pūrvyaṃ nabhantām anyake same //
ṚV, 8, 39, 9.1 agnis trīṇi tridhātūny ā kṣeti vidathā kaviḥ /
ṚV, 8, 39, 10.1 tvaṃ no agna āyuṣu tvaṃ deveṣu pūrvya vasva eka irajyasi /
ṚV, 8, 40, 1.1 indrāgnī yuvaṃ su naḥ sahantā dāsatho rayim /
ṚV, 8, 40, 1.2 yena dṛᄆhā samatsv ā vīᄆu cit sāhiṣīmahy agnir vaneva vāta in nabhantām anyake same //
ṚV, 8, 40, 3.1 tā hi madhyam bharāṇām indrāgnī adhikṣitaḥ /
ṚV, 8, 40, 4.1 abhy arca nabhākavad indrāgnī yajasā girā /
ṚV, 8, 40, 5.1 pra brahmāṇi nabhākavad indrāgnibhyām irajyata /
ṚV, 8, 40, 7.1 yad indrāgnī janā ime vihvayante tanā girā /
ṚV, 8, 40, 8.2 indrāgnyor anu vratam uhānā yanti sindhavo yān sīm bandhād amuñcatāṃ nabhantām anyake same //
ṚV, 8, 40, 12.1 evendrāgnibhyām pitṛvan navīyo mandhātṛvad aṅgirasvad avāci /
ṚV, 8, 43, 1.1 ime viprasya vedhaso 'gner astṛtayajvanaḥ /
ṚV, 8, 43, 2.2 agne janāmi suṣṭutim //
ṚV, 8, 43, 3.1 ārokā iva ghed aha tigmā agne tava tviṣaḥ /
ṚV, 8, 43, 4.2 yatante vṛthag agnayaḥ //
ṚV, 8, 43, 5.1 ete tye vṛthag agnaya iddhāsaḥ sam adṛkṣata /
ṚV, 8, 43, 6.2 agnir yad rodhati kṣami //
ṚV, 8, 43, 7.1 dhāsiṃ kṛṇvāna oṣadhīr bapsad agnir na vāyati /
ṚV, 8, 43, 8.2 agnir vaneṣu rocate //
ṚV, 8, 43, 9.1 apsv agne sadhiṣ ṭava sauṣadhīr anu rudhyase /
ṚV, 8, 43, 10.1 ud agne tava tad ghṛtād arcī rocata āhutam /
ṚV, 8, 43, 11.2 stomair vidhemāgnaye //
ṚV, 8, 43, 12.2 agne samidbhir īmahe //
ṚV, 8, 43, 13.1 uta tvā bhṛguvacchuce manuṣvad agna āhuta /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 14.1 tvaṃ hy agne agninā vipro vipreṇa san satā /
ṚV, 8, 43, 15.2 agne vīravatīm iṣam //
ṚV, 8, 43, 16.1 agne bhrātaḥ sahaskṛta rohidaśva śucivrata /
ṚV, 8, 43, 17.1 uta tvāgne mama stuto vāśrāya pratiharyate /
ṚV, 8, 43, 18.2 agne kāmāya yemire //
ṚV, 8, 43, 19.1 agniṃ dhībhir manīṣiṇo medhirāso vipaścitaḥ /
ṚV, 8, 43, 20.1 taṃ tvām ajmeṣu vājinaṃ tanvānā agne adhvaram /
ṚV, 8, 43, 22.1 tam īᄆiṣva ya āhuto 'gnir vibhrājate ghṛtaiḥ /
ṚV, 8, 43, 23.2 agne ghnantam apa dviṣaḥ //
ṚV, 8, 43, 24.2 agnim īᄆe sa u śravat //
ṚV, 8, 43, 25.1 agniṃ viśvāyuvepasam maryaṃ na vājinaṃ hitam /
ṚV, 8, 43, 26.2 agne tigmena dīdihi //
ṚV, 8, 43, 27.2 agne sa bodhi me vacaḥ //
ṚV, 8, 43, 28.1 yad agne divijā asy apsujā vā sahaskṛta /
ṚV, 8, 43, 30.1 te ghed agne svādhyo 'hā viśvā nṛcakṣasaḥ /
ṚV, 8, 43, 31.1 agnim mandram purupriyaṃ śīram pāvakaśociṣam /
ṚV, 8, 43, 32.1 sa tvam agne vibhāvasuḥ sṛjan sūryo na raśmibhiḥ /
ṚV, 8, 43, 33.2 tvad agne vāryaṃ vasu //
ṚV, 8, 44, 1.1 samidhāgniṃ duvasyata ghṛtair bodhayatātithim /
ṚV, 8, 44, 2.1 agne stomaṃ juṣasva me vardhasvānena manmanā /
ṚV, 8, 44, 3.1 agniṃ dūtam puro dadhe havyavāham upa bruve /
ṚV, 8, 44, 4.2 agne śukrāsa īrate //
ṚV, 8, 44, 5.2 agne havyā juṣasva naḥ //
ṚV, 8, 44, 6.2 agnim īᄆe sa u śravat //
ṚV, 8, 44, 7.1 pratnaṃ hotāram īḍyaṃ juṣṭam agniṃ kavikratum /
ṚV, 8, 44, 8.2 agne yajñaṃ naya ṛtuthā //
ṚV, 8, 44, 11.1 agne ni pāhi nas tvam prati ṣma deva rīṣataḥ /
ṚV, 8, 44, 12.1 agniḥ pratnena manmanā śumbhānas tanvaṃ svām /
ṚV, 8, 44, 13.1 ūrjo napātam ā huve 'gnim pāvakaśociṣam /
ṚV, 8, 44, 14.1 sa no mitramahas tvam agne śukreṇa śociṣā /
ṚV, 8, 44, 15.1 yo agniṃ tanvo dame devam martaḥ saparyati /
ṚV, 8, 44, 16.1 agnir mūrdhā divaḥ kakut patiḥ pṛthivyā ayam /
ṚV, 8, 44, 17.1 ud agne śucayas tava śukrā bhrājanta īrate /
ṚV, 8, 44, 18.1 īśiṣe vāryasya hi dātrasyāgne svarpatiḥ /
ṚV, 8, 44, 19.1 tvām agne manīṣiṇas tvāṃ hinvanti cittibhiḥ /
ṚV, 8, 44, 20.2 agneḥ sakhyaṃ vṛṇīmahe //
ṚV, 8, 44, 21.1 agniḥ śucivratatamaḥ śucir vipraḥ śuciḥ kaviḥ /
ṚV, 8, 44, 22.2 agne sakhyasya bodhi naḥ //
ṚV, 8, 44, 23.1 yad agne syām ahaṃ tvaṃ tvaṃ vā ghā syā aham /
ṚV, 8, 44, 24.1 vasur vasupatir hi kam asy agne vibhāvasuḥ /
ṚV, 8, 44, 25.1 agne dhṛtavratāya te samudrāyeva sindhavaḥ /
ṚV, 8, 44, 26.2 agniṃ śumbhāmi manmabhiḥ //
ṚV, 8, 44, 27.2 stomair iṣemāgnaye //
ṚV, 8, 44, 28.1 ayam agne tve api jaritā bhūtu santya /
ṚV, 8, 44, 29.2 agne dīdayasi dyavi //
ṚV, 8, 44, 30.1 purāgne duritebhyaḥ purā mṛdhrebhyaḥ kave /
ṚV, 8, 45, 1.1 ā ghā ye agnim indhate stṛṇanti barhir ānuṣak /
ṚV, 8, 48, 6.1 agniṃ na mā mathitaṃ saṃ didīpaḥ pra cakṣaya kṛṇuhi vasyaso naḥ /
ṚV, 8, 56, 5.1 acety agniś cikitur havyavāṭ sa sumadrathaḥ /
ṚV, 8, 56, 5.2 agniḥ śukreṇa śociṣā bṛhat sūro arocata divi sūryo arocata //
ṚV, 8, 57, 2.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚV, 8, 58, 2.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtaḥ /
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 60, 1.1 agna ā yāhy agnibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 8, 60, 2.2 ūrjo napātaṃ ghṛtakeśam īmahe 'gniṃ yajñeṣu pūrvyam //
ṚV, 8, 60, 3.1 agne kavir vedhā asi hotā pāvaka yakṣyaḥ /
ṚV, 8, 60, 5.1 tvam it saprathā asy agne trātar ṛtas kaviḥ /
ṚV, 8, 60, 6.2 devānāṃ śarman mama santu sūrayaḥ śatrūṣāhaḥ svagnayaḥ //
ṚV, 8, 60, 7.1 yathā cid vṛddham atasam agne saṃjūrvasi kṣami /
ṚV, 8, 60, 9.1 pāhi no agna ekayā pāhy uta dvitīyayā /
ṚV, 8, 60, 11.1 ā no agne vayovṛdhaṃ rayim pāvaka śaṃsyam /
ṚV, 8, 60, 13.1 śiśāno vṛṣabho yathāgniḥ śṛṅge davidhvat /
ṚV, 8, 60, 14.1 nahi te agne vṛṣabha pratidhṛṣe jambhāso yad vitiṣṭhase /
ṚV, 8, 60, 16.1 sapta hotāras tam id īᄆate tvāgne sutyajam ahrayam /
ṚV, 8, 60, 16.2 bhinatsy adriṃ tapasā vi śociṣā prāgne tiṣṭha janāṁ ati //
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 60, 17.1 agnim agniṃ vo adhriguṃ huvema vṛktabarhiṣaḥ /
ṚV, 8, 60, 17.2 agniṃ hitaprayasaḥ śaśvatīṣv ā hotāraṃ carṣaṇīnām //
ṚV, 8, 60, 18.1 ketena śarman sacate suṣāmaṇy agne tubhyaṃ cikitvanā /
ṚV, 8, 60, 19.1 agne jaritar viśpatis tepāno deva rakṣasaḥ /
ṚV, 8, 60, 20.2 parogavyūty anirām apa kṣudham agne sedha rakṣasvinaḥ //
ṚV, 8, 69, 11.1 apād indro apād agnir viśve devā amatsata /
ṚV, 8, 71, 1.1 tvaṃ no agne mahobhiḥ pāhi viśvasyā arāteḥ /
ṚV, 8, 71, 4.1 na tam agne arātayo martaṃ yuvanta rāyaḥ /
ṚV, 8, 71, 5.1 yaṃ tvaṃ vipra medhasātāv agne hinoṣi dhanāya /
ṚV, 8, 71, 6.1 tvaṃ rayim puruvīram agne dāśuṣe martāya /
ṚV, 8, 71, 8.1 agne mākiṣ ṭe devasya rātim adevo yuyota /
ṚV, 8, 71, 11.1 agniṃ sūnuṃ sahaso jātavedasaṃ dānāya vāryāṇām /
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 8, 71, 12.1 agniṃ vo devayajyayāgnim prayaty adhvare /
ṚV, 8, 71, 12.2 agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase //
ṚV, 8, 71, 12.2 agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase //
ṚV, 8, 71, 12.2 agniṃ dhīṣu prathamam agnim arvaty agniṃ kṣaitrāya sādhase //
ṚV, 8, 71, 13.1 agnir iṣāṃ sakhye dadātu na īśe yo vāryāṇām /
ṚV, 8, 71, 13.2 agniṃ toke tanaye śaśvad īmahe vasuṃ santaṃ tanūpām //
ṚV, 8, 71, 14.1 agnim īᄆiṣvāvase gāthābhiḥ śīraśociṣam /
ṚV, 8, 71, 14.2 agniṃ rāye purumīᄆha śrutaṃ naro 'gniṃ sudītaye chardiḥ //
ṚV, 8, 71, 14.2 agniṃ rāye purumīᄆha śrutaṃ naro 'gniṃ sudītaye chardiḥ //
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 71, 15.1 agniṃ dveṣo yotavai no gṛṇīmasy agniṃ śaṃ yoś ca dātave /
ṚV, 8, 72, 15.2 indre agnā namaḥ svaḥ //
ṚV, 8, 73, 8.1 varethe agnim ātapo vadate valgv atraye /
ṚV, 8, 73, 9.1 pra saptavadhrir āśasā dhārām agner aśāyata /
ṚV, 8, 74, 1.2 agniṃ vo duryaṃ vaca stuṣe śūṣasya manmabhiḥ //
ṚV, 8, 74, 4.1 āganma vṛtrahantamaṃ jyeṣṭham agnim ānavam /
ṚV, 8, 74, 6.1 sabādho yaṃ janā ime 'gniṃ havyebhir īᄆate /
ṚV, 8, 74, 7.1 iyaṃ te navyasī matir agne adhāyy asmad ā /
ṚV, 8, 74, 8.1 sā te agne śantamā caniṣṭhā bhavatu priyā /
ṚV, 8, 74, 11.1 yaṃ tvā gopavano girā caniṣṭhad agne aṅgiraḥ /
ṚV, 8, 75, 1.1 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iva /
ṚV, 8, 75, 4.1 ayam agniḥ sahasriṇo vājasya śatinas patiḥ /
ṚV, 8, 75, 7.1 kam u ṣvid asya senayāgner apākacakṣasaḥ /
ṚV, 8, 75, 10.1 namas te agna ojase gṛṇanti deva kṛṣṭayaḥ /
ṚV, 8, 75, 11.1 kuvit su no gaviṣṭaye 'gne saṃveṣiṣo rayim /
ṚV, 8, 75, 13.1 anyam asmad bhiyā iyam agne siṣaktu ducchunā /
ṚV, 8, 75, 14.2 taṃ ghed agnir vṛdhāvati //
ṚV, 8, 75, 16.1 vidmā hi te purā vayam agne pitur yathāvasaḥ /
ṚV, 8, 84, 1.2 agniṃ rathaṃ na vedyam //
ṚV, 8, 84, 4.1 kayā te agne aṅgira ūrjo napād upastutim /
ṚV, 8, 84, 9.2 agne suvīra edhate //
ṚV, 8, 102, 1.1 tvam agne bṛhad vayo dadhāsi deva dāśuṣe /
ṚV, 8, 102, 2.1 sa na īᄆānayā saha devāṁ agne duvasyuvā /
ṚV, 8, 102, 4.2 agniṃ samudravāsasam //
ṚV, 8, 102, 5.2 agniṃ samudravāsasam //
ṚV, 8, 102, 6.2 agniṃ samudravāsasam //
ṚV, 8, 102, 7.1 agniṃ vo vṛdhantam adhvarāṇām purūtamam /
ṚV, 8, 102, 9.1 ayaṃ viśvā abhi śriyo 'gnir deveṣu patyate /
ṚV, 8, 102, 10.2 agniṃ yajñeṣu pūrvyam //
ṚV, 8, 102, 16.1 agne ghṛtasya dhītibhis tepāno deva śociṣā /
ṚV, 8, 102, 18.1 pracetasaṃ tvā kave 'gne dūtaṃ vareṇyam /
ṚV, 8, 102, 20.1 yad agne kāni kāni cid ā te dārūṇi dadhmasi /
ṚV, 8, 102, 22.1 agnim indhāno manasā dhiyaṃ saceta martyaḥ /
ṚV, 8, 102, 22.2 agnim īdhe vivasvabhiḥ //
ṚV, 8, 103, 1.2 upo ṣu jātam āryasya vardhanam agniṃ nakṣanta no giraḥ //
ṚV, 8, 103, 2.1 pra daivodāso agnir devāṁ acchā na majmanā /
ṚV, 8, 103, 3.2 sahasrasām medhasātāv iva tmanāgniṃ dhībhiḥ saparyata //
ṚV, 8, 103, 4.2 sa vīraṃ dhatte agna ukthaśaṃsinaṃ tmanā sahasrapoṣiṇam //
ṚV, 8, 103, 6.2 madhor na pātrā prathamāny asmai pra stomā yanty agnaye //
ṚV, 8, 103, 8.2 upastutāso agnaye //
ṚV, 8, 103, 10.2 agniṃ rathānāṃ yamam //
ṚV, 8, 103, 12.1 mā no hṛṇītām atithir vasur agniḥ purupraśasta eṣaḥ /
ṚV, 8, 103, 13.1 mo te riṣan ye acchoktibhir vaso 'gne kebhiścid evaiḥ /
ṚV, 8, 103, 14.1 āgne yāhi marutsakhā rudrebhiḥ somapītaye /
ṚV, 9, 5, 11.2 vāyur bṛhaspatiḥ sūryo 'gnir indraḥ sajoṣasaḥ //
ṚV, 9, 22, 2.2 agner iva bhramā vṛthā //
ṚV, 9, 66, 19.1 agna āyūṃṣi pavasa ā suvorjam iṣaṃ ca naḥ /
ṚV, 9, 66, 20.1 agnir ṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
ṚV, 9, 66, 21.1 agne pavasva svapā asme varcaḥ suvīryam /
ṚV, 9, 67, 23.1 yat te pavitram arciṣy agne vitatam antar ā /
ṚV, 9, 67, 24.1 yat te pavitram arcivad agne tena punīhi naḥ /
ṚV, 9, 67, 26.2 agne dakṣaiḥ punīhi naḥ //
ṚV, 9, 88, 5.1 agnir na yo vana ā sṛjyamāno vṛthā pājāṃsi kṛṇute nadīṣu /
ṚV, 9, 96, 5.2 janitāgner janitā sūryasya janitendrasya janitota viṣṇoḥ //
ṚV, 10, 1, 1.2 agnir bhānunā ruśatā svaṅga ā jāto viśvā sadmāny aprāḥ //
ṚV, 10, 1, 2.1 sa jāto garbho asi rodasyor agne cārur vi bhṛta oṣadhīṣu /
ṚV, 10, 1, 5.2 pratyardhiṃ devasya devasya mahnā śriyā tv agnim atithiṃ janānām //
ṚV, 10, 1, 6.1 sa tu vastrāṇy adha peśanāni vasāno agnir nābhā pṛthivyāḥ /
ṚV, 10, 1, 7.1 ā hi dyāvāpṛthivī agna ubhe sadā putro na mātarā tatantha /
ṚV, 10, 2, 1.2 ye daivyā ṛtvijas tebhir agne tvaṃ hotṝṇām asy āyajiṣṭhaḥ //
ṚV, 10, 2, 2.2 svāhā vayaṃ kṛṇavāmā havīṃṣi devo devān yajatv agnir arhan //
ṚV, 10, 2, 3.2 agnir vidvān sa yajāt sed u hotā so adhvarān sa ṛtūn kalpayāti //
ṚV, 10, 2, 4.2 agniṣ ṭad viśvam ā pṛṇāti vidvān yebhir devāṁ ṛtubhiḥ kalpayāti //
ṚV, 10, 2, 5.2 agniṣ ṭaddhotā kratuvid vijānan yajiṣṭho devāṁ ṛtuśo yajāti //
ṚV, 10, 2, 7.2 panthām anu pravidvān pitṛyāṇaṃ dyumad agne samidhāno vi bhāhi //
ṚV, 10, 3, 3.2 supraketair dyubhir agnir vitiṣṭhan ruśadbhir varṇair abhi rāmam asthāt //
ṚV, 10, 3, 4.1 asya yāmāso bṛhato na vagnūn indhānā agneḥ sakhyuḥ śivasya /
ṚV, 10, 3, 7.2 agniḥ sutukaḥ sutukebhir aśvai rabhasvadbhī rabhasvāṁ eha gamyāḥ //
ṚV, 10, 4, 1.2 dhanvann iva prapā asi tvam agna iyakṣave pūrave pratna rājan //
ṚV, 10, 4, 4.1 mūrā amūra na vayaṃ cikitvo mahitvam agne tvam aṅga vitse /
ṚV, 10, 4, 6.2 iyaṃ te agne navyasī manīṣā yukṣvā rathaṃ na śucayadbhir aṅgaiḥ //
ṚV, 10, 4, 7.2 rakṣā ṇo agne tanayāni tokā rakṣota nas tanvo aprayucchan //
ṚV, 10, 5, 7.2 agnir ha naḥ prathamajā ṛtasya pūrva āyuni vṛṣabhaś ca dhenuḥ //
ṚV, 10, 6, 1.1 ayaṃ sa yasya śarmann avobhir agner edhate jaritābhiṣṭau /
ṚV, 10, 6, 2.1 yo bhānubhir vibhāvā vibhāty agnir devebhir ṛtāvājasraḥ /
ṚV, 10, 6, 3.2 ā yasmin manā havīṃṣy agnāv ariṣṭaratha skabhnāti śūṣaiḥ //
ṚV, 10, 6, 4.2 mandro hotā sa juhvā yajiṣṭhaḥ sammiślo agnir ā jigharti devān //
ṚV, 10, 6, 5.1 tam usrām indraṃ na rejamānam agniṃ gīrbhir namobhir ā kṛṇudhvam /
ṚV, 10, 6, 6.2 asme ūtīr indravātatamā arvācīnā agna ā kṛṇuṣva //
ṚV, 10, 6, 7.1 adhā hy agne mahnā niṣadyā sadyo jajñāno havyo babhūtha /
ṚV, 10, 7, 1.1 svasti no divo agne pṛthivyā viśvāyur dhehi yajathāya deva /
ṚV, 10, 7, 2.1 imā agne matayas tubhyaṃ jātā gobhir aśvair abhi gṛṇanti rādhaḥ /
ṚV, 10, 7, 3.1 agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam /
ṚV, 10, 7, 3.1 agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam /
ṚV, 10, 7, 3.1 agnim manye pitaram agnim āpim agnim bhrātaraṃ sadam it sakhāyam /
ṚV, 10, 7, 3.2 agner anīkam bṛhataḥ saparyaṃ divi śukraṃ yajataṃ sūryasya //
ṚV, 10, 7, 4.1 sidhrā agne dhiyo asme sanutrīr yaṃ trāyase dama ā nityahotā /
ṚV, 10, 7, 5.2 bāhubhyām agnim āyavo 'jananta vikṣu hotāraṃ ny asādayanta //
ṚV, 10, 7, 7.1 bhavā no agne 'vitota gopā bhavā vayaskṛd uta no vayodhāḥ /
ṚV, 10, 8, 1.1 pra ketunā bṛhatā yāty agnir ā rodasī vṛṣabho roravīti /
ṚV, 10, 8, 6.2 divi mūrdhānaṃ dadhiṣe svarṣāṃ jihvām agne cakṛṣe havyavāham //
ṚV, 10, 9, 6.2 agniṃ ca viśvaśambhuvam //
ṚV, 10, 9, 9.2 payasvān agna ā gahi tam mā saṃ sṛja varcasā //
ṚV, 10, 11, 3.2 yad īm uśantam uśatām anu kratum agniṃ hotāraṃ vidathāya jījanan //
ṚV, 10, 11, 4.2 yadī viśo vṛṇate dasmam āryā agniṃ hotāram adha dhīr ajāyata //
ṚV, 10, 11, 5.1 sadāsi raṇvo yavaseva puṣyate hotrābhir agne manuṣaḥ svadhvaraḥ /
ṚV, 10, 11, 7.1 yas te agne sumatim marto akṣat sahasaḥ sūno ati sa pra śṛṇve /
ṚV, 10, 11, 8.1 yad agna eṣā samitir bhavāti devī deveṣu yajatā yajatra /
ṚV, 10, 11, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 12, 6.2 yamasya yo manavate sumantv agne tam ṛṣva pāhy aprayucchan //
ṚV, 10, 12, 9.1 śrudhī no agne sadane sadhasthe yukṣvā ratham amṛtasya dravitnum /
ṚV, 10, 14, 13.2 yamaṃ ha yajño gacchaty agnidūto araṃkṛtaḥ //
ṚV, 10, 15, 9.2 āgne yāhi suvidatrebhir arvāṅ satyaiḥ kavyaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 10.2 āgne yāhi sahasraṃ devavandaiḥ paraiḥ pūrvaiḥ pitṛbhir gharmasadbhiḥ //
ṚV, 10, 15, 12.1 tvam agna īḍito jātavedo 'vāḍḍhavyāni surabhīṇi kṛtvī /
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 15, 14.1 ye agnidagdhā ye anagnidagdhā madhye divaḥ svadhayā mādayante /
ṚV, 10, 16, 1.1 mainam agne vi daho mābhi śoco māsya tvacaṃ cikṣipo mā śarīram /
ṚV, 10, 16, 5.1 ava sṛja punar agne pitṛbhyo yas ta āhutaś carati svadhābhiḥ /
ṚV, 10, 16, 6.2 agniṣ ṭad viśvād agadaṃ kṛṇotu somaś ca yo brāhmaṇāṁ āviveśa //
ṚV, 10, 16, 7.1 agner varma pari gobhir vyayasva sam prorṇuṣva pīvasā medasā ca /
ṚV, 10, 16, 8.1 imam agne camasam mā vi jihvaraḥ priyo devānām uta somyānām /
ṚV, 10, 16, 9.1 kravyādam agnim pra hiṇomi dūraṃ yamarājño gacchatu ripravāhaḥ /
ṚV, 10, 16, 10.1 yo agniḥ kravyāt praviveśa vo gṛham imam paśyann itaraṃ jātavedasam /
ṚV, 10, 16, 11.1 yo agniḥ kravyavāhanaḥ pitṝn yakṣad ṛtāvṛdhaḥ /
ṚV, 10, 16, 13.1 yaṃ tvam agne samadahas tam u nir vāpayā punaḥ /
ṚV, 10, 16, 14.2 maṇḍūkyā su saṃ gama imaṃ sv agniṃ harṣaya //
ṚV, 10, 17, 3.2 sa tvaitebhyaḥ pari dadat pitṛbhyo 'gnir devebhyaḥ suvidatriyebhyaḥ //
ṚV, 10, 19, 2.2 indra eṇā ni yacchatv agnir enā upājatu //
ṚV, 10, 19, 3.2 ihaivāgne ni dhārayeha tiṣṭhatu yā rayiḥ //
ṚV, 10, 20, 2.1 agnim īḍe bhujāṃ yaviṣṭhaṃ śāsā mitraṃ durdharītum /
ṚV, 10, 20, 6.2 agniṃ devā vāśīmantam //
ṚV, 10, 20, 7.1 yajñāsāhaṃ duva iṣe 'gnim pūrvasya śevasya /
ṚV, 10, 20, 8.2 agniṃ haviṣā vardhantaḥ //
ṚV, 10, 20, 10.1 evā te agne vimado manīṣām ūrjo napād amṛtebhiḥ sajoṣāḥ /
ṚV, 10, 21, 1.1 āgniṃ na svavṛktibhir hotāraṃ tvā vṛṇīmahe /
ṚV, 10, 21, 2.2 veti tvām upasecanī vi vo mada ṛjītir agna āhutir vivakṣase //
ṚV, 10, 21, 4.1 yam agne manyase rayiṃ sahasāvann amartya /
ṚV, 10, 21, 5.1 agnir jāto atharvaṇā vidad viśvāni kāvyā /
ṚV, 10, 21, 6.1 tvāṃ yajñeṣv īḍate 'gne prayaty adhvare /
ṚV, 10, 21, 7.1 tvāṃ yajñeṣv ṛtvijaṃ cārum agne ni ṣedire /
ṚV, 10, 21, 8.1 agne śukreṇa śociṣoru prathayase bṛhat /
ṚV, 10, 31, 9.2 mitro yatra varuṇo ajyamāno 'gnir vane na vy asṛṣṭa śokam //
ṚV, 10, 32, 6.2 indro vidvāṁ anu hi tvā cacakṣa tenāham agne anuśiṣṭa āgām //
ṚV, 10, 34, 11.2 pūrvāhṇe aśvān yuyuje hi babhrūn so agner ante vṛṣalaḥ papāda //
ṚV, 10, 35, 1.1 abudhram u tya indravanto agnayo jyotir bharanta uṣaso vyuṣṭiṣu /
ṚV, 10, 35, 3.2 uṣā ucchanty apa bādhatām aghaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 4.2 āre manyuṃ durvidatrasya dhīmahi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 5.2 bhadrā no adya śravase vy ucchata svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 6.1 anamīvā uṣasa ā carantu na ud agnayo jihatāṃ jyotiṣā bṛhat /
ṚV, 10, 35, 6.2 ā yukṣātām aśvinā tūtujiṃ rathaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 7.2 rāyo janitrīṃ dhiṣaṇām upa bruve svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 8.2 viśvā id usrā spaḍ ud eti sūryaḥ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 9.2 ādityānāṃ śarmaṇi sthā bhuraṇyasi svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 10.2 indram mitraṃ varuṇaṃ sātaye bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 11.2 bṛhaspatim pūṣaṇam aśvinā bhagaṃ svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 12.2 paśve tokāya tanayāya jīvase svasty agniṃ sam idhānam īmahe //
ṚV, 10, 35, 13.1 viśve adya maruto viśva ūtī viśve bhavantv agnayaḥ sam iddhāḥ /
ṚV, 10, 36, 12.1 maho agneḥ sam idhānasya śarmaṇy anāgā mitre varuṇe svastaye /
ṚV, 10, 45, 1.1 divas pari prathamaṃ jajñe agnir asmad dvitīyam pari jātavedāḥ /
ṚV, 10, 45, 2.1 vidmā te agne tredhā trayāṇi vidmā te dhāma vibhṛtā purutrā /
ṚV, 10, 45, 3.1 samudre tvā nṛmaṇā apsv antar nṛcakṣā īdhe divo agna ūdhan /
ṚV, 10, 45, 4.1 akrandad agni stanayann iva dyauḥ kṣāmā rerihad vīrudhaḥ samañjan /
ṚV, 10, 45, 6.2 vīḍuṃ cid adrim abhinat parāyañ janā yad agnim ayajanta pañca //
ṚV, 10, 45, 7.1 uśik pāvako aratiḥ sumedhā marteṣv agnir amṛto ni dhāyi /
ṚV, 10, 45, 8.2 agnir amṛto abhavad vayobhir yad enaṃ dyaur janayat suretāḥ //
ṚV, 10, 45, 9.1 yas te adya kṛṇavad bhadraśoce 'pūpaṃ deva ghṛtavantam agne /
ṚV, 10, 45, 10.1 ā tam bhaja sauśravaseṣv agna uktha uktha ā bhaja śasyamāne /
ṚV, 10, 45, 10.2 priyaḥ sūrye priyo agnā bhavāty uj jātena bhinadad uj janitvaiḥ //
ṚV, 10, 45, 11.1 tvām agne yajamānā anu dyūn viśvā vasu dadhire vāryāṇi /
ṚV, 10, 45, 12.1 astāvy agnir narāṃ suśevo vaiśvānara ṛṣibhiḥ somagopāḥ /
ṚV, 10, 46, 7.1 asyājarāso damām aritrā arcaddhūmāso agnayaḥ pāvakāḥ /
ṚV, 10, 46, 8.1 pra jihvayā bharate vepo agniḥ pra vayunāni cetasā pṛthivyāḥ /
ṚV, 10, 46, 9.1 dyāvā yam agnim pṛthivī janiṣṭām āpas tvaṣṭā bhṛgavo yaṃ sahobhiḥ /
ṚV, 10, 46, 10.2 sa yāmann agne stuvate vayo dhāḥ pra devayan yaśasaḥ saṃ hi pūrvīḥ //
ṚV, 10, 51, 1.2 viśvā apaśyad bahudhā te agne jātavedas tanvo deva ekaḥ //
ṚV, 10, 51, 2.2 kvāha mitrāvaruṇā kṣiyanty agner viśvāḥ samidho devayānīḥ //
ṚV, 10, 51, 3.1 aicchāma tvā bahudhā jātavedaḥ praviṣṭam agne apsv oṣadhīṣu /
ṚV, 10, 51, 4.2 tasya me tanvo bahudhā niviṣṭā etam arthaṃ na ciketāham agniḥ //
ṚV, 10, 51, 5.1 ehi manur devayur yajñakāmo 'raṅkṛtyā tamasi kṣeṣy agne /
ṚV, 10, 51, 6.1 agneḥ pūrve bhrātaro artham etaṃ rathīvādhvānam anv āvarīvuḥ /
ṚV, 10, 51, 7.1 kurmas ta āyur ajaraṃ yad agne yathā yukto jātavedo na riṣyāḥ /
ṚV, 10, 51, 8.2 ghṛtaṃ cāpāṁ puruṣaṃ cauṣadhīnām agneś ca dīrgham āyur astu devāḥ //
ṚV, 10, 51, 9.2 tavāgne yajño 'yam astu sarvas tubhyaṃ namantām pradiśaś catasraḥ //
ṚV, 10, 52, 4.2 agnir vidvān yajñaṃ naḥ kalpayāti pañcayāmaṃ trivṛtaṃ saptatantum //
ṚV, 10, 52, 6.1 trīṇi śatā trī sahasrāṇy agniṃ triṃśac ca devā nava cāsaparyan /
ṚV, 10, 61, 9.1 makṣū na vahniḥ prajāyā upabdir agniṃ na nagna upa sīdad ūdhaḥ /
ṚV, 10, 61, 14.2 agnir ha nāmota jātavedāḥ śrudhī no hotar ṛtasya hotādhruk //
ṚV, 10, 61, 16.2 sa kakṣīvantaṃ rejayat so agniṃ nemiṃ na cakram arvato raghudru //
ṚV, 10, 62, 5.2 te aṅgirasaḥ sūnavas te agneḥ pari jajñire //
ṚV, 10, 62, 6.1 ye agneḥ pari jajñire virūpāso divas pari /
ṚV, 10, 63, 7.1 yebhyo hotrām prathamām ā yeje manuḥ samiddhāgnir manasā sapta hotṛbhiḥ /
ṚV, 10, 63, 9.2 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye //
ṚV, 10, 64, 3.1 narā vā śaṃsam pūṣaṇam agohyam agniṃ deveddham abhy arcase girā /
ṚV, 10, 64, 8.1 triḥ sapta sasrā nadyo mahīr apo vanaspatīn parvatāṁ agnim ūtaye /
ṚV, 10, 65, 1.1 agnir indro varuṇo mitro aryamā vāyuḥ pūṣā sarasvatī sajoṣasaḥ /
ṚV, 10, 65, 2.1 indrāgnī vṛtrahatyeṣu satpatī mitho hinvānā tanvā samokasā /
ṚV, 10, 65, 7.1 divakṣaso agnijihvā ṛtāvṛdha ṛtasya yoniṃ vimṛśanta āsate /
ṚV, 10, 66, 8.2 agnihotāra ṛtasāpo adruho 'po asṛjann anu vṛtratūrye //
ṚV, 10, 68, 6.1 yadā valasya pīyato jasum bhed bṛhaspatir agnitapobhir arkaiḥ /
ṚV, 10, 68, 9.1 soṣām avindat sa svaḥ so agniṃ so arkeṇa vi babādhe tamāṃsi /
ṚV, 10, 69, 1.1 bhadrā agner vadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ /
ṚV, 10, 69, 2.1 ghṛtam agner vadhryaśvasya vardhanaṃ ghṛtam annaṃ ghṛtam v asya medanam /
ṚV, 10, 69, 3.1 yat te manur yad anīkaṃ sumitraḥ samīdhe agne tad idaṃ navīyaḥ /
ṚV, 10, 69, 4.1 yaṃ tvā pūrvam īḍito vadhryaśvaḥ samīdhe agne sa idaṃ juṣasva /
ṚV, 10, 69, 6.2 śūra iva dhṛṣṇuś cyavano janānāṃ tvam agne pṛtanāyūṃr abhi ṣyāḥ //
ṚV, 10, 69, 7.1 dīrghatantur bṛhadukṣāyam agniḥ sahasrastarīḥ śatanītha ṛbhvā /
ṚV, 10, 69, 8.2 tvaṃ nṛbhir dakṣiṇāvadbhir agne sumitrebhir idhyase devayadbhiḥ //
ṚV, 10, 69, 10.1 piteva putram abibhar upasthe tvām agne vadhryaśvaḥ saparyan /
ṚV, 10, 69, 11.1 śaśvad agnir vadhryaśvasya śatrūn nṛbhir jigāya sutasomavadbhiḥ /
ṚV, 10, 69, 12.1 ayam agnir vadhryaśvasya vṛtrahā sanakāt preddho namasopavākyaḥ /
ṚV, 10, 70, 1.1 imām me agne samidhaṃ juṣasveḍas pade prati haryā ghṛtācīm /
ṚV, 10, 70, 3.1 śaśvattamam īḍate dūtyāya haviṣmanto manuṣyāso agnim /
ṚV, 10, 70, 7.1 ūrdhvo grāvā bṛhad agniḥ samiddhaḥ priyā dhāmāny aditer upasthe /
ṚV, 10, 70, 11.1 āgne vaha varuṇam iṣṭaye na indraṃ divo maruto antarikṣāt /
ṚV, 10, 76, 5.2 vāyoś cid ā somarabhastarebhyo 'gneś cid arca pitukṛttarebhyaḥ //
ṚV, 10, 78, 2.1 agnir na ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ /
ṚV, 10, 78, 3.1 vātāso na ye dhunayo jigatnavo 'gnīnāṃ na jihvā virokiṇaḥ /
ṚV, 10, 79, 4.2 nāhaṃ devasya martyaś ciketāgnir aṅga vicetāḥ sa pracetāḥ //
ṚV, 10, 79, 5.2 tasmai sahasram akṣabhir vi cakṣe 'gne viśvataḥ pratyaṅṅ asi tvam //
ṚV, 10, 79, 6.1 kiṃ deveṣu tyaja enaś cakarthāgne pṛcchāmi nu tvām avidvān /
ṚV, 10, 80, 1.1 agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām /
ṚV, 10, 80, 1.1 agniḥ saptiṃ vājambharaṃ dadāty agnir vīraṃ śrutyaṃ karmaniṣṭhām /
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 80, 1.2 agnī rodasī vi carat samañjann agnir nārīṃ vīrakukṣim purandhim //
ṚV, 10, 80, 2.1 agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa /
ṚV, 10, 80, 2.1 agner apnasaḥ samid astu bhadrāgnir mahī rodasī ā viveśa /
ṚV, 10, 80, 2.2 agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi //
ṚV, 10, 80, 2.2 agnir ekaṃ codayat samatsv agnir vṛtrāṇi dayate purūṇi //
ṚV, 10, 80, 3.1 agnir ha tyaṃ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham /
ṚV, 10, 80, 3.1 agnir ha tyaṃ jarataḥ karṇam āvāgnir adbhyo nir adahaj jarūtham /
ṚV, 10, 80, 3.2 agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam //
ṚV, 10, 80, 3.2 agnir atriṃ gharma uruṣyad antar agnir nṛmedham prajayāsṛjat sam //
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 80, 4.1 agnir dād draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti /
ṚV, 10, 80, 4.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
ṚV, 10, 80, 4.2 agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā //
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 80, 5.1 agnim ukthair ṛṣayo vi hvayante 'gniṃ naro yāmani bādhitāsaḥ /
ṚV, 10, 80, 5.2 agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām //
ṚV, 10, 80, 5.2 agniṃ vayo antarikṣe patanto 'gniḥ sahasrā pari yāti gonām //
ṚV, 10, 80, 6.1 agniṃ viśa īḍate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ /
ṚV, 10, 80, 6.1 agniṃ viśa īḍate mānuṣīr yā agnim manuṣo nahuṣo vi jātāḥ /
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
ṚV, 10, 80, 6.2 agnir gāndharvīm pathyām ṛtasyāgner gavyūtir ghṛta ā niṣattā //
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /
ṚV, 10, 80, 7.1 agnaye brahma ṛbhavas tatakṣur agnim mahām avocāmā suvṛktim /
ṚV, 10, 80, 7.2 agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva //
ṚV, 10, 80, 7.2 agne prāva jaritāraṃ yaviṣṭhāgne mahi draviṇam ā yajasva //
ṚV, 10, 84, 1.2 tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ //
ṚV, 10, 84, 2.1 agnir iva manyo tviṣitaḥ sahasva senānīr naḥ sahure hūta edhi /
ṚV, 10, 85, 8.2 sūryāyā aśvinā varāgnir āsīt purogavaḥ //
ṚV, 10, 85, 38.2 punaḥ patibhyo jāyāṃ dā agne prajayā saha //
ṚV, 10, 85, 39.1 punaḥ patnīm agnir adād āyuṣā saha varcasā /
ṚV, 10, 85, 40.2 tṛtīyo agniṣ ṭe patis turīyas te manuṣyajāḥ //
ṚV, 10, 85, 41.1 somo dadad gandharvāya gandharvo dadad agnaye /
ṚV, 10, 85, 41.2 rayiṃ ca putrāṃś cādād agnir mahyam atho imām //
ṚV, 10, 87, 1.2 śiśāno agniḥ kratubhiḥ samiddhaḥ sa no divā sa riṣaḥ pātu naktam //
ṚV, 10, 87, 4.1 yajñair iṣūḥ saṃnamamāno agne vācā śalyāṁ aśanibhir dihānaḥ /
ṚV, 10, 87, 5.1 agne tvacaṃ yātudhānasya bhinddhi hiṃsrāśanir harasā hantv enam /
ṚV, 10, 87, 6.1 yatredānīm paśyasi jātavedas tiṣṭhantam agna uta vā carantam /
ṚV, 10, 87, 7.2 agne pūrvo ni jahi śośucāna āmādaḥ kṣviṅkās tam adantv enīḥ //
ṚV, 10, 87, 8.1 iha pra brūhi yatamaḥ so agne yo yātudhāno ya idaṃ kṛṇoti /
ṚV, 10, 87, 9.1 tīkṣṇenāgne cakṣuṣā rakṣa yajñam prāñcaṃ vasubhyaḥ pra ṇaya pracetaḥ /
ṚV, 10, 87, 10.2 tasyāgne pṛṣṭīr harasā śṛṇīhi tredhā mūlaṃ yātudhānasya vṛśca //
ṚV, 10, 87, 11.1 trir yātudhānaḥ prasitiṃ ta etv ṛtaṃ yo agne anṛtena hanti /
ṚV, 10, 87, 12.1 tad agne cakṣuḥ prati dhehi rebhe śaphārujaṃ yena paśyasi yātudhānam /
ṚV, 10, 87, 13.1 yad agne adya mithunā śapāto yad vācas tṛṣṭaṃ janayanta rebhāḥ /
ṚV, 10, 87, 14.1 parā śṛṇīhi tapasā yātudhānān parāgne rakṣo harasā śṛṇīhi /
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
ṚV, 10, 87, 17.2 pīyūṣam agne yatamas titṛpsāt tam pratyañcam arciṣā vidhya marman //
ṚV, 10, 87, 19.1 sanād agne mṛṇasi yātudhānān na tvā rakṣāṃsi pṛtanāsu jigyuḥ /
ṚV, 10, 87, 20.1 tvaṃ no agne adharād udaktāt tvam paścād uta rakṣā purastāt /
ṚV, 10, 87, 21.2 sakhe sakhāyam ajaro jarimṇe 'gne martāṁ amartyas tvaṃ naḥ //
ṚV, 10, 87, 22.1 pari tvāgne puraṃ vayaṃ vipraṃ sahasya dhīmahi /
ṚV, 10, 87, 23.2 agne tigmena śociṣā tapuragrābhir ṛṣṭibhiḥ //
ṚV, 10, 87, 24.1 praty agne mithunā daha yātudhānā kimīdinā /
ṚV, 10, 87, 25.1 praty agne harasā haraḥ śṛṇīhi viśvataḥ prati /
ṚV, 10, 88, 1.1 haviṣpāntam ajaraṃ svarvidi divispṛśy āhutaṃ juṣṭam agnau /
ṚV, 10, 88, 2.1 gīrṇam bhuvanaṃ tamasāpagūḍham āviḥ svar abhavaj jāte agnau /
ṚV, 10, 88, 3.1 devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaram bṛhantam /
ṚV, 10, 88, 4.2 sa patatrītvaraṃ sthā jagad yacchvātram agnir akṛṇoj jātavedāḥ //
ṚV, 10, 88, 5.1 yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena /
ṚV, 10, 88, 6.1 mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan /
ṚV, 10, 88, 7.2 tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ //
ṚV, 10, 88, 8.1 sūktavākam prathamam ād id agnim ād iddhavir ajanayanta devāḥ /
ṚV, 10, 88, 9.1 yaṃ devāso 'janayantāgniṃ yasminn ājuhavur bhuvanāni viśvā /
ṚV, 10, 88, 10.1 stomena hi divi devāso agnim ajījanañchaktibhī rodasiprām /
ṚV, 10, 88, 12.1 viśvasmā agnim bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan /
ṚV, 10, 88, 13.1 vaiśvānaraṃ kavayo yajñiyāso 'gniṃ devā ajanayann ajuryam /
ṚV, 10, 88, 14.1 vaiśvānaraṃ viśvahā dīdivāṃsam mantrair agniṃ kavim acchā vadāmaḥ /
ṚV, 10, 88, 18.1 katy agnayaḥ kati sūryāsaḥ katy uṣāsaḥ katy u svid āpaḥ /
ṚV, 10, 90, 13.2 mukhād indraś cāgniś ca prāṇād vāyur ajāyata //
ṚV, 10, 91, 3.1 sudakṣo dakṣaiḥ kratunāsi sukratur agne kaviḥ kāvyenāsi viśvavit /
ṚV, 10, 91, 4.1 prajānann agne tava yonim ṛtviyam iḍāyās pade ghṛtavantam āsadaḥ /
ṚV, 10, 91, 6.1 tam oṣadhīr dadhire garbham ṛtviyaṃ tam āpo agniṃ janayanta mātaraḥ /
ṚV, 10, 91, 7.2 ā te yatante rathyo yathā pṛthak chardhāṃsy agne ajarāṇi dhakṣataḥ //
ṚV, 10, 91, 8.1 medhākāraṃ vidathasya prasādhanam agniṃ hotāram paribhūtamam matim /
ṚV, 10, 91, 9.1 tvām id atra vṛṇate tvāyavo hotāram agne vidatheṣu vedhasaḥ /
ṚV, 10, 91, 10.1 tavāgne hotraṃ tava potram ṛtviyaṃ tava neṣṭraṃ tvam agnid ṛtāyataḥ /
ṚV, 10, 91, 11.1 yas tubhyam agne amṛtāya martyaḥ samidhā dāśad uta vā haviṣkṛti /
ṚV, 10, 91, 14.2 kīlālape somapṛṣṭhāya vedhase hṛdā matiṃ janaye cārum agnaye //
ṚV, 10, 91, 15.1 ahāvy agne havir āsye te srucīva ghṛtaṃ camvīva somaḥ /
ṚV, 10, 92, 2.1 imam añjaspām ubhaye akṛṇvata dharmāṇam agniṃ vidathasya sādhanam /
ṚV, 10, 95, 12.2 ko dampatī samanasā vi yūyod adha yad agniḥ śvaśureṣu dīdayat //
ṚV, 10, 98, 8.1 yaṃ tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe /
ṚV, 10, 98, 10.1 etāny agne navatir nava tve āhutāny adhirathā sahasrā /
ṚV, 10, 98, 11.1 etāny agne navatiṃ sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam /
ṚV, 10, 98, 12.1 agne bādhasva vi mṛdho vi durgahāpāmīvām apa rakṣāṃsi sedha /
ṚV, 10, 100, 6.1 indrasya nu sukṛtaṃ daivyaṃ saho 'gnir gṛhe jaritā medhiraḥ kaviḥ /
ṚV, 10, 101, 1.1 ud budhyadhvaṃ samanasaḥ sakhāyaḥ sam agnim indhvam bahavaḥ sanīḍāḥ /
ṚV, 10, 101, 1.2 dadhikrām agnim uṣasaṃ ca devīm indrāvato 'vase ni hvaye vaḥ //
ṚV, 10, 106, 3.2 agnir iva devayor dīdivāṃsā parijmāneva yajathaḥ purutrā //
ṚV, 10, 109, 2.2 anvartitā varuṇo mitra āsīd agnir hotā hastagṛhyā nināya //
ṚV, 10, 110, 3.1 ājuhvāna īḍyo vandyaś cā yāhy agne vasubhiḥ sajoṣāḥ /
ṚV, 10, 110, 10.2 vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena //
ṚV, 10, 110, 11.1 sadyo jāto vy amimīta yajñam agnir devānām abhavat purogāḥ /
ṚV, 10, 113, 8.2 raddhaṃ vṛtram ahim indrasya hanmanāgnir na jambhais tṛṣv annam āvayat //
ṚV, 10, 115, 2.1 agnir ha nāma dhāyi dann apastamaḥ saṃ yo vanā yuvate bhasmanā datā /
ṚV, 10, 115, 5.1 sa id agniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ /
ṚV, 10, 115, 5.2 agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ //
ṚV, 10, 115, 5.2 agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ //
ṚV, 10, 115, 5.2 agniḥ pātu gṛṇato agniḥ sūrīn agnir dadātu teṣām avo naḥ //
ṚV, 10, 115, 7.1 evāgnir martaiḥ saha sūribhir vasu ṣṭave sahasaḥ sūnaro nṛbhiḥ /
ṚV, 10, 115, 9.1 iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo 'vocan /
ṚV, 10, 116, 9.1 prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ /
ṚV, 10, 118, 1.1 agne haṃsi ny atriṇaṃ dīdyan martyeṣv ā /
ṚV, 10, 118, 3.1 sa āhuto vi rocate 'gnir īḍenyo girā /
ṚV, 10, 118, 4.1 ghṛtenāgniḥ sam ajyate madhupratīka āhutaḥ /
ṚV, 10, 118, 6.1 tam martā amartyaṃ ghṛtenāgniṃ saparyata /
ṚV, 10, 118, 7.1 adābhyena śociṣāgne rakṣas tvaṃ daha /
ṚV, 10, 118, 8.1 sa tvam agne pratīkena praty oṣa yātudhānyaḥ /
ṚV, 10, 121, 7.1 āpo ha yad bṛhatīr viśvam āyan garbhaṃ dadhānā janayantīr agnim /
ṚV, 10, 122, 1.2 sa rāsate śurudho viśvadhāyaso 'gnir hotā gṛhapatiḥ suvīryam //
ṚV, 10, 122, 2.1 juṣāṇo agne prati harya me vaco viśvāni vidvān vayunāni sukrato /
ṚV, 10, 122, 3.2 suvīreṇa rayiṇāgne svābhuvā yas ta ānaṭ samidhā taṃ juṣasva //
ṚV, 10, 122, 4.2 śṛṇvantam agniṃ ghṛtapṛṣṭham ukṣaṇam pṛṇantaṃ devam pṛṇate suvīryam //
ṚV, 10, 122, 6.2 agne ghṛtasnus trir ṛtāni dīdyad vartir yajñam pariyan sukratūyase //
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
ṚV, 10, 122, 8.1 ni tvā vasiṣṭhā ahvanta vājinaṃ gṛṇanto agne vidatheṣu vedhasaḥ /
ṚV, 10, 124, 1.1 imaṃ no agna upa yajñam ehi pañcayāmaṃ trivṛtaṃ saptatantum /
ṚV, 10, 124, 4.2 agniḥ somo varuṇas te cyavante paryāvard rāṣṭraṃ tad avāmy āyan //
ṚV, 10, 125, 1.2 aham mitrāvaruṇobhā bibharmy aham indrāgnī aham aśvinobhā //
ṚV, 10, 126, 5.2 ugram marudbhī rudraṃ huvemendram agniṃ svastaye 'ti dviṣaḥ //
ṚV, 10, 126, 8.2 evo ṣv asman muñcatā vy aṃhaḥ pra tāry agne prataraṃ na āyuḥ //
ṚV, 10, 128, 1.1 mamāgne varco vihaveṣv astu vayaṃ tvendhānās tanvam puṣema /
ṚV, 10, 128, 2.1 mama devā vihave santu sarva indravanto maruto viṣṇur agniḥ /
ṚV, 10, 128, 6.1 agne manyum pratinudan pareṣām adabdho gopāḥ pari pāhi nas tvam /
ṚV, 10, 128, 9.1 ye naḥ sapatnā apa te bhavantv indrāgnibhyām ava bādhāmahe tān /
ṚV, 10, 130, 4.1 agner gāyatry abhavat sayugvoṣṇihayā savitā sam babhūva /
ṚV, 10, 136, 1.1 keśy agniṃ keśī viṣaṃ keśī bibharti rodasī /
ṚV, 10, 140, 1.1 agne tava śravo vayo mahi bhrājante arcayo vibhāvaso /
ṚV, 10, 140, 4.1 irajyann agne prathayasva jantubhir asme rāyo amartya /
ṚV, 10, 140, 6.1 ṛtāvānam mahiṣaṃ viśvadarśatam agniṃ sumnāya dadhire puro janāḥ /
ṚV, 10, 141, 1.1 agne acchā vadeha naḥ pratyaṅ naḥ sumanā bhava /
ṚV, 10, 141, 3.1 somaṃ rājānam avase 'gniṃ gīrbhir havāmahe /
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 141, 6.1 tvaṃ no agne agnibhir brahma yajñaṃ ca vardhaya /
ṚV, 10, 142, 1.1 ayam agne jaritā tve abhūd api sahasaḥ sūno nahy anyad asty āpyam /
ṚV, 10, 142, 2.1 pravat te agne janimā pitūyataḥ sācīva viśvā bhuvanā ny ṛñjase /
ṚV, 10, 142, 3.1 uta vā u pari vṛṇakṣi bapsad bahor agna ulapasya svadhāvaḥ /
ṚV, 10, 142, 5.2 bāhū yad agne anumarmṛjāno nyaṅṅ uttānām anveṣi bhūmim //
ṚV, 10, 142, 6.1 ut te śuṣmā jihatām ut te arcir ut te agne śaśamānasya vājāḥ /
ṚV, 10, 150, 3.2 agne devāṁ ā vaha naḥ priyavratān mṛḍīkāya priyavratān //
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 150, 4.1 agnir devo devānām abhavat purohito 'gnim manuṣyā ṛṣayaḥ sam īdhire /
ṚV, 10, 150, 4.2 agnim maho dhanasātāv ahaṃ huve mṛḍīkaṃ dhanasātaye //
ṚV, 10, 150, 5.1 agnir atrim bharadvājaṃ gaviṣṭhiram prāvan naḥ kaṇvaṃ trasadasyum āhave /
ṚV, 10, 150, 5.2 agniṃ vasiṣṭho havate purohito mṛḍīkāya purohitaḥ //
ṚV, 10, 151, 1.1 śraddhayāgniḥ sam idhyate śraddhayā hūyate haviḥ /
ṚV, 10, 155, 5.1 parīme gām aneṣata pary agnim ahṛṣata /
ṚV, 10, 156, 1.1 agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu /
ṚV, 10, 156, 2.1 yayā gā ākarāmahe senayāgne tavotyā /
ṚV, 10, 156, 3.1 āgne sthūraṃ rayim bhara pṛthuṃ gomantam aśvinam /
ṚV, 10, 156, 4.1 agne nakṣatram ajaram ā sūryaṃ rohayo divi /
ṚV, 10, 156, 5.1 agne ketur viśām asi preṣṭhaḥ śreṣṭha upasthasat /
ṚV, 10, 158, 1.2 agnir naḥ pārthivebhyaḥ //
ṚV, 10, 161, 1.2 grāhir jagrāha yadi vaitad enaṃ tasyā indrāgnī pra mumuktam enam //
ṚV, 10, 161, 4.2 śatam indrāgnī savitā bṛhaspatiḥ śatāyuṣā haviṣemam punar duḥ //
ṚV, 10, 162, 1.1 brahmaṇāgniḥ saṃvidāno rakṣohā bādhatām itaḥ /
ṚV, 10, 162, 2.2 agniṣ ṭam brahmaṇā saha niṣ kravyādam anīnaśat //
ṚV, 10, 164, 3.2 agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu //
ṚV, 10, 165, 2.2 agnir hi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu //
ṚV, 10, 165, 4.1 yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti /
ṚV, 10, 169, 2.1 yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda /
ṚV, 10, 173, 5.2 dhruvaṃ ta indraś cāgniś ca rāṣṭraṃ dhārayatāṃ dhruvam //
ṚV, 10, 176, 4.1 ayam agnir uruṣyaty amṛtād iva janmanaḥ /
ṚV, 10, 179, 3.1 śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ /
ṚV, 10, 181, 2.2 dhātur dyutānāt savituś ca viṣṇor bharadvājo bṛhad ā cakre agneḥ //
ṚV, 10, 187, 1.1 prāgnaye vācam īraya vṛṣabhāya kṣitīnām /
ṚV, 10, 187, 5.1 yo asya pāre rajasaḥ śukro agnir ajāyata /
ṚV, 10, 191, 1.1 saṃ sam id yuvase vṛṣann agne viśvāny arya ā /
Ṛgvedakhilāni
ṚVKh, 1, 2, 7.1 agne mandantu yatayaḥ stomaḥ pra ṇu tyaṃ divaṃ yānti gharmam /
ṚVKh, 1, 4, 3.2 asmākaṃ yajñaṃ savanaṃ juṣāṇā pātaṃ somam aśvinā dīdyagnī //
ṚVKh, 1, 4, 6.1 jyotiṣmantaṃ supratīkam ajasreṇa bhānunā dīdyagnī /
ṚVKh, 1, 4, 8.1 bharadvājasya sunvato yaviṣṭhā yāhy agne madhumattamaḥ sutaḥ /
ṚVKh, 1, 4, 9.1 agniḥ pṛthur brahmaṇaspatiḥ somo deveṣv ā yamat /
ṚVKh, 1, 5, 2.2 agniḥ prajānām abhavaj jātavedo vicarṣaṇe //
ṚVKh, 1, 5, 3.1 agnir hotā vibhūr vasur devānām uttamaṃ yaśaḥ /
ṚVKh, 1, 5, 3.2 punar agniḥ prajāpatir vaiśvānaro hiraṇyayaḥ //
ṚVKh, 1, 5, 4.1 agnis trātā śivo bhavad varūthyo viśvadevyoḥ /
ṚVKh, 1, 5, 5.1 agne ni jahi varmāṇy arātīṇāṃ ca marmaṇām /
ṚVKh, 2, 1, 1.3 tvam agne dyubhis tvam āśuśukṣaṇiḥ //
ṚVKh, 2, 6, 18.2 agnir mā tasmād enaso viśvān muñcatv aṃhasaḥ //
ṚVKh, 2, 6, 19.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 7, 4.2 agne acchā yad astutaṃ rāyaspoṣaṃ ca dhāraya //
ṚVKh, 2, 7, 5.1 acchā no mittramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 8, 5.1 acchā no mitramaho deva devān agne vocaḥ sumatiṃ rodasyoḥ /
ṚVKh, 2, 11, 1.1 agnir etu prathamo devatānāṃ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt /
ṚVKh, 2, 11, 2.1 imām agnis trāyatāṃ gārhapatyaḥ prajām asyai tiratu dīrgham āyuḥ /
ṚVKh, 2, 11, 5.3 tvaṃ hy agne prathamo manotā //
ṚVKh, 2, 13, 4.1 juṣasvāgne aṅgiraḥ kāṇvam medhyātithim /
ṚVKh, 2, 13, 5.1 tvām agne aṅgiraḥ śocasva devavītamaḥ /
ṚVKh, 2, 13, 6.3 śaṃ na indrāgnī bhavatām avobhiḥ //
ṚVKh, 3, 8, 5.1 acety agniś cikitir havyavāṭ sa sumadrathaḥ /
ṚVKh, 3, 8, 5.2 agniḥ śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 3, 8, 5.3 agna āyāhy agnibhiḥ //
ṚVKh, 3, 8, 5.3 agna āyāhy agnibhiḥ //
ṚVKh, 3, 15, 8.2 indrāgnī aśvinobhā tvaṣṭā dhātā ca cakratuḥ //
ṚVKh, 3, 15, 9.2 sarvaṃ tad agna ābhara mahyaṃ dāsāya rādhyaḥ //
ṚVKh, 3, 15, 19.2 ādīpayāmi te hṛdayam agnā me 'vapradīpayāmasi //
ṚVKh, 3, 15, 20.2 mayā te dahyamānasyāgnir dāṃsena na tṛpyatu bhūmir dāṃsena tṛpyatu //
ṚVKh, 3, 15, 29.1 ye ...stava jātavedaḥ praviṣṭā agnir durhṛdayasya karma /
ṚVKh, 3, 16, 2.2 kratvāyam agnir dahatu kratvā tapatu sūryaḥ //
ṚVKh, 3, 16, 7.1 anena brahmaṇāgne tvam ayaṃ cendro na īḍitaḥ /
ṚVKh, 3, 16, 8.1 agne nijahi saṃhitān iṣūn marmaṇi marmaṇi /
ṚVKh, 3, 18, 1.1 eka evāgnir bahudhā samiddha ekaḥ sūryo viśvam anu prabhūtam /
ṚVKh, 3, 21, 2.2 teṣāṃ vo agnidagdhānām indro hantu varaṃ varam //
ṚVKh, 4, 2, 4.3 mamāgne varco vihaveṣv astu //
ṚVKh, 4, 2, 8.1 ye agnivarṇāṃ śubhāṃ saumyāṃ kīrtayiṣyanti ye dvijāḥ /
ṚVKh, 4, 2, 8.2 tāṃ tārayati durgāni naveva siṃdhuṃ duritāty agniḥ //
ṚVKh, 4, 2, 9.2 agnicoranipāteṣu duṣṭagrahanivāraṇe duṣṭagrahanivāraṇy oṃ namaḥ //
ṚVKh, 4, 2, 12.1 tām agnivarṇāṃ tapasā jvalantīṃ vairocanīṃ karmaphaleṣu juṣṭām /
ṚVKh, 4, 5, 11.2 tasya tvaṃ dror iveddho 'gnis tanuḥ pṛcchasva heḍitaḥ //
ṚVKh, 4, 5, 22.1 pari ṇo vṛṅdhi śapathān dahann agnir iva vrajam /
ṚVKh, 4, 5, 27.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 5, 29.1 tvam indro yamo varuṇas tvam āpo agnir athānilaḥ /
ṚVKh, 4, 6, 5.1 agneḥ prajātaṃ pari yaddhiraṇyam amṛtaṃ jajñe adhi martyeṣu /
ṚVKh, 4, 8, 1.2 medhām indraś cāgniś ca medhāṃ dhātā dadhātu me //
ṚVKh, 4, 8, 9.2 tayā mām adya medhayāgne medhāvinaṃ kuru //
ṚVKh, 4, 9, 1.1 ā sūr etu parāvato 'gnir gṛhapatis supratīko vibhāvasuḥ /
ṚVKh, 4, 9, 1.2 agnir jyotir nicāyyaḥ pṛthivyām adhy ābhara /
ṚVKh, 4, 9, 1.4 ākramyā vājin pṛthivīm agnim iccha rucā tvam /
ṚVKh, 4, 9, 2.1 dhruvam agnir no dūto rodasī havyavāḍ devāṁ ā vakṣad adhvare /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 3.1 yadi te mātrā ... havyavāḍ agnir no dūto rodasī utottareṇa duhitā juhota madhumattamam agnaye jātavedase /
ṚVKh, 4, 9, 3.2 prajāṃ me yaccha dvipadaṃ catuṣpadam agnim ahiṃsantam aṅgirasvat /
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 4.1 mahiṣī vo agnir dhūmaketur uṣarbudho vaiśvānara uṣasām agram akhyad aty akramīd draviṇodā vājy arvākas su lokaṃ sukṛtaḥ pṛthivyāṃ tataḥ khanema supratīkam agniṃ vaiśvānaraṃ svo ruhāṇā adhi nāke asminn adhā poṣasva poṣeṇa punar no naṣṭam ā kṛdhi punar no rayim ā kṛdhi //
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.1 na vai devān pīvaro saṃyatātmā rorūyamāṇaḥ kakubhām acodate 'gne u manya tvam agne vratabhṛc chucir agne devāṁ ihā vahopa yajñaṃ haviś ca naḥ /
ṚVKh, 4, 9, 5.3 dadhad ratnāni sumṛḍīko agne gopāya no jīvase jātavedaḥ //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 6.1 devo agnis sviṣṭakṛt sudraviṇā mandraḥ kavis satyamanmāyajī hotā hotur āyajīyān agne yān devān ayāḍ yāṁ apiprer ye te hotre amatsata tāṃ sasanuṣīṃ hotrāṃ devaṅgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛc cāgnir hotābhūd vasuvane vasudheyasya namovāke vīhi //
ṚVKh, 4, 9, 7.1 sarvaṃ vahantu duṣkṛtam agniṃ gīrbhir havāmahe /
ṚVKh, 4, 9, 7.2 agniś śukreṇa śociṣā bṛhat sūryo arocata divi sūryo arocata /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.3 ghṛtair havyebhir āhutaṃ dyumat sūryo na rocan te 'gnau havyāni dhattanāgnau brahmāṇi kevalāgne bṛhantam adhvare /
ṚVKh, 4, 9, 7.4 saścato dāśuṣo gṛham evā tvām agne sahobhir gīrbhir vatso avīvṛdhat //
ṚVKh, 4, 11, 13.2 tad ivāgnis tapaso jyotir ekaṃ tan me manaḥ śivasaṅkalpam astu /
ṚVKh, 4, 14, 1.1 anīkavantam ūtaye 'gniṃ gīrbhir havāmahe /
Ṛgvidhāna
ṚgVidh, 1, 5, 1.2 agnaye cātha somāya tṛtīyāṃ ca tayoḥ saha //
ṚgVidh, 1, 5, 5.1 hutvāgniṃ tarpayed viprāñ śucir bhuñjīta vāgyataḥ /
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 1, 4.1 agnir vai brahmāsāv ādityaḥ subrahma //
ṢB, 1, 6, 20.1 api vājñātaṃ yad anājñātaṃ yajñasya kriyate mithv agne kalpaya tvam /
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 1, 3, 11.1 vānaprasthasya brahmacaryaṃ bhūmau śayyā jaṭājinadhāraṇam agnihotrābhiṣekau devatāpitratithipūjā vanyaścāhāraḥ //
ArthaŚ, 1, 11, 17.1 samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti //
ArthaŚ, 1, 12, 14.1 dīrgharogonmādāgnirasavisargeṇa vā gūḍhanirgamanam //
ArthaŚ, 1, 19, 30.1 agnyagāragataḥ kāryaṃ paśyed vaidyatapasvinām /
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 1, 20, 4.1 mānuṣeṇāgninā trir apasavyaṃ parigatam antaḥpuram agnir anyo na dahati na cātrānyo 'gnir jvalati vaidyutena bhasmanā mṛtsaṃyuktena karakavāriṇāvaliptaṃ ca //
ArthaŚ, 1, 20, 9.1 ityevam agniviṣasarpebhyaḥ pratikurvīta //
ArthaŚ, 1, 21, 5.1 tad rājā tathaiva pratibhuñjīta pūrvam agnaye vayobhyaśca baliṃ kṛtvā //
ArthaŚ, 1, 21, 6.1 agner jvālādhūmanīlatā śabdasphoṭanaṃ ca viṣayuktasya vayasāṃ vipattiśca //
ArthaŚ, 1, 21, 16.1 kuśīlavāḥ śastrāgnirasakrīḍāvarjaṃ narmayeyuḥ //
ArthaŚ, 2, 3, 9.1 agnir avahito hi tasmin vasati //
ArthaŚ, 2, 3, 35.2 uṣṭragrīvyo 'gnisaṃyogāḥ kupyakalpe ca yo vidhiḥ //
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 2, 11, 60.1 guru snigdhaṃ peśalagandhi nirhāryagnisaham asaṃplutadhūmaṃ vimardasaham ityaguruguṇāḥ //
ArthaŚ, 2, 14, 52.1 avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtir udakaśarāvam agniṣṭham iti kācaṃ vidyāt //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
ArthaŚ, 4, 3, 4.1 nāgarikapraṇidhāvagnipratiṣedho vyākhyātaḥ niśāntapraṇidhau rājaparigrahe ca //
ArthaŚ, 4, 3, 5.1 balihomasvastivācanaiḥ parvasu cāgnipūjāḥ kārayet //
ArthaŚ, 4, 7, 12.1 hṛdayād uddhṛtyāgnau prakṣiptaṃ ciṭiciṭāyadindradhanurvarṇaṃ vā viṣayuktaṃ vidyāt dagdhasya hṛdayam adagdhaṃ dṛṣṭvā vā //
ArthaŚ, 4, 11, 9.1 hiṃsrastenānāṃ bhaktavāsopakaraṇāgnimantradānavaiyāvṛtyakarmasūttamo daṇḍaḥ paribhāṣaṇam avijñāte //
ArthaŚ, 4, 11, 19.1 patiguruprajāghātikām agniviṣadāṃ saṃdhichedikāṃ vā gobhiḥ pāṭayet //
ArthaŚ, 4, 11, 20.1 vivītakṣetrakhalaveśmadravyahastivanādīpikam agninā dāhayet //
ArthaŚ, 10, 1, 11.1 bāhyato lubdhakaśvagaṇinaḥ satūryāgnayaḥ gūḍhāścārakṣāḥ //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 1, 3.1 rājakrīḍābhāṇḍanidhānadravyopabhogeṣu gūḍhāḥ śastranidhānaṃ kuryuḥ sattrājīvinaśca rātricāriṇo 'gnijīvinaścāgninidhānam //
ArthaŚ, 14, 1, 34.1 vidyutpradagdho 'ṅgāro jvālo vā vidyutpradagdhaiḥ kāṣṭhair gṛhītaścānuvāsitaḥ kṛttikāsu bharaṇīṣu vā raudreṇa karmaṇābhihuto 'gniḥ praṇītaśca niṣpratīkāro dahati //
ArthaŚ, 14, 1, 35.1 karmārād agnim āhṛtya kṣaudreṇa juhuyāt pṛthak /
ArthaŚ, 14, 1, 35.2 surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca //
ArthaŚ, 14, 1, 35.2 surayā śauṇḍikād agniṃ mārgato 'gniṃ ghṛtena ca //
ArthaŚ, 14, 1, 36.1 mālyena caikapatnyagniṃ puṃścalyagniṃ ca sarṣapaiḥ /
ArthaŚ, 14, 1, 36.1 mālyena caikapatnyagniṃ puṃścalyagniṃ ca sarṣapaiḥ /
ArthaŚ, 14, 1, 36.2 dadhnā ca sūtikāsvagnim āhitāgniṃ ca taṇḍulaiḥ //
ArthaŚ, 14, 1, 36.2 dadhnā ca sūtikāsvagnim āhitāgniṃ ca taṇḍulaiḥ //
ArthaŚ, 14, 1, 37.1 caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca //
ArthaŚ, 14, 1, 37.1 caṇḍālāgniṃ ca māṃsena citāgniṃ mānuṣeṇa ca //
ArthaŚ, 14, 1, 39.1 juhuyād agnimantreṇa rājavṛkṣasya dārubhiḥ /
ArthaŚ, 14, 1, 39.2 eṣa niṣpratikāro 'gnir dviṣatāṃ netramohanaḥ //
ArthaŚ, 14, 1, 41.1 agnaye svāhā somāya svāhā bhūḥ svāhā bhuvaḥ svāhā //
ArthaŚ, 14, 2, 20.1 pāribhadrakatvaṅmaṣī maṇḍūkavasayā yuktā gātraprajvālanam agninā //
ArthaŚ, 14, 2, 21.1 pāribhadrakatvaktilakalkapradigdhaṃ śarīram agninā jvalati //
ArthaŚ, 14, 2, 23.1 maṇḍūkavasādigdho 'gninā jvalati //
ArthaŚ, 14, 2, 25.1 maṇḍūkakulīrādīnāṃ vasayā samabhāgaṃ tailaṃ siddham abhyaṅgaṃ gātrāṇām agniprajvālanam //
ArthaŚ, 14, 2, 26.1 veṇumūlaśaivalaliptam aṅgaṃ maṇḍūkavasādigdham agninā jvalati //
ArthaŚ, 14, 2, 31.1 vaidyutaṃ bhasmāgniśamanam //
ArthaŚ, 14, 2, 34.1 pīlumayo maṇir agnigarbhaḥ suvarcalāmūlagranthiḥ sūtragranthir vā picupariveṣṭito mukhyād agnidhūmotsargaḥ //
ArthaŚ, 14, 2, 35.1 kuśāmraphalatailasikto 'gnir varṣapravāteṣu jvalati //
ArthaŚ, 14, 2, 37.1 plavamānānām asthiṣu kalmāṣaveṇunā nirmathito 'gnir nodakena śāmyati udakena jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 2, 38.1 śastrahatasya śūlaprotasya vā puruṣasya vāmapārśvaparśukāsthiṣu kalmāṣaveṇunā nirmathito 'gniḥ striyāḥ puruṣasya vāsthiṣu manuṣyaparśukayā nirmathito 'gnir yatra trir apasavyaṃ gacchati na cātrānyo 'gnir jvalati //
ArthaŚ, 14, 3, 41.1 śvāvidhaḥ śalyakāni triśvetāni saptarātropoṣitaḥ kṛṣṇacaturdaśyāṃ khādirābhiḥ samidhābhir agnim etena mantreṇāṣṭaśatasampātaṃ kṛtvā madhughṛtābhyām abhijuhuyāt //
ArthaŚ, 14, 3, 51.1 upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa /
ArthaŚ, 14, 3, 82.1 rātriprekṣāyāṃ pravṛttāyāṃ pradīpāgniṣu mṛtadhenoḥ stanān utkṛtya dāhayet //
Aṣṭasāhasrikā
ASāh, 3, 17.2 evamukte śakro devānāmindro bhagavantametadavocat katamaiḥ punarbhagavan dṛṣṭadhārmikairguṇaiḥ samanvāgatāste kulaputrāḥ kuladuhitaraś ca bhaviṣyanti bhagavānāha na te kauśika kulaputrā vā kuladuhitaro vā viṣamāparihāreṇa kālaṃ kariṣyanti na viṣeṇa kālaṃ kariṣyanti na śastreṇa kālaṃ kariṣyanti nāgninā kālaṃ kariṣyati nodakena kālaṃ kariṣyanti na daṇḍena kālaṃ kariṣyanti na paripakrameṇa kālaṃ kariṣyanti /
ASāh, 11, 3.6 punaraparaṃ subhūte utpatsyante agnimanasikārā icchāmanasikārā dhanadhānyasamṛddhimanasikārāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 131.0 agnau paricāyyopacāyyasamūhyāḥ //
Aṣṭādhyāyī, 3, 2, 92.0 karmaṇy agnyākhyāyām //
Aṣṭādhyāyī, 4, 1, 37.0 vṛṣākapyagnikusitakusidānām udāttaḥ //
Aṣṭādhyāyī, 4, 2, 126.0 kacchāgnivaktragartottarapadāt //
Aṣṭādhyāyī, 6, 3, 27.0 īdagneḥ somavaruṇayoḥ //
Aṣṭādhyāyī, 8, 3, 82.0 agneḥ stutstomasomāḥ //
Aṣṭādhyāyī, 8, 3, 97.0 ambāmbagobhūmisavyāpadvitrikuśekuśaṅkvaṅgumañjipuñjiparamebarhirdivyagnibhyaḥ sthaḥ //
Buddhacarita
BCar, 1, 22.2 sūryaḥ sa evābhyadhikaṃ cakāśe jajvāla saumyārcir anīrito 'gniḥ //
BCar, 1, 61.1 dhātryaṅkasaṃviṣṭam avekṣya cainaṃ devyaṅkasaṃviṣṭamivāgnisūnum /
BCar, 1, 73.1 vidahyamānāya janāya loke rāgāgnināyaṃ viṣayendhanena /
BCar, 4, 45.2 ruvanti bhramarā yatra dahyamānā ivāgninā //
BCar, 4, 98.2 labhe na śāntiṃ na dhṛtiṃ kuto ratiṃ niśāmayandīptamivāgninā jagat //
BCar, 7, 33.1 abhyuddhṛtaprajvalitāgnihotraṃ kṛtābhiṣekarṣijanāvakīrṇam /
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 9, 14.2 ahaṃ tvakāle vanasaṃśrayātte śokāgnināgnipratimena dahye //
BCar, 9, 16.1 meghāmbukakṣādriṣu yā hi vṛttiḥ samīraṇārkāgnimahāśanīnām /
BCar, 9, 29.1 śokāgninā tvadvirahendhanena niḥśvāsadhūmena tamaḥśikhena /
BCar, 9, 49.2 śamaśca taikṣṇyaṃ ca hi nopapannaṃ śītoṣṇayor aikyam ivodakāgnyoḥ //
BCar, 9, 57.2 agneryathā hyauṣṇyam apāṃ dravatvaṃ tadvatpravṛttau prakṛtiṃ vadanti //
BCar, 11, 35.1 gītair hriyante hi mṛgā vadhāya rūpārthamagnau śalabhāḥ patanti /
BCar, 12, 78.2 rūpoṣṇābhyāṃ virahito na hyagnirupalabhyate //
BCar, 13, 50.1 kaścitpradīptaṃ praṇidhāya cakṣurnetrāgnināśīviṣavaddidhakṣuḥ /
BCar, 14, 12.1 pāyyante kvathitaṃ kecid agnivarṇam ayorasam /
Carakasaṃhitā
Ca, Sū., 1, 14.2 tapasastejasā dīptā hūyamānā ivāgnayaḥ //
Ca, Sū., 1, 124.1 yathā viṣaṃ yathā śastraṃ yathāgniraśaniryathā /
Ca, Sū., 5, 3.2 āhāramātrā punaragnibalāpekṣiṇī //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 5, 7.1 na ca nāpekṣate dravyaṃ dravyāpekṣayā ca tribhāgasauhityamardhasauhityaṃ vā gurūṇāmupadiśyate laghūnāmapi ca nātisauhityamagneryuktyartham //
Ca, Sū., 5, 25.1 snehāktām agnisaṃpluṣṭāṃ pibet prāyogikīṃ sukhām /
Ca, Sū., 6, 22.2 kāyāgniṃ bādhate rogāṃstataḥ prakurute bahūn //
Ca, Sū., 6, 34.2 varṣāsvagnibale kṣīṇe kupyanti pavanādayaḥ //
Ca, Sū., 6, 38.1 agnisaṃrakṣaṇavatā yavagodhūmaśālayaḥ /
Ca, Sū., 7, 32.2 doṣakṣayo 'gnivṛddhiśca vyāyāmādupajāyate //
Ca, Sū., 7, 51.1 ye bhūtaviṣavāyvagnisaṃprahārādisaṃbhavāḥ /
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 20.1 nāratnapāṇir nāsnāto nopahatavāsā nājapitvā nāhutvā devatābhyo nānirūpya pitṛbhyo nādattvā gurubhyo nātithibhyo nopāśritebhyo nāpuṇyagandho nāmālī nāprakṣālitapāṇipādavadano nāśuddhamukho nodaṅmukho na vimanā nābhaktāśiṣṭāśucikṣudhitaparicaro na pātrīṣvamedhyāsu nādeśe nākāle nākīrṇe nādattvāgramagnaye nāprokṣitaṃ prokṣaṇodakairna mantrair anabhimantritaṃ na kutsayanna kutsitaṃ na pratikūlopahitamannamādadīta na paryuṣitamanyatra māṃsaharitakaśuṣkaśākaphalabhakṣyebhyaḥ nāśeṣabhuk syādanyatra dadhimadhulavaṇasaktusarpirbhyaḥ na naktaṃ dadhi bhuñjīta na saktūn ekān aśnīyānna niśi na bhuktvā na bahūnna dvirnodakāntaritānna chittvā dvijairbhakṣayet //
Ca, Sū., 8, 21.1 nānṛjuḥ kṣuyānnādyānna śayīta na vegito 'nyakāryaḥ syāt na vāyvagnisalilasomārkadvijagurupratimukhaṃ niṣṭhīvikāvarcomūtrāṇyutsṛjet na panthānamavamūtrayenna janavati nānnakāle na japahomādhyayanabalimaṅgalākriyāsu śleṣmasiṅghāṇakaṃ muñcet //
Ca, Sū., 8, 24.1 na vidyutsvanārtavīṣu nābhyuditāsu dikṣu nāgnisaṃplave na bhūmikampe na mahotsave nolkāpāte na mahāgrahopagamane na naṣṭacandrāyāṃ tithau na sandhyayornāmukhādgurornāvapatitaṃ nātimātraṃ na tāntaṃ na visvaraṃ nānavasthitapadaṃ nātidrutaṃ na vilambitaṃ nātiklībaṃ nātyuccair nātinīcaiḥ svarairadhyayanamabhyasyet //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Sū., 10, 15.2 śastrakṣārāgnikṛtyānāmanavaṃ kṛcchradeśajam //
Ca, Sū., 11, 24.1 mathyamanthanamanthānasaṃyogād agnisaṃbhavaḥ /
Ca, Sū., 11, 45.2 tatra nijaḥ śārīradoṣasamutthaḥ āgantur viṣavāyvagnisamprahārādisamutthaḥ mānasaḥ punariṣṭasya lābhāllābhāc cāniṣṭasyopajāyate //
Ca, Sū., 12, 8.2 yāni tu khalu vāyoḥ kupitākupitasya śarīrāśarīracarasya śarīreṣu carataḥ karmāṇi bahiḥśarīrebhyo vā bhavanti teṣāmavayavān pratyakṣānumānopadeśaiḥ sādhayitvā namaskṛtya vāyave yathāśakti pravakṣyāmaḥ vāyustantrayantradharaḥ prāṇodānasamānavyānāpānātmā pravartakaś ceṣṭānām uccāvacānāṃ niyantā praṇetā ca manasaḥ sarvendriyāṇām udyojakaḥ sarvendriyānām abhivoḍhā sarvaśarīradhātuvyūhakaraḥ saṃdhānakaraḥ śarīrasya pravartako vācaḥ prakṛtiḥ sparśaśabdayoḥ śrotrasparśanayormūlaṃ harṣotsāhayor yoniḥ samīraṇo'gneḥ doṣasaṃśoṣaṇaḥ kṣeptā bahirmalānāṃ sthūlāṇusrotasāṃ bhettā kartā garbhākṛtīnām āyuṣo'nuvṛttipratyayabhūto bhavatyakupitaḥ /
Ca, Sū., 12, 11.0 marīciruvāca agnireva śarīre pittāntargataḥ kupitākupitaḥ śubhāśubhāni karoti tadyathā paktimapaktiṃ darśanamadarśanaṃ mātrāmātratvam ūṣmaṇaḥ prakṛtivikṛtivarṇau śauryaṃ bhayaṃ krodhaṃ harṣaṃ mohaṃ prasādam ityevamādīni cāparāṇi dvaṃdvānīti //
Ca, Sū., 13, 38.2 riktakoṣṭhatvamahitaṃ yeṣāṃ mandāgnayaśca ye //
Ca, Sū., 13, 43.1 dīptyojaḥsmṛtimedhāgnibuddhīndriyabalārthinaḥ /
Ca, Sū., 13, 43.2 pibeyuḥ sarpirārtāśca dāhaśastraviṣāgnibhiḥ //
Ca, Sū., 13, 49.1 mahaccāgnibalaṃ yeṣāṃ vasāsātmyāśca ye narāḥ /
Ca, Sū., 13, 50.1 dīptāgnayaḥ kleśasahā ghasmarāḥ snehasevinaḥ /
Ca, Sū., 13, 54.1 abhiṣyaṇṇānanagudā nityamandāgnayaśca ye /
Ca, Sū., 13, 58.1 vātānulomyaṃ dīpto 'gnirvarcaḥ snigdhamasaṃhatam /
Ca, Sū., 13, 70.1 udīrṇapittā grahaṇī yasya cāgnibalaṃ mahat /
Ca, Sū., 13, 70.2 bhasmībhavati tasyāśu snehaḥ pīto 'gnitejasā //
Ca, Sū., 13, 71.2 snehāgniruttamāṃ tṛṣṇāṃ sopasargāmudīrayet //
Ca, Sū., 13, 72.3 yathaivāśīviṣaḥ kakṣamadhyagaḥ svaviṣāgninā //
Ca, Sū., 14, 46.1 atha jentākaṃ cikīrṣurbhūmiṃ parīkṣeta tatra pūrvasyāṃ diśyuttarasyāṃ vā guṇavati praśaste bhūmibhāge kṛṣṇamadhuramṛttike suvarṇamṛttike vā parīvāpapuṣkariṇyādīnāṃ jalāśayānāmanyatamasya kūle dakṣiṇe paścime vā sūpatīrthe samasuvibhaktabhūmibhāge saptāṣṭau vāratnīr upakramyodakāt prāṅmukham udaṅmukhaṃ vābhimukhatīrthaṃ kūṭāgāraṃ kārayet utsedhavistārataḥ paramaratnīḥ ṣoḍaśa samantāt suvṛttaṃ mṛtkarmasampannam anekavātāyanam asya kūṭāgārasyāntaḥ samantato bhittimaratnivistārotsedhāṃ piṇḍikāṃ kārayed ā kapāṭāt madhye cāsya kūṭāgārasya catuṣkiṣkumātraṃ puruṣapramāṇaṃ mṛnmayaṃ kandusaṃsthānaṃ bahusūkṣmacchidramaṅgārakoṣṭhakastambhaṃ sapidhānaṃ kārayet taṃ ca khādirāṇām āśvakarṇādīnāṃ vā kāṣṭhānāṃ pūrayitvā pradīpayet sa yadā jānīyāt sādhu dagdhāni kāṣṭhāni gatadhūmānyavataptaṃ ca kevalamagninā tadagnigṛhaṃ svedayogyena coṣmaṇā yuktamiti tatrainaṃ puruṣaṃ vātaharābhyaktagātraṃ vastrāvacchannaṃ praveśayaṃścainamanuśiṣyāt saumya praviśa kalyāṇāyārogyāya ceti praviśya caināṃ piṇḍikāmadhiruhya pārśvāparapārśvābhyāṃ yathāsukhaṃ śayīthāḥ na ca tvayā svedamūrcchāparītenāpi satā piṇḍikaiṣā vimoktavyā ā prāṇocchvāsāt bhraśyamāno hyataḥ piṇḍivakāvakāśād dvāram anadhigacchan svedamūrcchāparītatayā sadyaḥ prāṇāñjahyāḥ tasmāt piṇḍikāmenāṃ na kathaṃcana muñcethāḥ tvaṃ yadā jānīyāḥ vigatābhiṣyandamātmānaṃ samyakprasrutasvedapicchaṃ sarvasrotovimuktaṃ laghūbhūtam apagatavibandhastambhasuptivedanāgauravam iti tatastāṃ piṇḍikāmanusaran dvāraṃ prapadyethāḥ niṣkramya ca na sahasā cakṣuṣoḥ paripālanārthaṃ śītodakam upaspṛśethāḥ apagatasantāpaklamastu muhūrtāt sukhoṣṇena vāriṇā yathānyāyaṃ pariṣikto 'śnīyāḥ iti jentākasvedaḥ //
Ca, Sū., 14, 63.2 iti trayodaśavidhaḥ svedo 'gniguṇasaṃśrayaḥ //
Ca, Sū., 14, 65.1 svedayanti daśaitāni naramagniguṇādṛte /
Ca, Sū., 14, 65.2 ityukto dvividhaḥ svedaḥ saṃyukto 'gniguṇairna ca //
Ca, Sū., 14, 70.1 trayodaśavidhaḥ svedo vinā daśavidho 'gninā /
Ca, Sū., 15, 9.1 tatastaṃ puruṣaṃ snehasvedopapannamanupahatamanasamabhisamīkṣya sukhoṣitaṃ suprajīrṇabhaktaṃ śiraḥsnātamanuliptagātraṃ sragviṇamanupahatavastrasaṃvītaṃ devatāgnidvijaguruvṛddhavaidyānarcitavantamiṣṭe nakṣatratithikaraṇamuhūrte kārayitvā brāhmaṇān svastivācanaṃ prayuktābhir āśīrbhir abhimantritāṃ madhumadhukasaindhavaphāṇitopahitāṃ madanaphalakaṣāyamātrāṃ pāyayet //
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Sū., 16, 6.2 samyagviriktaliṅgāni kāyāgneścānuvartanam //
Ca, Sū., 16, 17.1 evaṃ viśuddhakoṣṭhasya kāyāgnirabhivardhate /
Ca, Sū., 17, 51.2 kurvīta saṃnirundhāno mṛdvagnitvaṃ śirograham //
Ca, Sū., 17, 56.1 gauravaṃ mṛdutāmagnerbhaktāśraddhāṃ pravepanam /
Ca, Sū., 17, 88.2 visarpatyaniśaṃ duḥkhāddahatyagnirivālajī //
Ca, Sū., 17, 103.2 tasmādacirotthitāṃ vidradhīṃ śastrasarpavidyudagnitulyāṃ snehavirecanairāśvevopakramet sarvaśo gulmavacceti //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 19, 4.3 sapta kuṣṭhānīti kapālodumbaramaṇḍalarṣyajihvapuṇḍarīkasidhmakākaṇāni sapta piḍakā iti śarāvikā kacchapikā jālinī sarṣapyalajī vinatā vidradhī ca sapta visarpā iti vātapittakaphāgnikardamakagranthisannipātākhyāḥ /
Ca, Sū., 20, 16.0 taṃ madhuratiktakaṣāyaśītair upakramair upakrameta snehavirekapradehapariṣekābhyaṅgādibhiḥ pittaharair mātrāṃ kālaṃ ca pramāṇīkṛtya virecanaṃ tu sarvopakramebhyaḥ pitte pradhānatamaṃ manyante bhiṣajaḥ taddhyādita evāmāśayamanupraviśya kevalaṃ vaikārikaṃ pittamūlamapakarṣati tatrāvajite pitte'pi śarīrāntargatāḥ pittavikārāḥ praśāntim āpadyante yathāgnau vyapoḍhe kevalamagnigṛhaṃ śītībhavati tadvat //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Sū., 21, 5.3 caran saṃdhukṣayatyagnimāhāraṃ śoṣayatyapi //
Ca, Sū., 21, 7.1 etāvupadravakarau viśeṣādagnimārutau /
Ca, Sū., 21, 46.2 aṅgamardo 'gnināśaśca pralepo hṛdayasya ca //
Ca, Sū., 22, 33.1 pittakṣārāgnidagdhā ye vamyatīsārapīḍitāḥ /
Ca, Sū., 22, 37.2 dehāgnibalanāśaśca laṅghane 'tikṛte bhavet //
Ca, Sū., 23, 24.2 narāṇāṃ dīpyate cāgniḥ smṛtirbuddhiśca vardhate //
Ca, Sū., 23, 27.1 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ /
Ca, Sū., 23, 32.1 dehāgnidoṣabhaiṣajyamātrākālānuvartinā /
Ca, Sū., 24, 13.1 vaivarṇyamagnisādaśca pipāsā gurugātratā /
Ca, Sū., 24, 23.2 tadā śarīraṃ hyanavasthitāsṛgagnir viśeṣeṇa ca rakṣitavyaḥ //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 25, 50.2 manaḥśarīrāgnibalapradānām asvapnaśokārucināśanānām /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 40.1 teṣāṃ ṣaṇṇāṃ rasānāṃ somaguṇātirekānmadhuro rasaḥ pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāl lavaṇaḥ vāyvagnibhūyiṣṭhatvātkaṭukaḥ vāyvākāśātiriktatvāt tiktaḥ pavanapṛthivīvyatirekāt kaṣāya iti /
Ca, Sū., 26, 41.0 tatrāgnimārutātmakā rasāḥ prāyeṇordhvabhājaḥ lāghavādutplavanatvāc ca vāyorūrdhvajvalanatvācca vahneḥ salilapṛthivyātmakāstu prāyeṇādhobhājaḥ pṛthivyā gurutvān nimnagatvāc codakasya vyāmiśrātmakāḥ punar ubhayatobhājaḥ //
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 43.4 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ pittaṃ kopayati raktaṃ vardhayati tarṣayati mūrchayati tāpayati dārayati kuṣṇāti māṃsāni pragālayati kuṣṭhāni viṣaṃ vardhayati śophān sphoṭayati dantāṃścyāvayati puṃstvamupahanti indriyāṇyuparuṇaddhi valipalitakhālityamāpādayati api ca lohitapittāmlapittavīsarpavātaraktavicarcikendraluptaprabhṛtīn vikārān upajanayati kaṭuko raso vaktraṃ śodhayati agniṃ dīpayati bhuktaṃ śoṣayati ghrāṇamāsrāvayati cakṣurvirecayati sphuṭīkarotīndriyāṇi alasakaśvayathūpacayodardābhiṣyandasnehasvedakledamalān upahanti rocayatyaśanaṃ kaṇḍūrvināśayati vraṇān avasādayati krimīn hinasti māṃsaṃ vilikhati śoṇitasaṃghātaṃ bhinatti bandhāṃśchinatti mārgān vivṛṇoti śleṣmāṇaṃ śamayati laghuruṣṇo rūkṣaśca /
Ca, Sū., 26, 43.5 sa evaṃguṇo'pyeka evātyartham upayujyamāno vipākaprabhāvāt puṃstvamupahanti rasavīryaprabhāvānmohayanti glāpayati sādayati karśayati mūrchayati namayati tamayati bhramayati kaṇṭhaṃ paridahati śarīratāpamupajanayati balaṃ kṣiṇoti tṛṣṇāṃ janayati api ca vāyvagniguṇabāhulyād bhramadavathukampatodabhedaiś caraṇabhujapārśvapṛṣṭhaprabhṛtiṣu mārutajān vikārān upajanayati tikto rasaḥ svayamarociṣṇur apyarocakaghno viṣaghnaḥ krimighno mūrchādāhakaṇḍūkuṣṭhatṛṣṇāpraśamanas tvaṅmāṃsayoḥ sthirīkaraṇo jvaraghno dīpanaḥ pācanaḥ stanyaśodhano lekhanaḥ kledamedovasāmajjalasīkāpūyasvedamūtrapurīṣapittaśleṣmopaśoṣaṇo rūkṣaḥ śīto laghuśca /
Ca, Sū., 26, 84.14 mayūramāṃsam eraṇḍasīsakāvasaktam eraṇḍāgnipluṣṭam eraṇḍatailayuktaṃ sadyo vyāpādayati /
Ca, Sū., 26, 84.15 hāridrakamāṃsaṃ hāridrasīsakāvasaktaṃ hāridrāgnipluṣṭaṃ sadyo vyāpādayati tadeva bhasmapāṃśuparidhvastaṃ sakṣaudraṃ sadyo maraṇāya /
Ca, Sū., 26, 86.1 yaccāpi deśakālāgnimātrāsātmyānilādibhiḥ /
Ca, Sū., 26, 106.1 sātmyato'lpatayā vāpi dīptāgnestaruṇasya ca /
Ca, Sū., 27, 58.1 hitā vyāyāmanityebhyo narā dīptāgnayaśca ye /
Ca, Sū., 27, 64.2 darśanaśrotramedhāgnivayovarṇasvarāyuṣām //
Ca, Sū., 27, 69.2 lāvāḥ kaṣāyamadhurā laghavo'gnivivardhanāḥ //
Ca, Sū., 27, 153.1 śūle 'rucau vibandhe ca mande 'gnau madyaviplave /
Ca, Sū., 27, 159.2 śleṣmalaṃ guru viṣṭambhi cāṅkoṭaphalamagnijit //
Ca, Sū., 27, 165.1 bhallātakāsthyagnisamaṃ tanmāṃsaṃ svādu śītalam /
Ca, Sū., 28, 10.2 nāśo'gnerayathākālaṃ valayaḥ palitāni ca //
Ca, Sū., 30, 27.6 svābhāvikaṃ cāsya svalakṣaṇam akṛtakaṃ yaduktamihādye'dhyāye ca yathā agnerauṣṇyam apāṃ dravatvam /
Ca, Nid., 1, 20.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyād yam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 1, 23.0 tadyadā prakupitam āmāśayād ūṣmāṇam upasṛjyādyamāhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāya dravatvād agnim upahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayat kevalaṃ śarīram anuprapadyate tadā jvaram abhinirvartayati //
Ca, Nid., 1, 26.0 sa yadā prakupitaḥ praviśyāmāśayam ūṣmaṇā saha miśrībhūyādyam āhārapariṇāmadhātuṃ rasanāmānam anvavetya rasasvedavahāni srotāṃsi pidhāyāgnimupahatya paktisthānād ūṣmāṇaṃ bahirnirasya prapīḍayan kevalaṃ śarīramanuprapadyate tadā jvaramabhinirvartayati //
Ca, Nid., 1, 37.0 jīrṇajvareṣu tu sarveṣveva sarpiṣaḥ pānaṃ praśasyate yathāsvauṣadhasiddhasya sarpirhi snehādvātaṃ śamayati saṃskārāt kaphaṃ śaityātpittamūṣmāṇaṃ ca tasmāj jīrṇajvareṣu sarveṣveva sarpirhitam udakam ivāgnipluṣṭeṣu dravyeṣviti //
Ca, Nid., 2, 10.1 raktapittaprakopastu khalu purā dakṣayajñoddhvaṃse rudrakopāmarṣāgninā prāṇināṃ parigataśarīraprāṇānām abhavajjvaram anu //
Ca, Nid., 2, 11.1 tasyāśukāriṇo dāvāgnerivāpatitasyātyayikasyāśu praśāntyai prayatitavyaṃ mātrāṃ deśaṃ kālaṃ cābhisamīkṣya saṃtarpaṇenāpatarpaṇena vā mṛdumadhuraśiśiratiktakaṣāyairabhyavahāryaiḥ pradehapariṣekāvagāhasaṃsparśanair vamanādyair vā tatrāvahiteneti //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 7, 15.3 tatra hiṃsārthinonmādyamāno 'gniṃ praviśati apsu nimajjati sthalācchvabhre vā patati śastrakaśākāṣṭhaloṣṭamuṣṭibhir hantyātmānam anyacca prāṇavadhārthamārabhate kiṃcit tam asādhyaṃ vidyāt sādhyau punar dvāvitarau //
Ca, Nid., 8, 36.2 susūkṣmāmapi ca prājño dehāgnibalacetasām //
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Vim., 1, 22.4 te guṇās toyāgnisaṃnikarṣaśaucamanthanadeśakālavāsanabhāvanādibhiḥ kālaprakarṣabhājanādibhiś cādhīyante /
Ca, Vim., 1, 25.1 tasya sādguṇyam upadekṣyāma uṣṇam aśnīyād uṣṇaṃ hi bhujyamānaṃ svadate bhuktaṃ cāgnim audaryam udīrayati kṣipraṃ jarāṃ gacchati vātam anulomayati śleṣmāṇaṃ ca parihrāsayati tasmāduṣṇam aśnīyāt /
Ca, Vim., 1, 25.2 snigdhamaśnīyāt snigdhaṃ hi bhujyamānaṃ svadate bhuktaṃ cānudīrṇam agnim udīrayati kṣipraṃ jarāṃ gacchati vātamanulomayati śarīramupacinoti dṛḍhīkarotīndriyāṇi balābhivṛddhim upajanayati varṇaprasādaṃ cābhinirvartayati tasmāt snigdhamaśnīyāt /
Ca, Vim., 1, 25.4 jīrṇe 'śnīyāt ajīrṇe hi bhuñjānasyābhyavahṛtam āhārajātaṃ pūrvasyāhārasya rasam apariṇatam uttareṇāhārarasenopasṛjat sarvān doṣān prakopayatyāśu jīrṇe tu bhuñjānasya svasthānastheṣu doṣeṣvagnau codīrṇe jātāyāṃ ca bubhukṣāyāṃ vivṛteṣu ca srotasāṃ mukheṣu viśuddhe codgāre hṛdaye viśuddhe vātānulomye visṛṣṭeṣu ca vātamūtrapurīṣavegeṣvabhyavahṛtam āhārajātaṃ sarvaśarīradhātūn apradūṣayad āyur evābhivardhayati kevalaṃ tasmājjīrṇe 'śnīyāt /
Ca, Vim., 2, 7.4 tatra vātaḥ śūlānāhāṅgamardamukhaśoṣamūrchābhramāgnivaiṣamyapārśvapṛṣṭhakaṭigrahasirākuñcanastambhanāni karoti pittaṃ punar jvarātīsārāntardāhatṛṣṇāmadabhramapralapanāni śleṣmā tu chardyarocakāvipākaśītajvarālasyagātragauravāṇi //
Ca, Vim., 2, 12.1 alasakam upadekṣyāmaḥ durbalasyālpāgner bahuśleṣmaṇo vātamūtrapurīṣavegavidhāriṇaḥ sthiragurubahurūkṣaśītaśuṣkānnasevinas tad annapānam anilaprapīḍitaṃ śleṣmaṇā ca vibaddhamārgam atimātrapralīnam alasatvānna bahirmukhībhavati tataśchardyatīsāravarjyāny āmapradoṣaliṅgāny abhidarśayaty atimātrāṇi /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.3 āmapradoṣeṣu tvannakāle jīrṇāhāraṃ punardoṣāvaliptāmāśayaṃ stimitagurukoṣṭham anannābhilāṣiṇam abhisamīkṣya pāyayed doṣaśeṣapācanārtham auṣadham agnisaṃdhukṣaṇārthaṃ ca natvevājīrṇāśanam āmapradoṣadurbalo hyagnirna yugapaddoṣam auṣadham āhārajātaṃ ca śaktaḥ paktum /
Ca, Vim., 2, 13.4 api cāmapradoṣāhārauṣadhavibhramo 'tibalatvād uparatakāyāgniṃ saha saivāturam abalam atipātayet /
Ca, Vim., 2, 13.7 vimuktāmapradoṣasya punaḥ paripakvadoṣasya dīpte cāgnāvabhyaṅgāsthāpanānuvāsanaṃ vidhivat snehapānaṃ ca yuktyā prayojyaṃ prasamīkṣya doṣabheṣajadeśakālabalaśarīrāhārasātmyasattvaprakṛtivayasām avasthāntarāṇi vikārāṃśca samyagiti //
Ca, Vim., 3, 24.9 tatastāni prajāśarīrāṇi hīyamānaguṇapādair āhāravihārair ayathāpūrvam upaṣṭabhyamānānyagnimārutaparītāni prāgvyādhibhir jvarādibhir ākrāntāni /
Ca, Vim., 3, 36.2 nidarśanam api cātrodāhariṣyāmaḥ yadi hi niyatakālapramāṇam āyuḥ sarvaṃ syāt tadāyuṣkāmāṇāṃ na mantrauṣadhimaṇimaṅgalabalyupahārahomaniyamaprāyaścittopavāsasvastyayanapraṇipātagamanādyāḥ kriyā iṣṭayaśca prayojyeran nodbhrāntacaṇḍacapalagogajoṣṭrakharaturagamahiṣādayaḥ pavanādayaśca duṣṭāḥ parihāryāḥ syuḥ na prapātagiriviṣamadurgāmbuvegāḥ tathā na pramattonmattodbhrāntacaṇḍacapalamohalobhākulamatayaḥ nārayaḥ na pravṛddho'gniḥ ca vividhaviṣāśrayāḥ sarīsṛporagādayaḥ na sāhasaṃ nādeśakālacaryā na narendraprakopa iti evamādayo hi bhāvā nābhāvakarāḥ syuḥ āyuṣaḥ sarvasya niyatakālapramāṇatvāt /
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 38.2 yathā ca sa evākṣo 'tibhārādhiṣṭhitatvād viṣamapathād apathād akṣacakrabhaṅgād vāhyavāhakadoṣād aṇimokṣād anupāṅgāt paryasanāccāntarāvasānam āpadyate tathāyurapyayathābalam ārambhād ayathāgnyabhyavaharaṇād viṣamābhyavaharaṇād viṣamaśarīranyāsād atimaithunād asatsaṃśrayād udīrṇavegavinigrahād vidhāryavegāvidhāraṇād bhūtaviṣavāyvagnyupatāpād abhighātād āhārapratīkāravivarjanāccāntarāvasānam āpadyate sa mṛtyurakāle tathā jvarādīn apyātaṅkān mithyopacaritān akālamṛtyūn paśyāma iti //
Ca, Vim., 3, 40.3 taddhi teṣāṃ pītaṃ vātam anulomayati agniṃ codaryam udīrayati kṣipraṃ jarāṃ gacchati śleṣmāṇaṃ pariśoṣayati svalpamapi ca pītaṃ tṛṣṇāpraśamanāyopakalpate tathā yuktam api caitannātyarthotsannapitte jvare sadāhabhramapralāpātisāre vā pradeyam uṣṇena hi dāhabhramapralāpātisārā bhūyo'bhivardhante śīte na copaśāmyantīti //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Vim., 5, 17.2 śukravāhīni duṣyanti śastrakṣārāgnibhistathā //
Ca, Vim., 5, 19.2 varcovāhīni duṣyanti durbalāgneḥ kṛśasya ca //
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 7, 26.2 etaṃ saṃbhāraṃ viḍaṅgakaṣāyasyārdhāḍhakamātreṇa pratisaṃsṛjya tattailaprasthaṃ samāvāpya sarvamāloḍya mahati paryoge samāsicyāgnāvadhiśrityāsane samāsicyāgnāvadhiśrityāsane sukhopaviṣṭaḥ sarvataḥ snehamavalokayannajasraṃ mṛdvagninā sādhayeddarvyā satatamavaghaṭṭayan /
Ca, Vim., 8, 5.1 tamupasṛtyārirādhayiṣurupacaredagnivacca devavacca rājavacca pitṛvacca bhartṛvaccāpramattaḥ /
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 11.1 tamupasthitamājñāya same śucau deśe prākpravaṇe udakpravaṇe vā catuṣkiṣkumātraṃ caturasraṃ sthaṇḍilaṃ gomayodakenopaliptaṃ kuśāstīrṇaṃ suparihitaṃ paridhibhiścaturdiśaṃ yathoktacandanodakumbhakṣaumahemahiraṇyarajatamaṇimuktāvidrumālaṃkṛtaṃ medhyabhakṣyagandhaśuklapuṣpalājasarṣapākṣatopaśobhitaṃ kṛtvā tatra pālāśībhir aiṅgudībhir audumbarībhir mādhukībhir vā samidbhiragnimupasamādhāya prāṅmukhaḥ śuciradhyayanavidhimanuvidhāya madhusarpirbhyāṃ tristrir juhuyād agnim āśīḥsamprayuktair mantrair brahmāṇamagniṃ dhanvantariṃ prajāpatimaśvināvindramṛṣīṃśca sūtrakārānabhimantrayamāṇaḥ pūrvaṃ svāheti //
Ca, Vim., 8, 12.2 hutvā ca pradakṣiṇamagnimanuparikrāmet /
Ca, Vim., 8, 13.1 athainamagnisakāśe brāhmaṇasakāśe bhiṣaksakāśe cānuśiṣyād brahmacāriṇā śmaśrudhāriṇā satyavādināmāṃsādena medhyasevinā nirmatsareṇāśastradhāriṇā ca bhavitavyaṃ na ca te madvacanāt kiṃcid akāryaṃ syādanyatra rājadviṣṭāt prāṇaharād vipulād adharmyād anarthasamprayuktād vāpyarthāt madarpaṇena matpradhānena madadhīnena matpriyahitānuvartinā ca śaśvadbhavitavyaṃ putravad dāsavad arthivaccopacaratānuvastavyo 'ham anutsekenāvahitenānanyamanasā vinītenāvekṣyāvekṣyakāriṇānasūyakena cābhyanujñātena pravicaritavyam anujñātena pravicaratā pūrvaṃ gurvarthopāharaṇe yathāśakti prayatitavyaṃ karmasiddhimarthasiddhiṃ yaśolābhaṃ pretya ca svargamicchatā bhiṣajā tvayā gobrāhmaṇamādau kṛtvā sarvaprāṇabhṛtāṃ śarmāśāsitavyamaharaharuttiṣṭhatā copaviśatā ca sarvātmanā cāturāṇāmārohyāya prayatitavyaṃ jīvitahetorapi cāturebhyo nābhidrogdhavyaṃ manasāpi ca parastriyo nābhigamanīyāstathā sarvameva parasvaṃ nibhṛtaveśaparicchadena bhavitavyam aśauṇḍenāpāpenāpāpasahāyena ca ślakṣṇaśukladharmyaśarmyadhanyasatyahitamitavacasā deśakālavicāriṇā smṛtimatā jñānotthānopakaraṇasampatsu nityaṃ yatnavatā ca na ca kadācidrājadviṣṭānāṃ rājadveṣiṇāṃ vā mahājanadviṣṭānāṃ mahājanadveṣiṇāṃ vāpyauṣadham anuvidhātavyaṃ tathā sarveṣām atyarthanikṛtaduṣṭaduḥkhaśīlācāropacārāṇām anapavādapratikārāṇāṃ mumūrṣūṇāṃ ca tathaivāsannihiteśvarāṇāṃ strīṇāmanadhyakṣāṇāṃ vā na ca kadācit strīdattamāmiṣamādātavyamananujñātaṃ bhartrāthavādhyakṣeṇa āturakulaṃ cānupraviśatā viditenānumatapraveśinā sārdhaṃ puruṣeṇa susaṃvītenāvākśirasā smṛtimatā stimitenāvekṣyāvekṣya manasā sarvamācaratā samyaganupraveṣṭavyam anupraviśya ca vāṅmanobuddhīndriyāṇi na kvacit praṇidhātavyānyanyatrāturād āturopakārārthād āturagateṣvanyeṣu vā bhāveṣu na cāturakulapravṛttayo bahirniścārayitavyāḥ hrasitaṃ cāyuṣaḥ pramāṇamāturasya jānatāpi tvayā na varṇayitavyaṃ tatra yatrocyamānam āturasyānyasya vāpyupaghātāya sampadyate jñānavatāpi ca nātyarthamātmano jñāne vikatthitavyam āptādapi hi vikatthamānād atyartham udvijantyaneke //
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 34.2 yathāgnir uṣṇaḥ dravamudakaṃ sthirā pṛthivī ādityaḥ prakāśaka iti yathā ādityaḥ prakāśakastathā sāṃkhyajñānaṃ prakāśakamiti //
Ca, Vim., 8, 40.1 athānumānamanumānaṃ nāma tarko yuktyapekṣaḥ yathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā śrotrādīni śabdādigrahaṇenety evamādi //
Ca, Vim., 8, 94.4 sahasā hyatibalam auṣadham aparīkṣakaprayuktam alpabalam āturam atipātayet na hyatibalāny āgneyavāyavīyāny auṣadhāny agnikṣāraśastrakarmāṇi vā śakyante 'lpabalaiḥ soḍhum asahyātitīkṣṇavegatvāddhi tāni sadyaḥprāṇaharāṇi syuḥ /
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Śār., 1, 27.1 mahābhūtāni khaṃ vāyur agnir āpaḥ kṣitistathā /
Ca, Śār., 1, 97.1 yastvagnikalpānarthāñ jño jñātvā tebhyo nivartate /
Ca, Śār., 2, 4.2 vāyvagnibhūmyabguṇapādavattat ṣaḍbhyo rasebhyaḥ prabhavaśca tasya //
Ca, Śār., 2, 9.1 tadagnisūryaśramaśokarogair uṣṇānnapānairathavā pravṛttam /
Ca, Śār., 2, 21.1 vāyvagnidoṣād vṛṣaṇau tu yasya nāśaṃ gatau vātikaṣaṇḍakaḥ saḥ /
Ca, Śār., 4, 6.1 garbhastu khalvantarikṣavāyvagnitoyabhūmivikāraś cetanādhiṣṭhānabhūtaḥ /
Ca, Śār., 4, 12.4 tatrāsyākāśātmakaṃ śabdaḥ śrotraṃ lāghavaṃ saukṣmyaṃ vivekaśca vāyvātmakaṃ sparśaḥ sparśanaṃ raukṣyaṃ preraṇaṃ dhātuvyūhanaṃ ceṣṭāśca śārīryaḥ agnyātmakaṃ rūpaṃ darśanaṃ prakāśaḥ paktirauṣṇyaṃ ca abātmakaṃ raso rasanaṃ śaityaṃ mārdavaṃ snehaḥ kledaśca pṛthivyātmakaṃ gandho ghrāṇaṃ gauravaṃ sthairyaṃ mūrtiśceti //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Śār., 8, 10.3 tatropaviṣṭaḥ pālāśībhir aiṅgudībhir audumbarībhir mādhūkībhir vā samidbhir agnim upasamādhāya kuśaiḥ paristīrya paridhibhiśca paridhāya lājaiḥ śuklābhiśca gandhavatībhiḥ sumanobhirupakiret /
Ca, Śār., 8, 11.1 tataḥ putrakāmā paścimato'gniṃ dakṣiṇato brāhmaṇam upaviśyānvālabheta saha bhartrā yatheṣṭaṃ putram āśāsānā /
Ca, Śār., 8, 11.5 tataḥ samāpte karmaṇi pūrvaṃ dakṣiṇapādamabhiharantī pradakṣiṇamagnim anuparikrāmet saha bhartrā /
Ca, Śār., 8, 13.0 śūdrā tu namaskārameva kuryāt devāgnidvijagurutapasvisiddhebhyaḥ //
Ca, Śār., 8, 21.2 pratatottānaśāyinyāḥ punargarbhasya nābhyāśrayā nāḍī kaṇṭhamanuveṣṭayati vivṛtaśāyinī naktaṃcāriṇī conmattaṃ janayati apasmāriṇaṃ punaḥ kalikalahaśīlā vyavāyaśīlā durvapuṣam ahrīkaṃ straiṇaṃ vā śokanityā bhītam apacitam alpāyuṣaṃ vā abhidhyātrī paropatāpinam īrṣyuṃ straiṇaṃ vā stenā tvāyāsabahulam atidrohiṇam akarmaśīlaṃ vā amarṣiṇī caṇḍamaupadhikam asūyakaṃ vā svapnanityā tandrālumabudham alpāgniṃ vā madyanityā pipāsālum alpasmṛtim anavasthitacittaṃ vā godhāmāṃsaprāyā śārkariṇam aśmariṇaṃ śanairmehiṇaṃ vā varāhamāṃsaprāyā raktākṣaṃ krathanam atiparuṣaromāṇaṃ vā matsyamāṃsanityā ciranimeṣaṃ stabdhākṣaṃ vā madhuranityā pramehiṇaṃ mūkamatisthūlaṃ vā amlanityā raktapittinaṃ tvagakṣirogiṇaṃ vā lavaṇanityā śīghravalīpalitaṃ khālityarogiṇaṃ vā kaṭukanityā durbalam alpaśukram anapatyaṃ vā tiktanityā śoṣiṇamabalamanupacitaṃ vā kaṣāyanityā śyāvam ānāhinam udāvartinaṃ vā yadyacca yasya yasya vyādher nidānamuktaṃ tattadāsevamānāntarvatnī tannimittavikārabahulam apatyaṃ janayati /
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Ca, Śār., 8, 34.0 tatra sarpistailamadhusaindhavasauvarcalakālaviḍlavaṇaviḍaṅgakuṣṭhakilimanāgarapippalīpippalīmūlahastipippalīmaṇḍūkaparṇyelālāṅgalīvacācavyacitrakacirabilvahiṅgusarṣapalaśunakatakakaṇakaṇikānīpātasībalvajabhūrjakulatthamaireyasurāsavāḥ saṃnihitāḥ syuḥ tathāśmānau dvau dve kuṇḍamusale dve udūkhale kharavṛṣabhaśca dvau ca tīkṣṇau sūcīpippalakau sauvarṇarājatau śastrāṇi ca tīkṣṇāyasāni dvau ca bilvamayau paryaṅkau taindukaiṅgudāni ca kāṣṭhānyagnisaṃdhukṣaṇāni striyaśca bahvyo bahuśaḥ prajātāḥ sauhārdayuktāḥ satatam anuraktāḥ pradakṣiṇācārāḥ pratipattikuśalāḥ prakṛtivatsalāstyaktaviṣādāḥ kleśasahinyo'bhimatāḥ brāhmaṇāścātharvavedavidaḥ yaccānyadapi tatra samarthaṃ manyeta yaccānyacca brāhmaṇā brūyuḥ striyaśca vṛddhāstat kāryam //
Ca, Śār., 8, 35.1 tataḥ pravṛtte navame māse puṇye'hani praśastanakṣatrayogamupagate praśaste bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte śāntiṃ hutvā gobrāhmaṇam agnimudakaṃ cādau praveśya gobhyas tṛṇodakaṃ madhulājāṃśca pradāya brāhmaṇebhyo'kṣatān sumanaso nāndīmukhāni ca phalānīṣṭāni dattvodakapūrvam āsanasthebhyo 'bhivādya punarācamya svasti vācayet /
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Śār., 8, 47.6 kaṇakakaṇṭakendhanavān agnis tindukakāṣṭhendhanaś cāgniḥ sūtikāgārasyābhyantarato nityaṃ syāt /
Ca, Indr., 4, 8.2 agnirnāyāti cādīptas tasyāyuḥkṣayam ādiśet //
Ca, Indr., 4, 11.1 yo 'gniṃ prakṛtivarṇasthaṃ nīlaṃ paśyati niṣprabham /
Ca, Indr., 4, 15.2 agniṃ vā niṣprabhaṃ rātrau dṛṣṭvā maraṇamṛcchati //
Ca, Indr., 5, 15.1 nagnasyājyāvasiktasya juhvato 'gnim anarciṣam /
Ca, Indr., 11, 24.1 varṇasvarāvagnibalaṃ vāgindriyamanobalam /
Ca, Indr., 12, 12.1 juhvatyagniṃ tathā piṇḍān pitṛbhyo nirvapatyapi /
Ca, Indr., 12, 33.1 praveśe pūrṇakumbhāgnimṛdbījaphalasarpiṣām /
Ca, Indr., 12, 34.1 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca /
Ca, Indr., 12, 83.2 somārkāgnidvijātīnāṃ gavāṃ nṝṇāṃ payasvinām //
Ca, Cik., 1, 51.1 sādhyamaudumbare pātre tat sarvaṃ mṛdunāgninā /
Ca, Cik., 1, 58.2 tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtā candanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punar nāgabalāsahasrapalasvarasaparipītam anātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśer adhaḥ sthāpayed antarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānam atharvavedavidā pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktam ardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno 'gnibalam abhisamīkṣya jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkam upasevamāno yathoktān guṇān samaśnuta iti //
Ca, Cik., 1, 73.2 strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam //
Ca, Cik., 1, 75.1 athāmalakaharītakīnām āmalakavibhītakānāṃ harītakīvibhītakānām āmalakaharītakīvibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdāvaliptānāṃ kukūlasvinnānām akulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayed anannabhug yathoktena vidhinā tasyānte yavāgvādibhiḥ pratyavasthāpanam abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca ayaṃca rasāyanaprayogaprakarṣo dvistāvadagnibalam abhisamīkṣya pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt /
Ca, Cik., 1, 76.0 harītakyāmalakavibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasamprayuktena vidārīsvarasena kṣīrāṣṭaguṇasamprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā prayuñjāno 'gnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam uṣṇodakānupānam aśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalam atulam upalabhyāpratihatasarvārambhaḥ paramāyur avāpnuyāt //
Ca, Cik., 2, 7.2 tasyottarakālamagnibalasamāṃ mātrāṃ khādet paurvāhṇikaḥ prayogo nāparāhṇikaḥ sātmyāpekṣaścāhāravidhiḥ /
Ca, Cik., 2, 10.0 yathoktaguṇānāmāmalakānāṃ sahasramārdrapalāśadroṇyāṃ sapidhānāyāṃ bāṣpam anudvamantyām āraṇyagomayāgnibhir upasvedayet tāni susvinnaśītāny uddhṛtakulakāny āpothyāḍhakena pippalīcūrṇānāmāḍhakena ca viḍaṅgataṇḍulacūrṇānām adhyardhena cāḍhakena śarkarāyā dvābhyāṃ dvābhyām āḍhakābhyāṃ tailasya madhunaḥ sarpiṣaśca saṃyojya śucau dṛḍhe ghṛtabhāvite kumbhe sthāpayed ekaviṃśatirātram ata ūrdhvaṃ prayogaḥ asya prayogādvarṣaśatam ajaram āyus tiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 11.1 dhanvani kuśāstīrṇe snigdhakṛṣṇamadhuramṛttike suvarṇavarṇamṛttike vā vyapagataviṣaśvāpadapavanasalilāgnidoṣe karṣaṇavalmīkaśmaśānacaityoṣarāvasathavarjite deśe yathartusukhapavanasalilādityasevite jātāny anupahatāny anadhyārūḍhāny abālāny ajīrṇāny adhigatavīryāṇi śīrṇapurāṇaparṇāny asaṃjātāny aparṇāni tapasi tapasye vā māse śuciḥ prayataḥ kṛtadevārcanaḥ svasti vācayitvā dvijātīn cale sumuhūrte nāgabalāmūlāny uddharet teṣāṃ suprakṣālitānāṃ tvakpiṇḍam āmramātram akṣamātraṃ vā ślakṣṇapiṣṭamāloḍya payasā prātaḥ prayojayet cūrṇīkṛtāni vā pibet payasā madhusarpirbhyāṃ vā saṃyojya bhakṣayet jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikam aśnīyāt /
Ca, Cik., 2, 14.0 bhallātakānāṃ jarjarīkṛtānāṃ piṣṭasvedanaṃ pūrayitvā bhūmāv ākaṇṭhaṃ nikhātasya snehabhāvitasya dṛḍhasyopari kumbhasyāropyoḍupenāpidhāya kṛṣṇamṛttikāvaliptaṃ gomayāgnibhir upasvedayet teṣāṃ yaḥ svarasaḥ kumbhaṃ prapadyeta tam aṣṭabhāgamadhusamprayuktaṃ dviguṇaghṛtam adyāt tatprayogādvarṣaśatamajaraṃ vayastiṣṭhatīti samānaṃ pūrveṇa //
Ca, Cik., 2, 17.1 bhallātakāni tīkṣṇāni pākīnyagnisamāni ca /
Ca, Cik., 2, 19.2 yaṃ na bhallātakaṃ hanyācchīghraṃ medhāgnivardhanam //
Ca, Cik., 3, 20.2 bālaṃ krodhāgnisaṃtaptam asṛjat satranāśanam //
Ca, Cik., 3, 24.2 krodhāgniruktavān devamahaṃ kiṃ karavāṇi te //
Ca, Cik., 3, 82.2 prāṇaṃ vāyvagnisomaiśca sārdhaṃ gacchatyasau vibhuḥ //
Ca, Cik., 3, 97.1 pratiśyā chardirālasyaṃ tandrārucyagnimārdavam /
Ca, Cik., 3, 102.1 varcobhedo 'gnidaurbalyaṃ tṛṣṇā dāho 'cirbhramaḥ /
Ca, Cik., 3, 109.2 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ //
Ca, Cik., 3, 133.1 svasthānāt pracyute cāgnau prāyaśastaruṇe jvare /
Ca, Cik., 3, 151.1 tasyāgnirdīpyate tābhiḥ samidbhiriva pāvakaḥ /
Ca, Cik., 3, 151.2 tāśca bheṣajasaṃyogāllaghutvāccāgnidīpanāḥ //
Ca, Cik., 3, 169.1 akṣīṇabalamāṃsāgneḥ śamayettaṃ virecanaiḥ /
Ca, Cik., 3, 170.2 nirūho balam agniṃ ca vijvaratvaṃ mudaṃ rucim //
Ca, Cik., 3, 172.2 jvare purāṇe saṃkṣīṇe kaphapitte dṛḍhāgnaye //
Ca, Cik., 3, 180.1 pibejjvarī jvaraharāṃ kṣudvānalpāgnirāditaḥ /
Ca, Cik., 3, 218.2 prayojyā jvaraśāntyarthamagnisaṃdhukṣaṇāḥ śivāḥ //
Ca, Cik., 3, 221.2 aṃsābhitāpamagniṃ ca viṣamaṃ saṃniyacchati //
Ca, Cik., 3, 258.2 tena kaṣāyeṇa dviguṇitapayasā teṣāmeva ca kalkena kaṣāyārdhamātraṃ mṛdvagninā sādhayettailam /
Ca, Cik., 3, 273.2 jvaraṃ kurvanti doṣāstu hīyate 'gnibalaṃ tataḥ //
Ca, Cik., 3, 276.1 ato 'gnibalarakṣārthaṃ laṅghanādikramo hitaḥ /
Ca, Cik., 3, 277.2 udīrṇadoṣas tvalpāgnir aśnan guru viśeṣataḥ //
Ca, Cik., 3, 337.2 kaṇḍūrutkoṭhapiḍakāḥ kurvantyagniṃ ca te mṛdum //
Ca, Cik., 4, 3.2 praṇamyovāca nirmohamagniveśo 'gnivarcasam //
Ca, Cik., 4, 5.2 mahāgadaṃ mahāvegam agnivacchīghrakāri ca /
Ca, Cik., 4, 14.1 yattridoṣamasādhyaṃ tanmandāgner ativegavat /
Ca, Cik., 4, 35.1 mandāgneramlasātmyāya tat sāmlamapi kalpayet /
Ca, Cik., 5, 17.2 manaḥśarīrāgnibalāpahāriṇaṃ tridoṣajaṃ gulmamasādhyamādiśet //
Ca, Cik., 5, 25.1 dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ /
Ca, Cik., 5, 29.1 vātagulme kapho vṛddho hatvāgnimaruciṃ yadi /
Ca, Cik., 5, 35.2 bhiṣagagnibalāpekṣī sarpiṣā tailvakena vā //
Ca, Cik., 5, 36.1 tṛṣṇājvaraparīdāhaśūlasvedāgnimārdave /
Ca, Cik., 5, 49.1 avamyasyālpakāyāgneḥ kuryāllaṅghanamāditaḥ /
Ca, Cik., 5, 49.2 mando 'gnirvedanā mandā gurustimitakoṣṭhatā //
Ca, Cik., 5, 52.2 laṅghanollekhane svede kṛte 'gnau saṃpradhukṣite //
Ca, Cik., 5, 54.2 mande 'gnāvanile mūḍhe jñātvā sasnehamāśayam //
Ca, Cik., 5, 56.1 jayetkaphakṛtaṃ gulmaṃ kṣārāriṣṭāgnikarmabhiḥ /
Ca, Cik., 5, 59.2 mande 'gnāvarucau sātmye madye sasnehamaśnatām //
Ca, Cik., 5, 62.2 auṣṇyāttaikṣṇyācca śamayedagnirgulme kaphānilau //
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Ca, Cik., 5, 112.1 mande 'gnau vardhate gulmo dīpte cāgnau praśāmyati /
Ca, Cik., 5, 135.2 yavāgūbhiḥ khaḍairyūṣaiḥ saṃdhukṣyo 'gnirvilaṅghite //
Ca, Cik., 5, 136.1 śamaprakopau doṣāṇāṃ sarveṣāmagnisaṃśritau /
Ca, Cik., 5, 136.2 tasmādagniṃ sadā rakṣennidānāni ca varjayet //
Ca, Cik., 5, 188.2 nityaṃ cāgnisamādhiḥ snigdhasya ca sarvakarmāṇi //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 3.0 karapracitānāṃ yathoktaguṇānām āmalakānāmuddhṛtāsthnāṃ śuṣkacūrṇitānāṃ punarmāghe phālgune vā māse triḥsaptakṛtvaḥ svarasaparipītānāṃ punaḥ śuṣkacūrṇīkṛtānām āḍhakam ekaṃ grāhayet atha jīvanīyānāṃ bṛṃhaṇīyānāṃ stanyajananānāṃ śukrajananānāṃ vayaḥsthāpanānāṃ ṣaḍvirecanaśatāśritīyoktānām auṣadhagaṇānāṃ candanāgurudhavatiniśakhadiraśiṃśapāsanasārāṇāṃ cāṇuśaḥ kṛttānām abhayāvibhītakapippalīvacācavyacitrakaviḍaṅgānāṃ ca samastānāmāḍhakamekaṃ daśaguṇenāmbhasā sādhayet tasminnāḍhakāvaśeṣe rase supūte tāny āmalakacūrṇāni dattvā gomayāgnibhir vaṃśavidalaśaratejanāgnibhir vā sādhayed yāvad apanayādrasasya tam anupadagdham upahṛtyāyasīṣu pātrīṣvāstīrya śoṣayet suśuṣkaṃ tat kṛṣṇājinasyopari dṛṣadi ślakṣṇapiṣṭam ayaḥsthālyāṃ nidhāpayet samyak taccūrṇam ayaś cūrṇāṣṭabhāgasamprayuktaṃ madhusarpirbhyām agnibalam abhisamīkṣya prayojayediti //
Ca, Cik., 1, 3, 31.1 āyuḥpradānyāmayanāśanāni balāgnivarṇasvaravardhanāni /
Ca, Cik., 1, 4, 21.2 mātrāmagnisamāṃ tasya tata ūrdhvaṃ prayojayet //
Ca, Cik., 1, 4, 24.2 sattvasmṛtiśarīrāgnibuddhīndriyabalapradam //
Ca, Cik., 1, 4, 48.1 indrāgnī cāśvinau caiva stūyante prāyaśo dvijaiḥ /
Ca, Cik., 2, 4, 27.1 mātrāmagnisamāṃ tasya prātaḥ prātaḥ prayojayet /
Garbhopaniṣat
GarbhOp, 1, 3.3 parasparaṃ saumyaguṇatvāt ṣaḍvidho rasaḥ rasāc choṇitaṃ śoṇitān māṃsaṃ māṃsān medo medasaḥ snāyavaḥ snāyubhyo 'sthīni asthibhyo majjā majjātaḥ śukraṃ śukraśoṇitasaṃyogād āvartate garbho hṛdi vyavasthāṃ nayati hṛdaye 'ntar āgniḥ agnisthāne pittaṃ pittasthāne vāyuḥ vāyuto hṛdayaṃ prājāpatyāt kramāt //
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.1 śarīram iti kasmāt agnayo hy atra śriyante jñānāgnir darśanāgniḥ koṣṭhāgnir iti tatra koṣṭhāgnir nāmāśitapītalehyacoṣyaṃ pacati /
GarbhOp, 1, 12.2 darśanāgnī rūpāṇāṃ darśanaṃ karoti /
GarbhOp, 1, 12.3 jñānāgniḥ śubhāśubhaṃ ca karma vindati /
Lalitavistara
LalVis, 2, 15.1 kleśāgninā pradīpte loke tvaṃ vīra meghavad vyāpya /
LalVis, 6, 54.1 bodhisattvasya khalu punarmātuḥ kukṣigatasya kāyastathāvidho 'bhūt tadyathāpi nāma parvatamūrdhani rātrāvandhakāratamisrāyāṃ mahānagniskandho yojanādapi dṛśyate sma yāvat pañcabhyo yojanebhyo dṛśyate sma /
LalVis, 7, 32.13 sarvanairayikāṇāṃ ca nirayāgnipratighātāya saha dharmameghavṛṣṭiṃ varṣiṣyāmi yena te sukhasamarpitā bhaviṣyanti /
LalVis, 7, 96.10 rāgadveṣamohāgnisaṃtaptānāṃ sattvānāṃ saddharmajalavarṣeṇa prahlādanaṃ kariṣyati /
LalVis, 11, 11.1 loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
Mahābhārata
MBh, 1, 1, 14.2 kṛtābhiṣekāḥ śucayaḥ kṛtajapyā hutāgnayaḥ /
MBh, 1, 1, 55.2 trīn agnīn iva kauravyāñjanayāmāsa vīryavān //
MBh, 1, 1, 105.2 agniṃ tathā tarpitaṃ khāṇḍave ca tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 1, 114.6 dakṣān pārthān me sutair agnikalpāṃstadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 2, 115.2 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 115.3 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 1, 2, 126.18 indro 'gnir yatra dharmaśca ajijñāsañ śibiṃ nṛpam /
MBh, 1, 2, 191.5 tathā śokāgnitaptasya dhṛtarāṣṭrasya dhīmataḥ /
MBh, 1, 2, 207.2 dagdhasyāstrāgninā pūrvaṃ kṛṣṇāt saṃjīvanaṃ punaḥ //
MBh, 1, 2, 230.4 yatra te 'gniṃ dadṛśire lauhityaṃ prāpya sāgaram /
MBh, 1, 2, 230.5 yatrāgninā coditasya pārthastasmai mahātmane /
MBh, 1, 4, 3.3 tad bhagavāṃstu tāvacchaunako 'gniśaraṇam adhyāste //
MBh, 1, 5, 5.2 tat tāvacchṛṇu yo devaiḥ sendraiḥ sāgnimarudgaṇaiḥ /
MBh, 1, 5, 17.1 athāgniśaraṇe 'paśyajjvalitaṃ jātavedasam /
MBh, 1, 5, 18.1 śaṃsa me kasya bhāryeyam agne pṛṣṭa ṛtena vai /
MBh, 1, 5, 23.1 tvam agne sarvabhūtānām antaścarasi nityadā /
MBh, 1, 5, 26.5 agnir uvāca /
MBh, 1, 6, 1.2 agner atha vacaḥ śrutvā tad rakṣaḥ prajahāra tām /
MBh, 1, 6, 11.2 agninā bhagavaṃstasmai rakṣase 'haṃ niveditā /
MBh, 1, 6, 13.3 śaśāpāgnim abhikruddhaḥ sarvabhakṣo bhaviṣyasi //
MBh, 1, 7, 13.2 vināgninā prajāḥ sarvāstata āsan suduḥkhitāḥ //
MBh, 1, 7, 14.2 agnināśāt kriyābhraṃśād bhrāntā lokās trayo 'naghāḥ /
MBh, 1, 7, 15.2 agner āvedayañśāpaṃ kriyāsaṃhāram eva ca //
MBh, 1, 7, 16.1 bhṛguṇā vai mahābhāga śapto 'gniḥ kāraṇāntare /
MBh, 1, 7, 17.1 śrutvā tu tad vacasteṣām agnim āhūya lokakṛt /
MBh, 1, 7, 22.1 tad agne tvaṃ mahat tejaḥ svaprabhāvād vinirgatam /
MBh, 1, 7, 25.2 agniśca paramāṃ prītim avāpa hatakalmaṣaḥ /
MBh, 1, 7, 25.3 evaṃ sa bhagavāñśāpaṃ lebhe 'gnir bhṛgutaḥ purā //
MBh, 1, 7, 26.1 evam eṣa purāvṛtta itihāso 'gniśāpajaḥ /
MBh, 1, 16, 22.1 teṣāṃ saṃgharṣajaścāgnir arcirbhiḥ prajvalan muhuḥ /
MBh, 1, 16, 24.1 tam agnim amaraśreṣṭhaḥ pradahantaṃ tatastataḥ /
MBh, 1, 16, 36.11 jagad āvṛtya sahasā sadhūmo 'gnir iva jvalan /
MBh, 1, 19, 14.1 vaḍavāmukhadīptāgnestoyahavyapradaṃ śubham /
MBh, 1, 20, 5.1 agnirāśir ivodbhāsan samiddho 'tibhayaṃkaraḥ /
MBh, 1, 20, 5.2 vidyudvispaṣṭapiṅgākṣo yugāntāgnisamaprabhaḥ /
MBh, 1, 20, 7.1 agne mā tvaṃ pravardhiṣṭhāḥ kaccin no na didhakṣasi /
MBh, 1, 20, 8.1 agnir uvāca /
MBh, 1, 20, 10.5 tvaṃ mukhaṃ padmajo viprastvam agniḥ pavanastathā /
MBh, 1, 20, 13.2 bhayaṃkaraḥ pralaya ivāgnir utthito vināśayan yugaparivartanāntakṛt //
MBh, 1, 20, 14.13 calanti naḥ khaga hṛdayāni cāniśaṃ nigṛhyatāṃ vapur idam agnisaṃnibham /
MBh, 1, 21, 9.2 tvam eva meghastvaṃ vāyustvam agnir vaidyuto 'mbare //
MBh, 1, 24, 4.1 agnir arko viṣaṃ śastraṃ vipro bhavati kopitaḥ /
MBh, 1, 24, 4.5 na hyevam agnir nādityo bhasma kuryāt tathānagha /
MBh, 1, 24, 5.5 kiṃ svid agninibho bhāti kiṃ svit saumyapradarśanaḥ //
MBh, 1, 26, 8.1 māyāvīryadharaṃ sākṣād agnim iddham ivodyatam /
MBh, 1, 28, 3.1 tatra cāsīd ameyātmā vidyudagnisamaprabhaḥ /
MBh, 1, 28, 22.2 atikrānto 'mṛtasyārthe sarvato 'gnim apaśyata //
MBh, 1, 28, 24.5 tam agnim iddhaṃ śamayāṃcakāra /
MBh, 1, 28, 25.1 jvalantam agniṃ tam amitratāpanaḥ samāstarat pattraratho nadībhiḥ /
MBh, 1, 28, 25.2 tataḥ pracakre vapur anyad alpaṃ praveṣṭukāmo 'gnim abhipraśāmya //
MBh, 1, 30, 23.3 na cāgnijaṃ coranṛpāśrayaṃ vā kṣutsarpavetālapiśācajaṃ vā /
MBh, 1, 33, 8.2 yathā naṣṭaṃ purā devā gūḍham agniṃ guhāgatam //
MBh, 1, 34, 6.2 śāpaduḥkhāgnitaptānāṃ pannagānām anāmayam /
MBh, 1, 38, 37.1 taṃ daṣṭaṃ pannagendreṇa tenāgnisamatejasā /
MBh, 1, 40, 4.1 tatastu te tad gṛham agninā vṛtaṃ pradīpyamānaṃ viṣajena bhoginaḥ /
MBh, 1, 47, 4.2 takṣakaṃ saṃpradīpte 'gnau prāpsye 'haṃ sahabāndhavam //
MBh, 1, 47, 5.1 yathā tena pitā mahyaṃ pūrvaṃ dagdho viṣāgninā /
MBh, 1, 47, 19.2 sarpān ājuhuvustatra sarvān agnimukhe tadā //
MBh, 1, 47, 22.4 patantyajasraṃ vegena cāgnāvagnimatāṃ vara //
MBh, 1, 47, 25.3 prapetur agnāvuragā mātṛvāgdaṇḍapīḍitāḥ //
MBh, 1, 48, 13.2 aśrūyatāniśaṃ śabdaḥ pacyatāṃ cāgninā bhṛśam //
MBh, 1, 48, 19.1 ajasraṃ nipatatsvagnau nāgeṣu bhṛśaduḥkhitaḥ /
MBh, 1, 49, 23.3 dīptād agneḥ samutpannaṃ nāśayiṣyāmi te bhayam //
MBh, 1, 49, 24.1 brahmadaṇḍaṃ mahāghoraṃ kālāgnisamatejasam /
MBh, 1, 49, 28.4 tuṣṭāva rājānam anantakīrtim ṛtviksadasyāṃśca tathaiva cāgnim //
MBh, 1, 52, 6.4 pradīptāgnau hutāḥ sarve ghorarūpā mahābalāḥ //
MBh, 1, 53, 4.3 na pratyabhāt tadāgnau yan na papāta sa takṣakaḥ //
MBh, 1, 55, 37.1 pārthāyāgnir dadau cāpi gāṇḍīvaṃ dhanur uttamam /
MBh, 1, 57, 38.17 bhāryāṃ cintayamānasya manmathāgnir avardhata //
MBh, 1, 57, 68.102 trir agniṃ tu parikramya samabhyarcya hutāśanam /
MBh, 1, 57, 91.1 tathaiva dhṛṣṭadyumno 'pi sākṣād agnisamadyutiḥ /
MBh, 1, 60, 22.2 agneḥ putraḥ kumārastu śrīmāñ śaravaṇālayaḥ //
MBh, 1, 61, 87.1 agner aṃśaṃ tu viddhi tvaṃ dhṛṣṭadyumnaṃ mahāratham /
MBh, 1, 63, 24.1 kecid agnim athotpādya samidhya ca vanecarāḥ /
MBh, 1, 64, 17.1 agnyāgāraiśca bahubhiḥ puṣpasaṃstarasaṃstṛtam /
MBh, 1, 66, 4.3 paśyatastatra tasyarṣer apyagnisamatejasaḥ /
MBh, 1, 67, 5.13 agnir dahati tejobhiḥ sūryo dahati raśmibhiḥ /
MBh, 1, 67, 14.21 kāmāgninā susaṃdīptaṃ tapatyeva mamāṅgakam /
MBh, 1, 68, 1.15 devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca /
MBh, 1, 68, 65.1 yathā hyāhavanīyo 'gnir gārhapatyāt praṇīyate /
MBh, 1, 69, 10.5 dahyamānāstu tīvreṇa nīcāḥ parayaśo 'gninā /
MBh, 1, 69, 28.3 tasyāḥ krodhasamuttho 'gniḥ sadhūmo mūrdhnyadṛśyata /
MBh, 1, 69, 28.4 saṃniyamyātmano 'ṅgeṣu tataḥ krodhāgnim ātmajam /
MBh, 1, 70, 3.3 meghajenāgninā ye te pūrvaṃ dagdhā mahaujasaḥ //
MBh, 1, 70, 21.2 ānināya kriyārthe 'gnīn yathāvad vihitāṃstridhā //
MBh, 1, 71, 45.2 dvau māṃ śokāvagnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MBh, 1, 73, 15.2 dadarśa kanyāṃ tāṃ tatra dīptām agniśikhām iva /
MBh, 1, 74, 9.4 dahyamānāstu tīvreṇa nīcāḥ parayaśo'gninā /
MBh, 1, 74, 12.6 mama mathnāti hṛdayam agnikāma ivāraṇim /
MBh, 1, 74, 12.11 śanair duḥkhaṃ śastraviṣāgnijātaṃ rohen na saṃrohati vāgvraṇaṃ tu /
MBh, 1, 75, 7.4 pātālam atha vā cāgniṃ yadyeva devān gacchestvaṃ māṃ ca tyaktvā gṛhādhipa /
MBh, 1, 76, 24.5 yadṛcchayāgnir dahati manasā hanti vai dvijaḥ //
MBh, 1, 79, 21.3 na juhoti ca kāle 'gniṃ tāṃ jarāṃ nābhikāmaye //
MBh, 1, 79, 23.2 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 79, 23.9 na juhoti ca kāle 'gniṃ na budhyati ca kālataḥ /
MBh, 1, 79, 23.14 agnipraskandanaparastvaṃ cāpyevaṃ bhaviṣyasi /
MBh, 1, 81, 12.2 agnīṃśca vidhivajjuhvan vānaprasthavidhānataḥ //
MBh, 1, 81, 15.2 pañcāgnimadhye ca tapastepe saṃvatsaraṃ nṛpaḥ //
MBh, 1, 83, 7.1 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MBh, 1, 83, 13.1 prabhur agniḥ pratapane bhūmir āvapane prabhuḥ /
MBh, 1, 88, 12.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva /
MBh, 1, 88, 12.14 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ /
MBh, 1, 88, 13.3 uccaiḥ santaḥ prakāśante jvalanto 'gniśikhā iva //
MBh, 1, 88, 24.1 satyena me dyauśca vasuṃdharā ca tathaivāgnir jvalate mānuṣeṣu /
MBh, 1, 96, 28.3 tadvākyākulitaḥ krodhād vidhūmo 'gnir iva jvalan /
MBh, 1, 96, 53.138 ambikāmbālike caiva pariṇīyāgnisaṃnidhau //
MBh, 1, 110, 31.1 agniṃ juhvann ubhau kālāvubhau kālāvupaspṛśan /
MBh, 1, 113, 7.3 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 1, 116, 6.2 tasya kāmaḥ pravavṛdhe gahane 'gnir ivotthitaḥ //
MBh, 1, 116, 22.14 tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā /
MBh, 1, 116, 30.3 tasyāstad vacanaṃ śrutvā kuntī śokāgnidīpitā /
MBh, 1, 116, 30.72 aśvamedhāgnim āhṛtya yathānyāyaṃ samantataḥ /
MBh, 1, 116, 30.75 tenāgninādahat pāṇḍuṃ kṛtvā cāpi kriyāstadā /
MBh, 1, 116, 31.2 ityuktvā taṃ citāgnisthaṃ dharmapatnī nararṣabham /
MBh, 1, 118, 21.4 hayamedhāgninā sarve yājakāḥ sapurohitāḥ /
MBh, 1, 121, 5.3 agner astram upādāya yad ṛṣir veda kāśyapaḥ /
MBh, 1, 126, 34.4 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 1, 127, 19.2 dīpikāgnikṛtālokastasmād raṅgād viniryayau //
MBh, 1, 128, 4.66 pātayan samare rājan yugāntāgnir iva jvalan /
MBh, 1, 132, 16.2 agnistatastvayā deyo dvāratastasya veśmanaḥ //
MBh, 1, 133, 28.2 viṣād agneśca boddhavyam iti māṃ viduro 'bravīt /
MBh, 1, 136, 9.4 samantato dadau paścād agniṃ tatra niveśane /
MBh, 1, 136, 9.9 dattvāgniṃ sahasā bhīmo nirjagāma bilena saḥ /
MBh, 1, 137, 9.2 pāṇḍavān agninā dagdhān amātyaṃ ca purocanam //
MBh, 1, 137, 16.40 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate /
MBh, 1, 137, 16.79 agnidāhān mahāghorān mayā tasmād upāyataḥ /
MBh, 1, 142, 15.2 dāvāgnidhūmasadṛśaṃ cakratuḥ pārthivaṃ rajaḥ //
MBh, 1, 146, 24.3 āśramāścāgnisaṃskārā japahomavratāni ca /
MBh, 1, 151, 25.44 agninā tu svayam api dagdhaḥ kṣudro nṛśaṃsavat /
MBh, 1, 158, 37.1 astrāgninā vicitro 'yaṃ dagdho me ratha uttamaḥ /
MBh, 1, 159, 2.2 anagnayo 'nāhutayo na ca viprapuraskṛtāḥ /
MBh, 1, 160, 33.1 dahyamānaḥ sa tīvreṇa nṛpatir manmathāgninā /
MBh, 1, 161, 6.2 manmathāgniparītātmā saṃdigdhākṣarayā girā //
MBh, 1, 161, 12.8 manmathāgnisamudbhūtaṃ dāhaṃ kamalalocane /
MBh, 1, 162, 3.2 babhūva so 'sya sacivaḥ saṃpradīpta ivāgninā //
MBh, 1, 166, 43.2 tadāgnim iddhvā bhagavān saṃviveśa mahāvane //
MBh, 1, 166, 44.2 dīpyamāno 'pyamitraghna śīto 'gnir abhavat tataḥ //
MBh, 1, 167, 9.1 sā tam agnisamaṃ vipram anucintya saridvarā /
MBh, 1, 169, 23.2 jyotiḥprahīṇā duḥkhārtāḥ śāntārciṣa ivāgnayaḥ //
MBh, 1, 171, 2.2 anistīrṇo hi māṃ roṣo dahed agnir ivāraṇim //
MBh, 1, 171, 15.1 yaścāyaṃ manyujo me 'gnir lokān ādātum icchati /
MBh, 1, 171, 17.2 ya eṣa manyujaste 'gnir lokān ādātum icchati /
MBh, 1, 171, 18.2 tasmād apsu vimuñcemaṃ krodhāgniṃ dvijasattama //
MBh, 1, 171, 19.2 manyujo 'gnir dahann āpo lokā hyāpomayāḥ smṛtāḥ //
MBh, 1, 171, 21.2 tatastaṃ krodhajaṃ tāta aurvo 'gniṃ varuṇālaye /
MBh, 1, 171, 22.2 tam agnim udgiran vaktrāt pibatyāpo mahodadhau //
MBh, 1, 173, 1.3 agniṃ saṃbhṛtavān ghoraṃ śākteyaḥ sumahātapāḥ /
MBh, 1, 173, 1.4 vāsiṣṭhasaṃbhṛtaścāgnir viśvāmitrahitaiṣiṇā /
MBh, 1, 173, 16.2 so 'gniḥ samabhavad dīptastaṃ ca deśaṃ vyadīpayat //
MBh, 1, 176, 13.6 krodhena cāgnisadṛśāḥ kṣamayā pṛthivīsamāḥ /
MBh, 1, 176, 31.2 paristīrya juhāvāgnim ājyena vidhinā tadā //
MBh, 1, 178, 17.6 dhanurdharā rāgakṛtapratijñam atyagnisomārkam athārkaputram /
MBh, 1, 179, 22.9 śacīva devendram athāgnidevaṃ svāheva lakṣmīśca yathāprameyam /
MBh, 1, 180, 7.2 agnāvenāṃ parikṣipya yāmarāṣṭrāṇi pārthivāḥ //
MBh, 1, 183, 7.1 tam abravīd vāsudevaḥ prahasya gūḍho 'pyagnir jñāyata eva rājan /
MBh, 1, 185, 7.2 tathāvidhair eva narapravīrair upopaviṣṭaistribhir agnikalpaiḥ //
MBh, 1, 185, 12.2 āśā hi no vyaktam iyaṃ samṛddhā muktān hi pārthāñ śṛṇumo 'gnidāhāt //
MBh, 1, 189, 46.35 pañcāgnayaḥ pāṇḍavāḥ syuḥ svāhā kṛṣṇā prakīrtitā //
MBh, 1, 190, 10.1 purohitenāgnisamānavarcasā sahaiva dhaumyena yathāvidhi prabho /
MBh, 1, 190, 12.3 jagrāha pāṇiṃ naradevaputryā dhaumyena mantrair vidhivaddhute 'gnau /
MBh, 1, 190, 17.1 pṛthak pṛthak caiva daśāyutānvitaṃ dhanaṃ dadau saumakir agnisākṣikam /
MBh, 1, 192, 7.101 agnayaśca virājante śastrāṇi kavacāni ca /
MBh, 1, 192, 7.110 tad anīkam anādhṛṣyaṃ śastrāgnivyāladīpitam /
MBh, 1, 195, 14.2 adāhayo yadā pārthān sa tvagnau jatuveśmani /
MBh, 1, 200, 9.16 śataśaḥ somapā yajñe puṇyakarmakṛd agnicit /
MBh, 1, 200, 9.23 agnyarkasadṛśe divye dhārayan kuṇḍale śubhe /
MBh, 1, 203, 4.1 tatra devo mahādevastatrāgnir vāyunā saha /
MBh, 1, 206, 12.2 uttitīrṣur jalād rājann agnikāryacikīrṣayā //
MBh, 1, 206, 15.1 tatrāgnikāryaṃ kṛtavān kuntīputro dhanaṃjayaḥ /
MBh, 1, 206, 16.1 agnikāryaṃ sa kṛtvā tu nāgarājasutāṃ tadā /
MBh, 1, 212, 1.250 catasra evāgnisākṣyāḥ kriyāyuktāstu dharmataḥ /
MBh, 1, 212, 4.2 jvalitāgniprakāśena dviṣatāṃ harṣaghātinā //
MBh, 1, 212, 13.2 maṇividrumacitrāṇi jvalitāgniprabhāṇi ca //
MBh, 1, 213, 46.1 kṛtākṛtasya mukhyasya kanakasyāgnivarcasaḥ /
MBh, 1, 215, 11.8 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 215, 11.120 sahasā prajvalatyagniḥ kruddho vāyusamīritaḥ /
MBh, 1, 216, 25.3 tadāgner anumodāya sakhā sakhyuḥ priyaṃkaraḥ /
MBh, 1, 217, 1.6 kimarthaṃ bhagavān agniḥ khāṇḍavaṃ dagdhum icchati /
MBh, 1, 217, 7.2 tatra tatra vighūrṇantaḥ punar agnau prapedire //
MBh, 1, 217, 10.1 śarīraiḥ saṃpradīptaiśca dehavanta ivāgnayaḥ /
MBh, 1, 219, 26.2 vyasavaste 'patann agnau sākṣāt kālahatā iva //
MBh, 1, 219, 36.1 tam agniḥ prārthayāmāsa didhakṣur vātasārathiḥ /
MBh, 1, 219, 36.5 jihvayā lelihāno 'gnir mayaṃ dagdhuṃ tam anvagāt //
MBh, 1, 219, 40.1 tasmin vane dahyamāne ṣaḍ agnir na dadāha ca /
MBh, 1, 220, 1.2 kimarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 3.2 kīrtayasvāgnisaṃmarde kathaṃ te na vināśitāḥ //
MBh, 1, 220, 4.2 yadarthaṃ śārṅgakān agnir na dadāha tathāgate /
MBh, 1, 220, 20.1 tato 'gniṃ khāṇḍavaṃ dagdhum āyāntaṃ dṛṣṭavān ṛṣiḥ /
MBh, 1, 220, 22.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 1, 220, 26.1 tvām agne jaladān āhuḥ khe viṣaktān savidyutaḥ /
MBh, 1, 220, 29.1 agne tvam eva jvalanastvaṃ dhātā tvaṃ bṛhaspatiḥ /
MBh, 1, 221, 3.1 ayam agnir dahan kakṣam ita āyāti bhīṣaṇaḥ /
MBh, 1, 221, 17.1 tata eṣyāmyatīte 'gnau vihartuṃ pāṃsusaṃcayam /
MBh, 1, 221, 19.1 katham agnir na no dahyāt katham ākhur na bhakṣayet /
MBh, 1, 221, 20.1 bila ākhor vināśaḥ syād agner ākāśacāriṇām /
MBh, 1, 221, 21.3 agnidāhe tu niyataṃ brahmaloke dhruvā gatiḥ //
MBh, 1, 222, 3.1 saṃśayo hyagnir āgacched dṛṣṭaṃ vāyor nivartanam /
MBh, 1, 222, 15.1 vayam apyagnim āviśya lokān prāpsyāmahe śubhān /
MBh, 1, 222, 15.2 athāsmān na dahed agnir āyāstvaṃ punar eva naḥ /
MBh, 1, 222, 16.3 jagāma tvaritā deśaṃ kṣemam agner anāśrayam //
MBh, 1, 223, 9.3 na nastrātā vidyate 'gne tvad anyas tasmāddhi naḥ parirakṣaikavīra //
MBh, 1, 223, 10.1 yad agne te śivaṃ rūpaṃ ye ca te sapta hetayaḥ /
MBh, 1, 223, 12.2 sarvam agne tvam evaikastvayi sarvam idaṃ jagat /
MBh, 1, 223, 13.1 tvam agnir havyavāhastvaṃ tvam eva paramaṃ haviḥ /
MBh, 1, 223, 14.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 1, 224, 9.1 tathāgnau te parīttāśca tvayā hi mama saṃnidhau /
MBh, 1, 224, 16.1 eṣa hi jvalamāno 'gnir lelihāno mahīruhān /
MBh, 1, 224, 26.4 vairāgnidīpanaṃ caiva bhṛśam udvegakāri ca /
MBh, 1, 225, 1.3 agninā ca tathety evaṃ pūrvam eva pratiśrutam //
MBh, 1, 225, 2.1 agner vacanam ājñāya mātur dharmajñatāṃ ca vaḥ /
MBh, 2, 5, 30.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
MBh, 2, 5, 112.1 kaccid agnibhayāccaiva sarpavyālabhayāt tathā /
MBh, 2, 7, 8.2 amalā dhūtapāpmāno dīpyamānā ivāgnayaḥ /
MBh, 2, 7, 19.1 agnīṣomau tathendrāgnī mitro 'tha savitāryamā /
MBh, 2, 7, 23.2 vimānair vividhair divyair bhrājamānair ivāgnibhiḥ //
MBh, 2, 12, 13.2 sāmnā ṣaḍ agnayo yasmiṃścīyante saṃśitavrataiḥ //
MBh, 2, 14, 9.2 māgadhaṃ sādhayiṣyāmo vayaṃ traya ivāgnayaḥ /
MBh, 2, 16, 10.3 yastvāṃ spṛṣṭvāgnisadṛśaṃ na dagdhaḥ śalabho yathā //
MBh, 2, 18, 3.2 sādhayiṣyāma taṃ rājan vayaṃ traya ivāgnayaḥ //
MBh, 2, 18, 23.2 ravisomāgnivapuṣāṃ bhīmam āsīt tadā vapuḥ //
MBh, 2, 19, 36.2 saṃpradīptāstrayo lakṣmyā mahādhvara ivāgnayaḥ //
MBh, 2, 23, 7.2 agnidattena divyena rathenādbhutakarmaṇā //
MBh, 2, 28, 16.2 kimarthaṃ bhagavān agniḥ pratyamitro 'bhavad yudhi /
MBh, 2, 28, 24.1 evam agnir varaṃ prādāt strīṇām aprativāraṇe /
MBh, 2, 28, 25.2 bhayād agner mahārāja tadā prabhṛti sarvadā //
MBh, 2, 28, 26.2 parītam agninā rājann ākampata yathā giriḥ //
MBh, 2, 32, 15.2 ṣaḍagninātha yajñena so 'yajad dakṣiṇāvatā /
MBh, 2, 39, 19.2 matpratāpāgninirdagdhaṃ pataṃgam iva vahninā //
MBh, 2, 43, 35.2 rakṣibhiścāvahāsaṃ taṃ paritapye yathāgninā //
MBh, 2, 44, 7.1 agnidāhānmayaṃ cāpi mokṣayitvā sa dānavam /
MBh, 2, 57, 11.1 pradīpya yaḥ pradīptāgniṃ prāk tvarannābhidhāvati /
MBh, 2, 61, 6.2 bāhū te sampradhakṣyāmi sahadevāgnim ānaya //
MBh, 2, 61, 10.3 dīpte 'gnau sahitau bāhū nirdaheyaṃ balād iva //
MBh, 2, 61, 27.2 tajjastasya vināśāya yathāgnir araṇiprajaḥ //
MBh, 3, 1, 41.2 sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ /
MBh, 3, 1, 41.2 sāgnayo 'nagnayaś caiva saśiṣyagaṇabāndhavāḥ /
MBh, 3, 1, 42.1 teṣāṃ prāduṣkṛtāgnīnāṃ muhūrte ramyadāruṇe /
MBh, 3, 2, 25.1 mānasaṃ śamayet tasmāj jñānenāgnim ivāmbunā /
MBh, 3, 2, 29.1 koṭarāgnir yathāśeṣaṃ samūlaṃ pādapaṃ dahet /
MBh, 3, 2, 38.1 rājataḥ salilād agneś corataḥ svajanād api /
MBh, 3, 2, 65.2 viddhaḥ patati lobhāgnau jyotir lobhāt pataṃgavat //
MBh, 3, 3, 21.1 vaidyuto jāṭharaś cāgnir aindhanas tejasāṃ patiḥ /
MBh, 3, 6, 19.2 saṃvardhayan stokam ivāgnim ātmavān sa vai bhuṅkte pṛthivīm eka eva //
MBh, 3, 16, 8.2 lohacarmavatī cāpi sāgniḥ sahuḍaśṛṅgikā //
MBh, 3, 17, 25.1 raukmiṇeyas tato bāṇam agnyarkopamavarcasam /
MBh, 3, 18, 15.2 śarān dīptāgnisaṃkāśān mumoca tanaye mama //
MBh, 3, 27, 10.2 udīrṇau dahataḥ śatrūn vanānīvāgnimārutau //
MBh, 3, 27, 17.1 yathā hi sumahān agniḥ kakṣaṃ dahati sānilaḥ /
MBh, 3, 38, 16.2 hutvāgniṃ brāhmaṇān niṣkaiḥ svasti vācya mahābhujaḥ //
MBh, 3, 40, 13.2 pramumocāśaniprakhyaṃ śaram agniśikhopamam //
MBh, 3, 42, 19.1 kṣatraṃ cāgnisamasparśaṃ bhāradvājena rakṣitam /
MBh, 3, 46, 14.1 tridaśeśasamo vīraḥ khāṇḍave 'gnim atarpayat /
MBh, 3, 47, 5.2 anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā //
MBh, 3, 47, 5.2 anvayur brāhmaṇā rājan sāgnayo 'nagnayas tathā //
MBh, 3, 52, 4.1 aham indro 'yam agniś ca tathaivāyam apāmpatiḥ /
MBh, 3, 52, 6.1 prāptum icchanti devās tvāṃ śakro 'gnir varuṇo yamaḥ /
MBh, 3, 52, 22.1 devāstvāṃ prāptum icchanti śakro 'gnir varuṇo yamaḥ /
MBh, 3, 53, 4.2 viṣam agniṃ jalaṃ rajjum āsthāsye tava kāraṇāt //
MBh, 3, 53, 10.1 tvaṃ caiva hi naraśreṣṭha devāś cāgnipurogamāḥ /
MBh, 3, 54, 30.1 agnir ātmabhavaṃ prādād yatra vāñchati naiṣadhaḥ /
MBh, 3, 60, 35.2 durdharṣāṃ tarkayāmāsa dīptām agniśikhām iva //
MBh, 3, 60, 38.2 vyasuḥ papāta medinyām agnidagdha iva drumaḥ //
MBh, 3, 61, 47.2 brahmaṇyo vedavid vāgmī puṇyakṛt somapo 'gnicit //
MBh, 3, 61, 66.2 tapasyagniṣu dharmeṣu mṛgapakṣiṣu cānaghāḥ /
MBh, 3, 63, 2.1 tatra śuśrāva madhye 'gnau śabdaṃ bhūtasya kasyacit /
MBh, 3, 63, 3.1 mā bhair iti nalaś coktvā madhyam agneḥ praviśya tam /
MBh, 3, 66, 8.2 lakṣiteyaṃ mayā devī pihito 'gnir ivoṣmaṇā //
MBh, 3, 70, 28.1 kales tasya tadārtasya śāpāgniḥ sa viniḥsṛtaḥ /
MBh, 3, 73, 4.1 na cāsya pratibandhena deyo'gnir api bhāmini /
MBh, 3, 73, 14.2 yad agnim api saṃspṛśya naiva dahyatyasau śubhe //
MBh, 3, 74, 13.1 agnau pāṇigṛhītāṃ ca haṃsānāṃ vacane sthitām /
MBh, 3, 74, 18.2 tvacchāpadagdhaḥ satataṃ so 'gnāviva samāhitaḥ //
MBh, 3, 80, 2.2 dīpyamānaṃ śriyā brāhmyā dīptāgnisamatejasam //
MBh, 3, 80, 79.3 dīpyamāno 'gnivan nityaṃ prabhayā bharatarṣabha //
MBh, 3, 81, 118.2 agnilokam avāpnoti kulaṃ caiva samuddharet //
MBh, 3, 83, 46.1 ṛṣayas tatra devāśca varuṇo 'gniḥ prajāpatiḥ /
MBh, 3, 86, 14.1 tatraiva tṛṇasomāgneḥ sampannaphalamūlavān /
MBh, 3, 88, 6.1 agnayaḥ sahadevena ye citā yamunām anu /
MBh, 3, 94, 22.2 apsvivotpalinī śīghram agner iva śikhā śubhā //
MBh, 3, 95, 4.2 maharṣir vīryavān eṣa kruddhaḥ śāpāgninā dahet //
MBh, 3, 113, 21.1 sa tatra nikṣipya sutaṃ maharṣir uvāca sūryāgnisamaprabhāvam /
MBh, 3, 114, 25.1 agnir mitro yonir āpo 'tha devyo viṣṇo retastvam amṛtasya nābhiḥ /
MBh, 3, 117, 6.1 dadāha pitaraṃ cāgnau rāmaḥ parapuraṃjayaḥ /
MBh, 3, 118, 17.2 samantato 'gnīn upadīpayitvā tepe tapo dharmabhṛtāṃ variṣṭhaḥ //
MBh, 3, 120, 8.2 kāyācchiraḥ sarpaviṣāgnikalpaiḥ śarottamair unmathitāsmi rāma //
MBh, 3, 120, 10.2 nighnantam ekaṃ kuruyodhamukhyān kāle mahākakṣam ivāntakāgniḥ //
MBh, 3, 122, 27.1 agnīnām atithīnāṃ ca śuśrūṣur anasūyikā /
MBh, 3, 128, 11.1 tam abravīd guruḥ so 'tha pacyamāno 'gninā bhṛśam /
MBh, 3, 128, 12.3 matkṛte hi mahābhāgaḥ pacyate narakāgninā //
MBh, 3, 129, 5.1 paśya nānāvidhākārair agnibhir nicitāṃ mahīm /
MBh, 3, 130, 11.2 agneś cātraiva saṃvādaḥ kāśyapasya ca bhārata //
MBh, 3, 130, 18.2 abhyagacchata rājānaṃ jñātum agniś ca bhārata //
MBh, 3, 130, 19.2 indraḥ śyenaḥ kapoto 'gnir bhūtvā yajñe 'bhijagmatuḥ //
MBh, 3, 132, 8.1 tasyā garbhaḥ samabhavad agnikalpaḥ so 'dhīyānaṃ pitaram athābhyuvāca /
MBh, 3, 133, 7.2 na bāla ityavamantavyam āhur bālo 'pyagnir dahati spṛśyamānaḥ //
MBh, 3, 134, 7.2 eka evāgnir bahudhā samidhyate ekaḥ sūryaḥ sarvam idaṃ prabhāsate /
MBh, 3, 134, 8.2 dvāvindrāgnī carato vai sakhāyau dvau devarṣī nāradaḥ parvataś ca /
MBh, 3, 134, 11.2 pañcāgnayaḥ pañcapadā ca paṅktir yajñāḥ pañcaivāpyatha pañcendriyāṇi /
MBh, 3, 134, 26.1 agnir dahañjātavedāḥ satāṃ gṛhān visarjayaṃs tejasā na sma dhākṣīt /
MBh, 3, 135, 17.1 susamiddhe mahatyagnau śarīram upatāpayan /
MBh, 3, 135, 28.1 samiddhe 'gnāvupakṛtyāṅgam aṅgaṃ hoṣyāmi vā maghavaṃs tannibodha /
MBh, 3, 137, 9.2 avalupya jaṭām ekāṃ juhāvāgnau susaṃskṛte //
MBh, 3, 137, 10.2 avalupyāparāṃ cātha juhāvāgnau jaṭāṃ punaḥ //
MBh, 3, 138, 2.2 na tvenam upatiṣṭhanti hataputraṃ tadāgnayaḥ //
MBh, 3, 138, 4.1 kiṃ nu me nāgnayaḥ śūdra pratinandanti darśanam /
MBh, 3, 139, 17.1 tato devā varaṃ tasmai dadur agnipurogamāḥ /
MBh, 3, 139, 19.2 athābravīd yavakrīto devān agnipurogamān //
MBh, 3, 139, 23.2 yavakrītam athoktvaivaṃ devāḥ sāgnipurogamāḥ /
MBh, 3, 140, 2.2 sthānaṃ virajasaṃ ramyaṃ yatrāgnir nityam idhyate //
MBh, 3, 141, 1.3 agninā tapasā caiva śakyaṃ gantuṃ vṛkodara //
MBh, 3, 145, 27.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ācitaṃ śubhaiḥ /
MBh, 3, 147, 26.2 sugrīveṇābhavat prītir anilasyāgninā yathā //
MBh, 3, 155, 61.1 hiraṇyasadṛśaiḥ puṣpair dāvāgnisadṛśair api /
MBh, 3, 156, 14.1 pitā mātā tathaivāgnir gurur ātmā ca pañcamaḥ /
MBh, 3, 157, 62.2 sāgnijvālā mahāraudrā papāta sahasā bhuvi //
MBh, 3, 161, 18.2 babhau maholkeva ghanāntarasthā śikheva cāgner jvalitā vidhūmā //
MBh, 3, 161, 27.1 tataḥ sa teṣāṃ kurupuṃgavānāṃ teṣāṃ ca sūryāgnisamaprabhāṇām /
MBh, 3, 164, 29.2 vāyor agner vasubhyo 'tha varuṇāt samarudgaṇāt //
MBh, 3, 168, 9.2 mumucur dānavā māyām agniṃ vāyuṃ ca mānada //
MBh, 3, 168, 10.1 tato 'ham agniṃ vyadhamaṃ salilāstreṇa sarvaśaḥ /
MBh, 3, 168, 12.2 astrāṇāṃ ghorarūpāṇām agner vāyos tathāśmanām //
MBh, 3, 184, 3.1 kathaṃ cāgniṃ juhuyāṃ pūjaye vā kasmin kāle kena dharmo na naśyet /
MBh, 3, 184, 11.1 yaḥ sapta varṣāṇi juhoti tārkṣya havyaṃ tvagnau suvrataḥ sādhuśīlaḥ /
MBh, 3, 184, 25.1 yasminn agnimukhā devāḥ sendrāḥ saha marudgaṇaiḥ /
MBh, 3, 186, 8.1 yadā naiva ravir nāgnir na vāyur na ca candramāḥ /
MBh, 3, 187, 7.1 agnir āsyaṃ kṣitiḥ pādau candrādityau ca locane /
MBh, 3, 187, 12.1 agniś ca vaḍabāvaktro bhūtvāhaṃ dvijasattama /
MBh, 3, 191, 18.3 ahaṃ hyanena sahasrakṛtvaḥ pūrvam agnicitiṣūpahitapūrvaḥ /
MBh, 3, 192, 12.2 niḥśvāsaḥ pavanaś cāpi tejo 'gniś ca tavācyuta /
MBh, 3, 192, 14.1 indrasomāgnivaruṇā devāsuramahoragāḥ /
MBh, 3, 195, 25.1 mukhajenāgninā kruddho lokān udvartayann iva /
MBh, 3, 195, 26.1 teṣu krodhāgnidagdheṣu tadā bharatasattama /
MBh, 3, 197, 22.3 brāhmaṇā hyagnisadṛśā daheyuḥ pṛthivīm api //
MBh, 3, 197, 25.2 yeṣāṃ krodhāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 3, 199, 9.1 agnayo māṃsakāmāś ca ityapi śrūyate śrutiḥ /
MBh, 3, 199, 10.1 yadi naivāgnayo brahman māṃsakāmābhavan purā /
MBh, 3, 201, 16.1 mahābhūtāni khaṃ vāyur agnir āpas tathā ca bhūḥ /
MBh, 3, 203, 13.2 pārthivaṃ dhātum āsādya śārīro 'gniḥ kathaṃ bhavet /
MBh, 3, 203, 15.3 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate /
MBh, 3, 203, 21.1 dhātuṣvagnis tu vitataḥ sa tu vāyusamīritaḥ /
MBh, 3, 203, 22.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 3, 203, 25.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 3, 203, 30.1 tasmin yaḥ saṃsthito hyagnir nityaṃ sthālyām ivāhitaḥ /
MBh, 3, 204, 21.1 etāvevāgnayo mahyaṃ yān vadanti manīṣiṇaḥ /
MBh, 3, 204, 26.2 pitā mātāgnir ātmā ca guruś ca dvijasattama //
MBh, 3, 204, 27.2 bhaveyur agnayas tasya paricīrṇās tu nityaśaḥ /
MBh, 3, 207, 2.2 katham agnir vanaṃ yātaḥ kathaṃ cāpyaṅgirāḥ purā /
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 207, 2.3 naṣṭe 'gnau havyam avahad agnir bhūtvā mahān ṛṣiḥ //
MBh, 3, 207, 3.1 agnir yadā tveka eva bahutvaṃ cāsya karmasu /
MBh, 3, 207, 4.1 kumāraś ca yathotpanno yathā cāgneḥ suto 'bhavat /
MBh, 3, 207, 7.1 yathā ca bhagavān agniḥ svayam evāṅgirābhavat /
MBh, 3, 207, 10.2 anyo 'gnir iha lokānāṃ brahmaṇā sampravartitaḥ /
MBh, 3, 207, 10.3 agnitvaṃ vipranaṣṭaṃ hi tapyamānasya me tapaḥ //
MBh, 3, 207, 11.1 katham agniḥ punar ahaṃ bhaveyam iti cintya saḥ /
MBh, 3, 207, 11.2 apaśyad agnivallokāṃs tāpayantaṃ mahāmunim //
MBh, 3, 207, 12.2 śīghram eva bhavasvāgnis tvaṃ punar lokabhāvanaḥ /
MBh, 3, 207, 13.1 tvam agne prathamaḥ sṛṣṭo brahmaṇā timirāpahaḥ /
MBh, 3, 207, 14.1 agnir uvāca /
MBh, 3, 207, 15.1 nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava /
MBh, 3, 207, 15.1 nikṣipāmyaham agnitvaṃ tvam agniḥ prathamo bhava /
MBh, 3, 207, 16.2 kuru puṇyaṃ prajāsvargyaṃ bhavāgnis timirāpahaḥ /
MBh, 3, 207, 16.3 māṃ ca deva kuruṣvāgne prathamaṃ putram añjasā //
MBh, 3, 207, 20.1 atra nānāvidhān agnīn pravakṣyāmi mahāprabhān /
MBh, 3, 209, 1.3 agnīn sājanayat puṇyān ṣaḍekāṃ cāpi putrikām //
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 209, 2.2 so 'gnir bṛhaspateḥ putraḥ śaṃyur nāma mahāprabhaḥ //
MBh, 3, 209, 3.2 dīpto jvālair anekābhair agnir eko 'tha vīryavān //
MBh, 3, 209, 4.2 agnis tasya suto dīptas tisraḥ kanyāś ca suvratāḥ //
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 209, 5.2 agnis tasya bharadvājaḥ prathamaḥ putra ucyate //
MBh, 3, 209, 6.2 bharato nāmataḥ so 'gnir dvitīyaḥ śaṃyutaḥ sutaḥ //
MBh, 3, 209, 8.1 bharato bharatasyāgneḥ pāvakas tu prajāpateḥ /
MBh, 3, 209, 12.2 agnir niścyavano nāma pṛthivīṃ stauti kevalam //
MBh, 3, 209, 13.2 vipāpo 'gniḥ sutas tasya satyaḥ samayakarmasu //
MBh, 3, 209, 14.2 agniḥ sa niṣkṛtir nāma śobhayatyabhisevitaḥ //
MBh, 3, 209, 17.1 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām /
MBh, 3, 210, 1.3 agnir āṅgirasaś caiva cyavanas triṣuvarcakaḥ //
MBh, 3, 210, 4.1 samiddho 'gniḥ śiras tasya bāhū sūryanibhau tathā /
MBh, 3, 210, 7.2 śivaṃ nābhyāṃ balād indraṃ vāyvagnī prāṇato 'sṛjat //
MBh, 3, 210, 16.2 tad ete nopasarpanti yatra cāgniḥ sthito bhavet //
MBh, 3, 210, 17.1 cito 'gnir udvahan yajñaṃ pakṣābhyāṃ tān prabādhate /
MBh, 3, 210, 19.1 rathaṃtaraś ca tapasaḥ putro 'gniḥ paripaṭhyate /
MBh, 3, 211, 1.3 agniḥ puṣṭimatir nāma tuṣṭaḥ puṣṭiṃ prayacchati /
MBh, 3, 211, 2.1 agnir yas tu śivo nāma śaktipūjāparaś ca saḥ /
MBh, 3, 211, 4.1 ūṣmā caivoṣmaṇo jajñe so 'gnir bhūteṣu lakṣyate /
MBh, 3, 211, 4.2 agniścāpi manur nāma prājāpatyam akārayat //
MBh, 3, 211, 5.1 śambhum agnim atha prāhur brāhmaṇā vedapāragāḥ /
MBh, 3, 211, 5.2 āvasathyaṃ dvijāḥ prāhur dīptam agniṃ mahāprabham //
MBh, 3, 211, 6.2 agnis tapo hyajanayat pañca yajñasutān iha //
MBh, 3, 211, 7.1 praśānte 'gnir mahābhāga pariśrānto gavāṃpatiḥ /
MBh, 3, 211, 10.2 tam agniṃ baladaṃ prāhuḥ prathamaṃ bhānutaḥ sutam //
MBh, 3, 211, 11.2 agniḥ sa manyumān nāma dvitīyo bhānutaḥ sutaḥ //
MBh, 3, 211, 12.2 viṣṇur nāmeha yo 'gnis tu dhṛtimān nāma so 'ṅgirāḥ //
MBh, 3, 211, 13.2 agnir āgrayaṇo nāma bhānor evānvayas tu saḥ //
MBh, 3, 211, 16.2 parjanyasahitaḥ śrīmān agnir vaiśvānaras tu saḥ //
MBh, 3, 211, 17.2 so 'gnir viśvapatir nāma dvitīyo vai manoḥ sutaḥ /
MBh, 3, 211, 21.2 agniḥ sa kapilo nāma sāṃkhyayogapravartakaḥ //
MBh, 3, 211, 22.1 agnir yacchati bhūtāni yena bhūtāni nityadā /
MBh, 3, 211, 24.1 saṃspṛśeyur yadānyonyaṃ kathaṃcid vāyunāgnayaḥ /
MBh, 3, 211, 24.2 iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye //
MBh, 3, 211, 25.2 iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye //
MBh, 3, 211, 26.1 yadyagnayo hi spṛśyeyur niveśasthā davāgninā /
MBh, 3, 211, 26.2 iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye //
MBh, 3, 211, 27.1 agniṃ rajasvalā cet strī saṃspṛśed agnihotrikam /
MBh, 3, 211, 27.2 iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye //
MBh, 3, 211, 28.2 iṣṭir aṣṭākapālena kartavyābhimate 'gnaye //
MBh, 3, 211, 29.1 ārto na juhuyād agniṃ trirātraṃ yas tu brāhmaṇaḥ /
MBh, 3, 211, 29.2 iṣṭir aṣṭākapālena kāryā syād uttarāgnaye //
MBh, 3, 211, 30.2 iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye //
MBh, 3, 211, 31.1 sūtikāgnir yadā cāgniṃ saṃspṛśed agnihotrikam /
MBh, 3, 211, 31.2 iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye //
MBh, 3, 212, 4.1 agnir gṛhapatir nāma nityaṃ yajñeṣu pūjyate /
MBh, 3, 212, 6.1 dahan mṛtāni bhūtāni tasyāgnir bharato 'bhavat /
MBh, 3, 212, 8.1 dṛṣṭvā tvagnir atharvāṇaṃ tato vacanam abravīt /
MBh, 3, 212, 9.1 preṣya cāgnir atharvāṇam anyaṃ deśaṃ tato 'gamat /
MBh, 3, 212, 9.2 matsyās tasya samācakhyuḥ kruddhas tān agnir abravīt //
MBh, 3, 212, 19.1 evam agnir bhagavatā naṣṭaḥ pūrvam atharvaṇā /
MBh, 3, 212, 27.1 evam ete mahātmānaḥ kīrtitās te 'gnayo mayā /
MBh, 3, 212, 30.1 ityeṣa vaṃśaḥ sumahān agnīnāṃ kīrtito mayā /
MBh, 3, 213, 1.2 agnīnāṃ vividho vaṃśaḥ kīrtitas te mayānagha /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 213, 33.1 agniś caitair guṇair yuktaḥ sarvair agniś ca devatā /
MBh, 3, 213, 49.2 alābhe brāhmaṇastrīṇām agnir vanam upāgataḥ //
MBh, 3, 214, 2.1 mām agne kāmasaṃtaptāṃ tvaṃ kāmayitum arhasi /
MBh, 3, 214, 4.1 agnir uvāca /
MBh, 3, 214, 7.2 tato 'gnir upayeme tāṃ śivāṃ prītimudāyutaḥ /
MBh, 3, 214, 15.1 ṣaṭkṛtvas tat tu nikṣiptam agne retaḥ kurūttama /
MBh, 3, 214, 23.3 apareṇāgnidāyādas tāmracūḍaṃ bhujena saḥ //
MBh, 3, 215, 19.2 apaśyad agnim āyāntaṃ pitaraṃ balināṃ balī //
MBh, 3, 215, 23.1 agnir bhūtvā naigameyaś chāgavaktro bahuprajaḥ /
MBh, 3, 217, 5.1 rudram agnim umāṃ svāhāṃ pradeśeṣu mahābalām /
MBh, 3, 218, 11.2 bhavatyagniś ca vāyuś ca pṛthivyāpaś ca kāraṇaiḥ //
MBh, 3, 218, 27.1 rudram agniṃ dvijāḥ prāhū rudrasūnus tatas tu saḥ /
MBh, 3, 218, 32.1 kukkuṭaś cāgninā dattas tasya ketur alaṃkṛtaḥ /
MBh, 3, 220, 4.2 icchāmi śāśvataṃ vāsaṃ vastuṃ putra sahāgninā //
MBh, 3, 220, 5.3 hoṣyantyagnau sadā devi svāhetyuktvā samudyatam //
MBh, 3, 220, 6.2 evam agnis tvayā sārdhaṃ sadā vatsyati śobhane //
MBh, 3, 220, 9.1 rudreṇāgniṃ samāviśya svāhām āviśya comayā /
MBh, 3, 221, 18.3 cāmare cāpi vāyuś ca gṛhītvāgniś ca viṣṭhitau //
MBh, 3, 221, 70.1 tamāṃsīva yathā sūryo vṛkṣān agnir ghanān khagaḥ /
MBh, 3, 225, 17.2 tāni praviṣṭāni vṛkodarāṅgaṃ dahanti marmāgnir ivendhanāni //
MBh, 3, 225, 18.2 araṇyavāsena vivardhate tu bhīmasya kopo 'gnir ivānilena //
MBh, 3, 235, 19.2 babhrājire mahātmānaḥ kurumadhye yathāgnayaḥ //
MBh, 3, 239, 21.1 juhvatyagnau haviḥ kṣīraṃ mantravat susamāhitāḥ /
MBh, 3, 242, 14.1 astraśastrapradīpte 'gnau yadā taṃ pātayiṣyati /
MBh, 3, 249, 1.3 dedīpyamānāgniśikheva naktaṃ dodhūyamānā pavanena subhrūḥ //
MBh, 3, 249, 6.2 asau tu yastiṣṭhati kāñcanāṅge rathe huto 'gniścayane yathaiva /
MBh, 3, 252, 15.2 madantare tvaddhvajinīṃ praveṣṭā kakṣaṃ dahann agnir ivoṣṇageṣu //
MBh, 3, 259, 16.2 vāyubhakṣo daśagrīvaḥ pañcāgniḥ susamāhitaḥ //
MBh, 3, 259, 20.2 juhotyagnau durādharṣas tenātuṣyajjagatprabhuḥ //
MBh, 3, 259, 23.1 yad yad agnau hutaṃ sarvaṃ śiras te mahad īpsayā /
MBh, 3, 260, 2.1 agnir uvāca /
MBh, 3, 261, 48.2 kaḥ śirasyagnim ādāya viśvastaḥ svapate sukham //
MBh, 3, 262, 36.2 śaityam agniriyān nāhaṃ tyajeyaṃ raghunandanam //
MBh, 3, 263, 24.3 śabdaṃ ca ghoraṃ sattvānāṃ dāvāgner iva vardhataḥ //
MBh, 3, 274, 28.2 prajajvāla mahājvālenāgninābhipariṣkṛtaḥ //
MBh, 3, 275, 18.1 śakraścāgniśca vāyuśca yamo varuṇa eva ca /
MBh, 3, 275, 24.1 agnirāpas tathākāśaṃ pṛthivī vāyur eva ca /
MBh, 3, 275, 27.1 agnir uvāca /
MBh, 3, 277, 28.2 hutvāgniṃ vidhivad viprān vācayāmāsa parvaṇi //
MBh, 3, 281, 76.3 vāyunā dhamyamāno 'gnir dṛśyate 'tra kvacit kvacit //
MBh, 3, 281, 77.1 tato 'gnim ānayitveha jvālayiṣyāmi sarvataḥ /
MBh, 3, 282, 11.3 kaumāraṃ brahmacaryaṃ me guravo 'gniś ca toṣitāḥ //
MBh, 3, 282, 25.2 tato 'gniṃ tatra saṃjvālya dvijās te sarva eva hi /
MBh, 3, 288, 17.1 tatrāgniśaraṇe kᄆptam āsanaṃ tasya bhānumat /
MBh, 3, 297, 48.3 agnir himasya bhaiṣajyaṃ bhūmir āvapanaṃ mahat //
MBh, 3, 298, 12.3 tasyāgnayo na lupyeran prathamo 'stu varo mama //
MBh, 4, 2, 9.2 yam agnir brāhmaṇo bhūtvā samāgacchannṛṇāṃ varam /
MBh, 4, 2, 12.2 āśīviṣaśca sarpāṇām agnistejasvināṃ varaḥ //
MBh, 4, 2, 20.4 agnir brāhmaṇarūpeṇa pracchanno 'nnam ayācata /
MBh, 4, 2, 20.11 dṛṣṭīviṣa ivāhīnām agnistejasvinām iva /
MBh, 4, 4, 16.1 yatnāccopacared enam agnivad devavacca ha /
MBh, 4, 4, 48.1 teṣāṃ samidhya tān agnīnmantravacca juhāva saḥ /
MBh, 4, 4, 49.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca tapodhanān /
MBh, 4, 5, 4.6 agnihotraṃ paricaran so 'buddho 'vasad āśrame /
MBh, 4, 13, 5.1 sa tu kāmāgnisaṃtaptaḥ sudeṣṇām abhigamya vai /
MBh, 4, 18, 10.2 so 'ntaḥpuragataḥ pārthaḥ kūpe 'gnir iva saṃvṛtaḥ //
MBh, 4, 35, 10.2 tvayā sārathinā pārthaḥ khāṇḍave 'gnim atarpayat //
MBh, 4, 41, 20.2 agnayaśca na bhāsante samiddhāstanna śobhanam //
MBh, 4, 43, 13.1 tam agnim iva durdharṣam asiśaktiśarendhanam /
MBh, 4, 43, 13.2 pāṇḍavāgnim ahaṃ dīptaṃ pradahantam ivāhitān //
MBh, 4, 44, 5.2 ekaḥ kurūn abhyarakṣad ekaścāgnim atarpayat //
MBh, 4, 44, 18.1 ekānte pārtham āsīnaṃ kūpe 'gnim iva saṃvṛtam /
MBh, 4, 45, 3.1 pacatyagnir avākyastu tūṣṇīṃ bhāti divākaraḥ /
MBh, 4, 45, 25.1 antakaḥ śamano mṛtyustathāgnir vaḍavāmukhaḥ /
MBh, 4, 49, 8.2 vrātān rathānām adahat sa manyur vanaṃ yathāgniḥ kurupuṃgavānām //
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 4, 51, 11.1 agner īśasya somasya varuṇasya prajāpateḥ /
MBh, 4, 52, 7.1 sa śarair arpitaḥ kruddhaḥ śitair agniśikhopamaiḥ /
MBh, 4, 52, 20.1 tataḥ pārtho mahātejā viśikhān agnitejasaḥ /
MBh, 4, 53, 1.2 yatraiṣā kāñcanī vedī pradīptāgniśikhopamā /
MBh, 4, 53, 34.1 agnicakropamaṃ ghoraṃ vikarṣan paramāyudham /
MBh, 4, 55, 16.1 pratijagrāha tān karṇaḥ śarān agniśikhopamān /
MBh, 4, 56, 14.2 astram āgneyam agneśca vāyavyaṃ mātariśvanaḥ /
MBh, 4, 57, 14.3 krodhāgnim utsṛjad ghoraṃ dhārtarāṣṭreṣu pāṇḍavaḥ //
MBh, 4, 59, 12.1 agnicakram ivāviddhaṃ savyadakṣiṇam asyataḥ /
MBh, 4, 60, 5.2 śarān upādāya viṣāgnikalpān vivyādha rājānam adīnasattvaḥ //
MBh, 4, 61, 24.1 tad bhīṣmavākyaṃ hitam īkṣya sarve dhanaṃjayāgniṃ ca vivardhamānam /
MBh, 4, 65, 3.2 niṣeduḥ pāvakaprakhyāḥ sarve dhiṣṇyeṣv ivāgnayaḥ //
MBh, 5, 9, 43.2 agniṃ hutvā samutpādya ghoraṃ vṛtram uvāca ha /
MBh, 5, 12, 28.1 tataḥ samastā indrāṇīṃ devāḥ sāgnipurogamāḥ /
MBh, 5, 13, 8.1 tasyāḥ saṃśrutya ca vaco devāḥ sāgnipurogamāḥ /
MBh, 5, 15, 29.1 agnir uvāca /
MBh, 5, 15, 31.1 agnir uvāca /
MBh, 5, 15, 32.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 16, 1.2 tvam agne sarvadevānāṃ mukhaṃ tvam asi havyavāṭ /
MBh, 5, 16, 4.1 tvam evāgne havyavāhastvam eva paramaṃ haviḥ /
MBh, 5, 16, 5.2 sarvasyāsya bhuvanasya prasūtis tvam evāgne bhavasi punaḥ pratiṣṭhā //
MBh, 5, 16, 6.1 tvām agne jaladān āhur vidyutaśca tvam eva hi /
MBh, 5, 16, 32.2 tam āha śakro bhavitāgne tavāpi aindrāgno vai bhāga eko mahākratau //
MBh, 5, 26, 5.2 kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgnir iddhaḥ /
MBh, 5, 26, 9.1 āsannam agniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya /
MBh, 5, 33, 62.1 pañcāgnayo manuṣyeṇa paricaryāḥ prayatnataḥ /
MBh, 5, 33, 62.2 pitā mātāgnir ātmā ca guruśca bharatarṣabha //
MBh, 5, 34, 27.2 pratisaṃveṣṭate bhūmir agnau carmāhitaṃ yathā //
MBh, 5, 37, 55.1 sarpaścāgniśca siṃhaśca kulaputraśca bhārata /
MBh, 5, 37, 56.1 agnistejo mahalloke gūḍhastiṣṭhati dāruṣu /
MBh, 5, 37, 58.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 38, 7.1 nīvāramūleṅgudaśākavṛttiḥ susaṃyatātmāgnikāryeṣv acodyaḥ /
MBh, 5, 38, 13.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 5, 38, 14.2 kṣamāvanto nirākārāḥ kāṣṭhe 'gnir iva śerate //
MBh, 5, 39, 66.2 nendhanena jayed agniṃ na pānena surāṃ jayet //
MBh, 5, 40, 6.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 5, 40, 15.1 anyo dhanaṃ pretagatasya bhuṅkte vayāṃsi cāgniśca śarīradhātūn /
MBh, 5, 40, 16.2 agnau prāstaṃ tu puruṣaṃ karmānveti svayaṃkṛtam //
MBh, 5, 40, 24.1 adhītya vedān parisaṃstīrya cāgnīn iṣṭvā yajñaiḥ pālayitvā prajāśca /
MBh, 5, 45, 11.2 tasmād agniśca somaśca tasmiṃśca prāṇa ātataḥ //
MBh, 5, 47, 13.1 kṛṣṇavartmeva jvalitaḥ samiddho yathā dahet kakṣam agnir nidāghe /
MBh, 5, 47, 42.2 siṃhasyeva gandham āghrāya gāvaḥ saṃveṣṭante śatravo 'smād yathāgneḥ //
MBh, 5, 47, 59.2 yadā dhakṣyāmyagnivat kauraveyāṃs tadā taptā dhṛtarāṣṭraḥ saputraḥ //
MBh, 5, 47, 67.1 agniṃ samiddhaṃ śamayed bhujābhyāṃ candraṃ ca sūryaṃ ca nivārayeta /
MBh, 5, 47, 100.1 samādadānaḥ pṛthag astramārgān yathāgnir iddho gahanaṃ nidāghe /
MBh, 5, 50, 31.2 agneḥ prajvalitasyeva api mucyeta me prajā //
MBh, 5, 51, 9.1 trayastriṃśat samāhūya khāṇḍave 'gnim atarpayat /
MBh, 5, 51, 17.1 yathā kakṣaṃ dahatyagniḥ pravṛddhaḥ sarvataścaran /
MBh, 5, 52, 12.2 pāṇḍavāgnim anāvāryaṃ mumūrṣur mūḍhacetanaḥ //
MBh, 5, 54, 25.1 apyagniṃ praviśeyuste samudraṃ vā paraṃtapa /
MBh, 5, 55, 11.1 yathāgnidhūmo divam eti ruddhvā varṇān bibhrat taijasaṃ taccharīram /
MBh, 5, 56, 27.2 gāṇḍīvāgniṃ pravekṣyanti pataṅgā iva pāvakam //
MBh, 5, 56, 39.2 āryān dhṛtimataḥ śūrān agnikalpān prabādhitum //
MBh, 5, 57, 26.2 gatim agner iva prekṣya smartāsi vacanasya me //
MBh, 5, 59, 8.1 agniḥ sācivyakartā syāt khāṇḍave tat kṛtaṃ smaran /
MBh, 5, 60, 6.1 yadi hyagniśca vāyuśca dharma indro 'śvināvapi /
MBh, 5, 60, 18.1 aśvināvatha vāyvagnī marudbhiḥ saha vṛtrahā /
MBh, 5, 62, 30.2 na śeṣayeyuḥ samare vāyuyuktā ivāgnayaḥ //
MBh, 5, 64, 8.2 mumūrṣavaḥ pāṇḍavāgnau pradīpte samānītā dhārtarāṣṭreṇa sūta //
MBh, 5, 64, 13.1 śarāgnidhūme rathaneminādite dhanuḥsruveṇāstrabalāpahāriṇā /
MBh, 5, 70, 63.2 haviṣāgnir yathā kṛṣṇa bhūya evābhivardhate //
MBh, 5, 71, 35.2 ghorāṇi rūpāṇi tathaiva cāgnir varṇān bahūn puṣyati ghorarūpān /
MBh, 5, 73, 6.1 niḥśvasann agnivarṇena saṃtaptaḥ svena manyunā /
MBh, 5, 81, 10.2 agniṃ pradakṣiṇaṃ kṛtvā paśyan kalyāṇam agrataḥ //
MBh, 5, 82, 7.1 prājvalann agnayo rājan pṛthivī samakampata /
MBh, 5, 82, 19.1 te tu sarve sunāmānam agnim iddham iva prabhum /
MBh, 5, 88, 45.1 patibhiḥ pañcabhiḥ śūrair agnikalpaiḥ prahāribhiḥ /
MBh, 5, 92, 6.1 kṛtodakāryajapyaḥ sa hutāgniḥ samalaṃkṛtaḥ /
MBh, 5, 92, 13.1 agniṃ pradakṣiṇaṃ kṛtvā brāhmaṇāṃśca janārdanaḥ /
MBh, 5, 95, 4.2 vāyur agnistathākāśaṃ grahāstārāgaṇāstathā //
MBh, 5, 96, 18.1 agnir eṣa mahārciṣmāñ jāgarti varuṇahrade /
MBh, 5, 97, 3.1 atrāsuro 'gniḥ satataṃ dīpyate vāribhojanaḥ /
MBh, 5, 97, 19.1 ataḥ kila mahān agnir antakāle samutthitaḥ /
MBh, 5, 98, 12.1 sūryarūpāṇi cābhānti dīptāgnisadṛśāni ca /
MBh, 5, 110, 13.2 pade pade tu paśyāmi salilād agnim utthitam //
MBh, 5, 118, 10.2 dāvāgnivipramukteṣu śūnyeṣu gahaneṣu ca //
MBh, 5, 119, 14.1 caturṣu hutakalpeṣu rājasiṃhamahāgniṣu /
MBh, 5, 122, 36.2 lipsamāno hi tenāśu kakṣe 'gnir iva vardhate //
MBh, 5, 124, 2.2 yāvad dhaumyo na senāgnau juhotīha dviṣadbalam //
MBh, 5, 127, 25.2 indriyair niyatair buddhir vardhate 'gnir ivendhanaiḥ //
MBh, 5, 128, 16.2 paṭenāgniṃ prajvalitaṃ yathā bālā yathā jaḍāḥ //
MBh, 5, 128, 52.2 pataṃgo 'gnim ivāsādya sāmātyo na bhaviṣyasi //
MBh, 5, 129, 5.2 lokapālā bhujeṣvāsann agnir āsyād ajāyata //
MBh, 5, 131, 13.2 mā tuṣāgnir ivānarciḥ kākaraṅkhā jijīviṣuḥ /
MBh, 5, 140, 6.2 aindram astraṃ vikurvāṇam ubhe caivāgnimārute //
MBh, 5, 141, 4.2 raṇe śastrāgninā dagdhāḥ prāpsyanti yamasādanam //
MBh, 5, 141, 42.2 gāṇḍīvāgniṃ pravekṣyāma iti me nāsti saṃśayaḥ //
MBh, 5, 163, 22.2 agnivat samare tāta cariṣyati vimardayan //
MBh, 5, 164, 11.1 yugāntāgnisamaḥ krodhe siṃhagrīvo mahāmatiḥ /
MBh, 5, 166, 16.2 agnivat samare tāta cariṣyati na saṃśayaḥ //
MBh, 5, 167, 7.2 agnimārutavad rājann āhvayantaḥ parasparam //
MBh, 5, 177, 22.2 hutāgnayo japtajapyāḥ pratasthur majjighāṃsayā //
MBh, 5, 180, 20.2 ṣaṣṭyā śataiśca navabhiḥ śarāṇām agnivarcasām //
MBh, 5, 180, 35.1 sa tair agnyarkasaṃkāśaiḥ śarair āśīviṣopamaiḥ /
MBh, 5, 182, 8.1 kiṃtvevāhaṃ vihvalaḥ sampradṛśya digbhyaḥ sarvāstā maholkā ivāgneḥ /
MBh, 5, 185, 5.2 jvalantīm agnivat saṃkhye lelihānāṃ samantataḥ //
MBh, 5, 188, 17.2 pradīpte 'gnau mahārāja roṣadīptena cetasā //
MBh, 5, 192, 12.2 agnayaścāpi hūyantāṃ dāśārṇapratiṣedhane //
MBh, 5, 194, 17.2 astrāgninā nirdaheyaṃ pāṇḍavānām anīkinīm //
MBh, 5, 196, 2.2 gṛhītaśastrā dhvajinaḥ svasti vācya hutāgnayaḥ //
MBh, 6, 2, 23.2 candro 'bhūd agnivarṇaśca samavarṇe nabhastale //
MBh, 6, 3, 21.1 agnivarṇā yathā bhāsaḥ śastrāṇām udakasya ca /
MBh, 6, 3, 38.1 pītalohitanīlaśca jvalatyagnir huto dvijaiḥ /
MBh, 6, 6, 4.1 bhūmir āpastathā vāyur agnir ākāśam eva ca /
MBh, 6, 9, 16.2 agnivarṇaṃ mahāvegaṃ jāmbūnadapariṣkṛtam //
MBh, 6, 15, 70.2 tvaṃ siñcan sarpiṣevāgnim uddīpayasi saṃjaya //
MBh, 6, 22, 9.2 ratho 'rjunasyāgnir ivārcimālī vibhrājate śvetahayaḥ sucakraḥ //
MBh, 6, BhaGī 4, 19.2 jñānāgnidagdhakarmāṇaṃ tamāhuḥ paṇḍitaṃ budhāḥ //
MBh, 6, BhaGī 4, 24.1 brahmārpaṇaṃ brahmahavirbrahmāgnau brahmaṇā hutam /
MBh, 6, BhaGī 4, 25.2 brahmāgnāvapare yajñaṃ yajñenaivopajuhvati //
MBh, 6, BhaGī 4, 26.1 śrotrādīnīndriyāṇyanye saṃyamāgniṣu juhvati /
MBh, 6, BhaGī 4, 26.2 śabdādīnviṣayānanya indriyāgniṣu juhvati //
MBh, 6, BhaGī 4, 27.2 ātmasaṃyamayogāgnau juhvati jñānadīpite //
MBh, 6, BhaGī 4, 37.1 yathaidhāṃsi samiddho 'gnirbhasmasātkurute 'rjuna /
MBh, 6, BhaGī 4, 37.2 jñānāgniḥ sarvakarmāṇi bhasmasātkurute tathā //
MBh, 6, BhaGī 8, 24.1 agnirjyotirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam /
MBh, 6, BhaGī 9, 16.2 mantro 'ham ahamevājyam ahamagnir ahaṃ hutam //
MBh, 6, BhaGī 11, 39.1 vāyuryamo 'gnirvaruṇaḥ śaśāṅkaḥ prajāpatistvaṃ prapitāmahaśca /
MBh, 6, BhaGī 15, 12.2 yaccandramasi yaccāgnau tattejo viddhi māmakam //
MBh, 6, BhaGī 18, 48.2 sarvārambhā hi doṣeṇa dhūmenāgnirivāvṛtāḥ //
MBh, 6, 45, 56.1 agnineva pradagdhāni vanāni śiśirātyaye /
MBh, 6, 46, 23.2 yo bhīṣmaṃ śamayet saṃkhye dāvāgniṃ jalado yathā //
MBh, 6, 50, 39.2 agnicakram ivāviddhaṃ sarvataḥ pratyadṛśyata //
MBh, 6, 50, 63.2 bhīmasenaḥ prajajvāla krodhenāgnir ivendhanaiḥ //
MBh, 6, 55, 27.2 bhīṣmāgnim abhi saṃkruddhaṃ vināśāya sahasraśaḥ //
MBh, 6, 55, 111.2 śaraughajālair vimalāgnivarṇair nivārayāmāsa kirīṭamālī //
MBh, 6, 56, 24.2 babhau mahāmantrahutārcimālī sadogataḥ san bhagavān ivāgniḥ //
MBh, 6, 61, 52.2 amṛtodbhava sadbhāva yugāgne vijayaprada //
MBh, 6, 61, 55.2 tejo 'gniḥ pavanaḥ śvāsa āpaste svedasaṃbhavāḥ //
MBh, 6, 63, 5.1 mukhataḥ so 'gnim asṛjat prāṇād vāyum athāpi ca /
MBh, 6, 65, 30.2 avarjayata saṃgrāme yugāntāgnim ivolbaṇam //
MBh, 6, 73, 28.1 asvasti tasya kurvanti devāḥ sāgnipurogamāḥ /
MBh, 6, 74, 15.1 dṛṣṭvā rathasthāṃstāñ śūrān sūryāgnisamatejasaḥ /
MBh, 6, 75, 10.2 jvalitāgniśikhākārān vajrakalpān ajihmagān //
MBh, 6, 81, 26.1 sa cāpi dṛṣṭvā samudīryamāṇam astraṃ yugāntāgnisamaprabhāvam /
MBh, 6, 82, 20.2 agner vāyusahāyasya yathā kakṣaṃ didhakṣataḥ //
MBh, 6, 91, 54.2 saṃcukoca mahārāja carmevāgnau samāhitam //
MBh, 6, 91, 60.2 rukmadaṇḍāṃ mahāśaktiṃ jagrāhāgniśikhopamām /
MBh, 6, 94, 5.1 yadā tu pāṇḍavaḥ śūraḥ khāṇḍave 'gnim atarpayat /
MBh, 6, 95, 33.2 saṃnaddhāḥ samadṛśyanta pratapanta ivāgnayaḥ //
MBh, 6, 96, 9.2 abhimanyuḥ sthito rājan vidhūmo 'gnir iva jvalan //
MBh, 6, 98, 7.2 prajajvāla ca roṣeṇa gahane 'gnir ivotthitaḥ //
MBh, 6, 99, 8.1 dhṛṣṭadyumnastu samare krodhād agnir iva jvalan /
MBh, 6, 102, 9.2 gahane 'gnir ivotsṛṣṭaḥ prajajvāla dahan parān //
MBh, 6, 102, 10.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 102, 10.2 śarasphuliṅgo bhīṣmāgnir dadāha kṣatriyarṣabhān //
MBh, 6, 103, 27.1 arjuno bhīmasenaśca vāyvagnisamatejasau /
MBh, 6, 112, 65.1 rathāgnyagāraścāpārcir asiśaktigadendhanaḥ /
MBh, 6, 112, 66.1 yathā hi sumahān agniḥ kakṣe carati sānilaḥ /
MBh, 6, 112, 94.1 yathāgnir indhanaṃ prāpya jvaled dīptārcir ulbaṇaḥ /
MBh, 6, 114, 6.2 yugāntāgnisamo bhīṣmaḥ pareṣāṃ samapadyata //
MBh, 7, 3, 16.1 samiddho 'gnir yathā vīra mahājvālo drumān dahet /
MBh, 7, 3, 17.1 yena yena prasarato vāyvagnī sahitau vane /
MBh, 7, 3, 18.1 yādṛśo 'gniḥ samiddho hi tādṛk pārtho na saṃśayaḥ /
MBh, 7, 13, 2.1 nirdahantam anīkāni sākṣād agnim ivotthitam /
MBh, 7, 13, 72.2 cikṣepa samare ghorāṃ dīptām agniśikhām iva //
MBh, 7, 14, 17.2 sāgnijvālā mahāraudrā gadācūrṇam aśīryata //
MBh, 7, 16, 13.2 krodhāgninā dahyamānā na śemahi sadā niśāḥ //
MBh, 7, 16, 27.2 tasminn agnau tadā cakruḥ pratijñāṃ dṛḍhaniścayāḥ //
MBh, 7, 19, 39.2 dantasaṃghātasaṃgharṣāt sadhūmo 'gnir ajāyata //
MBh, 7, 19, 40.1 viprakīrṇapatākāste viṣāṇajanitāgnayaḥ /
MBh, 7, 20, 24.1 taṃ dahantam anīkāni kruddham agniṃ yathā vanam /
MBh, 7, 21, 20.1 viṣāgnidyūtasaṃkleśān vanavāsaṃ ca pāṇḍavāḥ /
MBh, 7, 24, 20.2 sahasainyau sahānīkaṃ yathendrāgnī purā balim //
MBh, 7, 24, 55.2 pāṃsuvātāgnisalilair bhasmaloṣṭatṛṇadrumaiḥ //
MBh, 7, 26, 6.1 sahaḥ śastranipātānām agnisparśasya cānagha /
MBh, 7, 27, 13.2 nāśaknuvaṃste saṃsoḍhuṃ sparśam agner iva prajāḥ //
MBh, 7, 28, 5.1 agnisparśasamāstīkṣṇā bhagadattena coditāḥ /
MBh, 7, 32, 26.1 dāvāgnyabhiparītānāṃ bhūrigulmatṛṇadrume /
MBh, 7, 34, 28.2 sādhyarudramarutkalpair vasvagnyādityavikramaiḥ //
MBh, 7, 40, 12.1 sa kakṣe 'gnir ivotsṛṣṭo nirdahaṃstarasā ripūn /
MBh, 7, 51, 30.1 spṛśatāṃ brāhmaṇaṃ gāṃ ca pādenāgniṃ ca yāṃ labhet /
MBh, 7, 52, 28.1 adhītya vidhivad vedān agnayaḥ suhutāstvayā /
MBh, 7, 57, 33.1 grahanakṣatrasomānāṃ sūryāgnyośca samatviṣam /
MBh, 7, 57, 69.2 vamantaṃ vipulāṃ jvālāṃ dadṛśāte 'gnivarcasam //
MBh, 7, 58, 12.2 tato 'gniśaraṇaṃ dīptaṃ praviveśa vinītavat //
MBh, 7, 58, 13.1 samiddhaṃ sa pavitrābhir agnim āhutibhistathā /
MBh, 7, 59, 17.2 dhārtarāṣṭrasya sainyāni dhakṣyatyagnir ivotthitaḥ //
MBh, 7, 61, 46.2 agnir dahet tathā senāṃ māmikāṃ sa dhanaṃjayaḥ //
MBh, 7, 64, 15.2 yugāntāgnir ivārciṣmān pradhakṣyan vai punaḥ prajāḥ //
MBh, 7, 66, 11.2 viṣāgnijvalanaprakhyair iṣubhiḥ kṛṣṇapāṇḍavau //
MBh, 7, 67, 15.2 āvarjayetāṃ durdharṣaṃ yugāntāgnim ivotthitam //
MBh, 7, 67, 21.2 śarair agniśikhākāraiḥ kruddhāśīviṣasaṃnibhaiḥ //
MBh, 7, 68, 54.2 śarārcir adahat kruddhaḥ pāṇḍavāgnir dhanaṃjayaḥ //
MBh, 7, 69, 7.1 asau dhanaṃjayāgnir hi kopamārutacoditaḥ /
MBh, 7, 70, 10.2 abhyavarṣanmahāraudraḥ pāṇḍusenāgnim uddhatam //
MBh, 7, 70, 32.2 abhavat sarvato dīptaṃ śuṣkaṃ vanam ivāgninā //
MBh, 7, 76, 24.2 rocamānāvadṛśyetām indrāgnyoḥ sadṛśau raṇe //
MBh, 7, 79, 30.2 śitair agniśikhākārair drauṇiṃ vivyādha cāṣṭabhiḥ //
MBh, 7, 80, 18.1 madrarājasya śalyasya dhvajāgre 'gniśikhām iva /
MBh, 7, 85, 7.2 droṇaṃ pañcāśatāvidhyan nārācair agnisaṃnibhaiḥ //
MBh, 7, 87, 30.2 hastiśikṣāvidaścaiva sarve caivāgniyonayaḥ //
MBh, 7, 87, 50.2 agnikalpair durādharṣaiḥ pradīptair iva pāvakaiḥ //
MBh, 7, 90, 21.1 tām āpatantīṃ sahasā yugāntāgnisamaprabhām /
MBh, 7, 93, 35.1 nivārya pāṇḍupāñcālān droṇāgniḥ pradahann iva /
MBh, 7, 93, 35.2 tasthau krodhāgnisaṃdīptaḥ kālasūrya ivoditaḥ //
MBh, 7, 94, 11.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 96, 18.2 maccharair agnisaṃkāśair videhāsūn sahasraśaḥ //
MBh, 7, 98, 13.1 yudhi phalgunabāṇānāṃ sūryāgnisamatejasām /
MBh, 7, 98, 31.1 te śarair agnisaṃkāśaistomaraiśca mahādhanaiḥ /
MBh, 7, 99, 21.2 śarair agniśikhākārair ājaghāna stanāntare /
MBh, 7, 101, 57.1 droṇāstram agnisaṃsparśaṃ praviṣṭāḥ kṣatriyarṣabhāḥ /
MBh, 7, 102, 38.1 vardhate haviṣevāgnir idhyamānaḥ punaḥ punaḥ /
MBh, 7, 104, 6.1 bhīmasenadavāgnestu mama putratṛṇolapam /
MBh, 7, 112, 42.1 taṃ bhīmasenaḥ krodhāgniṃ trayodaśa samāḥ sthitam /
MBh, 7, 113, 25.1 agner vāyusahāyasya gatiḥ kakṣa ivāhave /
MBh, 7, 114, 23.1 agnicakropamaṃ ghoraṃ maṇḍalīkṛtam āyudham /
MBh, 7, 114, 37.2 agnisphuliṅgasaṃsparśair añjogatibhir āhave /
MBh, 7, 115, 4.1 tadā prabhṛti mā śoko dahatyagnir ivāśayam /
MBh, 7, 115, 15.1 punaḥ sa bāṇaistribhir agnikalpair ākarṇapūrṇair niśitaiḥ supuṅkhaiḥ /
MBh, 7, 115, 16.1 taiḥ kāyam asyāgnyanilaprabhāvair vidārya bāṇair aparair jvaladbhiḥ /
MBh, 7, 115, 24.1 nivārya tāṃstūrṇam amitraghātī naptā śineḥ patribhir agnikalpaiḥ /
MBh, 7, 120, 36.1 kakṣam agnim ivoddhūtaḥ pradahaṃstava vāhinīm /
MBh, 7, 121, 14.2 varāhaḥ sindhurājasya papātāgniśikhopamaḥ //
MBh, 7, 124, 20.1 tava kopāgninā dagdhaḥ pāpo rājā jayadrathaḥ /
MBh, 7, 129, 29.2 saṃpatanto vyadṛśyanta bhrājamānā ivāgnayaḥ //
MBh, 7, 131, 55.2 dahantaṃ pāṇḍavānīkaṃ vanam agnim ivoddhatam //
MBh, 7, 131, 56.2 tvām adya nihaniṣyāmi krauñcam agnisuto yathā //
MBh, 7, 131, 91.2 jaghānorasi saṃkruddho viṣāgnipratimair dṛḍhaiḥ //
MBh, 7, 131, 109.2 tāvapyagniśikhāprakhyair jaghnatustasya mārgaṇān //
MBh, 7, 132, 9.1 sātyakiścāgnisaṃkāśaṃ mumoca śaram uttamam /
MBh, 7, 134, 77.2 mama sainyeṣu saṃrabdhā vicaranti davāgnivat //
MBh, 7, 138, 13.2 sā bhūya eva dhvajinī vibhaktā vyarocatāgniprabhayā niśāyām //
MBh, 7, 138, 16.1 prakāśitāyāṃ tu tathā dhvajinyāṃ droṇo 'gnikalpaḥ pratapan samantāt /
MBh, 7, 138, 26.2 madhye tathānye jvalitāgnihastāḥ senādvaye 'pi sma narā viceruḥ //
MBh, 7, 138, 27.2 madhye tathānye jvalitāgnihastā vyadīpayan pāṇḍusutasya senām //
MBh, 7, 138, 28.2 bhāḥ kurvatā bhānumatā graheṇa divākareṇāgnir ivābhitaptaḥ //
MBh, 7, 138, 34.1 tasminmahāgnipratimo mahātmā saṃtāpayan pāṇḍavān vipramukhyaḥ /
MBh, 7, 150, 8.2 urasā dhārayanniṣkam agnimālāṃ yathācalaḥ //
MBh, 7, 150, 100.2 agnijihvāśca bhujagā vihagāścāpy ayomukhāḥ //
MBh, 7, 153, 13.1 tato dīptāgnisaṃkāśāṃ śataghaṇṭām alaṃkṛtām /
MBh, 7, 154, 24.2 saṃpaśyāmo lohitābhraprakāśāṃ dedīpyantīm agniśikhām ivogrām //
MBh, 7, 158, 53.2 śokopahatasaṃkalpaṃ dahyamānam ivāgninā /
MBh, 7, 164, 42.2 agner iva mahākakṣe śabdaḥ samabhavanmahān //
MBh, 7, 164, 83.2 atiṣṭhad āhave droṇo vidhūmo 'gnir iva jvalan //
MBh, 7, 166, 9.1 mahīdharasamo dhṛtyā tejasāgnisamo yuvā /
MBh, 7, 170, 57.2 avardhata mahārāja yathāgnir aniloddhataḥ //
MBh, 7, 171, 3.2 agnāvagnir iva nyasto jvālāmālī sudurdṛśaḥ //
MBh, 7, 171, 3.2 agnāvagnir iva nyasto jvālāmālī sudurdṛśaḥ //
MBh, 7, 171, 6.2 gacched agnir vibhor āsyaṃ tathāstraṃ bhīmam āvṛṇot //
MBh, 7, 171, 7.1 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ /
MBh, 7, 171, 7.1 sūryam agniḥ praviṣṭaḥ syād yathā cāgniṃ divākaraḥ /
MBh, 7, 171, 65.2 bāṇaistvarāvāñ jvalitāgnikalpair viddhvā prādānmṛtyave sāśvasūtam //
MBh, 7, 172, 23.2 pradagdhāḥ śatravaḥ petur agnidagdhā iva drumāḥ //
MBh, 7, 172, 25.2 tresustathāpare ghore vane dāvāgnisaṃvṛtāḥ //
MBh, 7, 172, 27.1 tat sainyaṃ bhagavān agnir dadāha yudhi bhārata /
MBh, 7, 172, 61.1 jalaṃ divaṃ khaṃ kṣitiṃ candrasūryau tathā vāyvagnī pratimānaṃ jagacca /
MBh, 7, 172, 77.1 na śastreṇa na vajreṇa nāgninā na ca vāyunā /
MBh, 8, 5, 8.2 śokāgninā dahyamāno dhamyamāna ivāśayaḥ //
MBh, 8, 5, 26.1 viṣam agniṃ prapātaṃ vā parvatāgrād ahaṃ vṛṇe /
MBh, 8, 9, 24.2 śarair agniśikhākārair bāhvor urasi cārdayat //
MBh, 8, 10, 20.2 prāhiṇot tava putrāya ghorām agniśikhām iva //
MBh, 8, 12, 52.2 drauṇāyaniṃ cābhyahanat pṛṣatkair vajrāgnivaivasvatadaṇḍakalpaiḥ //
MBh, 8, 13, 14.2 tathā cakāśe niśi parvato yathā davāgninā prajvalitauṣadhidrumaḥ //
MBh, 8, 14, 11.2 dhaninām iva veśmāni hatāny agnyanilāmbubhiḥ //
MBh, 8, 14, 12.2 petur giryagraveśmāni vajravātāgnibhir yathā //
MBh, 8, 14, 42.2 bhūr bhāti bharataśreṣṭha śāntārcirbhir ivāgnibhiḥ //
MBh, 8, 15, 20.1 marmabhedibhir atyugrair bāṇair agniśikhopamaiḥ /
MBh, 8, 17, 102.2 davāgninā parītāṅgā yathaiva syur mahāvane //
MBh, 8, 17, 118.2 kṣatriyā varjayāmāsur yugāntāgnim ivolbaṇam //
MBh, 8, 19, 35.2 rarāja sa mahārāja vidhūmo 'gnir iva jvalan //
MBh, 8, 22, 2.1 pārtho hy eko 'harad bhadrām ekaś cāgnim atarpayat /
MBh, 8, 22, 44.1 na hi māṃ samare soḍhuṃ sa śakto 'gniṃ tarur yathā /
MBh, 8, 22, 48.1 agnidattaś ca vai divyo rathaḥ kāñcanabhūṣaṇaḥ /
MBh, 8, 24, 86.2 bhṛgvaṅgiromanyubhavaṃ krodhāgnim atiduḥsaham //
MBh, 8, 24, 91.2 bāṇam ādatta taṃ divyaṃ somaviṣṇvagnisaṃbhavam //
MBh, 8, 26, 12.1 tāv ekaratham ārūḍhāv ādityāgnisamatviṣau /
MBh, 8, 26, 12.2 vyabhrājetāṃ yathā meghaṃ sūryāgnī sahitau divi //
MBh, 8, 26, 13.2 ṛtviksadasyair indrāgnī hūyamānāv ivādhvare //
MBh, 8, 26, 65.2 iṣubhir ajayad agnigauravāt svabhilaṣitaṃ ca havir dadau jayaḥ //
MBh, 8, 27, 56.2 jānann evāhvaye yuddhe śalya nāgniṃ pataṃgavat //
MBh, 8, 29, 14.2 megho bhūtvā śaravarṣair yathāgniṃ tathā pārthaṃ śamayiṣyāmi yuddhe //
MBh, 8, 37, 35.2 vyabhrājata raṇe rājan vidhūmo 'gnir iva jvalan //
MBh, 8, 39, 27.2 drauṇir dadāha samare kakṣam agnir yathā vane //
MBh, 8, 40, 3.2 prayayau kauravaṃ sainyaṃ kakṣam agnir iva jvalan //
MBh, 8, 40, 61.2 karṇāgninā raṇe tadvad dagdhā bhārata sṛñjayāḥ //
MBh, 8, 43, 7.2 jihīrṣavo 'mṛtaṃ daityāḥ śakrāgnibhyām ivāvaśāḥ //
MBh, 8, 43, 10.2 hutam agnau ca bhadraṃ te duryodhanavaśaṃ gatam //
MBh, 8, 43, 71.2 tīkṣṇair agniśikhāprakhyair nārācair daśabhir hataḥ //
MBh, 8, 51, 97.1 tathā jvalantam astrāgniṃ guruṃ sarvadhanuṣmatām /
MBh, 8, 52, 32.2 himātyaye kakṣagato yathāgnis tahā daheyaṃ sagaṇān prasahya //
MBh, 8, 56, 35.1 karṇo 'pi samare rājan vidhūmo 'gnir iva jvalan /
MBh, 8, 58, 18.1 mahāvane mṛgagaṇā dāvāgnigrasitā yathā /
MBh, 8, 59, 14.2 hatāḥ petur mahānāgāḥ sāgnijvālā ivādrayaḥ //
MBh, 8, 62, 54.2 parākramajñās tu dhanaṃjayasya te huto 'yam agnāv iti taṃ tu menire //
MBh, 8, 63, 39.2 agnir indraś ca somaś ca pavanaś ca diśo daśa /
MBh, 8, 63, 76.2 śaityam agnir iyān na tvā karṇo hanyād dhanaṃjayam //
MBh, 8, 65, 40.1 tataḥ prajajvāla kirīṭamālī krodhena kakṣaṃ pradahann ivāgniḥ /
MBh, 8, 66, 16.1 tad uttameṣūn mathitaṃ viṣāgninā pradīptam arciṣmad abhikṣiti priyam /
MBh, 8, 66, 58.1 tato 'nyam agnisadṛśaṃ śaraṃ sarpaviṣopamam /
MBh, 8, 67, 29.2 mahānilenāgnim ivāpaviddhaṃ yajñāvasāne śayane niśānte //
MBh, 8, 68, 20.2 pranaṣṭasaṃjñaiḥ punar ucchvasadbhir mahī babhūvānugatair ivāgnibhiḥ /
MBh, 8, 68, 54.1 narottamau pāṇḍavakeśimardanāv udāhitāv agnidivākaropamau /
MBh, 9, 3, 22.3 gahanaṃ śiśire kakṣaṃ dadāhāgnir ivotthitaḥ //
MBh, 9, 3, 35.2 cariṣyati mahābāhuḥ kakṣe 'gnir iva saṃjvalan //
MBh, 9, 10, 9.2 kauravyasīdat pṛtanā mṛgīvāgnisamākulā //
MBh, 9, 11, 10.2 agnijvālair ivāviddhā paṭṭaiḥ śalyasya sā gadā //
MBh, 9, 13, 18.2 rathānāṃ savarūthānāṃ vidhūmo 'gnir iva jvalan //
MBh, 9, 13, 19.1 yathā hi bhagavān agnir jagad dagdhvā carācaram /
MBh, 9, 16, 16.2 vivyādha vīraṃ hṛdaye 'tivegaṃ śareṇa sūryāgnisamaprabheṇa //
MBh, 9, 16, 43.2 saṃvartakāgnipratimāṃ jvalantīṃ kṛtyām atharvāṅgirasīm ivogrām //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 16, 55.2 samyagghuta iva sviṣṭaḥ praśānto 'gnir ivādhvare //
MBh, 9, 20, 35.2 yathā yajñe mahān agnir mantrapūtaḥ prakāśayan //
MBh, 9, 23, 60.2 dadāha samare yodhān kakṣam agnir iva jvalan //
MBh, 9, 25, 11.2 trīn etāṃstribhir ānarchad viṣāgnipratimaiḥ śaraiḥ //
MBh, 9, 25, 18.2 visṛjan sāyakāṃścaiva viṣāgnipratimān bahūn //
MBh, 9, 32, 30.2 suyodhane dhārtarāṣṭre khāṇḍave 'gnim ivārjunaḥ //
MBh, 9, 34, 15.3 ānayadhvaṃ dvārakāyā agnīn vai yājakāṃstathā //
MBh, 9, 35, 32.2 agnīn saṃkalpayāmāsa hotre cātmānam eva ca //
MBh, 9, 43, 6.1 tejo māheśvaraṃ skannam agnau prapatitaṃ purā /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 9, 44, 43.2 dadāvanucarau merur agniputrāya bhārata //
MBh, 9, 44, 44.2 mahātmane 'gniputrāya mahābalaparākramau //
MBh, 9, 44, 45.2 pradadāvagniputrāya vindhyaḥ pāriṣadāvubhau //
MBh, 9, 44, 46.2 pradadāvagniputrāya mahāpāriṣadāvubhau //
MBh, 9, 44, 47.2 pradadāvagniputrāya pārvatī śubhadarśanā //
MBh, 9, 46, 14.1 agniḥ pranaṣṭo bhagavān kāraṇaṃ ca na vidmahe /
MBh, 9, 46, 15.2 kimarthaṃ bhagavān agniḥ pranaṣṭo lokabhāvanaḥ /
MBh, 9, 47, 21.2 akāṣṭham agniṃ sā dṛṣṭvā svaśarīram athādahat //
MBh, 9, 47, 35.2 adhiśritya samiddhe 'gnau badarāṇi yaśasvinī //
MBh, 9, 53, 13.1 indro 'gnir aryamā caiva yatra prāk prītim āpnuvan /
MBh, 9, 55, 32.2 vairāgner ādikartā ca śakuniḥ saubalo hataḥ //
MBh, 9, 56, 28.2 sadhūmaṃ sārciṣaṃ cāgniṃ mumocogrā mahāsvanā //
MBh, 9, 59, 25.2 hutvātmānam amitrāgnau prāpa cāvabhṛthaṃ yaśaḥ //
MBh, 9, 61, 13.2 atha dīpto 'gninā hyāśu prajajvāla mahīpate //
MBh, 9, 61, 16.2 govinda kasmād bhagavan ratho dagdho 'yam agninā //
MBh, 9, 62, 12.2 mānasenāgninā kruddhā bhasmasānnaḥ kariṣyati //
MBh, 10, 1, 46.1 pataṃgāgnisamāṃ vṛttim āsthāyātmavināśinīm /
MBh, 10, 3, 2.1 dahyamānastu śokena pradīptenāgninā yathā /
MBh, 10, 6, 12.2 rathaśaktiṃ mumocāsmai dīptām agniśikhām iva //
MBh, 10, 7, 54.2 agnau juhomi bhagavan pratigṛhṇīṣva māṃ balim //
MBh, 10, 9, 7.2 śuśubhe saṃvṛto rājā vedī tribhir ivāgnibhiḥ //
MBh, 10, 10, 21.1 mahācamūkakṣavarābhipannaṃ mahāhave bhīṣmamahādavāgnim /
MBh, 10, 15, 1.2 dṛṣṭvaiva naraśārdūlastāvagnisamatejasau /
MBh, 10, 18, 10.1 na vavau pavanaś caiva nāgnir jajvāla caidhitaḥ /
MBh, 11, 1, 32.1 svayam utpādayitvāgniṃ vastreṇa pariveṣṭayet /
MBh, 11, 8, 7.2 prāpyate sumahad duḥkhaṃ viṣāgnipratimaṃ vibho //
MBh, 11, 19, 21.2 agnineva giriḥ śveto gatāsur api duḥsahaḥ //
MBh, 11, 21, 8.2 yugāntāgnir ivārciṣmān himavān iva ca sthiraḥ //
MBh, 11, 23, 30.1 yasya nirdahataḥ senāṃ gatir agner ivābhavat /
MBh, 11, 23, 38.1 agnīn āhṛtya vidhivaccitāṃ prajvālya sarvaśaḥ /
MBh, 11, 23, 41.2 agnāvagnim ivādhāya droṇaṃ hutvā hutāśane //
MBh, 11, 23, 41.2 agnāvagnim ivādhāya droṇaṃ hutvā hutāśane //
MBh, 11, 27, 15.2 tam agnim iva vastreṇa kathaṃ chāditavaty asi /
MBh, 11, 27, 19.2 karṇam evānuśocan hi dahyāmy agnāv ivāhitaḥ //
MBh, 12, 2, 20.1 so 'gnihotraprasaktasya kasyacid brahmavādinaḥ /
MBh, 12, 7, 28.1 imau vṛddhau ca śokāgnau prakṣipya sa suyodhanaḥ /
MBh, 12, 9, 5.1 juhvāno 'gniṃ yathākālam ubhau kālāvupaspṛśan /
MBh, 12, 12, 3.1 viśākhayūpe devānāṃ sarveṣām agnayaścitāḥ /
MBh, 12, 14, 39.1 yajasva vividhair yajñair juhvann agnīn prayaccha ca /
MBh, 12, 15, 16.2 hantā rudrastathā skandaḥ śakro 'gnir varuṇo yamaḥ //
MBh, 12, 15, 31.2 paśyāgnayaśca pratiśāmyantyabhītāḥ saṃtarjitā daṇḍabhayājjvalanti //
MBh, 12, 17, 5.1 yatheddhaḥ prajvalatyagnir asamiddhaḥ praśāmyati /
MBh, 12, 17, 5.2 alpāhāratayā tvagniṃ śamayaudaryam utthitam /
MBh, 12, 18, 24.2 eteṣu dakṣiṇā dattā dāvāgnāviva durhutam //
MBh, 12, 25, 26.2 ratho vedī kāmago yuddham agniś cāturhotraṃ caturo vājimukhyāḥ //
MBh, 12, 28, 25.1 vyādhir agnir jalaṃ śastraṃ bubhukṣā śvāpadaṃ viṣam /
MBh, 12, 28, 33.1 vāyum ākāśam agniṃ ca candrādityāvahaḥkṣape /
MBh, 12, 35, 8.1 yaścāgnīn apavidhyeta tathaiva brahmavikrayī /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 36, 13.1 surāpānaṃ sakṛt pītvā yo 'gnivarṇāṃ pibed dvijaḥ /
MBh, 12, 43, 8.1 varāho 'gnir bṛhadbhānur vṛṣaṇastārkṣyalakṣaṇaḥ /
MBh, 12, 47, 18.2 bhaumasya brahmaṇo guptyai dīptam agnim ivāraṇiḥ //
MBh, 12, 47, 21.1 ativāyvindrakarmāṇam atisūryāgnitejasam /
MBh, 12, 47, 26.1 yaṃ bṛhantaṃ bṛhatyukthe yam agnau yaṃ mahādhvare /
MBh, 12, 47, 44.1 yasyāgnir āsyaṃ dyaur mūrdhā khaṃ nābhiścaraṇau kṣitiḥ /
MBh, 12, 49, 24.3 kim utāgniṃ samādhāya mantravaccarusādhane //
MBh, 12, 49, 32.2 sahasrabāhur vikrāntaḥ prādād bhikṣām athāgnaye //
MBh, 12, 51, 15.1 ete hi devā vasavo vimānāny āsthāya sarve jvalitāgnikalpāḥ /
MBh, 12, 53, 7.2 japtvā guhyaṃ mahābāhur agnīn āśritya tasthivān //
MBh, 12, 56, 24.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 56, 25.1 ayo hanti yadāśmānam agniścāpo 'bhipadyate /
MBh, 12, 58, 17.2 alpo 'pi hi dahatyagnir viṣam alpaṃ hinasti ca //
MBh, 12, 67, 5.2 nārājakeṣu rāṣṭreṣu havyam agnir vahatyapi //
MBh, 12, 68, 41.2 bhavatyagnistathādityo mṛtyur vaiśravaṇo yamaḥ //
MBh, 12, 69, 22.1 rāṣṭraṃ ca pīḍayet tasya śastrāgniviṣamūrchanaiḥ /
MBh, 12, 69, 35.2 asaṃbhave praveśasya dāhayed agninā bhṛśam //
MBh, 12, 69, 46.2 na divāgnir jvaled gehe varjayitvāgnihotrikam //
MBh, 12, 69, 47.1 karmārāriṣṭaśālāsu jvaled agniḥ samāhitaḥ /
MBh, 12, 69, 48.1 mahādaṇḍaśca tasya syād yasyāgnir vai divā bhavet /
MBh, 12, 73, 23.2 agnau vāsasi sūrye ca sukhaṃ śīte 'dhigacchati //
MBh, 12, 79, 6.1 ajo 'gnir varuṇo meṣaḥ sūryo 'śvaḥ pṛthivī virāṭ /
MBh, 12, 79, 22.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
MBh, 12, 79, 23.1 yadā chinattyayo 'śmānam agniścāpo 'bhipadyate /
MBh, 12, 79, 28.2 anāśakāgnyor viśatāṃ śūrā yānti parāṃ gatim /
MBh, 12, 82, 6.1 araṇīm agnikāmo vā mathnāti hṛdayaṃ mama /
MBh, 12, 83, 28.2 agniṃ dīptam ivāsīded rājānam upaśikṣitaḥ //
MBh, 12, 83, 40.1 agninā tāmasaṃ durgaṃ naubhir āpyaṃ ca gamyate /
MBh, 12, 84, 29.2 mārutopahatacchidraiḥ praviśyāgnir iva drumam //
MBh, 12, 92, 18.2 mā tvā durbalacakṣūṃṣi dhakṣyantyagnir ivāśrayam //
MBh, 12, 97, 20.1 agnihotrāṇyagniśeṣaṃ havir bhājanam eva ca /
MBh, 12, 99, 23.3 agniḥ śyenacito nāma tasya yajñe vidhīyate //
MBh, 12, 99, 37.1 sadaścāntarayodhāgnir āgnīdhraścottarāṃ diśam /
MBh, 12, 99, 38.2 sāsya vedī tathā yajñe nityaṃ vedāstrayo 'gnayaḥ //
MBh, 12, 104, 11.2 jāgartyeva ca duṣṭātmā saṃkare 'gnir ivotthitaḥ //
MBh, 12, 109, 6.2 eta eva trayo vedā eta eva trayo 'gnayaḥ //
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 109, 7.1 pitā hyagnir gārhapatyo mātāgnir dakṣiṇaḥ smṛtaḥ /
MBh, 12, 109, 7.2 gurur āhavanīyastu sāgnitretā garīyasī //
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 121, 13.2 daivaṃ hi paramo daṇḍo rūpato 'gnir ivocchikhaḥ //
MBh, 12, 122, 42.2 indro jāgarti bhagavān indrād agnir vibhāvasuḥ //
MBh, 12, 122, 43.1 agner jāgarti varuṇo varuṇācca prajāpatiḥ /
MBh, 12, 137, 40.2 channaṃ saṃtiṣṭhate vairaṃ gūḍho 'gnir iva dāruṣu //
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 12, 137, 41.2 vairāgniḥ śāmyate rājann aurvāgnir iva sāgare //
MBh, 12, 137, 42.1 na hi vairāgnir udbhūtaḥ karma vāpyaparādhajam /
MBh, 12, 137, 47.2 kālo dahati bhūtāni samprāpyāgnir ivendhanam //
MBh, 12, 137, 101.2 dahatyagnir ivāniṣṭān yamayan bhavate yamaḥ //
MBh, 12, 138, 19.2 na tuṣāgnir ivānarcir dhūmāyeta naraściram //
MBh, 12, 138, 58.1 ṛṇaśeṣo 'gniśeṣaśca śatruśeṣastathaiva ca /
MBh, 12, 139, 25.1 ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ /
MBh, 12, 139, 51.1 agnir mukhaṃ purodhāśca devānāṃ śucipād vibhuḥ /
MBh, 12, 142, 12.2 agnisākṣikam apyetad bhartā hi śaraṇaṃ striyaḥ //
MBh, 12, 142, 30.1 sa gatvāṅgārakarmāntaṃ gṛhītvāgnim athāgamat /
MBh, 12, 142, 32.2 agnipratyāgataprāṇastataḥ prāha vihaṃgamam //
MBh, 12, 142, 41.2 tam agniṃ triḥ parikramya praviveśa mahīpate //
MBh, 12, 142, 42.1 agnimadhyaṃ praviṣṭaṃ taṃ lubdho dṛṣṭvātha pakṣiṇam /
MBh, 12, 143, 1.3 kapotam agnau patitaṃ vākyaṃ punar uvāca ha //
MBh, 12, 145, 9.2 dadāha pāvakaḥ kruddho yugāntāgnisamaprabhaḥ //
MBh, 12, 145, 12.1 tatastenāgninā dagdho lubdhako naṣṭakilbiṣaḥ /
MBh, 12, 147, 2.2 sarvaṃ hīdaṃ svakṛtaṃ me jvalāmyagnāvivāhitaḥ //
MBh, 12, 148, 20.1 himāgnighorasadṛśo rājā bhavati kaścana /
MBh, 12, 148, 24.2 saṃvatsaram upāsyāgnim abhiśastaḥ pramucyate /
MBh, 12, 148, 24.3 trīṇi varṣāṇyupāsyāgniṃ bhrūṇahā vipramucyate //
MBh, 12, 148, 35.1 tataḥ sa rājā vyapanītakalmaṣaḥ śriyā yutaḥ prajvalitāgnirūpayā /
MBh, 12, 149, 87.2 putraśokāgnidagdhānāṃ mṛtam apyadya vaḥ kṣamam //
MBh, 12, 158, 2.1 kaṇṭakān kūpam agniṃ ca varjayanti yathā narāḥ /
MBh, 12, 159, 56.3 evam eva nirācānto yaścāgnīn apavidhyati //
MBh, 12, 160, 13.1 so 'sṛjad vāyum agniṃ ca bhāskaraṃ cāpi vīryavān /
MBh, 12, 160, 25.1 akṛṣṭāścaiva haṃsāśca ṛṣayo 'thāgniyonijāḥ /
MBh, 12, 160, 37.2 vidāryāgniṃ tathā bhūtam utthitaṃ śrūyate tataḥ //
MBh, 12, 160, 55.2 acarad daityasaṃgheṣu rudro 'gnir iva kakṣagaḥ //
MBh, 12, 160, 80.1 kṛttikāścāsya nakṣatram aser agniśca daivatam /
MBh, 12, 166, 4.1 sa taṃ vipakṣaromāṇaṃ kṛtvāgnāvapacat tadā /
MBh, 12, 169, 6.3 agnīn ādhāya vidhivacceṣṭayajño vanaṃ praviśyātha munir bubhūṣet //
MBh, 12, 170, 12.1 naivāsyāgnir na cādityo na mṛtyur na ca dasyavaḥ /
MBh, 12, 173, 41.1 svādhyāyam agnisaṃskāram apramatto 'nupālaya /
MBh, 12, 175, 2.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 7.2 sabhūmiḥ sāgnipavano loko 'yaṃ kena nirmitaḥ //
MBh, 12, 175, 14.1 ākāśād abhavad vāri salilād agnimārutau /
MBh, 12, 175, 14.2 agnimārutasaṃyogāt tataḥ samabhavanmahī //
MBh, 12, 175, 18.1 pavanaścaiva niḥśvāsastejo 'gnir nimnagāḥ sirāḥ /
MBh, 12, 175, 24.2 tatra devāḥ svayaṃ dīptā bhāsvarāścāgnivarcasaḥ //
MBh, 12, 175, 27.2 tamaso 'nte jalaṃ prāhur jalasyānte 'gnir eva ca //
MBh, 12, 175, 29.2 agnimārutatoyebhyo durjñeyaṃ daivatair api //
MBh, 12, 175, 30.1 agnimārutatoyānāṃ varṇāḥ kṣititalasya ca /
MBh, 12, 176, 5.2 kathaṃ salilam utpannaṃ kathaṃ caivāgnimārutau /
MBh, 12, 176, 15.1 agniḥ pavanasaṃyuktaḥ khāt samutpatate jalam /
MBh, 12, 176, 15.2 so 'gnir mārutasaṃyogād ghanatvam upapadyate //
MBh, 12, 177, 4.1 ceṣṭā vayūḥ kham ākāśam ūṣmāgniḥ salilaṃ dravaḥ /
MBh, 12, 177, 12.1 vāyvagnyaśaniniṣpeṣaiḥ phalapuṣpaṃ viśīryate /
MBh, 12, 177, 18.1 tena tajjalam ādattaṃ jarayatyagnimārutau /
MBh, 12, 177, 21.1 tejo 'gniśca tathā krodhaścakṣur ūṣmā tathaiva ca /
MBh, 12, 177, 21.2 agnir jarayate cāpi pañcāgneyāḥ śarīriṇaḥ //
MBh, 12, 177, 39.2 āpo 'gnir mārutaścaiva nityaṃ jāgrati dehiṣu //
MBh, 12, 178, 1.2 pārthivaṃ dhātum āśritya śārīro 'gniḥ kathaṃ bhavet /
MBh, 12, 178, 3.1 śrito mūrdhānam agnistu śarīraṃ paripālayan /
MBh, 12, 178, 3.2 prāṇo mūrdhani cāgnau ca vartamāno viceṣṭate //
MBh, 12, 178, 9.1 dhātuṣvagnistu vitataḥ samānena samīritaḥ /
MBh, 12, 178, 12.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 12, 178, 13.1 agnivegavahaḥ prāṇo gudānte pratihanyate /
MBh, 12, 178, 17.2 tasmin sthito nityam agniḥ sthālyām iva samāhitaḥ //
MBh, 12, 179, 2.2 agnir jarayate caiva tasmājjīvo nirarthakaḥ //
MBh, 12, 179, 8.2 naśyate koṣṭhabhedāt kham agnir naśyatyabhojanāt //
MBh, 12, 179, 13.2 agninā copayuktasya kutaḥ saṃjīvanaṃ punaḥ //
MBh, 12, 180, 3.2 agner yathā tathā tasya yadi nāśo na vidyate /
MBh, 12, 180, 3.3 indhanasyopayogānte sa cāgnir nopalabhyate //
MBh, 12, 180, 4.1 naśyatītyeva jānāmi śāntam agnim anindhanam /
MBh, 12, 180, 5.2 samidhām upayogānte sann evāgnir na dṛśyate /
MBh, 12, 180, 7.1 prāṇān dhārayate hyagniḥ sa jīva upadhāryatām /
MBh, 12, 180, 7.2 vāyusaṃdhāraṇo hyagnir naśyatyucchvāsanigrahāt //
MBh, 12, 180, 8.1 tasminnaṣṭe śarīrāgnau śarīraṃ tad acetanam /
MBh, 12, 180, 10.1 yatra khaṃ tatra pavanastatrāgnir yatra mārutaḥ /
MBh, 12, 180, 11.2 yadyagnimārutau bhūmiḥ kham āpaśca śarīriṣu /
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 180, 30.1 mānaso 'gniḥ śarīreṣu jīva ityabhidhīyate /
MBh, 12, 181, 1.3 ātmatejo'bhinirvṛttān bhāskarāgnisamaprabhān //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 185, 1.3 sa dahed agnivad doṣāñ jayel lokāṃśca durjayān //
MBh, 12, 185, 3.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīram agniṃ svamukhe juhoti /
MBh, 12, 185, 3.2 yo bhaikṣacaryopagatair havirbhiś citāgnināṃ sa vyatiyāti lokān //
MBh, 12, 189, 9.1 satyam agniparīcāro viviktānāṃ ca sevanam /
MBh, 12, 192, 67.1 satyena cāgnir dahati svargaḥ satye pratiṣṭhitaḥ /
MBh, 12, 192, 118.2 atha vāgniṃ samāyāti sūryam āviśate 'pi vā //
MBh, 12, 195, 11.1 yathārciṣo 'gneḥ pavanasya vegā marīcayo 'rkasya nadīṣu cāpaḥ /
MBh, 12, 195, 19.1 khaṃ vāyum agniṃ salilaṃ tathorvīṃ samantato 'bhyāviśate śarīrī /
MBh, 12, 203, 32.2 śrotraṃ śabdaguṇaṃ caiva cakṣur agner guṇastathā /
MBh, 12, 203, 39.1 agnir dārugato yadvad bhinne dārau na dṛśyate /
MBh, 12, 204, 16.1 bījānyagnyupadagdhāni na rohanti yathā punaḥ /
MBh, 12, 208, 23.1 pravṛttaṃ noparundheta śanair agnim ivendhayet /
MBh, 12, 212, 50.1 api ca bhavati maithilena gītaṃ nagaram upāhitam agninābhivīkṣya /
MBh, 12, 216, 6.2 so 'gnistapati bhūtāni pṛthivī ca bhavatyuta /
MBh, 12, 217, 52.1 āhuścainaṃ kecid agniṃ kecid āhuḥ prajāpatim /
MBh, 12, 218, 25.3 tṛtīyaṃ pādam agniste sudhṛtaṃ dhārayiṣyati //
MBh, 12, 218, 26.2 eṣa me nihitaḥ pādo yo 'yam agnau pratiṣṭhitaḥ /
MBh, 12, 220, 92.2 kālāgnāvāhitaṃ ghore guhye satatage 'kṣare //
MBh, 12, 221, 30.1 susaṃmṛṣṭagṛhāścāsañ jitastrīkā hutāgnayaḥ /
MBh, 12, 221, 54.1 uccaiścāpyavadan rātrau nīcaistatrāgnir ajvalat /
MBh, 12, 221, 77.1 agnidāhena corair vā rājabhir vā hṛtaṃ dhanam /
MBh, 12, 227, 9.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 231, 8.1 krānte viṣṇur bale śakraḥ koṣṭhe 'gnir bhuktam archati /
MBh, 12, 232, 8.1 agnīṃśca brāhmaṇāṃścārced devatāḥ praṇameta ca /
MBh, 12, 232, 18.2 vaidyuto 'gnir ivākāśe paśyatyātmānam ātmanā /
MBh, 12, 234, 29.1 dharmalabdhair yuto dārair agnīn utpādya dharmataḥ /
MBh, 12, 235, 1.3 dharmalabdhair yuto dārair agnīn utpādya suvrataḥ //
MBh, 12, 235, 9.2 apaviddhāgnihotrasya guror vālīkakāriṇaḥ //
MBh, 12, 236, 5.2 tān evāgnīn paricared yajamāno divaukasaḥ //
MBh, 12, 236, 6.2 tad agnihotraṃ tā gāvo yajñāṅgāni ca sarvaśaḥ //
MBh, 12, 236, 23.2 ātmanyagnīn samāropya tyaktvā sarvaparigrahān //
MBh, 12, 236, 25.1 trīṃścaivāgnīn yajet samyag ātmanyevātmamokṣaṇāt /
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 238, 15.1 navanītaṃ yathā dadhnaḥ kāṣṭhād agnir yathaiva ca /
MBh, 12, 247, 5.1 agner durdharṣatā tejastāpaḥ pākaḥ prakāśanam /
MBh, 12, 248, 16.1 tasya roṣānmahārāja khebhyo 'gnir udatiṣṭhata /
MBh, 12, 249, 2.1 tava tejo'gninā deva prajā dahyanti sarvaśaḥ /
MBh, 12, 249, 14.1 tato 'gnim upasaṃgṛhya bhagavāṃl lokapūjitaḥ /
MBh, 12, 249, 15.1 upasaṃharatastasya tam agniṃ roṣajaṃ tadā /
MBh, 12, 253, 14.1 agnīn paricaran samyak svādhyāyaparamo dvijaḥ /
MBh, 12, 255, 11.1 agnau prāstāhutir brahmann ādityam upatiṣṭhati /
MBh, 12, 260, 26.2 agnir jñeyo gṛhapatiḥ sa saptadaśa ucyate /
MBh, 12, 261, 19.2 darśaṃ ca paurṇamāsaṃ ca agnihotraṃ ca dhīmatām /
MBh, 12, 271, 11.1 yathā hiraṇyakartā vai rūpyam agnau viśodhayet /
MBh, 12, 273, 30.1 agnir uvāca /
MBh, 12, 273, 37.1 vayam agniṃ tathā śītaṃ varṣaṃ ca pavaneritam /
MBh, 12, 274, 32.2 rudhireṇāpare rājaṃstatrāgniṃ samavākiran //
MBh, 12, 274, 37.2 prādurbabhūva sumahān agniḥ kālānalopamaḥ //
MBh, 12, 276, 38.1 apām agnestathendośca sparśaṃ vedayate yathā /
MBh, 12, 280, 22.2 agniśceyo bahubhiścāpi yajñair ante madhye vā vanam āśritya stheyam //
MBh, 12, 281, 20.2 vedā hi sarve rājendra sthitāstriṣvagniṣu prabho //
MBh, 12, 281, 21.2 śreyo hyanāhitāgnitvam agnihotraṃ na niṣkriyam //
MBh, 12, 281, 22.1 agnir ātmā ca mātā ca pitā janayitā tathā /
MBh, 12, 284, 16.1 ādityā vasavo rudrāstathaivāgnyaśvimārutāḥ /
MBh, 12, 285, 37.1 saṃnyasyāgnīn upāsīnāḥ paśyanti vigatajvarāḥ /
MBh, 12, 286, 3.1 raṇājire yatra śarāgnisaṃstare nṛpātmajo ghātam avāpya dahyate /
MBh, 12, 294, 20.2 vaidyuto 'gnir ivākāśe dṛśyate 'tmā tathātmani //
MBh, 12, 300, 4.2 kṛtvā dvādaśadhātmānam ādityo jvaladagnivat //
MBh, 12, 303, 16.1 anyo hyagnir ukhāpyanyā nityam evam avaihi bhoḥ /
MBh, 12, 303, 16.2 na copalipyate so 'gnir ukhāsaṃsparśanena vai //
MBh, 12, 308, 142.1 snāhyālabha piba prāśa juhudhyagnīn yajeti ca /
MBh, 12, 309, 54.1 ihāgnisūryavāyavaḥ śarīram āśritāstrayaḥ /
MBh, 12, 309, 73.2 agnau prakṣipya puruṣaṃ jñātayaḥ suhṛdastathā //
MBh, 12, 309, 90.1 māsartusaṃjñāparivartakena sūryāgninā rātridivendhanena /
MBh, 12, 310, 14.1 agner bhūmer apāṃ vāyor antarikṣasya cābhibho /
MBh, 12, 310, 25.2 agnivarṇā jaṭāstāta prakāśante mahātmanaḥ //
MBh, 12, 310, 28.1 yathā hyagnir yathā vāyur yathā bhūmir yathā jalam /
MBh, 12, 311, 1.3 araṇīṃ tvatha saṃgṛhya mamanthāgnicikīrṣayā //
MBh, 12, 311, 7.1 yatnānniyacchatastasya muner agnicikīrṣayā /
MBh, 12, 311, 10.1 yathādhvare samiddho 'gnir bhāti havyam upāttavān /
MBh, 12, 311, 11.2 babhau tadā bhāvitātmā vidhūmo 'gnir iva jvalan //
MBh, 12, 313, 18.2 tān evāgnīn yathāśāstram arcayann atithipriyaḥ //
MBh, 12, 313, 19.1 sa vane 'gnīn yathānyāyam ātmanyāropya dharmavit /
MBh, 12, 314, 20.2 daśayojanavistāram agnijvālāsamāvṛtam //
MBh, 12, 320, 3.2 brahmaṇi pratyatiṣṭhat sa vidhūmo 'gnir iva jvalan //
MBh, 12, 320, 33.1 agner bhūmer apāṃ vāyor antarikṣasya caiva ha /
MBh, 12, 322, 39.1 sūryācandramasau vāyur bhūmir āpo 'gnir eva ca /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.9 vedeśaya kuśeśaya brahmeśaya padmeśaya viśveśvara tvaṃ jagadanvayaḥ tvaṃ jagatprakṛtiḥ tavāgnir āsyam vaḍavāmukho 'gniḥ tvam āhutiḥ /
MBh, 12, 325, 4.11 prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya /
MBh, 12, 327, 8.2 sūryastārādhipo vāyur agnir varuṇa eva ca /
MBh, 12, 328, 43.1 sūryasya tapato lokān agneḥ somasya cāpyuta /
MBh, 12, 328, 52.1 agniḥ somena saṃyukta ekayoni mukhaṃ kṛtam /
MBh, 12, 328, 53.3 devāścāgnimukhā iti /
MBh, 12, 329, 5.4 yo 'gnistat kṣatraṃ kṣatrād brahma balavattaram /
MBh, 12, 329, 5.7 dīpyamāne 'gnau juhotīti kṛtvā bravīmi /
MBh, 12, 329, 6.2 tvam agne yajñānāṃ hotā viśveṣām /
MBh, 12, 329, 6.5 viśveṣām agne yajñānāṃ hoteti /
MBh, 12, 329, 6.7 agnir hi yajñānāṃ hotā kartā /
MBh, 12, 329, 6.8 sa cāgnir brahma //
MBh, 12, 329, 7.6 tasmād brāhmaṇā hyagnibhūtā yajñān udvahanti /
MBh, 12, 329, 8.2 agnau samiddhe sa juhoti yo vidvān brāhmaṇamukhe dānāhutiṃ juhoti /
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 329, 8.3 evam apyagnibhūtā brāhmaṇā vidvāṃso 'gniṃ bhāvayanti /
MBh, 12, 329, 8.4 agnir viṣṇuḥ sarvabhūtānyanupraviśya prāṇān dhārayati /
MBh, 12, 329, 41.2 brahmavadhyāṃ caturṣu sthāneṣu vanitāgnivanaspatigoṣu vyabhajat /
MBh, 12, 329, 43.1 bhṛguṇā maharṣiṇā śapto 'gniḥ sarvabhakṣatvam upanītaḥ //
MBh, 12, 330, 61.1 brahmaṇā tvevam uktastu rudraḥ krodhāgnim utsṛjan /
MBh, 12, 331, 33.2 ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā //
MBh, 12, 348, 13.3 roṣaḥ saṃkalpajaḥ sādhvi dagdho vācāgninā tvayā //
MBh, 13, 1, 13.1 agnau prakṣipyatām eṣa chidyatāṃ khaṇḍaśo 'pi vā /
MBh, 13, 1, 48.2 agniḥ khaṃ pṛthivī mitra oṣadhyo vasavastathā //
MBh, 13, 2, 12.1 durjayasyendravapuṣaḥ putro 'gnisadṛśadyutiḥ /
MBh, 13, 2, 21.1 tām agniścakame sākṣād rājakanyāṃ sudarśanām /
MBh, 13, 2, 24.2 yena nāśaṃ jagāmāgniḥ kṛtaṃ kupuruṣeṣviva //
MBh, 13, 2, 25.1 na hyalpaṃ duṣkṛtaṃ no 'sti yenāgnir nāśam āgataḥ /
MBh, 13, 2, 31.3 tam āha bhagavān agnir evam astviti pārthivam //
MBh, 13, 2, 34.1 pratijagrāha cāgnistāṃ rājaputrīṃ sudarśanām /
MBh, 13, 2, 35.2 abhavat prītimān agnir garbhaṃ tasyāṃ samādadhe //
MBh, 13, 2, 48.1 idhmārthaṃ tu gate tasminn agniputre sudarśane /
MBh, 13, 4, 60.2 viśvāmitrasya vai janma somasūryāgnitejasaḥ //
MBh, 13, 6, 43.1 yathāgniḥ pavanoddhūtaḥ sūkṣmo 'pi bhavate mahān /
MBh, 13, 7, 9.2 agnīn upaśayānasya rājapauruṣam ucyate //
MBh, 13, 7, 18.1 salilāśī bhaved yaśca sadāgniḥ saṃskṛto dvijaḥ /
MBh, 13, 7, 28.2 yaccāgnau bhavati vṛthābhihūyamāne tat sarvaṃ bhavati vṛthābhidhīyamāne //
MBh, 13, 8, 22.2 agnivaccopacaryā vai brāhmaṇāḥ kurusattama //
MBh, 13, 14, 5.1 dhruvāya nandine hotre goptre viśvasṛje 'gnaye /
MBh, 13, 14, 36.2 viśālaiścāgniśaraṇair bhūṣitaṃ kuśasaṃvṛtam //
MBh, 13, 14, 37.2 mahātmabhir dharmabhṛtāṃ variṣṭhair maharṣibhir bhūṣitam agnikalpaiḥ //
MBh, 13, 14, 47.1 tam ahaṃ prāñjalir bhūtvā mṛgapakṣiṣvathāgniṣu /
MBh, 13, 14, 148.2 aśobhanta mahātmānastrayastraya ivāgnayaḥ //
MBh, 13, 15, 31.1 tvaṃ vai brahmā ca rudraśca varuṇo 'gnir manur bhavaḥ /
MBh, 13, 15, 33.1 ye cendriyārthāśca manaśca kṛtsnaṃ ye vāyavaḥ sapta tathaiva cāgniḥ /
MBh, 13, 20, 5.2 snātvā prāduścakārāgniṃ hutvā caiva vidhānataḥ //
MBh, 13, 20, 64.2 nānilo 'gnir na varuṇo na cānye tridaśā dvija /
MBh, 13, 23, 10.2 pṛthivyāḥ kāśyapasyāgner mārkaṇḍeyasya caiva hi //
MBh, 13, 23, 13.1 agnir uvāca /
MBh, 13, 23, 15.3 pṛthivī kāśyapo 'gniśca prakṛṣṭāyuśca bhārgavaḥ //
MBh, 13, 23, 31.1 nāgniṃ parityajejjātu na ca vedān parityajet /
MBh, 13, 24, 69.1 paryaśnanti ca ye dārān agnibhṛtyātithīṃstathā /
MBh, 13, 25, 12.2 agniṃ samutsṛjenmohāt taṃ vidyād brahmaghātinam //
MBh, 13, 26, 41.2 agneḥ pure naraḥ snātvā viśālāyāṃ kṛtodakaḥ /
MBh, 13, 27, 41.1 agnau prāptaṃ pradhūyeta yathā tūlaṃ dvijottama /
MBh, 13, 32, 23.1 ayonīn agniyonīṃśca brahmayonīṃstathaiva ca /
MBh, 13, 32, 31.1 agnīn ādhāya vidhivat prayatā dhārayanti ye /
MBh, 13, 33, 8.2 kupitāḥ samudīkṣante dāveṣvagniśikhā iva //
MBh, 13, 34, 18.2 sarvaṃ tad brāhmaṇeṣveva gūḍho 'gnir iva dāruṣu //
MBh, 13, 38, 25.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
MBh, 13, 40, 4.2 agnir hi pramadā dīpto māyāśca mayajā vibho /
MBh, 13, 40, 24.2 sadaivogratapā rājann agnyarkasadṛśadyutiḥ //
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
MBh, 13, 42, 29.1 sa pradadhyau tadā rājann agnāvagnir ivāhitaḥ /
MBh, 13, 51, 36.2 evaṃ tvam api dharmātman puruṣāgniḥ pratāpavān //
MBh, 13, 51, 38.3 naraṃ samūlaṃ dahati kakṣam agnir iva jvalan //
MBh, 13, 54, 37.2 agnimadhyagatenedaṃ bhagavan saṃnidhau mayā /
MBh, 13, 56, 5.1 sa trailokyavināśāya kopāgniṃ janayiṣyati /
MBh, 13, 58, 33.1 dūrācchūdreṇopacaryo brāhmaṇo 'gnir iva jvalan /
MBh, 13, 59, 7.2 bhasmacchannān ivāgnīṃstān budhyethāstvaṃ prayatnataḥ //
MBh, 13, 65, 14.2 tilair agnitrayaṃ hutvā prāptavān gatim uttamām //
MBh, 13, 65, 45.1 agnīnām avyayaṃ hyetad dhaumyaṃ vedavido viduḥ /
MBh, 13, 70, 17.2 pitā pradīptāgnisamānatejā na tacchakyam anṛtaṃ vipra kartum //
MBh, 13, 74, 30.1 satyena sūryastapati satyenāgniḥ pradīpyate /
MBh, 13, 74, 36.2 brāhmaṇena viśeṣeṇa brāhmaṇo hyagnir ucyate //
MBh, 13, 76, 25.1 na duṣyatyanilo nāgnir na suvarṇaṃ na codadhiḥ /
MBh, 13, 77, 20.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 78, 12.2 suvratāṃ vastrasaṃvītām agniloke mahīyate //
MBh, 13, 80, 35.1 ghṛtena juhuyād agniṃ ghṛtena svasti vācayet /
MBh, 13, 80, 41.1 agnimadhye gavāṃ madhye brāhmaṇānāṃ ca saṃsadi /
MBh, 13, 81, 7.1 indro vivasvān somaśca viṣṇur āpo 'gnir eva ca /
MBh, 13, 83, 36.3 agnir hi devatāḥ sarvāḥ suvarṇaṃ ca tadātmakam //
MBh, 13, 83, 53.1 tat papāta tadā cāgnau vavṛdhe cādbhutopamam /
MBh, 13, 84, 11.2 rudrasya tejaḥ praskannam agnau nipatitaṃ ca tat //
MBh, 13, 84, 12.1 tat tejo'gnir mahad bhūtaṃ dvitīyam iva pāvakam /
MBh, 13, 84, 22.1 tataḥ saṃjātasaṃtrāsān agner darśanalālasān /
MBh, 13, 84, 22.2 jalecaraḥ klāntamanāstejasāgneḥ pradīpitaḥ /
MBh, 13, 84, 23.1 rasātalatale devā vasatyagnir iti prabho /
MBh, 13, 84, 26.1 gamyatāṃ sādhayiṣyāmo vayaṃ hyagnibhayāt surāḥ /
MBh, 13, 84, 30.2 agniśāpād ajihvāpi rasajñānabahiṣkṛtāḥ /
MBh, 13, 84, 33.2 aśvatthastho 'gnir ityevaṃ prāha devān bhṛgūdvaha //
MBh, 13, 84, 35.1 ityuktvā niḥsṛto 'śvatthād agnir vāraṇasūcitaḥ /
MBh, 13, 84, 37.4 ityuktvā punar evāgnim anusasrur divaukasaḥ //
MBh, 13, 84, 38.1 aśvatthānniḥsṛtaścāgniḥ śamīgarbhagatastadā /
MBh, 13, 84, 39.1 śaśāpa śukam agnistu vāgvihīno bhaviṣyasi /
MBh, 13, 84, 43.1 tataḥprabhṛti cāpyagniḥ śamīgarbheṣu dṛśyate /
MBh, 13, 84, 45.1 tato 'gnir devatā dṛṣṭvā babhūva vyathitastadā /
MBh, 13, 84, 47.1 agnir uvāca /
MBh, 13, 84, 66.2 darśayāmāsa cāgnistāṃ tadā gaṅgāṃ bhṛgūdvaha /
MBh, 13, 84, 74.1 etaiḥ karmaguṇair loke nāmāgneḥ parigīyate /
MBh, 13, 84, 79.2 yat suvarṇaṃ sa bhagavān agnir īśaḥ prajāpatiḥ //
MBh, 13, 85, 3.1 ājagmur munayaḥ sarve devāścāgnipurogamāḥ /
MBh, 13, 85, 14.2 śukre hute 'gnau tasmiṃstu prādurāsaṃstrayaḥ prabho //
MBh, 13, 85, 20.1 etasmāt kāraṇād āhur agniṃ sarvāstu devatāḥ /
MBh, 13, 85, 27.1 agnir uvāca /
MBh, 13, 85, 31.2 tavaiva prasavāḥ sarve tasmād agnir vibhāvasuḥ /
MBh, 13, 85, 33.1 īśvaro 'ṅgirasaṃ cāgner apatyārthe 'bhyakalpayat /
MBh, 13, 85, 39.2 ete 'ṣṭāvagnijāḥ sarve jñānaniṣṭhā nirāmayāḥ //
MBh, 13, 85, 54.1 agnir brahmā paśupatiḥ śarvo rudraḥ prajāpatiḥ /
MBh, 13, 85, 54.2 agner apatyam etad vai suvarṇam iti dhāraṇā //
MBh, 13, 85, 55.1 agnyabhāve ca kurvanti vahnisthāneṣu kāñcanam /
MBh, 13, 85, 56.1 kuśastambe juhotyagniṃ suvarṇaṃ tatra saṃsthitam /
MBh, 13, 85, 57.1 tasmād agniparāḥ sarvā devatā iti śuśruma /
MBh, 13, 85, 57.2 brahmaṇo hi prasūto 'gnir agner api ca kāñcanam //
MBh, 13, 85, 57.2 brahmaṇo hi prasūto 'gnir agner api ca kāñcanam //
MBh, 13, 85, 62.2 brahmavāyvagnisomānāṃ sālokyam upayāti saḥ //
MBh, 13, 85, 66.1 yastu saṃjanayitvāgnim ādityodayanaṃ prati /
MBh, 13, 85, 67.1 agnir ityeva tat prāhuḥ pradānaṃ vai sukhāvaham /
MBh, 13, 86, 8.2 ṣaṭsu vartmasu tejo 'gneḥ sakalaṃ nihitaṃ prabho //
MBh, 13, 86, 22.1 kukkuṭaṃ cāgnisaṃkāśaṃ pradadau varuṇaḥ svayam /
MBh, 13, 86, 23.2 chāgam agnir guṇopetam ilā puṣpaphalaṃ bahu //
MBh, 13, 89, 2.2 agnīn ādhāya sāpatyo yajeta vigatajvaraḥ //
MBh, 13, 90, 20.1 triṇāciketaḥ pañcāgnistrisuparṇaḥ ṣaḍaṅgavit /
MBh, 13, 90, 38.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
MBh, 13, 90, 40.1 yathāgnau śānte ghṛtam ājuhoti tannaiva devānna pitṝn upaiti /
MBh, 13, 91, 23.1 kṛtvāgnikaraṇaṃ pūrvaṃ mantrapūrvaṃ tapodhana /
MBh, 13, 91, 26.2 tato 'gniścaiva somaśca āpyāyyāviha te 'nagha //
MBh, 13, 91, 29.1 viśve cāgnimukhā devāḥ saṃkhyātāḥ pūrvam eva te /
MBh, 13, 92, 10.1 agnir uvāca /
MBh, 13, 92, 11.2 etasmāt kāraṇāccāgneḥ prāktanaṃ dīyate nṛpa //
MBh, 13, 92, 12.1 nivapte cāgnipūrve vai nivāpe puruṣarṣabha /
MBh, 13, 94, 39.1 sa gatvāhavanīye 'gnau tīvraṃ niyamam āsthitaḥ /
MBh, 13, 94, 40.1 tasmād agneḥ samuttasthau kṛtyā lokabhayaṃkarī /
MBh, 13, 95, 43.3 gauṇaṃ paśusakhetyevaṃ viddhi mām agnisaṃbhave //
MBh, 13, 95, 62.2 juhotu ca sa kakṣāgnau bisastainyaṃ karoti yaḥ //
MBh, 13, 95, 65.2 adhītya vedāṃstyajatu trīn agnīn apavidhyatu /
MBh, 13, 95, 80.1 duṣṭā hiṃsyād iyaṃ pāpā yuṣmān pratyagnisaṃbhavā /
MBh, 13, 96, 7.2 devasya tīrthe jalam agnikalpā vigāhya te bhuktabisaprasūnāḥ //
MBh, 13, 97, 17.3 śarair nipātayiṣyāmi sūryam astrāgnitejasā //
MBh, 13, 98, 2.2 tathā prayācamānasya munir agnisamaprabhaḥ /
MBh, 13, 98, 10.1 dīptim agneḥ prabhāṃ meroḥ pratāpaṃ tapanasya ca /
MBh, 13, 100, 7.1 nityam agniṃ paricared abhuktvā balikarma ca /
MBh, 13, 100, 9.1 siddhānnād vaiśvadevaṃ vai kuryād agnau yathāvidhi /
MBh, 13, 100, 14.2 alābhe brāhmaṇasyāgnāvagram utkṣipya nikṣipet //
MBh, 13, 101, 18.2 oṣadhyo hyamṛtaṃ sarvaṃ viṣaṃ tejo 'gnisaṃbhavam //
MBh, 13, 102, 7.1 agnikāryāṇi samidhaḥ kuśāḥ sumanasastathā /
MBh, 13, 104, 27.1 dattvā śarīraṃ kravyādbhyo raṇāgnau dvijahetukam /
MBh, 13, 106, 35.1 triṃśad agnim ahaṃ brahmann ayajaṃ yacca nityadā /
MBh, 13, 107, 24.2 praskandayecca manasā bhuktvā cāgnim upaspṛśet //
MBh, 13, 107, 30.2 agniṃ gāṃ brāhmaṇaṃ caiva tathāsyāyur na riṣyate //
MBh, 13, 107, 66.1 nityam agniṃ paricared bhikṣāṃ dadyācca nityadā /
MBh, 13, 107, 94.1 pāṇiṃ mūrdhni samādhāya spṛṣṭvā cāgniṃ samāhitaḥ /
MBh, 13, 107, 129.1 agnīn utpādya yatnena kriyāḥ suvihitāśca yāḥ /
MBh, 13, 109, 10.1 praśnam etaṃ mayā pṛṣṭo bhagavān agnisaṃbhavaḥ /
MBh, 13, 110, 8.2 prājāpatye vaset padmaṃ varṣāṇām agnisaṃnibhe //
MBh, 13, 110, 22.2 śarāgniparimāṇaṃ ca tatrāsau vasate sukham //
MBh, 13, 110, 25.1 agnijvālāsamābhāsaṃ haṃsabarhiṇasevitam /
MBh, 13, 110, 38.1 dīptasūryāgnitejobhir divyamālābhir eva ca /
MBh, 13, 110, 131.2 juhvann agnīṃśca niyataḥ saṃdhyopāsanasevitā //
MBh, 13, 112, 81.1 paṭṭisaṃ mudgaraṃ śūlam agnikumbhaṃ ca dāruṇam /
MBh, 13, 123, 17.1 adbhir gātrānmalam iva tamo 'gniprabhayā yathā /
MBh, 13, 126, 17.1 so 'gnir dadāha taṃ śailaṃ sadrumaṃ salatākṣupam /
MBh, 13, 126, 34.1 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ /
MBh, 13, 127, 31.1 tato girisutā dṛṣṭvā dīptāgnisadṛśekṣaṇam /
MBh, 13, 127, 34.2 dvādaśādityasadṛśo yugāntāgnir ivāparaḥ //
MBh, 13, 128, 14.2 gṛdhragomāyukalile citāgniśatasaṃkule //
MBh, 13, 128, 49.2 agnihotraparispando dānādhyayanam eva ca //
MBh, 13, 129, 22.2 na tridaṇḍe na śayane nāgnau na śaraṇālaye //
MBh, 13, 129, 46.1 teṣām agnipariṣyandaḥ pitṛdevārcanaṃ tathā /
MBh, 13, 130, 10.2 śītayogo 'gniyogaśca cartavyo dharmabuddhibhiḥ //
MBh, 13, 130, 43.1 agniyogavaho grīṣme vidhidṛṣṭena karmaṇā /
MBh, 13, 130, 51.2 hutvāgnau deham utsṛjya vahniloke mahīyate //
MBh, 13, 131, 39.2 barhiṣkāntarite nityaṃ śayāno 'gnigṛhe sadā //
MBh, 13, 134, 32.2 sahadharmacarī bhartur bhavatyagnisamīpataḥ //
MBh, 13, 134, 45.1 agnikāryaparā nityaṃ sadā puṣpabalipradā /
MBh, 13, 136, 17.2 yeṣāṃ kopāgnir adyāpi daṇḍake nopaśāmyati //
MBh, 13, 136, 21.2 praṇītaścāpraṇītaśca yathāgnir daivataṃ mahat //
MBh, 13, 138, 13.1 agniṃ tvaṃ yajase nityaṃ kasmād arjuna brāhmaṇam /
MBh, 13, 142, 11.1 dīptam agniṃ juhvati ca gurūṇāṃ vacane sthitāḥ /
MBh, 13, 142, 16.2 vyasṛjañjvalitān agnīn kapānāṃ prāṇanāśanān //
MBh, 13, 143, 23.2 sa rākṣasān uragāṃścāvajitya sarvatragaḥ sarvam agnau juhoti //
MBh, 13, 143, 25.2 evaṃ ramyān asṛjat parvatāṃśca hṛṣīkeśo 'mitadīptāgnitejāḥ //
MBh, 13, 143, 29.2 trayo 'gnayo vyāhṛtayaśca tisraḥ sarve devā devakīputra eva //
MBh, 13, 143, 33.1 vāyur bhūtvā vikṣipate ca viśvam agnir bhūtvā dahate viśvarūpaḥ /
MBh, 13, 144, 25.1 agnivarṇo jvalan dhīmān sa dvijo rathadhuryavat /
MBh, 13, 145, 27.2 śalyam agniṃ tathā kṛtvā puṅkhaṃ vaivasvataṃ yamam /
MBh, 13, 146, 2.1 vadantyagniṃ mahādevaṃ tathā sthāṇuṃ maheśvaram /
MBh, 13, 146, 4.1 ugrā ghorā tanūr yāsya so 'gnir vidyut sa bhāskaraḥ /
MBh, 13, 146, 5.1 ātmano 'rdhaṃ tu tasyāgnir ucyate bharatarṣabha /
MBh, 13, 146, 25.1 prathamo hyeṣa devānāṃ mukhād agnir ajāyata /
MBh, 13, 153, 11.2 stūyamāno mahārāja bhīṣmasyāgnīn anuvrajan //
MBh, 13, 153, 20.1 prāpto 'smi samaye rājann agnīn ādāya te vibho /
MBh, 13, 154, 12.2 yājakā juhuvuś cāgniṃ jaguḥ sāmāni sāmagāḥ //
MBh, 14, 9, 9.1 agnir uvāca /
MBh, 14, 9, 12.1 agnir uvāca /
MBh, 14, 9, 14.1 agnir uvāca /
MBh, 14, 9, 17.1 agnir uvāca /
MBh, 14, 9, 22.1 agnir uvāca /
MBh, 14, 9, 25.1 agnir uvāca /
MBh, 14, 9, 28.1 agnir uvāca /
MBh, 14, 9, 31.1 agnir uvāca /
MBh, 14, 10, 31.2 havīṃṣyuccair āhvayan devasaṃghāñ juhāvāgnau mantravat supratītaḥ //
MBh, 14, 20, 10.1 yatra tad brahma nirdvaṃdvaṃ yatra somaḥ sahāgninā /
MBh, 14, 20, 18.2 agnir vaiśvānaro madhye saptadhā vihito 'ntarā //
MBh, 14, 20, 22.2 havīṃṣyagniṣu hotāraḥ saptadhā sapta saptasu /
MBh, 14, 20, 24.1 havirbhūtā guṇāḥ sarve praviśantyagnijaṃ mukham /
MBh, 14, 22, 16.1 agārāṇīva śūnyāni śāntārciṣa ivāgnayaḥ /
MBh, 14, 22, 28.2 prāṇakṣaye śāntim upaiti nityaṃ dārukṣaye 'gnir jvalito yathaiva //
MBh, 14, 24, 10.1 agnir vai devatāḥ sarvā iti vedasya śāsanam /
MBh, 14, 26, 17.1 brahmaiva samidhastasya brahmāgnir brahma saṃstaraḥ /
MBh, 14, 27, 14.1 eko hyagniḥ sumanā brāhmaṇo 'tra pañcendriyāṇi samidhaścātra santi /
MBh, 14, 34, 3.3 tapaḥśrute 'bhimathnīto jñānāgnir jāyate tataḥ //
MBh, 14, 42, 11.1 aṣṭau yasyāgnayo hyete na dahante manaḥ sadā /
MBh, 14, 42, 47.2 muner janapadatyāgād adhyātmāgniḥ samidhyate //
MBh, 14, 42, 48.1 yathāgnir indhanair iddho mahājyotiḥ prakāśate /
MBh, 14, 42, 50.1 agnī rūpaṃ payaḥ sroto vāyuḥ sparśanam eva ca /
MBh, 14, 42, 60.2 sa vai viṣṇuśca mitraśca varuṇo 'gniḥ prajāpatiḥ //
MBh, 14, 43, 8.1 agnir bhūtapatir nityaṃ brāhmaṇānāṃ bṛhaspatiḥ /
MBh, 14, 44, 4.2 ādityo jyotiṣām ādir agnir bhūtādir iṣyate //
MBh, 14, 46, 4.1 dvikālam agniṃ juhvānaḥ śucir bhūtvā samāhitaḥ /
MBh, 14, 56, 26.2 viṣāgniśvāpadebhyaśca bhayaṃ jātu na vidyate //
MBh, 14, 57, 53.2 agniṃ pradakṣiṇaṃ kṛtvā jagāma gurusadma tat //
MBh, 14, 62, 21.2 brāhmaṇān agnisahitān prayayuḥ pāṇḍunandanāḥ //
MBh, 14, 64, 3.1 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha /
MBh, 14, 74, 13.2 tomarān agnisaṃkāśāñ śalabhān iva vegitān //
MBh, 14, 75, 17.2 nārācam agnisaṃkāśaṃ prāhiṇod vāraṇaṃ prati //
MBh, 14, 90, 33.2 sarvāṃstān abhyayuñjaṃste tatrāgnicayakarmaṇi //
MBh, 14, 91, 5.2 tānyagnau juhuvur dhīrāḥ samastāḥ ṣoḍaśartvijaḥ //
MBh, 14, 92, 12.2 mantrapūtaṃ hutaścāgnir dattaṃ deyam amatsaram //
MBh, 14, 94, 34.2 dānadharmāgninā śuddhāste svargaṃ yānti bhārata //
MBh, 14, 95, 6.1 tatrāgnikalpā hotāra āsan satre mahātmanaḥ /
MBh, 15, 21, 3.1 agnihotraṃ puraskṛtya valkalājinasaṃvṛtaḥ /
MBh, 15, 24, 17.1 prāduṣkṛtā yathānyāyam agnayo vedapāragaiḥ /
MBh, 15, 24, 17.3 prāduṣkṛtāgnir abhavat sa ca vṛddho narādhipaḥ //
MBh, 15, 24, 18.1 sa rājāgnīn paryupāsya hutvā ca vidhivat tadā /
MBh, 15, 24, 23.2 hutvāgniṃ vidhivat sarve prayayuste yathākramam /
MBh, 15, 34, 7.2 kṛtābhiṣekair munibhir hutāgnibhir upasthitāḥ //
MBh, 15, 35, 19.1 yathā hyagnir yathā vāyur yathāpaḥ pṛthivī yathā /
MBh, 15, 39, 14.2 agner bhāgaṃ śubhaṃ viddhi rākṣasaṃ tu śikhaṇḍinam //
MBh, 15, 45, 15.1 agnīṃstu yājakāstatra juhuvur vidhivat prabho /
MBh, 15, 45, 19.1 atha vāyuḥ samudbhūto dāvāgnir abhavanmahān /
MBh, 15, 45, 23.1 gaccha saṃjaya yatrāgnir na tvāṃ dahati karhicit /
MBh, 15, 45, 23.2 vayam atrāgninā yuktā gamiṣyāmaḥ parāṃ gatim //
MBh, 15, 45, 24.2 rājanmṛtyur aniṣṭo 'yaṃ bhavitā te vṛthāgninā //
MBh, 15, 45, 27.1 jalam agnistathā vāyur atha vāpi vikarśanam /
MBh, 15, 45, 31.2 dāvāgninā samāyukte sa ca rājā pitā tava //
MBh, 15, 45, 38.2 prāptavān agnisaṃyogaṃ gāndhārī jananī ca te //
MBh, 15, 46, 2.2 yatra vaicitravīryo 'sau dagdha evaṃ davāgninā //
MBh, 15, 46, 3.2 nāgāyutabalo rājā sa dagdho hi davāgninā //
MBh, 15, 46, 4.2 taṃ gṛdhrāḥ paryavījanta dāvāgniparikālitam //
MBh, 15, 46, 12.3 dhig agniṃ dhik ca pārthasya viśrutāṃ satyasaṃdhatām //
MBh, 15, 46, 13.2 vṛthāgninā samāyogo yad abhūt pṛthivīpateḥ //
MBh, 15, 46, 15.1 tiṣṭhatsu mantrapūteṣu tasyāgniṣu mahāvane /
MBh, 15, 46, 15.2 vṛthāgninā samāyukto niṣṭhāṃ prāptaḥ pitā mama //
MBh, 15, 46, 17.2 samantataḥ parikṣiptā mātā me 'bhūd davāgninā //
MBh, 15, 47, 1.2 nāsau vṛthāgninā dagdho yathā tatra śrutaṃ mayā /
MBh, 15, 47, 2.2 agnayaḥ kārayitveṣṭim utsṛṣṭā iti naḥ śrutam //
MBh, 15, 47, 3.1 yājakās tu tatas tasya tān agnīn nirjane vane /
MBh, 15, 47, 5.2 tenāgninā samāyuktaḥ svenaiva bharatarṣabha //
MBh, 15, 47, 7.1 evaṃ svenāgninā rājā samāyukto mahīpate /
MBh, 16, 4, 3.1 taccāgnidattaṃ kṛṣṇasya vajranābham ayasmayam /
MBh, 16, 4, 41.1 pataṃgā iva cāgnau te nyapatan kukurāndhakāḥ /
MBh, 16, 8, 24.1 taṃ citāgnigataṃ vīraṃ śūraputraṃ varāṅganāḥ /
MBh, 16, 9, 13.2 nabhasaḥ patanaṃ caiva śaityam agnes tathaiva ca //
MBh, 17, 1, 20.2 samutsṛjyāpsu sarve 'gnīn pratasthur narapuṃgavāḥ //
MBh, 17, 1, 33.1 agniṃ te dadṛśustatra sthitaṃ śailam ivāgrataḥ /
MBh, 17, 1, 36.1 aham agniḥ kuruśreṣṭhā mayā dagdhaṃ ca khāṇḍavam /
MBh, 17, 1, 41.1 tato 'gnir bharataśreṣṭha tatraivāntaradhīyata /
Manusmṛti
ManuS, 1, 23.1 agnivāyuravibhyas tu trayaṃ brahma sanātanam /
ManuS, 2, 48.2 pradakṣiṇaṃ parītyāgniṃ cared bhaikṣaṃ yathāvidhi //
ManuS, 2, 67.2 patisevā gurau vāso gṛhārtho 'gniparikriyā //
ManuS, 2, 69.2 ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca //
ManuS, 2, 108.1 agnīndhanaṃ bhaikṣacaryām adhaḥśayyāṃ guror hitam /
ManuS, 2, 186.2 sāyaṃprātaś ca juhuyāt tābhir agnim atandritaḥ //
ManuS, 2, 230.2 ta eva hi trayo vedās ta evoktās trayo 'gnayaḥ //
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 2, 231.1 pitā vai gārhapatyo 'gnir mātāgnir dakṣiṇaḥ smṛtaḥ /
ManuS, 2, 248.2 prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ //
ManuS, 3, 67.1 vaivāhike 'gnau kurvīta gṛhyaṃ karma yathāvidhi /
ManuS, 3, 76.1 agnau prāstāhutiḥ samyag ādityam upatiṣṭhate /
ManuS, 3, 84.1 vaiśvadevasya siddhasya gṛhye 'gnau vidhipūrvakam /
ManuS, 3, 85.1 agneḥ somasya caivādau tayoś caiva samastayoḥ /
ManuS, 3, 100.1 śilān apy uñchato nityaṃ pañcāgnīn api juhvataḥ /
ManuS, 3, 103.2 upasthitaṃ gṛhe vidyād bhāryā yatrāgnayo 'pi vā //
ManuS, 3, 153.2 pratiroddhā guroś caiva tyaktāgnir vārddhuṣis tathā //
ManuS, 3, 168.1 brāhmaṇas tv anadhīyānas tṛṇāgnir iva śāmyati /
ManuS, 3, 185.1 triṇāciketaḥ pañcāgnis trisuparṇaḥ ṣaḍaṅgavit /
ManuS, 3, 210.2 agnau kuryād anujñāto brāhmaṇo brāhmaṇaiḥ saha //
ManuS, 3, 211.1 agneḥ somayamābhyāṃ ca kṛtvāpyāyanam āditaḥ /
ManuS, 3, 212.1 agnyabhāve tu viprasya pāṇāv evopapādayet /
ManuS, 3, 212.2 yo hy agniḥ sa dvijo viprair mantradarśibhir ucyate //
ManuS, 3, 214.1 apasavyam agnau kṛtvā sarvam āvṛtya vikramam /
ManuS, 3, 260.2 gāṃ vipram ajam agniṃ vā prāśayed apsu vā kṣipet //
ManuS, 3, 282.1 na paitṛyajñīyo homo laukike 'gnau vidhīyate /
ManuS, 4, 10.1 vartayaṃś ca śiloñchābhyām agnihotraparāyaṇaḥ /
ManuS, 4, 25.1 agnihotraṃ ca juhuyād ādyante dyuniśoḥ sadā /
ManuS, 4, 28.1 navenānarcitā hy asya paśuhavyena cāgnayaḥ /
ManuS, 4, 48.1 vāyvagnivipram ādityam apaḥ paśyaṃs tathaiva gāḥ /
ManuS, 4, 53.1 nāgniṃ mukhenopadhamen nagnāṃ nekṣeta ca striyam /
ManuS, 4, 53.2 nāmedhyaṃ prakṣiped agnau na ca pādau pratāpayet //
ManuS, 4, 104.1 etāṃs tv abhyuditān vidyād yadā prāduṣkṛtāgniṣu /
ManuS, 4, 106.1 prāduṣkṛteṣv agniṣu tu vidyutstanitaniḥsvane /
ManuS, 4, 118.1 corair upadrute grāme sambhrame cāgnikārite /
ManuS, 4, 145.2 japec ca juhuyāc caiva nityam agnim atandritaḥ //
ManuS, 4, 249.2 na ca havyaṃ vahaty agnir yas tām abhyavamanyate //
ManuS, 5, 84.1 na vardhayed aghāhāni pratyūhen nāgniṣu kriyāḥ /
ManuS, 5, 96.1 somāgnyarkānilendrāṇāṃ vittāppatyor yamasya ca /
ManuS, 5, 103.2 snātvā sacailaḥ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ManuS, 5, 105.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāry upāñjanam /
ManuS, 5, 113.1 apām agneś ca saṃyogāddhaimaṃ raupyaṃ ca nirbabhau /
ManuS, 5, 133.2 rajo bhūr vāyur agniś ca sparśe medhyāni nirdiśet //
ManuS, 5, 167.2 dāhayed agnihotreṇa yajñapātraiś ca dharmavit //
ManuS, 5, 168.1 bhāryāyai pūrvamāriṇyai dattvāgnīn antyakarmaṇi /
ManuS, 6, 4.1 agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam /
ManuS, 6, 4.1 agnihotraṃ samādāya gṛhyaṃ cāgniparicchadam /
ManuS, 6, 9.1 vaitānikaṃ ca juhuyād agnihotraṃ yathāvidhi /
ManuS, 6, 17.1 agnipakvāśano vā syāt kālapakvabhuj eva vā /
ManuS, 6, 25.1 agnīn ātmani vaitānān samāropya yathāvidhi /
ManuS, 6, 38.2 ātmany agnīn samāropya brāhmaṇaḥ pravrajed gṛhāt //
ManuS, 7, 4.1 indrānilayamārkāṇām agneś ca varuṇasya ca /
ManuS, 7, 7.1 so 'gnir bhavati vāyuś ca so 'rkaḥ somaḥ sa dharmarāṭ /
ManuS, 7, 9.1 ekam eva dahaty agnir naraṃ durupasarpiṇam /
ManuS, 7, 9.2 kulaṃ dahati rājāgniḥ sapaśudravyasaṃcayam //
ManuS, 7, 84.2 variṣṭham agnihotrebhyo brāhmaṇasya mukhe hutam //
ManuS, 7, 90.2 na karṇibhir nāpi digdhair nāgnijvalitatejanaiḥ //
ManuS, 7, 145.2 hutāgnir brāhmaṇāṃś cārcya praviśet sa śubhāṃ sabhām //
ManuS, 8, 86.1 dyaur bhūmir āpo hṛdayaṃ candrārkāgniyamānilāḥ /
ManuS, 8, 106.1 kūṣmāṇḍair vāpi juhuyād ghṛtam agnau yathāvidhi /
ManuS, 8, 108.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
ManuS, 8, 114.1 agniṃ vāhārayed enam apsu cainaṃ nimajjayet /
ManuS, 8, 115.1 yam iddho na dahaty agnir āpo nonmajjayanti ca /
ManuS, 8, 116.2 nāgnir dadāha romāpi satyena jagataḥ spaśaḥ //
ManuS, 8, 189.1 caurair hṛtaṃ jalenoḍham agninā dagdham eva vā /
ManuS, 8, 333.2 tam ādyaṃ daṇḍayed rājā yaś cāgniṃ corayed gṛhāt //
ManuS, 8, 339.1 vānaspatyaṃ mūlaphalaṃ dārvagnyarthaṃ tathaiva ca /
ManuS, 9, 300.2 candrasyāgneḥ pṛthivyāś ca tejovṛttaṃ nṛpaś caret //
ManuS, 9, 311.1 yaiḥ kṛtaḥ sarvabhakṣyo 'gnir apeyaś ca mahodadhiḥ /
ManuS, 9, 314.2 praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat //
ManuS, 9, 318.1 adbhyo 'gnir brahmataḥ kṣatram aśmano loham utthitam /
ManuS, 11, 41.1 agnihotry apavidhyāgnīn brāhmaṇaḥ kāmakārataḥ /
ManuS, 11, 43.1 teṣāṃ satatam ajñānāṃ vṛṣalāgnyupasevinām /
ManuS, 11, 59.2 gurumātṛpitṛtyāgaḥ svādhyāyāgnyoḥ sutasya ca //
ManuS, 11, 73.2 prāsyed ātmānam agnau vā samiddhe trir avākśirāḥ //
ManuS, 11, 90.1 surāṃ pītvā dvijo mohād agnivarṇāṃ surāṃ pibet /
ManuS, 11, 91.1 gomūtram agnivarṇaṃ vā pibed udakam eva vā /
ManuS, 11, 120.1 hutvāgnau vidhivaddhomān antataś ca samaity ṛcā /
ManuS, 11, 247.2 tathā jñānāgninā pāpaṃ sarvaṃ dahati vedavit //
ManuS, 12, 66.1 bako bhavati hṛtvāgniṃ gṛhakārī hy upaskaram /
ManuS, 12, 121.2 vācy agniṃ mitram utsarge prajane ca prajāpatim //
ManuS, 12, 123.1 etam eke vadanty agniṃ manum anye prajāpatim /
Mūlamadhyamakārikāḥ
MMadhKār, 3, 3.1 na paryāpto 'gnidṛṣṭānto darśanasya prasiddhaye /
MMadhKār, 10, 1.1 yad indhanaṃ sa ced agnir ekatvaṃ kartṛkarmaṇoḥ /
MMadhKār, 10, 1.2 anyaśced indhanād agnir indhanād apyṛte bhavet //
MMadhKār, 10, 6.1 anya evendhanād agnir indhanaṃ prāpnuyād yadi /
MMadhKār, 10, 7.1 anya evendhanād agnir indhanaṃ kāmam āpnuyāt /
MMadhKār, 10, 7.2 agnīndhane yadi syātām anyonyena tiraskṛte //
MMadhKār, 10, 8.1 yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam /
MMadhKār, 10, 8.1 yadīndhanam apekṣyāgnir apekṣyāgniṃ yadīndhanam /
MMadhKār, 10, 8.2 katarat pūrvaniṣpannaṃ yad apekṣyāgnir indhanam //
MMadhKār, 10, 9.1 yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam /
MMadhKār, 10, 9.1 yadīndhanam apekṣyāgnir agneḥ siddhasya sādhanam /
MMadhKār, 10, 12.1 apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
MMadhKār, 10, 12.1 apekṣyendhanam agnir na nānapekṣyāgnir indhanam /
MMadhKār, 10, 12.2 apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam //
MMadhKār, 10, 12.2 apekṣyendhanam agniṃ na nānapekṣyāgnim indhanam //
MMadhKār, 10, 13.1 āgacchatyanyato nāgnir indhane 'gnir na vidyate /
MMadhKār, 10, 13.1 āgacchatyanyato nāgnir indhane 'gnir na vidyate /
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 10, 14.1 indhanaṃ punar agnir na nāgnir anyatra cendhanāt /
MMadhKār, 10, 14.2 nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ //
MMadhKār, 10, 14.2 nāgnir indhanavānnāgnāvindhanāni na teṣu saḥ //
MMadhKār, 10, 15.1 agnīndhanābhyāṃ vyākhyāta ātmopādānayoḥ kramaḥ /
Nyāyasūtra
NyāSū, 4, 1, 27.0 tadanityatvamagnerdāhyaṃ vināśyānuvināśavat //
Rāmāyaṇa
Rām, Bā, 1, 17.2 kālāgnisadṛśaḥ krodhe kṣamayā pṛthivīsamaḥ //
Rām, Bā, 6, 19.1 yodhānām agnikalpānāṃ peśalānām amarṣiṇām /
Rām, Bā, 8, 10.2 agniṃ śuśrūṣamāṇasya pitaraṃ ca yaśasvinam //
Rām, Bā, 13, 22.2 cito 'gnir brāhmaṇais tatra kuśalaiḥ śulbakarmaṇi /
Rām, Bā, 13, 31.2 agnau prāsyanti vidhivat samastāḥ ṣoḍaśartvijaḥ //
Rām, Bā, 14, 3.2 juhāva cāgnau tejasvī mantradṛṣṭena karmaṇā //
Rām, Bā, 28, 4.1 bales tu yajamānasya devāḥ sāgnipurogamāḥ /
Rām, Bā, 35, 18.1 tad agninā punar vyāptaṃ saṃjātaḥ śvetaparvataḥ /
Rām, Bā, 35, 18.3 yatra jāto mahātejāḥ kārttikeyo 'gnisambhavaḥ //
Rām, Bā, 36, 2.2 praṇipatya śubhaṃ vākyaṃ sendrāḥ sāgnipurogamāḥ //
Rām, Bā, 36, 10.2 agniṃ niyojayāmāsuḥ putrārthaṃ sarvadevatāḥ //
Rām, Bā, 36, 15.3 dahyamānāgninā tena saṃpravyathitacetanā //
Rām, Bā, 36, 17.1 śrutvā tv agnivaco gaṅgā taṃ garbham atibhāsvaram /
Rām, Bā, 36, 30.2 abhyaṣiñcan suragaṇāḥ sametyāgnipurogamāḥ //
Rām, Bā, 45, 10.1 agniṃ kuśān kāṣṭham apaḥ phalaṃ mūlaṃ tathaiva ca /
Rām, Bā, 48, 1.1 aphalas tu tataḥ śakro devān agnipurogamān /
Rām, Bā, 48, 5.1 śatakrator vacaḥ śrutvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 48, 8.1 agnes tu vacanaṃ śrutvā pitṛdevāḥ samāgatāḥ /
Rām, Bā, 50, 25.2 tapaścaraṇasaṃsiddhair agnikalpair mahātmabhiḥ //
Rām, Bā, 55, 5.1 brahmadaṇḍena tac chāntam agner vega ivāmbhasā /
Rām, Bā, 55, 14.1 tad astram udyataṃ dṛṣṭvā devāḥ sāgnipurogamāḥ /
Rām, Bā, 55, 18.1 marīcya iva niṣpetur agner dhūmākulārciṣaḥ /
Rām, Bā, 59, 6.1 agnikalpo hi bhagavāñ śāpaṃ dāsyati roṣitaḥ /
Rām, Bā, 61, 10.2 paśubhūtā narendrasya tṛptim agneḥ prayacchata //
Rām, Bā, 61, 18.2 vaiṣṇavaṃ yūpam āsādya vāgbhir agnim udāhara //
Rām, Bā, 64, 8.2 tāvat prasādyo bhagavān agnirūpo mahādyutiḥ //
Rām, Bā, 72, 23.1 agniṃ pradakṣiṇaṃ kṛtvā vediṃ rājānam eva ca /
Rām, Bā, 72, 26.2 trir agniṃ te parikramya ūhur bhāryā mahaujasaḥ //
Rām, Ay, 2, 26.1 putreṣv agniṣu dāreṣu preṣyaśiṣyagaṇeṣu ca /
Rām, Ay, 9, 40.2 śayānāṃ śayane śubhre vedyām agniśikhām iva //
Rām, Ay, 12, 11.1 yas te mantrakṛtaḥ pāṇir agnau pāpe mayā dhṛtaḥ /
Rām, Ay, 17, 7.2 agniṃ juhoti sma tadā mantravat kṛtamaṅgalā //
Rām, Ay, 18, 14.1 dīptam agnim araṇyaṃ vā yadi rāmaḥ pravekṣyate /
Rām, Ay, 21, 5.1 tvayā vihīnām iha māṃ śokāgnir atulo mahān /
Rām, Ay, 26, 19.2 viṣam agniṃ jalaṃ vāham āsthāsye mṛtyukāraṇāt //
Rām, Ay, 27, 22.2 cirasaṃniyataṃ bāṣpaṃ mumocāgnim ivāraṇiḥ //
Rām, Ay, 29, 2.1 taṃ vipram agnyagārasthaṃ vanditvā lakṣmaṇo 'bravīt /
Rām, Ay, 29, 4.2 suyajñam abhicakrāma rāghavo 'gnim ivārcitam //
Rām, Ay, 36, 9.1 nāgnihotrāṇy ahūyanta sūryaś cāntaradhīyata /
Rām, Ay, 37, 8.1 agṛhṇāṃ yac ca te pāṇim agniṃ paryaṇayaṃ ca yat /
Rām, Ay, 37, 11.1 hatveva brāhmaṇaṃ kāmāt spṛṣṭvāgnim iva pāṇinā /
Rām, Ay, 40, 19.2 dvijaskandhādhirūḍhās tvām agnayo 'py anuyānty amī //
Rām, Ay, 46, 39.2 saratho 'gniṃ pravekṣyāmi tyaktamātra iha tvayā //
Rām, Ay, 48, 5.2 agner bhagavataḥ ketuṃ manye saṃnihito muniḥ //
Rām, Ay, 48, 11.1 hutāgnihotraṃ dṛṣṭvaiva mahābhāgaṃ kṛtāñjaliḥ /
Rām, Ay, 51, 6.2 rāmasaṃtāpaduḥkhena dagdhā śokāgninā purī /
Rām, Ay, 60, 1.1 tam agnim iva saṃśāntam ambuhīnam ivārṇavam /
Rām, Ay, 69, 9.2 agnihotraṃ puraskṛtya prasthāsye yatra rāghavaḥ //
Rām, Ay, 69, 26.1 yad agnidāyake pāpaṃ yat pāpaṃ gurutalpage /
Rām, Ay, 70, 13.1 ye tv agrato narendrasya agnyagārād bahiṣkṛtāḥ /
Rām, Ay, 70, 20.1 prasavyaṃ cāpi taṃ cakrur ṛtvijo 'gnicitaṃ nṛpam /
Rām, Ay, 79, 17.2 vanadāhābhisaṃtaptaṃ gūḍho 'gnir iva pādapam //
Rām, Ay, 79, 18.1 prasrutaḥ sarvagātrebhyaḥ svedaḥ śokāgnisambhavaḥ /
Rām, Ay, 84, 8.2 śarīre 'gniṣu vṛkṣeṣu śiṣyeṣu mṛgapakṣiṣu //
Rām, Ay, 85, 10.1 agniśālāṃ praviśyātha pītvāpaḥ parimṛjya ca /
Rām, Ay, 86, 2.2 hutāgnihotro bharataṃ bharadvājo 'bhyabhāṣata //
Rām, Ay, 87, 22.2 nāmanuṣye bhavaty agnir vyaktam atraiva rāghavau //
Rām, Ay, 90, 10.1 agniṃ saṃśamayatv āryaḥ sītā ca bhajatāṃ guhām /
Rām, Ay, 92, 13.2 rāmāśramagatasyāgner dadarśa dhvajam ucchritam //
Rām, Ay, 94, 8.1 kaccid agniṣu te yukto vidhijño matimān ṛjuḥ /
Rām, Ay, 96, 23.1 mukhaṃ te prekṣya māṃ śoko dahaty agnir ivāśrayam /
Rām, Ay, 96, 25.1 purohitasyāgnisamasya tasya vai bṛhaspater indra ivāmarādhipaḥ /
Rām, Ay, 96, 29.2 vṛtāḥ suhṛdbhiś ca virejur adhvare yathā sadasyaiḥ sahitās trayo 'gnayaḥ //
Rām, Ay, 101, 28.2 agnir vāyuś ca somaś ca karmaṇāṃ phalabhāginaḥ //
Rām, Ay, 106, 5.1 vidhūmām iva hemābhām adhvarāgnisamutthitām /
Rām, Ay, 106, 12.2 drutadāvāgnivipruṣṭāṃ klāntāṃ vanalatām iva //
Rām, Ay, 108, 17.1 apakṣipanti srugbhāṇḍān agnīn siñcanti vāriṇā /
Rām, Ay, 110, 8.1 pāṇipradānakāle ca yat purā tv agnisaṃnidhau /
Rām, Ay, 111, 6.1 ṛṣīṇām agnihotreṣu huteṣu vidhipūrvakam /
Rām, Ār, 1, 4.1 viśālair agniśaraṇaiḥ srugbhāṇḍair ajinaiḥ kuśaiḥ /
Rām, Ār, 4, 21.2 agnihotram upāsīnaṃ śarabhaṅgam upāgamat //
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Ār, 4, 33.1 tasya romāṇi keśāṃś ca dadāhāgnir mahātmanaḥ /
Rām, Ār, 4, 34.2 utthāyāgnicayāt tasmāc charabhaṅgo vyarocata //
Rām, Ār, 7, 3.1 atha te 'gniṃ surāṃś caiva vaidehī rāmalakṣmaṇau /
Rām, Ār, 10, 13.1 tataḥ pravyathitāḥ sarve devāḥ sāgnipurogamāḥ /
Rām, Ār, 11, 5.2 tathety uktvāgniśaraṇaṃ praviveśa niveditum //
Rām, Ār, 11, 17.1 sa tatra brahmaṇaḥ sthānam agneḥ sthānaṃ tathaiva ca /
Rām, Ār, 11, 24.1 agniṃ hutvā pradāyārghyam atithiṃ pratipūjya ca /
Rām, Ār, 23, 15.1 sa tenāgninikāśena kavacena vibhūṣitaḥ /
Rām, Ār, 23, 15.2 babhūva rāmas timire vidhūmo 'gnir ivotthitaḥ //
Rām, Ār, 23, 26.1 duṣprekṣyaḥ so 'bhavat kruddho yugāntāgnir iva jvalan /
Rām, Ār, 24, 18.2 antarikṣagatā rejur dīptāgnisamatejasaḥ //
Rām, Ār, 24, 22.2 rāmeṇa na sukhaṃ lebhe śuṣkaṃ vanam ivāgninā //
Rām, Ār, 27, 7.1 sa sāyakair durviṣahaiḥ sasphuliṅgair ivāgnibhiḥ /
Rām, Ār, 27, 17.2 rarāja samare rāmo vidhūmo 'gnir iva jvalan //
Rām, Ār, 28, 20.2 suvarṇapratirūpeṇa tapteneva kuśāgninā //
Rām, Ār, 29, 12.2 tvatkṛte śaṅkitair agnau munibhiḥ pātyate haviḥ //
Rām, Ār, 29, 27.1 sa papāta kharo bhūmau dahyamānaḥ śarāgninā /
Rām, Ār, 31, 3.2 lubdhaṃ na bahu manyante śmaśānāgnim iva prajāḥ //
Rām, Ār, 35, 15.2 rāmāgniṃ sahasā dīptaṃ na praveṣṭuṃ tvam arhasi //
Rām, Ār, 36, 25.1 śarajālaparikṣiptām agnijvālāsamāvṛtām /
Rām, Ār, 38, 12.2 agner indrasya somasya yamasya varuṇasya ca /
Rām, Ār, 41, 26.1 paśyāsya jṛmbhamāṇasya dīptām agniśikhopamām /
Rām, Ār, 45, 38.1 agniṃ prajvalitaṃ dṛṣṭvā vastreṇāhartum icchasi /
Rām, Ār, 49, 1.2 kruddhasyāgninibhāḥ sarvā rejur viṃśatidṛṣṭayaḥ //
Rām, Ār, 49, 12.1 tac cāgnisadṛśaṃ dīptaṃ rāvaṇasya śarāvaram /
Rām, Ār, 49, 39.2 dadarśa laṅkādhipatiḥ pṛthivyāṃ jaṭāyuṣaṃ śāntam ivāgnidāvam //
Rām, Ār, 50, 14.2 adhikaṃ paribabhrāja girir dīpta ivāgninā //
Rām, Ār, 50, 30.1 tasyās tāny agnivarṇāni bhūṣaṇāni mahītale /
Rām, Ār, 51, 11.2 vane prajvalitasyeva sparśam agner vihaṃgamaḥ //
Rām, Ār, 53, 24.2 dīpyamānasya vāpy agner grahītuṃ vimalāṃ śikhām //
Rām, Ār, 60, 20.1 mama bāṇāgninirdagdho bhasmībhūto bhaviṣyasi /
Rām, Ār, 67, 17.2 mitraṃ caivopadekṣyāmi yuvābhyāṃ saṃskṛto 'gninā //
Rām, Ār, 68, 4.1 sa vidhūya citām āśu vidhūmo 'gnir ivotthitaḥ /
Rām, Ki, 5, 16.1 tato 'gniṃ dīpyamānaṃ tau cakratuś ca pradakṣiṇam /
Rām, Ki, 8, 4.2 yasyāgnisākṣikaṃ mitraṃ labdhaṃ rāghavavaṃśajam //
Rām, Ki, 8, 26.1 tvaṃ hi pāṇipradānena vayasyo me 'gnisākṣikaḥ /
Rām, Ki, 15, 4.1 vālī daṃṣṭrākarālas tu krodhād dīptāgnisaṃnibhaḥ /
Rām, Ki, 15, 15.2 rāmaḥ parabalāmardī yugāntāgnir ivotthitaḥ //
Rām, Ki, 24, 41.1 tato 'gniṃ vidhivad dattvā so 'pasavyaṃ cakāra ha /
Rām, Ki, 29, 18.2 na cāgnicūḍāṃ jvalitām upetya na dahyate vīravarārha kaścit //
Rām, Ki, 30, 13.1 kāmakrodhasamutthena bhrātuḥ kopāgninā vṛtaḥ /
Rām, Ki, 40, 2.1 nīlam agnisutaṃ caiva hanumantaṃ ca vānaram /
Rām, Ki, 40, 39.2 divyam utpadyate yatra tac caivāgnisamaprabham //
Rām, Ki, 41, 17.2 vasanty agninikāśānāṃ ghorāṇāṃ kāmarūpiṇām //
Rām, Ki, 59, 18.2 agnidagdhāvimau pakṣau tvak caiva vraṇitā tava //
Rām, Ki, 60, 11.2 yugānte niyato loko hato dagdha ivāgninā //
Rām, Ki, 62, 5.3 sā me 'panayate duḥkhaṃ dīptevāgniśikhā tamaḥ //
Rām, Su, 11, 65.2 siddhim agniśca vāyuśca puruhūtaśca vajradhṛt //
Rām, Su, 13, 10.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Su, 14, 9.2 nihatāni janasthāne śarair agniśikhopamaiḥ //
Rām, Su, 17, 13.1 vedīm iva parāmṛṣṭāṃ śāntām agniśikhām iva /
Rām, Su, 22, 20.3 agneḥ svāhā yathā devī śacīvendrasya śobhane //
Rām, Su, 24, 11.1 chinnā bhinnā vibhaktā vā dīpte vāgnau pradīpitā /
Rām, Su, 33, 42.2 mahatā jvalatā nityam agninevāgniparvataḥ //
Rām, Su, 33, 43.2 tāpayanti mahātmānam agnyagāram ivāgnayaḥ //
Rām, Su, 33, 43.2 tāpayanti mahātmānam agnyagāram ivāgnayaḥ //
Rām, Su, 34, 12.2 mahīṃ dahati kopena yugāntāgnir ivotthitaḥ //
Rām, Su, 35, 42.2 vāyor iva gatiṃ cāpi tejaścāgnir ivādbhutam //
Rām, Su, 37, 52.2 agnimārutakalpau tau bhrātarau tava saṃśrayau //
Rām, Su, 40, 22.2 hutāgnir iva jajvāla kopasaṃvartitekṣaṇaḥ //
Rām, Su, 45, 8.1 sa taṃ samāsādya hariṃ harīkṣaṇo yugāntakālāgnim iva prajākṣaye /
Rām, Su, 45, 17.2 kumāram akṣaṃ sabalaṃ savāhanaṃ dadāha netrāgnimarīcibhistadā //
Rām, Su, 45, 29.2 pramāpaṇaṃ tveva mamāsya rocate na vardhamāno 'gnir upekṣituṃ kṣamaḥ //
Rām, Su, 51, 8.1 tailena pariṣicyātha te 'gniṃ tatrāvapātayan //
Rām, Su, 51, 29.2 pradīpto 'gnir ayaṃ kasmānna māṃ dahati sarvataḥ //
Rām, Su, 51, 32.2 rāmārthaṃ saṃbhramastādṛk kim agnir na kariṣyati //
Rām, Su, 52, 7.1 mumoca hanumān agniṃ kālānalaśikhopamam //
Rām, Su, 52, 8.2 kālāgnir iva jajvāla prāvardhata hutāśanaḥ //
Rām, Su, 52, 9.1 pradīptam agniṃ pavanasteṣu veśmasu cārayat //
Rām, Su, 52, 13.1 nāgnistṛpyati kāṣṭhānāṃ tṛṇānāṃ ca yathā tathā /
Rām, Su, 52, 16.2 visṛjya rakṣobhavaneṣu cāgniṃ jagāma rāmaṃ manasā mahātmā //
Rām, Su, 52, 17.1 laṅkāṃ samastāṃ saṃdīpya lāṅgūlāgniṃ mahākapiḥ /
Rām, Su, 53, 3.2 nirundhanti mahātmāno dīptam agnim ivāmbhasā //
Rām, Su, 53, 9.1 kim agnau nipatāmyadya āhosvid vaḍavāmukhe /
Rām, Su, 53, 18.2 na naśiṣyati kalyāṇī nāgnir agnau pravartate //
Rām, Su, 53, 18.2 na naśiṣyati kalyāṇī nāgnir agnau pravartate //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 53, 23.2 api sā nirdahed agniṃ na tām agniḥ pradhakṣyati //
Rām, Su, 53, 25.2 agniṃ visṛjatābhīkṣṇaṃ bhīmaṃ rākṣasasadmani //
Rām, Su, 56, 118.2 cakre 'gnisākṣikaṃ sakhyaṃ rāghavaḥ sahalakṣmaṇaḥ //
Rām, Su, 56, 132.1 tataste rākṣasāḥ śūrā baddhaṃ mām agnisaṃvṛtam /
Rām, Su, 56, 135.2 dahāmyaham asaṃbhrānto yugāntāgnir iva prajāḥ //
Rām, Su, 57, 5.1 na tad agniśikhā kuryāt saṃspṛṣṭā pāṇinā satī /
Rām, Su, 65, 22.1 śaktau tau puruṣavyāghrau vāyvagnisamatejasau /
Rām, Yu, 4, 82.1 agnicūrṇam ivāviddhaṃ bhāsvarāmbumahoragam /
Rām, Yu, 5, 8.2 rātriṃ divaṃ śarīraṃ me dahyate madanāgninā //
Rām, Yu, 10, 7.1 nāgnir nānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ /
Rām, Yu, 14, 14.2 babhūva rāmo durdharṣo yugāntāgnir iva jvalan //
Rām, Yu, 18, 15.2 etasya sainye bahavo vicarantyagnitejasaḥ //
Rām, Yu, 26, 16.2 ṛṣīṇām agnikalpānām udvego janito mahān /
Rām, Yu, 26, 18.1 juhvatyagnīṃśca vidhivad vedāṃścoccair adhīyate /
Rām, Yu, 26, 19.1 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ /
Rām, Yu, 26, 19.1 ṛṣīṇām agnikalpānām agnihotrasamutthitaḥ /
Rām, Yu, 31, 6.2 jvalacca nipatatyetad ādityād agnimaṇḍalam //
Rām, Yu, 31, 64.2 dīptāgnisadṛśastasthāvaṅgadaḥ kanakāṅgadaḥ //
Rām, Yu, 31, 73.1 rāvaṇasya vacaḥ śrutvā dīptāgnisamatejasaḥ /
Rām, Yu, 33, 2.1 te hayaiḥ kāñcanāpīḍair dhvajaiścāgniśikhopamaiḥ /
Rām, Yu, 33, 27.2 kruddhaścaturbhiścicheda ghorair agniśikhopamaiḥ //
Rām, Yu, 34, 7.1 te hayān kāñcanāpīḍān dhvajāṃścāgniśikhopamān /
Rām, Yu, 34, 18.2 nimeṣāntaramātreṇa śitair agniśikhopamaiḥ //
Rām, Yu, 34, 21.1 tataḥ kāñcanacitrāṅgaiḥ śarair agniśikhopamaiḥ /
Rām, Yu, 47, 6.2 nirdahiṣyāmi bāṇaughair vanaṃ dīptair ivāgnibhiḥ //
Rām, Yu, 47, 103.1 tām āpatantīṃ bharatānujo 'strair jaghāna bāṇaiśca hutāgnikalpaiḥ /
Rām, Yu, 48, 53.1 tasya dīptāgnisadṛśe vidyutsadṛśavarcasī /
Rām, Yu, 53, 22.2 kumbhakarṇo bṛhatkarṇaḥ suhuto 'gnir ivābabhau //
Rām, Yu, 54, 10.2 mamantha paramāyatto vanānyagnir ivotthitaḥ //
Rām, Yu, 55, 71.2 babhakṣa rakṣo yudhi kumbhakarṇaḥ prajā yugāntāgnir iva pradīptaḥ //
Rām, Yu, 58, 47.2 harīn samabhidudrāva yugāntāgnir iva jvalan //
Rām, Yu, 59, 104.1 tānyāyudhānyadbhutavigrahāṇi moghāni kṛtvā sa śaro 'gnidīptaḥ /
Rām, Yu, 60, 23.1 sa tatrāgniṃ samāstīrya śarapatraiḥ satomaraiḥ /
Rām, Yu, 61, 59.2 amṛṣyamāṇo 'gninikāśacakṣur mahīdharendraṃ tam uvāca vākyam //
Rām, Yu, 62, 14.2 nāditānyacalābhāni veśmānyagnir dadāha saḥ //
Rām, Yu, 62, 17.1 tatra cāgniparītāni nipetur bhavanānyapi /
Rām, Yu, 63, 45.2 agner ājyahutasyeva tejastasyābhyavardhata //
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 64, 10.2 krodhendhano nikumbhāgnir yugāntāgnir ivotthitaḥ //
Rām, Yu, 66, 29.3 trāsanaṃ sarvabhūtānāṃ yugāntāgnisamaprabham //
Rām, Yu, 67, 5.1 juhvataścāpi tatrāgniṃ raktoṣṇīṣadharāḥ striyaḥ /
Rām, Yu, 67, 7.1 sarvato 'gniṃ samāstīrya śarapatraiḥ samantataḥ /
Rām, Yu, 67, 10.1 hutvāgniṃ tarpayitvātha devadānavarākṣasān /
Rām, Yu, 67, 15.2 hutvāgniṃ rākṣasair mantrair antardhānagato 'bravīt //
Rām, Yu, 69, 25.2 saṃdhyāgata ivādityaḥ sa tīvrāgniḥ samutthitaḥ //
Rām, Yu, 70, 12.2 pradahantam asahyaṃ ca sahasāgnim ivotthitam //
Rām, Yu, 72, 13.1 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ /
Rām, Yu, 74, 8.1 sa rathenāgnivarṇena balavān rāvaṇātmajaḥ /
Rām, Yu, 76, 5.1 tataḥ saṃdhāya saumitriḥ śarān agniśikhopamān /
Rām, Yu, 76, 27.2 agnibhyām iva dīptābhyāṃ satre kuśamayaścayaḥ //
Rām, Yu, 80, 17.1 ghoraṃ prakṛtyā rūpaṃ tat tasya krodhāgnimūrchitam /
Rām, Yu, 80, 20.1 kālāgnir iva saṃkruddho yāṃ yāṃ diśam avaikṣata /
Rām, Yu, 80, 48.2 agnim ārokṣyate nūnam apo vāpi pravekṣyati //
Rām, Yu, 81, 16.2 nābhijagmur mahāghoraṃ nirdahantaṃ śarāgninā //
Rām, Yu, 81, 30.1 divasasyāṣṭame bhāge śarair agniśikhopamaiḥ /
Rām, Yu, 82, 1.2 rathānāṃ cāgnivarṇānāṃ sadhvajānāṃ sahasraśaḥ //
Rām, Yu, 82, 14.2 nihatāni janasthāne śarair agniśikhopamaiḥ //
Rām, Yu, 87, 15.2 mumoca dhanur āyamya śarān agniśikhopamān //
Rām, Yu, 87, 44.1 agnidīptamukhān bāṇāṃstathā sūryamukhān api /
Rām, Yu, 90, 10.1 idam aindraṃ mahaccāpaṃ kavacaṃ cāgnisaṃnibham /
Rām, Yu, 90, 30.1 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam /
Rām, Yu, 91, 11.1 sadhūmam iva tīkṣṇāgraṃ yugāntāgnicayopamam /
Rām, Yu, 91, 21.2 utpatantaṃ yugāntāgniṃ jalaughair iva vāsavaḥ //
Rām, Yu, 94, 26.2 mumucustasya turagāstulyam agniṃ ca vāri ca //
Rām, Yu, 95, 13.2 krodhajenāgninā saṃkhye pradīpta iva cābhavat //
Rām, Yu, 104, 23.2 baddhāñjalipuṭā cedam uvācāgnisamīpataḥ //
Rām, Yu, 104, 27.1 tasyām agniṃ viśantyāṃ tu hāheti vipulaḥ svanaḥ /
Rām, Yu, 105, 24.1 agniḥ kopaḥ prasādaste somaḥ śrīvatsalakṣaṇa /
Rām, Yu, 106, 16.2 pradharṣayitum aprāptāṃ dīptām agniśikhām iva //
Rām, Utt, 4, 18.1 vidyutkeśo hetiputraḥ pradīptāgnisamaprabhaḥ /
Rām, Utt, 4, 24.2 prasūtā mandaraṃ gatvā gaṅgā garbham ivāgnijam //
Rām, Utt, 5, 6.1 trayo lokā ivāvyagrāḥ sthitāstraya ivāgnayaḥ /
Rām, Utt, 10, 3.2 tatāpa graiṣmike kāle pañcasvagniṣvavasthitaḥ //
Rām, Utt, 10, 10.2 pūrṇe varṣasahasre tu śiraścāgnau juhāva saḥ //
Rām, Utt, 10, 21.1 hutāni yāni śīrṣāṇi pūrvam agnau tvayānagha /
Rām, Utt, 10, 22.2 agnau hutāni śīrṣāṇi yāni tānyutthitāni vai //
Rām, Utt, 12, 17.2 prajvālya tatra caivāgnim akarot pāṇisaṃgraham //
Rām, Utt, 14, 13.2 vātenāgnir ivāyatto 'dahat sainyaṃ sudāruṇam //
Rām, Utt, 15, 9.1 taṃ kruddham abhidhāvantaṃ yugāntāgnim ivotthitam /
Rām, Utt, 17, 23.2 uvācāgniṃ samādhāya maraṇāya kṛtatvarā //
Rām, Utt, 17, 30.2 kṣetre halamukhagraste vedyām agniśikhopamā //
Rām, Utt, 21, 2.1 apaśyat sa yamaṃ tatra devam agnipuraskṛtam /
Rām, Utt, 23, 12.1 tato 'gnisākṣikaṃ sakhyaṃ kṛtavāṃstatra rāvaṇaḥ /
Rām, Utt, 24, 5.1 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam /
Rām, Utt, 24, 5.1 tulyam agnyarciṣāṃ tatra śokāgnibhayasaṃbhavam /
Rām, Utt, 24, 6.2 agnihotram ivābhāti saṃniruddhāgnipuṣpakam //
Rām, Utt, 24, 6.2 agnihotram ivābhāti saṃniruddhāgnipuṣpakam //
Rām, Utt, 26, 25.2 krodhād yaśca bhaved agniḥ kṣāntyā ca vasudhāsamaḥ //
Rām, Utt, 26, 45.1 tasminn udāhṛte śāpe jvalitāgnisamaprabhe /
Rām, Utt, 28, 3.1 sa rathenāgnivarṇena kāmagena mahārathaḥ /
Rām, Utt, 28, 3.2 abhidudrāva senāṃ tāṃ vanānyagnir iva jvalan //
Rām, Utt, 30, 26.2 dṛṣṭavāṃśca tadā tāṃ strīṃ dīptām agniśikhām iva //
Rām, Utt, 31, 7.2 arjuno nāma yasyāgniḥ śarakuṇḍe śayaḥ sadā //
Rām, Utt, 32, 35.2 kārtavīryabalaṃ kruddhā nirdahantyagnitejasaḥ //
Rām, Utt, 32, 43.1 tasyāgre musalasyāgnir aśokāpīḍasaṃnibhaḥ /
Rām, Utt, 33, 13.1 taṃ dharme 'gniṣu bhṛtyeṣu śivaṃ pṛṣṭvātha pārthivam /
Rām, Utt, 34, 40.1 tataḥ prajvālayitvāgniṃ tāvubhau harirākṣasau /
Rām, Utt, 35, 45.2 muhūrtam abhavad ghoram indrāgnyor iva bhāsvaram //
Rām, Utt, 36, 8.1 bho mahendrāgnivaruṇadhaneśvaramaheśvarāḥ /
Rām, Utt, 36, 38.2 ahāryaṃ sakhyam abhavad anilasya yathāgninā //
Rām, Utt, 41, 6.1 śātakumbhanibhāḥ kecit kecid agniśikhopamāḥ /
Rām, Utt, 61, 31.2 dadṛśuḥ sarvabhūtāni yugāntāgnim ivotthitam //
Rām, Utt, 62, 1.1 hate tu lavaṇe devāḥ sendrāḥ sāgnipurogamāḥ /
Rām, Utt, 72, 4.2 vipattiṃ ghorasaṃkāśāṃ kruddhām agniśikhām iva //
Rām, Utt, 76, 17.1 hatārayaḥ pranaṣṭendrā devāḥ sāgnipurogamāḥ /
Rām, Utt, 87, 4.2 bharadvājaśca tejasvī agniputraśca suprabhaḥ //
Rām, Utt, 92, 17.2 trayaḥ samiddhā iva dīptatejasā hutāgnayaḥ sādhu mahādhvare trayaḥ //
Rām, Utt, 99, 12.1 tato viprā mahātmānaḥ sāgnihotrāḥ samāhitāḥ /
Rām, Utt, 100, 11.2 sādhyā marudgaṇāścaiva sendrāḥ sāgnipurogamāḥ //
Saundarānanda
SaundĀ, 1, 11.1 agnīnāṃ hūyamānānāṃ śikhināṃ kūjatāmapi /
SaundĀ, 5, 23.2 havyairivāgneḥ pavaneritasya lokasya kāmairna hi tṛptirasti //
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 28.2 rāgāgninā nāsti samastathāgnistaccet trayaṃ nāsti sukhaṃ ca te 'sti //
SaundĀ, 5, 30.2 mahacca dagdhuṃ bhavakakṣajālaṃ saṃdhukṣayālpāgnimivātmatejaḥ //
SaundĀ, 6, 33.1 sā sundarī śvāsacalodarī hi vajrāgnisaṃbhinnadarīguheva /
SaundĀ, 6, 33.2 śokāgnināntarhṛdi dahyamānā vibhrāntacitteva tadā babhūva //
SaundĀ, 7, 12.2 kāmāgnināntarhṛdi dahyamāno vihāya dhairyaṃ vilalāpa tattat //
SaundĀ, 7, 27.1 strīkāraṇaṃ vairaviṣaktabuddhyor vaivasvatāgnyoścalitātmadhṛtyoḥ /
SaundĀ, 10, 31.1 rociṣṇavo nāma patatriṇo 'nye dīptāgnivarṇā jvalitairivāsyaiḥ /
SaundĀ, 10, 49.1 athāpsaraḥsveva niviṣṭadṛṣṭī rāgāgnināntarhṛdaye pradīptaḥ /
SaundĀ, 10, 52.2 rāgeṇa pūrvaṃ mṛdunābhitapto rāgāgninānena tathābhidahye //
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 10, 53.2 rāgāgniradyaiva hi māṃ didhakṣuḥ kakṣaṃ savṛkṣāgramivotthito 'gniḥ //
SaundĀ, 10, 55.1 anarthabhogena vighātadṛṣṭinā pramādadaṃṣṭreṇa tamoviṣāgninā /
SaundĀ, 11, 5.2 jalāgneriva saṃsargācchaśāma ca śuśoṣa ca //
SaundĀ, 11, 30.1 hṛdi kāmāgninā dīpte kāyena vahato vratam /
SaundĀ, 11, 32.1 tṛptirnāstīndhanairagnernāmbhasā lavaṇāmbhasaḥ /
SaundĀ, 12, 19.2 araṇyāṃ mathyamānāyāmagnerdhūma ivotthitaḥ //
SaundĀ, 12, 26.2 rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ //
SaundĀ, 12, 34.1 nārthī yadyagninā vā syācchraddadhyāttaṃ na vāraṇau /
SaundĀ, 13, 31.1 bhetavyaṃ na tathā śatrornāgnernāherna cāśaneḥ /
SaundĀ, 13, 50.2 viṣayāt parikalpācca kleśāgnirjāyate tathā //
SaundĀ, 14, 7.1 atyākrānto hi kāyāgnirguruṇānnena śāmyati /
SaundĀ, 14, 7.2 avacchanna ivālpo 'gniḥ sahasā mahatendhasā //
SaundĀ, 14, 30.1 pradīpte jīvaloke hi mṛtyuvyādhijarāgnibhiḥ /
SaundĀ, 15, 5.1 tiṣṭhatyanuśayasteṣāṃ channo 'gniriva bhasmanā /
SaundĀ, 15, 5.2 sa te bhāvanayā saumya praśāmyo 'gnirivāmbunā //
SaundĀ, 15, 43.2 viditvā sarvamādīptaṃ taistairdoṣāgnibhirjagat //
SaundĀ, 15, 68.1 krameṇādbhiḥ śuddhaṃ kanakamiha pāṃsuvyavahitaṃ yathāgnau karmāraḥ pacati bhṛśamāvartayati ca /
SaundĀ, 16, 12.1 apāṃ dravatvaṃ kaṭhinatvamurvyā vāyoścalatvaṃ dhruvamauṣṇyamagneḥ /
SaundĀ, 16, 36.2 dagdhā yayā na prabhavanti doṣā vajrāgninevānusṛtena vṛkṣāḥ //
SaundĀ, 16, 51.2 kāṣṭhācca śuṣkādapi pātanena naivāgnimāpnoty anupāyapūrvam //
SaundĀ, 16, 54.2 evaṃ hi cittaṃ praśamaṃ niyacchet pradīpyamāno 'gnirivodakena //
SaundĀ, 16, 55.2 evaṃ hi bhūyo layameti cittam anīryamāṇo 'gnirivālpasāraḥ //
SaundĀ, 16, 56.2 kriyāsamarthaṃ hi manastathā syānmandāyamāno 'gnirivendhanena //
SaundĀ, 17, 22.1 tataḥ sa vātaṃ vyajanādivoṣṇe kāṣṭhāśritaṃ nirmathanādivāgnim /
SaundĀ, 17, 43.1 kāmāgnidāhena sa vipramukto hlādaṃ paraṃ dhyānasukhādavāpa /
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
SaundĀ, 17, 66.1 nirvāpya kāmāgnimahaṃ hi dīptaṃ dhṛtyambunā pāvakamambuneva /
SaundĀ, 18, 29.1 nirvāpya rāgāgnimudīrṇamadya diṣṭyā sukhaṃ svapsyasi vītadāhaḥ /
SaundĀ, 18, 29.2 duḥkhaṃ hi śete śayane 'pyudāre kleśāgninā cetasi dahyamānaḥ //
Vaiśeṣikasūtra
VaiśSū, 2, 1, 6.1 sarpirjatumadhūcchiṣṭānāṃ pārthivānām agnisaṃyogād dravatādbhiḥ sāmānyam //
VaiśSū, 2, 1, 7.0 trapusīsaloharajatasuvarṇānāṃ taijasānām agnisaṃyogād dravatādbhiḥ sāmānyam //
VaiśSū, 5, 2, 14.0 agnerūrdhvajvalanaṃ vāyośca tiryakpavanamaṇumanasoścādyaṃ karmetyadṛṣṭakāritāni //
VaiśSū, 7, 1, 5.0 agnisaṃyogācca //
VaiśSū, 10, 18.1 saṃyuktasamavāyādagnervaiśeṣikam //
Śira'upaniṣad
ŚiraUpan, 1, 6.1 yo vai rudraḥ sa bhagavān yaś cāgnis tasmai vai namonamaḥ //
ŚiraUpan, 1, 39.0 rudro hi śāśvatena vai purāṇeneṣam ūrjeṇa tapasā niyantāgnir iti bhasma vāyar iti bhasma jalam iti bhasma sthalam iti bhasma vyomam iti bhasma sarvaṃ ha vā idaṃ bhasma mana etāni cakṣūṃṣi yasmād vratam idaṃ pāśupataṃ yad bhasmanāṅgāni saṃspṛśet tasmād brahma tad etat pāśupataṃ paśupāśavimokṣaṇāya //
ŚiraUpan, 1, 40.1 yo 'gnau rudro yo 'psv antar ya oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 40.2 ya imā viśvā bhuvanāni caklape tasmai rudrāya namo 'stv agnaye /
ŚiraUpan, 1, 40.3 yo rudro 'gnau yo rudro 'psv antar yo rudra oṣadhīr vīrudha āviveśa /
ŚiraUpan, 1, 45.1 ya idam atharvaśiro brāhmaṇo 'dhīte aśrotriyaḥ śrotriyo bhavati anupanīta upanīto bhavati so 'gnipūto bhavati sa vāyupūto bhavati sa sūryapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa sarvair devair jñāto bhavati sa sarvair vedair anudhyāto bhavati sa sarveṣu tīrtheṣu snāto bhavati tena sarvaiḥ kratubhir iṣṭaṃ bhavati gāyatryāḥ ṣaṣṭisahasrāṇi japtāni bhavanti itihāsapurāṇānāṃ rudrāṇāṃ śatasahasrāṇi japtāni bhavanti /
Śvetāśvataropaniṣad
ŚvetU, 1, 15.1 tileṣu tailaṃ dadhinīva sarpir āpaḥ srotaḥsv araṇīṣu cāgniḥ /
ŚvetU, 2, 1.2 agniṃ jyotir nicāyya pṛthivyā adhyābharat //
ŚvetU, 2, 6.1 agnir yatrābhimathyate vāyur yatrābhiyujyate /
ŚvetU, 2, 12.2 na tasya rogo na jarā na duḥkhaṃ prāptasya yogāgnimayaṃ śarīram //
ŚvetU, 2, 17.1 yo devo 'gnau yo 'psu yo viśvaṃ bhuvanam āviveśa /
ŚvetU, 4, 2.1 tad evāgnis tad ādityas tad vāyus tad u candramāḥ /
ŚvetU, 6, 14.1 na tatra sūryo bhāti na candratārakaṃ nemā vidyuto bhānti kuto 'yam agniḥ /
ŚvetU, 6, 15.1 eko haṃso bhuvanasyāsya madhye sa evāgniḥ salile saṃniviṣṭaḥ /
Agnipurāṇa
AgniPur, 1, 8.3 yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha //
AgniPur, 1, 10.1 agninoktaṃ purāṇam yad āgneyaṃ brahmasaṃmitam /
AgniPur, 1, 13.1 agnir uvāca /
AgniPur, 2, 2.1 agnir uvāca /
AgniPur, 3, 1.1 agnir uvāca /
AgniPur, 4, 1.1 agnir uvāca /
AgniPur, 5, 1.1 agnir uvāca /
AgniPur, 11, 13.1 agnir uvāca /
AgniPur, 12, 1.1 agnir uvāca /
AgniPur, 12, 47.2 garuḍastho 'tha jitvāgnīn jvaraṃ māheśvaraṃ tathā //
AgniPur, 13, 1.1 agnir uvāca /
AgniPur, 14, 1.1 agnir uvāca /
AgniPur, 15, 1.1 agnir uvāca /
AgniPur, 15, 2.1 vidurastvagninā dagdho vanajena divaṃ gataḥ /
AgniPur, 16, 1.1 agnir uvāca /
AgniPur, 17, 1.1 agnir uvāca /
AgniPur, 18, 1.1 agnir uvāca /
AgniPur, 18, 25.1 mukhajāgnimarudbhyāṃ ca dṛṣṭvā cātha drumakṣayam /
AgniPur, 18, 38.2 agniputraḥ kumāraś ca śarastambe vyajāyata //
AgniPur, 19, 1.1 agnir uvāca /
AgniPur, 20, 1.1 agnir uvāca /
AgniPur, 20, 16.1 pāvakaḥ pavamāno 'bhūcchuciḥ svāhāgnijo 'bhavat /
AgniPur, 20, 16.2 agnisvāttā barhiṣado 'nagnayaḥ sāgnayo hy ajāt //
AgniPur, 248, 1.1 agnir uvāca /
AgniPur, 249, 1.1 agnir uvāca /
AgniPur, 250, 1.1 agnir uvāca /
Amarakośa
AKośa, 1, 62.2 agnir vaiśvānaro vahnir vītihotro dhanaṃjayaḥ //
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
AKośa, 2, 417.2 satīrthyāstvekaguravaścitavānagnimagnicit //
AKośa, 2, 425.1 dakṣiṇāgnirgārhapatyāhavanīyau trayo 'gnayaḥ /
AKośa, 2, 425.2 agnitrayamidaṃ tretā praṇītaḥ saṃskṛto 'nalaḥ //
AKośa, 2, 426.1 samūhyaḥ paricāyyopacāyyāvagnau prayogiṇaḥ /
AKośa, 2, 427.2 ṛksāmidhenī dhāyyā ca yā syādagnisamindhane //
AKośa, 2, 432.2 sāṃnāyyaṃ haviragnau tu hutaṃ triṣu vaṣaṭ kṛtam //
AKośa, 2, 461.2 naṣṭāgniḥ kuhanā lobhān mithyeryāpathakalpanā //
Amaruśataka
AmaruŚ, 1, 2.2 āliṅgan yo 'vadhūtas tripurayuvatibhiḥ sāśrunetrotpalābhiḥ kāmīvārdrāparādhaḥ sa dahatu duritaṃ śāmbhavo vaḥ śarāgniḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 8.2 tair bhaved viṣamas tīkṣṇo mandaś cāgniḥ samaiḥ samaḥ //
AHS, Sū., 1, 38.2 sirāvidhiḥ śalyavidhiḥ śastrakṣārāgnikarmikau //
AHS, Sū., 2, 10.1 lāghavaṃ karmasāmarthyaṃ dīpto 'gnir medasaḥ kṣayaḥ /
AHS, Sū., 2, 34.2 nadīṃ taren na bāhubhyāṃ nāgniskandham abhivrajet //
AHS, Sū., 2, 44.1 toyāgnipūjyamadhyena yānaṃ dhūmaṃ śavāśrayam /
AHS, Sū., 3, 18.2 hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet //
AHS, Sū., 3, 42.1 ādānaglānavapuṣām agniḥ sanno 'pi sīdati /
AHS, Sū., 4, 2.2 vātamūtraśakṛtsaṅgadṛṣṭyagnivadhahṛdgadāḥ //
AHS, Sū., 4, 31.1 ye bhūtaviṣavāyvagnikṣatabhaṅgādisaṃbhavāḥ /
AHS, Sū., 5, 13.2 nāmbu peyam aśaktyā vā svalpam alpāgnigulmibhiḥ //
AHS, Sū., 5, 30.1 medaḥśukrabalaśleṣmapittaraktāgniśophakṛt /
AHS, Sū., 5, 35.2 navanītaṃ navaṃ vṛṣyaṃ śītaṃ varṇabalāgnikṛt //
AHS, Sū., 5, 37.1 śastaṃ dhīsmṛtimedhāgnibalāyuḥśukracakṣuṣām /
AHS, Sū., 5, 38.1 kṣatakṣīṇaparīsarpaśastrāgniglapitātmanām /
AHS, Sū., 6, 23.2 alpamūtraḥ kaṭuḥ pāke medhāgnikaphapittakṛt //
AHS, Sū., 6, 57.2 tittiris teṣvapi varo medhāgnibalaśukrakṛt //
AHS, Sū., 6, 73.1 suniṣaṇṇo 'gnikṛd vṛṣyas teṣu rājakṣavaḥ param /
AHS, Sū., 6, 74.2 kākamācī sarā svaryā cāṅgery amlāgnidīpanī //
AHS, Sū., 6, 81.2 sakṣāram agnijananaṃ hṛdyaṃ rucyam apittalam //
AHS, Sū., 6, 82.2 kośātakāvalgujakau bhedināvagnidīpanau //
AHS, Sū., 6, 134.2 tadasthyagnisamaṃ medhyaṃ kaphavātaharaṃ param //
AHS, Sū., 6, 145.1 laghv anuṣṇaṃ dṛśaḥ pathyam avidāhy agnidīpanam /
AHS, Sū., 6, 165.1 sthaulyāgnisadanaśvāsakāsaślīpadapīnasān /
AHS, Sū., 6, 166.1 citrako 'gnisamaḥ pāke śophārśaḥkṛmikuṣṭhahā /
AHS, Sū., 7, 13.2 prāpyānnaṃ saviṣaṃ tv agnir ekāvartaḥ sphuṭaty ati //
AHS, Sū., 7, 43.2 airaṇḍenāgninā siddhās tattailena vimūrchitāḥ //
AHS, Sū., 7, 47.1 vyāyāmasnigdhadīptāgnivayaḥsthabalaśālinām /
AHS, Sū., 7, 61.2 śirorukśophahṛllāsasrotorodhāgnimandatāḥ //
AHS, Sū., 8, 1.1 mātrāśī sarvakālaṃ syān mātrā hy agneḥ pravartikā /
AHS, Sū., 8, 20.1 doṣaśeṣasya pākārtham agneḥ saṃdhukṣaṇāya ca /
AHS, Sū., 8, 55.4 tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau //
AHS, Sū., 9, 2.1 ambuyonyagnipavananabhasām samavāyataḥ /
AHS, Sū., 9, 11.1 dravyam ūrdhvagamaṃ tatra prāyo 'gnipavanotkaṭam /
AHS, Sū., 9, 20.1 jāṭhareṇāgninā yogād yad udeti rasāntaram /
AHS, Sū., 10, 1.1 kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ /
AHS, Sū., 10, 1.1 kṣmāmbho'gnikṣmāmbutejaḥkhavāyvagnyanilago'nilaiḥ /
AHS, Sū., 10, 12.2 lavaṇaḥ stambhasaṃghātabandhavidhmāpano 'gnikṛt //
AHS, Sū., 11, 7.2 pittaṃ śleṣmāgnisadanaprasekālasyagauravam //
AHS, Sū., 11, 9.2 vyaṅgāgnināśasammoharaktatvaṅnetramūtratāḥ //
AHS, Sū., 11, 34.1 svasthānasthasya kāyāgner aṃśā dhātuṣu saṃśritāḥ /
AHS, Sū., 12, 8.1 samāno 'gnisamīpasthaḥ koṣṭhe carati sarvataḥ /
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 14, 32.1 bṛṃhaṇaṃ laṅghanaṃ vālam atimedo'gnivātajit /
AHS, Sū., 15, 16.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AHS, Sū., 15, 17.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AHS, Sū., 15, 40.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalāviṣākhyāḥ /
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 16, 6.2 snehyāḥ na tv atimandāgnitīkṣṇāgnisthūladurbalāḥ //
AHS, Sū., 16, 10.2 rūkṣakleśakṣamātyagnivātāvṛtapatheṣu ca //
AHS, Sū., 16, 21.1 strīsnehanityamandāgnisukhitakleśabhīruṣu /
AHS, Sū., 17, 1.2 tāpo 'gnitaptavasanaphālahastatalādibhiḥ //
AHS, Sū., 17, 17.2 viṣakṣārāgnyatīsāracchardimohātureṣu ca //
AHS, Sū., 18, 11.1 alpāgnyadhogapittāsrakṣatapāyvatisāriṇaḥ /
AHS, Sū., 18, 30.1 yathāṇur agnis tṛṇagomayādyaiḥ saṃdhukṣyamāṇo bhavati krameṇa /
AHS, Sū., 18, 30.2 mahān sthiraḥ sarvapacas tathaiva śuddhasya peyādibhir antarāgniḥ //
AHS, Sū., 18, 46.1 yāty agnir mandatāṃ tasmāt kramaṃ peyādim ācaret /
AHS, Sū., 18, 53.1 saṃdhukṣitāgniṃ vijitakaphavātaṃ ca śodhayet /
AHS, Sū., 18, 54.1 dīptāgnīnāṃ ca bhaiṣajyam avirecyaiva jīryati /
AHS, Sū., 21, 21.1 dhūmanetrārpitāṃ pātum agnipluṣṭāṃ prayojayet /
AHS, Sū., 22, 7.1 viṣe kṣārāgnidagdhe ca sarpir dhāryaṃ payo 'thavā /
AHS, Sū., 23, 24.2 ajīrṇe 'gnyarkasaṃtapte divāsupte pipāsite //
AHS, Sū., 24, 19.1 pacet pradīptair agnyābhaṃ pakvaṃ niṣpīḍya tadrasam /
AHS, Sū., 25, 2.1 arśobhagandarādīnāṃ śastrakṣārāgniyojane /
AHS, Sū., 25, 36.1 śalākājāmbavauṣṭhānāṃ kṣāre 'gnau ca pṛthak trayam /
AHS, Sū., 27, 3.1 visarpavidradhiplīhagulmāgnisadanajvarān /
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Sū., 27, 52.2 tadā śarīraṃ hyanavasthitāsṛg agnir viśeṣād iti rakṣitavyaḥ //
AHS, Sū., 28, 36.2 nāḍyāgnitāpitāṃ kṣiptvā śalākām apsthirīkṛtām //
AHS, Sū., 29, 52.1 vāyunirvāhiṇaḥ śalyagarbhān kṣāraviṣāgnijān /
AHS, Sū., 29, 72.2 kuṣṭhinām agnidagdhānāṃ piṭikā madhumehinām //
AHS, Sū., 30, 3.1 sa peyo 'rśo'gnisādāśmagulmodaragarādiṣu /
AHS, Sū., 30, 10.1 kākajaṅghām apāmārgam agnimanthāgnitilvakān /
AHS, Sū., 30, 12.2 tatas tilānāṃ kutalair dagdhvāgnau vigate pṛthak //
AHS, Sū., 30, 39.3 viṣāgniśastrāśanimṛtyutulyaḥ kṣāro bhaved alpam atiprayuktaḥ /
AHS, Sū., 30, 40.1 agniḥ kṣārād api śreṣṭhas taddagdhānām asaṃbhavāt /
AHS, Sū., 30, 49.2 tucchasyāgnipratapanaṃ kāryam uṣṇaṃ ca bheṣajam //
AHS, Sū., 30, 52.3 śastrakṣārāgnayo yasmān mṛtyoḥ paramam āyudham /
AHS, Śār., 1, 1.4 garbhaḥ sampadyate yuktivaśād agnirivāraṇau //
AHS, Śār., 2, 51.1 pakvaṃ mṛdvagninā tailaṃ sarvavātavikārajit /
AHS, Śār., 3, 2.2 khānilāgnyabbhuvām ekaguṇavṛddhyanvayaḥ pare //
AHS, Śār., 3, 53.1 grahaṇyā balam agnir hi sa cāpi grahaṇībalaḥ /
AHS, Śār., 3, 53.2 dūṣite 'gnāv ato duṣṭā grahaṇī rogakāriṇī //
AHS, Śār., 3, 54.2 tatrāgnir hetur āhārān na hy apakvād rasādayaḥ //
AHS, Śār., 3, 56.2 audaryo 'gnir yathā bāhyaḥ sthālīsthaṃ toyataṇḍulam //
AHS, Śār., 3, 58.2 agninā śoṣitaṃ pakvaṃ piṇḍitaṃ kaṭu mārutam //
AHS, Śār., 3, 62.1 sāras tu saptabhir bhūyo yathāsvaṃ pacyate 'gnibhiḥ /
AHS, Śār., 3, 73.1 samaḥ samāne sthānasthe viṣamo 'gnir vimārgage /
AHS, Śār., 3, 74.1 samo 'gnir viṣamas tīkṣṇo mandaś caivaṃ caturvidhaḥ /
AHS, Śār., 4, 69.2 tasmāt kṣāraviṣāgnyādīn yatnān marmasu varjayet //
AHS, Śār., 5, 1.3 puṣpaṃ phalasya dhūmo 'gner varṣasya jaladodayaḥ /
AHS, Śār., 5, 98.2 mandāgniṃ jantubhir juṣṭaṃ hanti tṛṣṇātisāriṇam //
AHS, Śār., 6, 27.2 agnipūrṇāni pātrāṇi bhinnāni viśikhāni ca //
AHS, Nidānasthāna, 2, 9.2 śabdāgniśītavātāmbucchāyoṣṇeṣvanimittataḥ //
AHS, Nidānasthāna, 2, 34.1 doṣe vibaddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
AHS, Nidānasthāna, 5, 43.1 kāsāgnisādaniṣṭhīvanidrālasyārucijvarāḥ /
AHS, Nidānasthāna, 5, 56.1 yā ca pānātipānotthā tīkṣṇāgneḥ snehajā ca yā /
AHS, Nidānasthāna, 6, 12.2 medaḥkaphādhikā mandavātapittā dṛḍhāgnayaḥ //
AHS, Nidānasthāna, 7, 10.2 agnau male 'tinicite punaścātivyavāyataḥ //
AHS, Nidānasthāna, 7, 22.2 mṛdnātyagniṃ tataḥ sarvo bhavati prāyaśo 'rśasaḥ //
AHS, Nidānasthāna, 7, 32.1 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ /
AHS, Nidānasthāna, 7, 41.1 klaibyāgnimārdavacchardirāmaprāyavikāradāḥ /
AHS, Nidānasthāna, 7, 53.2 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ //
AHS, Nidānasthāna, 8, 16.1 tasya syād agnividhvaṃsakarairanyasya sevitaiḥ /
AHS, Nidānasthāna, 8, 29.2 vibhāge 'ṅgasya ye coktā viṣamādyās trayo 'gnayaḥ //
AHS, Nidānasthāna, 11, 5.1 valmīkavat samucchrāyī śīghraghātyagniśastravat /
AHS, Nidānasthāna, 11, 58.2 agnivarṇabalabhraṃśo vegānāṃ cāpravartanam //
AHS, Nidānasthāna, 12, 1.3 rogāḥ sarve 'pi mande 'gnau sutarām udarāṇi tu /
AHS, Nidānasthāna, 12, 2.2 prāṇāgnyapānān saṃdūṣya kuryus tvaṅmāṃsasaṃdhigāḥ //
AHS, Nidānasthāna, 12, 37.1 atyambupānān mandāgneḥ kṣīṇasyātikṛśasya vā /
AHS, Nidānasthāna, 13, 35.2 snigdhaḥ ślakṣṇaḥ sthiraḥ styāno nidrāchardyagnisādakṛt //
AHS, Nidānasthāna, 13, 47.1 āśu cāgnibalabhraṃśād ato bāhyaṃ viparyayāt /
AHS, Nidānasthāna, 13, 51.1 asthibhedāgnisadanatamakārocakair yutaḥ /
AHS, Nidānasthāna, 13, 53.1 agnidagdha iva sphoṭaiḥ śīghragatvād drutaṃ ca saḥ /
AHS, Nidānasthāna, 13, 59.1 mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām /
AHS, Nidānasthāna, 13, 61.1 mūrchāgnihānir bhedo 'sthnāṃ pipāsendriyagauravam /
AHS, Nidānasthāna, 14, 56.2 romaharṣāgnisadanagudakaṇḍūr vinirgamāt //
AHS, Nidānasthāna, 16, 29.2 snigdhatvārocakālasyaśaityaśophāgnihānibhiḥ //
AHS, Nidānasthāna, 16, 58.2 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ //
AHS, Cikitsitasthāna, 1, 1.3 āmāśayastho hatvāgniṃ sāmo mārgān pidhāya yat /
AHS, Cikitsitasthāna, 1, 3.1 laṅghanaiḥ kṣapite doṣe dīpte 'gnau lāghave sati /
AHS, Cikitsitasthāna, 1, 10.1 doṣeṇa bhasmanevāgnau channe 'nnaṃ na vipacyate /
AHS, Cikitsitasthāna, 1, 12.1 udīrya cāgniṃ srotāṃsi mṛdūkṛtya viśodhayet /
AHS, Cikitsitasthāna, 1, 20.2 svedamūtraśakṛdvātān kuryād agneśca pāṭavam //
AHS, Cikitsitasthāna, 1, 26.1 tasyāgnir dīpyate tābhiḥ samidbhiriva pāvakaḥ /
AHS, Cikitsitasthāna, 1, 91.1 ghṛtam āśu nihanti sādhitaṃ jvaram agniṃ viṣamaṃ halīmakam /
AHS, Cikitsitasthāna, 1, 93.1 viḍaṅgasauvarcalacavyapāṭhāvyoṣāgnisindhūdbhavayāvaśūkaiḥ /
AHS, Cikitsitasthāna, 1, 107.2 tad vapur laṅghanottaptaṃ pluṣṭaṃ vanam ivāgninā //
AHS, Cikitsitasthāna, 1, 118.2 dīptāgner baddhaśakṛtaḥ prayuñjītānuvāsanam //
AHS, Cikitsitasthāna, 1, 140.1 miśimāṣakulatthāgniprakīryānākulīdvayaiḥ /
AHS, Cikitsitasthāna, 1, 144.1 agnyanagnikṛtān svedān svedi bheṣajabhojanam /
AHS, Cikitsitasthāna, 2, 3.1 atipravṛttaṃ mandāgnes tridoṣaṃ dvipathaṃ tyajet /
AHS, Cikitsitasthāna, 2, 9.1 dhārayed anyathā śīghram agnivacchīghrakāri tat /
AHS, Cikitsitasthāna, 2, 15.2 dāḍimāmalakāmlo vā mandāgnyamlābhilāṣiṇām //
AHS, Cikitsitasthāna, 2, 35.2 kaṣāyair vividhairebhir dīpte 'gnau vijite kaphe //
AHS, Cikitsitasthāna, 3, 13.1 sakaphe 'nilaje kāse śvāsahidhmāhatāgniṣu /
AHS, Cikitsitasthāna, 3, 74.1 pārśvavastisaruk cālpapittāgnis tāṃ surāyutām /
AHS, Cikitsitasthāna, 3, 86.2 kṣāmaḥ kṣīṇaḥ kṣatorasko mandanidro 'gnidīptimān //
AHS, Cikitsitasthāna, 3, 126.1 dīpte 'gnau vidhireṣa syān mande dīpanapācanaḥ /
AHS, Cikitsitasthāna, 3, 138.2 adhiśrayen mṛdāvagnau darvīlepe 'vatārya ca //
AHS, Cikitsitasthāna, 3, 151.2 kṣayaje bṛṃhaṇaṃ pūrvaṃ kuryād agneśca vardhanam //
AHS, Cikitsitasthāna, 3, 166.2 etānyagnivivṛddhyarthaṃ sarpīṃṣi kṣayakāsinām //
AHS, Cikitsitasthāna, 3, 179.1 bṛṃhaṇaṃ dīpanaṃ cāgneḥ srotasāṃ ca viśodhanam /
AHS, Cikitsitasthāna, 4, 22.1 sāmṛtāgnikulatthaiśca yūṣaḥ syāt kvathitair jale /
AHS, Cikitsitasthāna, 5, 23.2 śvāsakāsāgnisadanaśvayathūrdhvānilāñ jayet //
AHS, Cikitsitasthāna, 5, 44.2 vyoṣakṣārāgnicavikābhārgīpathyāmadhūni vā //
AHS, Cikitsitasthāna, 5, 72.2 prāyeṇopahatāgnitvāt sapiccham atisāryate //
AHS, Cikitsitasthāna, 6, 41.2 dīpte 'gnau sadravāyāme hṛdroge vātike hitam //
AHS, Cikitsitasthāna, 6, 79.1 snehatīkṣṇatarāgnis tu svabhāvaśiśiraṃ jalam /
AHS, Cikitsitasthāna, 7, 24.1 tathāgnir dīpyate tasya doṣaśeṣānnapācanaḥ /
AHS, Cikitsitasthāna, 7, 41.2 srotoviśuddhyagnikaraṃ kaphaprāye madātyaye //
AHS, Cikitsitasthāna, 7, 46.1 madātyayeṣu sarveṣu peyaṃ rucyagnidīpanam /
AHS, Cikitsitasthāna, 8, 10.2 ruciranne 'gnipaṭutā svāsthyaṃ varṇabalodayaḥ //
AHS, Cikitsitasthāna, 8, 32.2 gudaśvayathuśūlārto mandāgnir gaulmikān pibet //
AHS, Cikitsitasthāna, 8, 33.2 takreṇa vā pibet pathyāvellāgnikuṭajatvacaḥ //
AHS, Cikitsitasthāna, 8, 37.2 atyarthaṃ mandakāyāgnes takram evāvacārayet //
AHS, Cikitsitasthāna, 8, 41.2 takraṃ doṣāgnibalavit trividhaṃ tat prayojayet //
AHS, Cikitsitasthāna, 8, 46.1 kāravīgranthikaśaṭhīyavānyagniyavānakaiḥ /
AHS, Cikitsitasthāna, 8, 67.1 pakṣāt sa śīlito 'riṣṭaḥ karotyagniṃ nihanti ca /
AHS, Cikitsitasthāna, 8, 70.2 dantīpāṭhāgnivijayāvāsāmalakanāgaraiḥ //
AHS, Cikitsitasthāna, 8, 80.2 vāstukāgnitrivṛddantīpāṭhāmlīkādipallavān //
AHS, Cikitsitasthāna, 8, 84.1 vātottarasya rūkṣasya mandāgner baddhavarcasaḥ /
AHS, Cikitsitasthāna, 8, 106.2 paktvāvalehaṃ līḍhvā ca taṃ yathāgnibalaṃ pibet //
AHS, Cikitsitasthāna, 8, 134.2 nityam agnibalāpekṣī jayatyarśaḥkṛtān gadān //
AHS, Cikitsitasthāna, 8, 152.2 darvīm ālimpan hanti līḍho guḍo 'yaṃ gulmaplīhārśaḥkuṣṭhamehāgnisādān //
AHS, Cikitsitasthāna, 8, 156.1 mṛlliptaṃ sauraṇaṃ kandaṃ paktvāgnau puṭapākavat /
AHS, Cikitsitasthāna, 8, 159.1 pathyānāgarakṛṣṇākarañjavellāgnibhiḥ sitātulyaiḥ /
AHS, Cikitsitasthāna, 8, 163.1 bhittvā vibandhān anulomanāya yan mārutasyāgnibalāya yacca /
AHS, Cikitsitasthāna, 8, 164.2 sanne 'nale santi na santi dīpte rakṣed atas teṣu viśeṣato 'gnim //
AHS, Cikitsitasthāna, 9, 1.4 hatvāgniṃ vātaje 'pyasmāt prāk tasmiṃllaṅghanaṃ hitam //
AHS, Cikitsitasthāna, 9, 10.1 tathā sa śīghraṃ prāpnoti rucim agnibalaṃ balam /
AHS, Cikitsitasthāna, 9, 15.1 vibaddhaṃ doṣabahulo dīptāgnir yo 'tisāryate /
AHS, Cikitsitasthāna, 9, 16.2 āme pariṇate yas tu dīpte 'gnāvupaveśyate //
AHS, Cikitsitasthāna, 9, 42.1 rūkṣakoṣṭham apekṣyāgniṃ sakṣāraṃ pāyayed ghṛtam /
AHS, Cikitsitasthāna, 9, 43.2 ṣaḍbhiḥ śuṇṭhyāḥ palair dvābhyāṃ dvābhyāṃ granthyagnisaindhavāt //
AHS, Cikitsitasthāna, 9, 56.1 peyādi kṣudhitasyānnam agnisaṃdhukṣaṇaṃ hitam /
AHS, Cikitsitasthāna, 9, 73.2 kṛṣṇamṛttikayālipya svedayed gomayāgninā //
AHS, Cikitsitasthāna, 9, 78.1 nīruṅnirāmaṃ dīptāgnerapi sāsraṃ cirotthitam /
AHS, Cikitsitasthāna, 9, 79.2 mṛlliptād agninā svinnād rasaṃ niṣpīḍitaṃ himam //
AHS, Cikitsitasthāna, 9, 103.2 kartavyam anubandhe 'sya pibet paktvāgnidīpanam //
AHS, Cikitsitasthāna, 9, 105.2 pāṭhāgnivatsakagranthitiktāśuṇṭhīvacābhayāḥ //
AHS, Cikitsitasthāna, 9, 111.1 maricāgnijalājājīdhānyasauvarcalaiḥ samaiḥ /
AHS, Cikitsitasthāna, 9, 113.1 kāsaśvāsāgnisādārśaḥpīnasārocakāñ jayet /
AHS, Cikitsitasthāna, 9, 124.2 dīptāgnerlaghukoṣṭhasya śāntas tasyodarāmayaḥ //
AHS, Cikitsitasthāna, 10, 14.1 pibed agnivivṛddhyarthaṃ koṣṭhavātaharaṃ param /
AHS, Cikitsitasthāna, 10, 23.1 kiṃcitsaṃdhukṣite tvagnau saktaviṇmūtramārutam /
AHS, Cikitsitasthāna, 10, 29.2 kāñjikena ca tat pakvam agnidīptikaraṃ param //
AHS, Cikitsitasthāna, 10, 32.2 agner nirvāpakaṃ pittaṃ rekeṇa vamanena vā //
AHS, Cikitsitasthāna, 10, 33.2 annaiḥ saṃdhukṣayed agniṃ cūrṇaiḥ snehaiśca tiktakaiḥ //
AHS, Cikitsitasthāna, 10, 45.2 kaṭvamlalavaṇakṣāraiḥ kramād agniṃ vivardhayet //
AHS, Cikitsitasthāna, 10, 54.2 āpothya kvāthayed agnau mṛdāvanugate rase //
AHS, Cikitsitasthāna, 10, 57.1 dagdhvā māhiṣamūtreṇa pibed agnivivardhanam /
AHS, Cikitsitasthāna, 10, 58.1 mustā ca chāgamūtreṇa siddhaḥ kṣāro 'gnivardhanaḥ /
AHS, Cikitsitasthāna, 10, 62.1 sukhāmbupītaṃ taccūrṇaṃ balavarṇāgnivardhanam /
AHS, Cikitsitasthāna, 10, 65.1 āḍhakaṃ sarpiṣaḥ peyaṃ tad agnibalavṛddhaye /
AHS, Cikitsitasthāna, 10, 66.1 praseke ślaiṣmike 'lpāgner dīpanaṃ rūkṣatiktakam /
AHS, Cikitsitasthāna, 10, 69.2 yo 'lpāgnitvāt kaphe kṣīṇe varcaḥ pakvam api ślatham //
AHS, Cikitsitasthāna, 10, 71.1 samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ /
AHS, Cikitsitasthāna, 10, 71.1 samāno dīpayatyagnim agneḥ saṃdhukṣako hi saḥ /
AHS, Cikitsitasthāna, 10, 74.1 doṣātivṛddhyā mande 'gnau saṃśuddho 'nnavidhiṃ caret /
AHS, Cikitsitasthāna, 10, 74.2 vyādhimuktasya mande 'gnau sarpireva tu dīpanam //
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Cikitsitasthāna, 10, 79.1 dīpto yathaiva sthāṇuśca bāhyo 'gniḥ sāradārubhiḥ /
AHS, Cikitsitasthāna, 10, 80.1 nābhojanena kāyāgnir dīpyate nātibhojanāt /
AHS, Cikitsitasthāna, 10, 81.2 pravṛddhaṃ vardhayatyagniṃ tadāsau sānilo 'nalaḥ //
AHS, Cikitsitasthāna, 10, 83.1 tṛṭkāsadāhamūrchādyā vyādhayo 'tyagnisaṃbhavāḥ /
AHS, Cikitsitasthāna, 10, 84.1 annapānair nayecchāntiṃ dīptam agnim ivāmbubhiḥ /
AHS, Cikitsitasthāna, 10, 87.1 āvikaṃ subhṛtaṃ māṃsam adyād atyagnivāraṇam /
AHS, Cikitsitasthāna, 10, 91.1 āhāram agniḥ pacati doṣān āhāravarjitaḥ /
AHS, Cikitsitasthāna, 10, 92.2 ityādi avijñāya yatheṣṭaceṣṭāścaranti yat sāgnibalasya śaktiḥ //
AHS, Cikitsitasthāna, 10, 93.1 tasmād agniṃ pālayet sarvayatnais tasmin naṣṭe yāti nā nāśam eva /
AHS, Cikitsitasthāna, 11, 61.1 mūtre tvagacchati dahed aśmarīvraṇam agninā /
AHS, Cikitsitasthāna, 13, 6.2 limpet kulatthikādantītrivṛcchyāmāgnitilvakaiḥ //
AHS, Cikitsitasthāna, 13, 49.1 agninā mārgarodhārthaṃ maruto 'rdhenduvakrayā /
AHS, Cikitsitasthāna, 14, 5.1 dīpte 'gnau vātike gulme vibandhe 'nilavarcasoḥ /
AHS, Cikitsitasthāna, 14, 17.1 bhārgītumburuṣaḍgranthāgranthirāsnāgnidhānyakaiḥ /
AHS, Cikitsitasthāna, 14, 27.2 vātagulme kapho vṛddho hatvāgnim aruciṃ yadi //
AHS, Cikitsitasthāna, 14, 31.3 puṣkaramūlaśaṭhīhapuṣāgnikṣārayugatripaṭutrikaṭūni //
AHS, Cikitsitasthāna, 14, 33.2 annāśraddhāplīhadurnāmahidhmāvardhmādhmānaśvāsakāsāgnisādān //
AHS, Cikitsitasthāna, 14, 35.2 prathamakavaḍabhojyaḥ sarpiṣā samprayukto janayati jaṭharāgniṃ vātagulmaṃ nihanti //
AHS, Cikitsitasthāna, 14, 105.1 ghaṭasyāntaḥ pacet pakvam agnivarṇe ghaṭe ca tam /
AHS, Cikitsitasthāna, 14, 108.2 mande 'gnāvarucau sātmyair madyaiḥ sasneham aśnatām //
AHS, Cikitsitasthāna, 14, 110.1 ciribilvāgnitarkārīyavānīvaruṇāṅkurāḥ /
AHS, Cikitsitasthāna, 14, 118.1 tato 'gnivege śamite śītair vraṇa iva kriyā /
AHS, Cikitsitasthāna, 14, 118.2 āmānvaye tu peyādyaiḥ saṃdhukṣyāgniṃ vilaṅghite //
AHS, Cikitsitasthāna, 15, 29.1 agnau vilāpya mathitaṃ khajena yavapallake /
AHS, Cikitsitasthāna, 15, 58.2 rūkṣaṃ baddhaśakṛdvātaṃ dīptāgnim anuvāsayet //
AHS, Cikitsitasthāna, 15, 62.1 jāte cāgnibale snigdhaṃ bhūyo bhūyo virecayet /
AHS, Cikitsitasthāna, 15, 69.1 staimityārucihṛllāse mande 'gnau madyapāya ca /
AHS, Cikitsitasthāna, 15, 87.2 śaubhāñjanasya vā kvāthaṃ saindhavāgnikaṇānvitam //
AHS, Cikitsitasthāna, 15, 96.2 aśāntau gulmavidhinā yojayed agnikarma ca //
AHS, Cikitsitasthāna, 15, 103.2 kṣāraṃ chāgakarīṣāṇāṃ srutaṃ mūtre 'gninā pacet //
AHS, Cikitsitasthāna, 16, 28.1 hṛnmūtrapūtiśukrāgnidoṣaśoṣagarodaram /
AHS, Cikitsitasthāna, 16, 39.1 vellāgninimbaprasavaiḥ pāṭhayā mūrvayāthavā /
AHS, Cikitsitasthāna, 16, 48.1 daurbalyālpāgnipārśvārtihidhmāśvāsārucijvaraiḥ /
AHS, Cikitsitasthāna, 16, 56.1 mārdvīkāriṣṭayogāṃśca pibed yuktyāgnivṛddhaye /
AHS, Cikitsitasthāna, 17, 4.2 mandāgniḥ śīlayed āmagurubhinnavibandhaviṭ //
AHS, Cikitsitasthāna, 17, 8.2 śvayathukṣavathūdarāgnisādairabhibhūto 'pi piban bhavatyarogaḥ //
AHS, Cikitsitasthāna, 17, 21.2 śophātīsārahṛdrogagulmārśo'lpāgnimehinām //
AHS, Cikitsitasthāna, 17, 34.1 srotovibandhe mande 'gnāvarucau stimitāśayaḥ /
AHS, Cikitsitasthāna, 18, 21.1 śatadhautaghṛtenāgniṃ pradihyāt kevalena vā /
AHS, Cikitsitasthāna, 19, 37.1 kuṭajāgninimbanṛpatarukhadirāsanasaptaparṇaniryūhe /
AHS, Cikitsitasthāna, 19, 44.1 candraśakalāgnirajanīviḍaṅgatuvarāsthyaruṣkaratriphalābhiḥ /
AHS, Cikitsitasthāna, 21, 8.1 balam agnibalaṃ puṣṭiṃ prāṇāṃścāsyābhivardhayet /
AHS, Cikitsitasthāna, 21, 13.2 saṃśuddhasyotthite cāgnau snehasvedau punar hitau //
AHS, Cikitsitasthāna, 21, 15.1 saṃdhukṣite 'gnau parato vidhiḥ kevalavātikaḥ /
AHS, Cikitsitasthāna, 21, 49.1 kalkaṃ samadhu vā cavyapathyāgnisuradārujam /
AHS, Cikitsitasthāna, 21, 50.1 vyoṣāgnimustatriphalāviḍaṅgair gugguluṃ samam /
AHS, Kalpasiddhisthāna, 1, 14.2 sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam //
AHS, Kalpasiddhisthāna, 2, 19.2 paktvā mṛdvagninā khādet tato mātrām ayantraṇaḥ //
AHS, Kalpasiddhisthāna, 2, 23.1 tāpe pāṇḍvāmaye 'lpe 'gnau śastāḥ sarvaviṣeṣu ca /
AHS, Kalpasiddhisthāna, 2, 48.2 tadvad vyoṣottamākumbhanikumbhāgnīn guḍāmbunā //
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 3, 7.2 snigdhasvinnasya vātyalpaṃ dīptāgner jīrṇam auṣadham //
AHS, Kalpasiddhisthāna, 3, 11.1 bahudoṣasya rūkṣasya mandāgner alpam auṣadham /
AHS, Kalpasiddhisthāna, 3, 20.1 kāyāgniṃ ca balaṃ cāsya krameṇābhipravardhayet /
AHS, Kalpasiddhisthāna, 4, 19.1 dadyānnirūhaṃ kapharogitāya mandāgnaye cāśanavidviṣe ca /
AHS, Kalpasiddhisthāna, 4, 40.2 vastiḥ sukhoṣṇo māṃsāgnibalaśukravivardhanaḥ //
AHS, Kalpasiddhisthāna, 4, 59.1 saindhavenāgnivarṇena taptaṃ cānilajid ghṛtam /
AHS, Kalpasiddhisthāna, 4, 61.2 bṛṃhaṇaṃ vātapittaghnaṃ balaśukrāgnivardhanam //
AHS, Kalpasiddhisthāna, 4, 69.1 tīkṣṇatvaṃ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ /
AHS, Kalpasiddhisthāna, 6, 17.2 nāṅgulīgrāhitā kalke na snehe 'gnau saśabdatā //
AHS, Kalpasiddhisthāna, 6, 21.1 dagdho 'ta ūrdhvaṃ niṣkāryaḥ syād āmas tvagnisādakṛt /
AHS, Utt., 2, 10.1 athavāgnivacāpāṭhākaṭukākuṣṭhadīpyakam /
AHS, Utt., 3, 36.2 tadvacca śastrakāṣṭhādyairagniṃ vā dīptam āviśet //
AHS, Utt., 5, 20.3 gadaśukatarupuṣpabījograyaṣṭyadrikarṇīnikumbhāgnibilvaiḥ samaiḥ kalkitair mūtravargeṇa siddhaṃ ghṛtaṃ /
AHS, Utt., 7, 22.2 madayantyagniniculairakṣāṃśaiḥ sarpiṣaḥ pacet //
AHS, Utt., 7, 36.2 tadārtaṃ cāgnitoyāder viṣamāt pālayet sadā //
AHS, Utt., 9, 24.1 kartavyaṃ lagaṇe 'pyetad aśāntāvagninā dahet /
AHS, Utt., 12, 14.2 arkendupariveṣāgnimarīcīndradhanūṃṣi ca //
AHS, Utt., 15, 14.2 asṛṅnimagnāriṣṭābhaṃ kṛṣṇam agnyābhadarśanam //
AHS, Utt., 19, 10.2 sāgnisādajvaraśvāsakāsoraḥpārśvavedanaḥ //
AHS, Utt., 20, 6.1 sāgnyajāji dvipalikaṃ tvagelāpattrapādikam /
AHS, Utt., 22, 9.1 svinnaṃ bhinnaṃ vimedaskaṃ dahen medojam agninā /
AHS, Utt., 22, 10.2 avagāḍhe 'tivṛddhe vā kṣāro 'gnir vā pratikriyā //
AHS, Utt., 22, 40.2 nāḍīṃ dantānugāṃ dantaṃ samuddhṛtyāgninā dahet //
AHS, Utt., 22, 99.1 gṛhadhūmatārkṣyapāṭhāvyoṣakṣārāgnyayovarātejohvaiḥ /
AHS, Utt., 23, 27.1 sā vātād agnidagdhābhā pittāt svinnasirāvṛtā /
AHS, Utt., 23, 28.2 dagdhāgnineva nīromā sadāhā yā ca jāyate //
AHS, Utt., 25, 13.2 susādhyaḥ sattvamāṃsāgnivayobalavati vraṇaḥ //
AHS, Utt., 25, 25.1 doṣāgniragnivat tena prayāti sahasā śamam /
AHS, Utt., 25, 25.1 doṣāgniragnivat tena prayāti sahasā śamam /
AHS, Utt., 25, 51.2 śodhyamānā na śudhyanti śodhyāḥ syuste 'gnikarmaṇā //
AHS, Utt., 26, 52.1 tīkṣṇenāgniprataptena śastreṇa sakṛd eva tu /
AHS, Utt., 28, 26.1 agninā vā bhiṣak sādhu kṣāreṇaivoṣṭrakandharam /
AHS, Utt., 28, 32.1 pārśvadvaye lāṅgalakaḥ samastāṃścāgninā dahet /
AHS, Utt., 28, 34.1 jyotiṣmatīmalayulāṅgaliśelupāṭhākumbhāgnisarjakaravīravacāsudhārkaiḥ /
AHS, Utt., 28, 39.1 māgadhikāgnikaliṅgaviḍaṅgair bilvaghṛtaiḥ savarāpalaṣaṭkaiḥ /
AHS, Utt., 30, 4.1 tathāpyapakvaṃ chittvainaṃ sthite rakte 'gninā dahet /
AHS, Utt., 30, 10.2 traivṛtaṃ vā pibed evam aśāntāvagninā dahet //
AHS, Utt., 30, 17.2 apakvān eva voddhṛtya kṣārāgnibhyām upācaret //
AHS, Utt., 30, 30.1 vasterūrdhvam adhastād vā medo hṛtvāgninā dahet /
AHS, Utt., 31, 15.1 kakṣābhāgeṣu jāyante ye 'gnyābhāḥ sāgnirohiṇī /
AHS, Utt., 32, 14.1 maṣāṃśca sūryakāntena kṣāreṇa yadi vāgninā /
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 35, 50.2 tena pāṇḍuḥ kṛśo 'lpāgniḥ kāsaśvāsajvarārditaḥ //
AHS, Utt., 36, 49.2 durgandhaṃ saviṣaṃ raktam agnau caṭacaṭāyate //
AHS, Utt., 37, 10.2 agnyābhā dvyekaparvāṇo raktāsitasitodarāḥ //
AHS, Utt., 37, 81.2 viṣasya vṛddhaye tailam agneriva tṛṇolupam //
AHS, Utt., 39, 19.2 dve ca tailāt pacet sarvaṃ tad agnau lehatāṃ gatam //
AHS, Utt., 39, 41.3 strīṣu praharṣaṃ balam indriyāṇām agneś ca kuryād vidhinopayuktaḥ //
AHS, Utt., 39, 45.1 āyuḥpradāny āmayanāśanāni balāgnivarṇasvaravardhanāni /
AHS, Utt., 39, 73.1 parivāritaṃ samantāt pacet tato gomayāgninā mṛdunā /
AHS, Utt., 39, 81.1 bhallātakāni tīkṣṇāni pākīny agnisamāni ca /
AHS, Utt., 39, 82.2 yaṃ na bhallātakaṃ hanyāc chīghram agnibalapradam //
AHS, Utt., 39, 83.2 kulatthadadhiśuktāni tailābhyaṅgāgnisevanam //
AHS, Utt., 39, 169.4 agnau cānu mṛdau salohaśakalaṃ pādasthitaṃ tat pacet //
AHS, Utt., 40, 68.1 kasyāsiddho 'gnitoyādiḥ svedastambhādikarmaṇi /
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 12, 7.4 tathā chardyāṃ chardanam atīsāre'nulomanaṃ madātyaye madyapānaṃ tucchadagdhe'gnipratapanaṃ pitte'ntargūḍhe vimārgage vā svedaḥ kaṭvamlalavaṇatīkṣṇoṣṇābhyavahāraśca bahiḥpravartanāya svamārgāpādanāya ca /
ASaṃ, 1, 12, 28.2 laghvanuṣṇaṃ dṛśaḥ pathyamavidāhyagnidīpanam //
ASaṃ, 1, 22, 13.6 anumānatastu yūkāpasarpaṇena śarīrasya vairasyaṃ makṣikopasarpaṇena mādhuryaṃ tathāgniṃ jaraṇaśaktyā balaṃ vyāyāmaśaktyā gūḍhaliṅgaṃ vyādhimupaśayānupaśayato doṣapramāṇam upacāraviśeṣeṇāyuṣaḥ kṣayaṃ riṣṭaiḥ /
Bodhicaryāvatāra
BoCA, 4, 25.1 ciraṃ dhakṣyati me kāyaṃ nārakāgniḥ suduḥsahaḥ /
BoCA, 6, 39.2 teṣu kopo na yukto me yathāgnau dahanātmake //
BoCA, 6, 70.1 dahyamāne gṛhe yadvadagnirgatvā gṛhāntaram /
BoCA, 8, 84.1 na śastraṃ na viṣaṃ nāgnirna prapāto na vairiṇaḥ /
BoCA, 8, 135.2 yathāgnimaparityajya dāhaṃ tyaktuṃ na śakyate //
BoCA, 9, 167.1 evaṃ duḥkhāgnitaptānāṃ śāntiṃ kuryāmahaṃ kadā /
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 77.1 rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi /
BKŚS, 1, 81.1 asamarthe ca rājyāgneḥ pālane patite mayi /
BKŚS, 3, 54.2 nāradāgnir uvācedaṃ mlānam utpalahastakam //
BKŚS, 4, 92.1 grāmyāgnineva saṃkārakūṭikā sāpy adahyata /
BKŚS, 5, 11.1 sa puṇye 'hani sampūjya devatāgnidvijanmanaḥ /
BKŚS, 5, 143.2 tadviyogāgnitaptāṅgīm ambām aṅgair aśītayat //
BKŚS, 5, 297.1 pūjitāmaraviprāgnigurupaurānujīvinā /
BKŚS, 14, 14.1 vegavān ekadā snātaḥ prīṇitāgnisuradvijaḥ /
BKŚS, 14, 87.1 yuktaṃ śāpāgninā dagdhuṃ tvādṛśaṃ pāpacetasam /
BKŚS, 17, 163.1 agnihotrāṇi hūyantāṃ dvijāḥ saṃdhyām upāsatām /
BKŚS, 18, 24.1 rāgāgniḥ prāṇināṃ prāyaḥ prakṛtyaiva pradīpyate /
BKŚS, 18, 288.1 śuktīnāṃ taṭabhinnānāṃ māṃsair dāvāgnisādhitaiḥ /
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
BKŚS, 18, 690.1 satvathā tadviyogāgnitaptāny aṅgāni sāgare /
BKŚS, 20, 74.1 rajjuśastrāgnipānīyajarājvaragarakṣudhām /
BKŚS, 20, 360.1 yac ca gharmāntavādāgnijvālājanitavedanam /
BKŚS, 20, 397.1 na cāgner asti sāmarthyam adāhyaṃ dagdhum īdṛśam /
BKŚS, 22, 104.1 sa cātrāgniṃ parikramya caṇḍaśūlākulaḥ kila /
BKŚS, 22, 191.1 tatra cāgnigṛhadvāri vyākhyānakaraṇākulam /
BKŚS, 26, 36.2 agniṃ paśyati yaḥ śītaṃ plavamānāṃ śilām asau //
BKŚS, 28, 63.2 āliṅgitavatī svāṅgair dhvāntāṅgārāgniduḥsahaiḥ //
Daśakumāracarita
DKCar, 1, 5, 18.2 navapallavakalpitaṃ talpam idam anaṅgāgniśikhāpaṭalam iva santāpaṃ tanostanoti /
DKCar, 1, 5, 22.3 tatra cakoralocanāvacitapallavakusumanikurambaṃ mahīruhasamūhaṃ śaradindumukhyā manmathasamārādhanasthānaṃ ca natāṅgīpadapaṅkticihnitaṃ śītalasaikatatalaṃ ca sudatībhuktamuktaṃ mādhavīlatāmaṇḍapāntarapallavatalpaṃ ca vilokayaṃllalanātilakavilokanavelājanitaśeṣāṇi smāraṃsmāraṃ mandamārutakampitāni navacūtapallavāni madanāgniśikhā iva cakito darśaṃdarśaṃ manojakarṇejapānāmiva kokilakīramadhukarāṇāṃ kvaṇitāni śrāvaṃ śrāvaṃ māravikāreṇa kvacidapyavasthātumasahiṣṇuḥ paribabhrāma //
DKCar, 1, 5, 25.4 sarveṣu tadaindrajālikameva karma iti sādbhutaṃ paśyatsu rāgapallavitahṛdayena rājavāhanena pūrvasaṃketasamāgatām anekabhūṣaṇabhūṣitāṅgīm avantisundarīṃ vaivāhikamantratantranaipuṇyenāgniṃ sākṣīkṛtya saṃyojayāmāsa /
DKCar, 2, 1, 14.1 yena ca tatsakalameva kanyāntaḥpuramagniparītamiva piśācopahatamiva vepamānam anirūpyamāṇatadātvāyativibhāgam agaṇyamānarahasyarakṣāsamayam avanitalavipravidhyamānagātram ākrandavidīryamāṇakaṇṭham aśrusroto 'vaguṇṭhitakapolatalam ākulībabhūva //
DKCar, 2, 2, 13.1 eṣa hi gaṇikāmāturadhikāro yadduhiturjanmanaḥ prabhṛtyevāṅgakriyā tejobalavarṇamedhāsaṃvardhanena doṣāgnidhātusāmyakṛtā mitenāhāreṇa śarīrapoṣaṇam ā pañcamād varṣāt pitur apyanatidarśanam janmadine puṇyadine cotsavottaro maṅgalavidhiḥ adhyāpanamanaṅgavidyānāṃ sāṅgānām nṛtyagītavādyanāṭyacitrāsvādyagandhapuṣpakalāsu lipijñānavacanakauśalādiṣu ca samyagvinayanam śabdahetusamayavidyāsu vārtāmātrāvabodhanam ājīvajñāne krīḍākauśale sajīvanirjīvāsu ca dyūtakalāsvabhyantarīkaraṇam abhyantarakalāsu vaiśvāsikajanātprayatnena prayogagrahaṇam yātrotsavādiṣvādaraprasādhitāyāḥ sphītaparibarhāyāḥ prakāśanam prasaṅgavatyāṃ saṃgītādipriyāyāṃ pūrvasaṃgṛhītairgrāhyavāgbhiḥ siddhilambhanam diṅmukheṣu tattacchilpavittakair yaśaḥprakhyāpanam kārtāntikādibhiḥ kalyāṇalakṣaṇodghoṣaṇam pīṭhamardaviṭavidūṣakairbhikṣukyādibhiśca nāgarikapuruṣasamavāyeṣu rūpaśīlaśilpasaundaryamādhuryaprastāvanā yuvajanamanorathalakṣyabhūtāyāḥ prabhūtatamena śulkenāvasthāpanam svato rāgāndhāya tadbhāvadarśanonmāditāya vā jātirūpavayo'rthaśaktiśaucatyāgadākṣiṇyaśilpaśīlamādhuryopapannāya svatantrāya pradānam adhikaguṇāyāsvatantrāya prājñatamāyālpenāpi bahuvyapadeśenārpaṇam asvatantreṇa vā gandharvasamāgamena tadgurubhyaḥ śulkāpaharaṇam alābhe 'rthasya kāmasvīkṛte svāminyadhikaraṇe ca sādhanam raktasya duhitraikacāriṇīvratānuṣṭhāpanam nityanaimittikaprītidāyakatayā hṛtaśiṣṭānāṃ gamyadhanānāṃ citrairupāyairapaharaṇam adadatā lubdhaprāyeṇa ca vigṛhyāsanam pratihastiprotsāhanena lubdhasya rāgiṇastyāgaśaktisaṃdhukṣaṇam asārasya vāksaṃtakṣaṇair lokopakrośanair duhitṛnirodhanair vrīḍotpādanair anyābhiyogair avamānaiścāpavāhanam arthadair anarthapratighātibhiścānindyair ibhyair anubaddhārthānarthasaṃśayān vicārya bhūyobhūyaḥ saṃyojanamiti //
DKCar, 2, 2, 321.1 itthaṃ ca saṃdhukṣitamanmathāgniḥ sa evaikānte mayopamantrito 'bhūd ārya lakṣaṇānyeva tavāvisaṃvādīni //
DKCar, 2, 3, 175.1 prāgapi rāgāgnisākṣikamanaṅgena guṇarūpā dattaiva tubhyameṣā jāyā //
DKCar, 2, 4, 48.0 yā kila śaunakāvasthāyām agnisākṣikam ātmasātkṛtā gopakanyā saiva kilāryadāsī punaścādya tārāvalītyabhūvam //
DKCar, 2, 4, 91.0 tadahamamunaiva saha citāgnimārokṣyāmi //
DKCar, 2, 5, 111.1 tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāṣpakuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase //
DKCar, 2, 6, 152.1 indhanānyantaḥsārāṇyambhasā samabhyukṣya praśamitāgnīni kṛṣṇāṅgārīkṛtya tadarthibhyaḥ prāhiṇot //
DKCar, 2, 7, 83.0 yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇas tilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ iti //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 57.0 tanmukhena cātinṛśaṃsāḥ śastrāgnirasapraṇidhayo 'nuṣṭheyāḥ //
DKCar, 2, 8, 115.0 atra hi vyāyāmotkarṣādāpatsūpakartā dīrghādhvalaṅghanakṣamo jaṅghājavaḥ kaphāpacayādārogyaikamūlam āśayāgnidīptiḥ medo'pakarṣād aṅgānāṃ sthairyakārkaśyātilāghavādīni śītoṣṇavātavarṣakṣutpipāsāsahatvam sattvānāmavasthāntareṣu cittaceṣṭitajñānam hariṇagavalagavayādivadhena sasyalopapratikriyā vṛkavyāghrādighātena sthalapathaśalyaśodhanam śailāṭavīpradeśānāṃ vividhakarmakṣamāṇāmālocanam āṭavikavargaviśrambhaṇam utsāhaśaktisaṃdhukṣaṇena pratyanīkavitrāsanamiti bahutamā guṇāḥ //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 223.0 devī tu pūrvedyureva yathārhamagnisaṃskāraṃ mālavāya dattvā pracaṇḍavarmaṇe caṇḍavarmaṇe ca tāmavasthāmaśmakendropadhikṛtāmeva saṃdiśya uttaredyuḥ pratyuṣasyeva pūrvasaṃketitapaurāmātyasāmantavṛddhaiḥ sahābhyetya bhagavatīmarcayitvā samarcanapratyakṣaṃ parīkṣitakukṣivaijanyaṃ tadbhavanaṃ pidhāya dattadṛṣṭiḥ saha janena sthitvā paṭīyāṃsaṃ paṭahaśabdamakārayat //
Divyāvadāna
Divyāv, 2, 83.0 sa kathayati agniṃ prajvālayateti //
Divyāv, 2, 84.0 tairagniḥ prajvālitaḥ //
Divyāv, 2, 87.0 so 'gnir nirvāṇaḥ //
Divyāv, 8, 21.0 katame 'ṣṭādaśa nāgnibhayaṃ nodakabhayaṃ na siṃhabhayaṃ na vyāghrabhayaṃ na dvīpitarakṣuparacakrabhayaṃ na caurabhayaṃ na gulmatarapaṇyātiyātrābhayaṃ na manuṣyāmanuṣyabhayam //
Divyāv, 8, 123.0 yadā mahān saṃvṛttastadā lipyāmupanyastaḥ saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe hastiparīkṣāyāmaśvaparīkṣāyāṃ ratnaparīkṣāyāṃ dāruparīkṣāyāṃ vastraparīkṣāyāṃ puruṣaparīkṣāyāṃ strīparīkṣāyām nānāpaṇyaparīkṣāsu paryavadātaḥ sarvaśāstrajñaḥ sarvakalābhijñaḥ sarvaśilpajñaḥ sarvabhūtarutajñaḥ sarvagatigatijña udghaṭṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ paramatīkṣṇaniśitabuddhiḥ saṃvṛtto 'gnikalpa iva jñānena //
Divyāv, 8, 447.0 sahacittotpādād vāgniścāraṇena yathepsitāścopakaraṇaviśeṣā ākāśādavatariṣyanti //
Divyāv, 8, 479.0 sahacittotpādādvāgniścāraṇena ca yathepsitāścopakaraṇaviśeṣā asya ratnasyānubhāvādākāśādavatariṣyanti //
Divyāv, 8, 480.0 ayaṃ tu prativiśeṣaḥ yāni cāsya lokasya bhavanti mahābhayāni tadyathā rājato vā caurato vā agnito vā udakato vā manuṣyato vā amanuṣyato vā siṃhato vā vyāghrato vā dvipatarakṣuto vā yakṣarākṣasapretapiśācakumbhāṇḍapūtanakaṭapūtanato vā ītayopadravo vā upasargo vā anāvṛṣṭirvā durbhikṣabhayāni vā asminnucchrite ratnaviśeṣe ima ītayopadravā na bhaviṣyanti //
Divyāv, 12, 242.1 atha so 'gnir aspṛṣṭa eva vāriṇā sarvaprātihāryamaṇḍapam adagdhvā svayameva nirvṛto yathāpi tadbuddhasya buddhānubhāvena devatānāṃ ca devatānubhāvena //
Divyāv, 13, 42.1 so 'pi tenānarthatayā sasambhrameṇa pṛṣṭaḥ bhoḥ puruṣa kiṃ tvaritatvaritamāgacchasīti sa bāṣpoparudhyamānagadgadakaṇṭhaḥ karuṇādīnavilambitākṣaraṃ kathayati gṛhapate gṛhe 'gnirutthitaḥ //
Divyāv, 13, 53.1 tadgṛhaṃ pratisaṃskṛtaṃ punaragninā dagdham //
Divyāv, 13, 110.1 yadavaśiṣṭaṃ dhanaṃ tadapi kiṃcidagninā dagdham //
Divyāv, 13, 154.1 yadapi dhanajātaṃ tadapi kiṃcidagninā dagdham kiṃcidanyapauruṣeyā gṛhītvā dhanārthino deśāntaraṃ mahāsamudraṃ cāvatīrṇāḥ //
Divyāv, 13, 391.1 āyuṣmatā svāgatena samantato 'gnir nirmitaḥ //
Divyāv, 13, 393.1 sa itaścāmutaśca nairmāṇikenāgninā paryākulīkṛto 'trāṇaḥ sarvamaśāntaṃ paśyati nānyatrāyuṣmata eva svāgatasya samīpaṃ śāntaṃ śītībhūtam //
Divyāv, 18, 97.1 yaścāsau mahāsamudre timistimiṃgilo nāma matsyo buddhaśabdaṃ śrutvā anāhāratāyāṃ vyavasthitaḥ sa svabhāvenaiva tīkṣṇāgnitayā kṣudduḥkhasyāsahatvāccyutaḥ kālagataḥ //
Divyāv, 18, 118.1 yadā asyā indriyāṇāmanyathātvaṃ nopalakṣayanti tadā tairvaidyanaimittakabhūtatantravidbhiścikitsakaiḥ sā brāhmaṇī paryanuyuktā kasmāt kālādārabhya tavaivaṃvidhā dīptāgnitā samutpannā tayābhihitaṃ garbhalambhasamakālameva sa evaṃvidha upakramaḥ kṛtaḥ //
Divyāv, 18, 120.1 asyaivaiṣā garbhasyānubhāvenaivaṃvidhā dīptāgnitā //
Divyāv, 18, 161.1 yata upādhyāyenāsya saṃlakṣitas taruṇavayasā pravrajito dīptāgnitayā na tṛptimupayāti //
Divyāv, 18, 625.1 tatastena tasmin vihāre śayitānāṃ bhikṣūṇāmagnirdattaḥ //
Divyāv, 18, 626.1 tasmin vihāre 'gniṃ dattvā anyatra vihāraṃ gataḥ //
Divyāv, 18, 629.1 tatrāpi tena tathaiva pratihatacetasā agnirdattaḥ //
Divyāv, 19, 28.1 mandabhāgyaḥ sa sattvo jātamātra evāgninā kulaṃ dhakṣyati //
Divyāv, 19, 133.1 vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam /
Divyāv, 19, 140.1 te kathayanti gṛhapate ayaṃ sattvo 'tīva mandabhāgyo yo hi nāma sarvabhakṣeṇāpyagninā na dagdhaḥ //
Divyāv, 19, 172.1 agninā na dagdhaḥ //
Divyāv, 19, 177.1 agnināpi na dagdhaḥ //
Harivaṃśa
HV, 2, 36.2 mukhebhyo vāyum agniṃ ca te 'sṛjañ jātamanyavaḥ //
HV, 2, 37.2 tān agnir adahad ghora evam āsīd drumakṣayaḥ //
HV, 2, 39.2 vṛkṣaśūnyā kṛtā pṛthvī śāmyetām agnimārutau //
HV, 2, 43.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati //
HV, 2, 43.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati //
HV, 3, 36.1 agniputraḥ kumāras tu śarastambe śriyā vṛtaḥ /
HV, 5, 21.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
HV, 7, 18.2 kāvyaḥ pṛthus tathaivāgnir jahnur dhātā ca bhārata /
HV, 9, 71.1 mukhajenāgninā krodhāl lokān udvartayann iva /
HV, 12, 6.2 aṅguṣṭhamātraṃ puruṣam agnāv agnim ivāhitam //
HV, 12, 6.2 aṅguṣṭhamātraṃ puruṣam agnāv agnim ivāhitam //
HV, 13, 29.1 susūkṣmān aparivyaktān agnīn agniṣv ivāhitān /
HV, 13, 29.1 susūkṣmān aparivyaktān agnīn agniṣv ivāhitān /
HV, 13, 45.3 vyāsād araṇyāṃ sambhūto vidhūmo 'gnir iva jvalan //
HV, 13, 50.3 samutpannāḥ svadhāyāṃ tu kāvyād agneḥ kaveḥ sutāḥ //
HV, 13, 57.1 agner janma tathā śrutvā śāṇḍilyasya mahātmanaḥ /
HV, 13, 67.2 udagāyanam apy agnāv agnyabhāve 'psu vā punaḥ //
HV, 13, 67.2 udagāyanam apy agnāv agnyabhāve 'psu vā punaḥ //
HV, 13, 74.3 jagāma gatim iṣṭāṃ vai dvitīyo 'gnir iva jvalan //
HV, 15, 42.2 dūtāntaritam etad vai vākyam agniśikhopamam //
HV, 15, 50.1 kṛtasvastyayano viprair hutvāgnīn vācya ca dvijān /
HV, 23, 105.1 hutvāgniṃ vidhivat sā tu pavitramitabhojanā /
HV, 30, 21.2 agnim āhavanīyaṃ ca vedīṃ caiva kuśān sruvam //
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
HV, 30, 35.2 somabhūtaś ca bhūtānām agnibhūto 'gnivarcasām //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Harṣacarita, 2, 14.1 sarvataśca bhūribhastrāsahasrasaṃdhukṣaṇakṣubhitā iva jaraṭhājagaragambhīragalaguhāvāhivāyavaḥ kvacitsvacchandatṛṇacāriṇo hariṇāḥ kvacit tarutalavivaravivartino babhravaḥ kvacijjaṭāvalambinaḥ kapilāḥ kvacicchakunikulakulāyapātinaḥ śyenāḥ kvacid vilīnalākṣārasalohitacchavayo 'dharāḥ kvacid āsāditaśakunipakṣakṛtapaṭugatayo viśikhāḥ kvacid dagdhaniḥśeṣajanmahetavo nirvāṇāḥ kvacit kusumavāsitāmbarasurabhayo rāgiṇaḥ kvacitsadhūmodgārā mandarucayaḥ kvacitsakalajagadgrāsaghasmarāḥ sabhasmakāḥ kvacidveṇuśikharalagnamūrtayo 'tyantavṛddhāḥ kvacidacalopayuktaśilājatavaḥ kṣayiṇaḥ kvacitsarvarasabhujaḥ pīvānaḥ kvaciddagdhaguggulavo raudrāḥ kvacijjvalitanetradahanadagdhasakusumaśaramadanāḥ kṛtasthāṇusthitayaḥ caṭulaśikhānartanārambhārabhaṭīnaṭāḥ kvacicchuṣkakāsārasṛtibhiḥ sphuṭannīrasanīvārabījalājavarṣibhir jvālāñjalibhir arcayanta iva gharmaghṛṇim aghṛṇā iva haṭhahūyamānakaṭhorasthalakamaṭhavasāvisragandhagṛdhnavaḥ svamapi dhūmamambhodasamudbhūtibhiyeva bhakṣayantaḥ satilāhutaya iva sphuṭadbahalabālakīṭapaṭalāḥ kakṣeṣu śvitriṇa iva ploṣavicaṭadvalkaladhavalaśambūkaśuktayaḥ śuṣkeṣu saraḥsu svedina iva vilīyamānamadhupaṭalagolagalitamadhūcchiṣṭavṛṣṭayaḥ kānaneṣu khalataya iva pariśīryamāṇaśikhāsaṃhatayo mahoṣareṣu gṛhītaśilākavalā iva jvalitasūryamaṇiśakaleṣu śiloccayeṣu pratyadṛśyanta dāruṇā dāvāgnayaḥ //
Kirātārjunīya
Kir, 1, 32.2 kathaṃ na manyur jvalayaty udīritaḥ śamītaruṃ śuṣkam ivāgnir ucchikhaḥ //
Kir, 14, 10.1 atītasaṃkhyā vihitā mamāgninā śilāmukhāḥ khāṇḍavam attum icchatā /
Kir, 17, 58.2 jvalann asis tasya papāta pāṇer ghanasya vaprād iva vaidyuto 'gniḥ //
Kumārasaṃbhava
KumSaṃ, 1, 57.1 tatrāgnim ādhāya samitsamiddhaṃ svam eva mūrtyantaram aṣṭamūrtiḥ /
KumSaṃ, 6, 16.1 yad brahma samyag āmnātaṃ yad agnau vidhinā hutam /
KumSaṃ, 8, 38.2 āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ //
KumSaṃ, 8, 38.2 āśramāḥ praviśadagnidhenavo bibhrati śriyam udīritāgnayaḥ //
KumSaṃ, 8, 41.2 bhānum agniparikīrṇatejasaṃ saṃstuvanti kiraṇoṣmapāyinaḥ //
Kāmasūtra
KāSū, 3, 5, 3.1 pratipannām abhipretāvakāśavartinīṃ nāyakaḥ śrotriyāgārād agnim ānāyya kuśān āstīrya yathāsmṛti hutvā ca triḥ parikramet /
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
KāSū, 3, 5, 5.2 tataḥ śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 3, 5, 6.2 tatastadanumatena prātiveśyābhavane niśi nāyakam ānāyya śrotriyāgārād agnim iti samānaṃ pūrveṇa //
KāSū, 5, 4, 8.1 sa tu devatābhigamane yātrāyām udyānakrīḍāyāṃ jalāvataraṇe vivāhe yajñavyasanotsaveṣv agnyutpāte cauravibhrame janapadasya cakrārohaṇe prekṣāvyāpāreṣu teṣu teṣu ca kāryeṣv iti bābhravīyāḥ /
KāSū, 6, 5, 24.1 devakulataḍāgārāmāṇām karaṇam sthalīnām agnicaityānāṃ nibandhanam gosahasrāṇāṃ pātrāntaritaṃ brāhmaṇebhyo dānam devatānāṃ pūjopahārapravartanam tadvyayasahiṣṇor vā dhanasya parigrahaṇam ityuttamagaṇikānāṃ lābhātiśayaḥ //
KāSū, 7, 1, 4.5 śṛṅgāṭakakaserumadhūkāni kṣīrakākolyā saha piṣṭāni saśarkareṇa payasā ghṛtena mandāgninotkarikāṃ paktvā yāvadarthaṃ bhakṣitavān anantāḥ striyo gacchatīty ācakṣate /
KāSū, 7, 2, 28.0 dāḍimatrapusabījāni vālukaṃ bṛhatīphalarasaśceti mṛdvagninā pakvena tailena parimardanaṃ pariṣeko vā //
Kātyāyanasmṛti
KātySmṛ, 1, 237.2 arthakālabalāpekṣair agnyambusukṛtādibhiḥ //
KātySmṛ, 1, 410.2 rogo 'gnir jñātimaraṇaṃ dvisaptāhāt trisapta vā /
KātySmṛ, 1, 422.1 rājanye 'gniṃ ghaṭaṃ vipre vaiśye toyaṃ niyojayet /
KātySmṛ, 1, 424.1 na lohaśilpinām agniṃ salilaṃ nāmbusevinām /
KātySmṛ, 1, 425.1 kuṣṭhināṃ varjayed agniṃ salilaṃ śvāsakāsinām /
KātySmṛ, 1, 457.2 rogo 'gnir jñātimaraṇam ṛṇaṃ dāpyo damaṃ ca saḥ //
KātySmṛ, 1, 631.1 corataḥ salilād agner dravyaṃ yas tu samāharet /
KātySmṛ, 1, 802.1 udyatāsiviṣāgniś ca cāpodyatakaras tathā /
KātySmṛ, 1, 828.1 corāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
KātySmṛ, 1, 836.1 patyā cāpy aviyoginyā śuśrūṣyo 'gnir vinītayā /
KātySmṛ, 1, 898.1 vivāhakāle yat strībhyo dīyate hy agnisaṃnidhau /
Kāvyālaṃkāra
KāvyAl, 5, 50.1 dhūmādabhraṃkaṣāt sāgneḥ pradeśasyānumāmiva /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 14.1, 1.9 ekāc iti kim pra agnaye vācam īraya /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 19.1, 1.7 agniśabdāt parasyāḥ saptamyāḥ ḍādeśaḥ /
Kūrmapurāṇa
KūPur, 1, 2, 40.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
KūPur, 1, 2, 43.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇām //
KūPur, 1, 2, 48.1 vaivāhyam agnim indhīta sāyaṃ prātaryathāvidhi /
KūPur, 1, 2, 107.1 yajeta juhuyādagnau japed dadyājjitendriyaḥ /
KūPur, 1, 7, 31.1 āpo 'gnirantarikṣaṃ ca dyaurvāyuḥ pṛthivī tathā /
KūPur, 1, 11, 31.2 sa kālo 'gnirharo rudro gīyate vedavādibhiḥ //
KūPur, 1, 12, 15.1 pāvakaḥ pavamānaśca śuciragniśca te trayaḥ /
KūPur, 1, 12, 16.1 yaścāsau tapate sūryaḥ śuciragnistvasau smṛtaḥ /
KūPur, 1, 12, 22.1 svayogāgnibalād devīṃ lebhe putrīṃ maheśvarīṃ /
KūPur, 1, 13, 47.2 agnirityādikaṃ puṇyamṛṣibhiḥ sampravartitam //
KūPur, 1, 14, 93.1 ye 'nye śāpāgninirdagdhā dadhīcasya maharṣayaḥ /
KūPur, 1, 15, 181.2 tvamagniḥ sarvabhūtānāmantaścarasi nityaśaḥ //
KūPur, 1, 15, 190.2 tvamagnireko bahudhābhipūjyase vāyvādibhedairakhilātmarūpa //
KūPur, 1, 15, 194.1 tvamindrarūpo varuṇāgnirūpo haṃsaḥ prāṇo mṛtyurantāsi yajñaḥ /
KūPur, 1, 19, 38.2 yo 'gniḥ sarvātmako 'nantaḥ svayaṃbhūrviśvatomukhaḥ /
KūPur, 1, 21, 41.2 viprāṇāmagnirādityo brahmā caiva pinākadhṛk //
KūPur, 1, 23, 15.2 duryodhano 'gnisaṃkāśaḥ śūlāsaktamahākaraḥ //
KūPur, 1, 24, 8.1 vedādhyayanasampannaiḥ sevitaṃ cāgnihotribhiḥ /
KūPur, 1, 24, 55.1 na yasya devā na pitāmaho 'pi nendro na cāgnirvaruṇo na mṛtyuḥ /
KūPur, 1, 24, 58.2 trilokabhartuḥ purato 'nvapaśyat kumāram agnipratimaṃ saśākham //
KūPur, 1, 24, 62.1 tvaṃ brahmā hariratha viśvayoniragniḥ saṃhartā dinakaramaṇḍalādhivāsaḥ /
KūPur, 1, 24, 63.2 vedāstvāmabhidadhatīha rudramagniṃ tvāmekaṃ śaraṇamupaimi devamīśam //
KūPur, 1, 25, 89.2 sahasrahastacaraṇaḥ sūryasomāgnilocanaḥ //
KūPur, 1, 31, 35.2 vicintya rudraṃ kavimekamagniṃ praṇamya tuṣṭāva kapardinaṃ tam //
KūPur, 1, 31, 36.3 vrajāmi yogeśvaramīśitāramādityamagniṃ kapilādhirūḍham //
KūPur, 1, 36, 3.1 gaṅgāyamunayormadhye kārṣāgniṃ yastu sādhayet /
KūPur, 1, 36, 10.1 tasmād bhraṣṭastu rājendra agnihotrī bhavennaraḥ /
KūPur, 1, 44, 7.1 devyā saha mahādevaḥ śaśāṅkārkāgnilocanaḥ /
KūPur, 1, 49, 15.1 jyotirdharmā pṛthuḥ kāvyaś caitro 'gnir vanakastathā /
KūPur, 2, 2, 5.2 sa kālo 'gnistadavyaktaṃ sa evedamiti śrutiḥ //
KūPur, 2, 3, 20.1 prāṇāt parataraṃ vyoma vyomātīto 'gnirīśvaraḥ /
KūPur, 2, 4, 4.2 so 'haṃdhātā vidhātā ca kālo 'gnirviśvatomukhaḥ //
KūPur, 2, 4, 6.2 yajanti vividhairagniṃ brāhmaṇā vaidikairmakhaiḥ //
KūPur, 2, 5, 9.2 daṇḍapāṇiṃ trayīnetraṃ sūryasomāgnilocanam //
KūPur, 2, 5, 34.1 tvāmekamāhuḥ kavimekarudraṃ prāṇaṃ bṛhantaṃ harimagnimīśam /
KūPur, 2, 5, 41.2 namo 'stu rudrāya kapardine te namo 'gnaye deva namaḥ śivāya //
KūPur, 2, 6, 17.2 vaiśvānaro 'gnirbhagavānīśvarasya niyogataḥ //
KūPur, 2, 6, 36.1 yo 'gniḥ saṃvartako nityaṃ vaḍavārūpasaṃsthitaḥ /
KūPur, 2, 7, 22.1 mano buddhirahaṅkāraḥ khānilāgnijalāni bhūḥ /
KūPur, 2, 11, 2.1 yogāgnirdahati kṣipramaśeṣaṃ pāpapañjaram /
KūPur, 2, 11, 47.2 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā //
KūPur, 2, 11, 66.1 madātmā manmayo bhasma gṛhītvā hyagnihotrajam /
KūPur, 2, 11, 66.2 tenoddhṛtya tu sarvāṅgamagnirityādimantrataḥ /
KūPur, 2, 11, 98.1 agnau kriyāvatām apsu vyomni sūrye manīṣiṇām /
KūPur, 2, 12, 12.1 agnyagāre gavāṃ goṣṭhe home japye tathaiva ca /
KūPur, 2, 12, 17.1 agnikāryaṃ tataḥ kuryāt sāyaṃ prātaḥ prasannadhīḥ /
KūPur, 2, 12, 48.1 gururagnirdvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
KūPur, 2, 13, 6.1 agner gavām athālambhe spṛṣṭvā prayatameva vā /
KūPur, 2, 13, 36.2 agnau caiva śmaśāne ca viṇmūtre na samācaret //
KūPur, 2, 14, 63.1 etānabhyuditān vidyād yadā prāduṣkṛtāgniṣu /
KūPur, 2, 14, 65.1 prāduṣkṛteṣvagniṣu tu vidyutstanitanisvane /
KūPur, 2, 15, 13.1 ādadhītāvasathyāgniṃ juhuyājjātavedasam /
KūPur, 2, 16, 32.1 agninā bhasmanā caiva salilenāvasekataḥ /
KūPur, 2, 16, 69.1 nāgnau pratāpayet pādau na kāṃsye dhāvayed budhaḥ /
KūPur, 2, 16, 69.3 vāyvagniguruviprān vā sūryaṃ vā śaśinaṃ prati //
KūPur, 2, 16, 73.1 nāśuddho 'gniṃ paricarenna devān kīrtayedṛṣīn /
KūPur, 2, 16, 77.1 na cāgniṃ laṅghayed dhīmān nopadadhyādadhaḥ kvacit /
KūPur, 2, 16, 78.2 agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā //
KūPur, 2, 16, 78.2 agnau na ca kṣipedagniṃ nādbhiḥ praśamayet tathā //
KūPur, 2, 16, 84.2 svamagniṃ naiva hastena spṛśennāpsu ciraṃ vaset //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 16, 85.2 mukhe naiva dhamedagniṃ mukhādagnirajāyata //
KūPur, 2, 16, 89.3 nāgnigobrāhmaṇādīnāmantareṇa vrajet kvacit //
KūPur, 2, 18, 104.1 agneḥ paścimato deśe bhūtayajñānta eva vā /
KūPur, 2, 18, 105.1 śālāgnau laukike vāgnau jale bhūbhyām athāpivā /
KūPur, 2, 19, 27.1 hutvāgniṃ vidhivanmantrairbhuktvā yajñāvaśiṣṭakam /
KūPur, 2, 21, 4.1 pañcāgnirapyadhīyāno yajurvedavideva ca /
KūPur, 2, 21, 6.1 agnihotraparo vidvān nyāyavicca ṣaḍaṅgavit /
KūPur, 2, 21, 8.2 gurudevāgnipūjāsu prasakto jñānatatparaḥ //
KūPur, 2, 21, 12.2 agnicitsnātakā viprā vijñeyāḥ paṅktipāvanāḥ //
KūPur, 2, 21, 25.1 brāhmaṇo hy anadhīyānas tṛṇāgnir iva śāmyati /
KūPur, 2, 22, 30.1 prāsyedagnau tadannaṃ tu dadyād vā brahmacāriṇe /
KūPur, 2, 22, 44.1 agnau kariṣyety ādāya pṛcchatyannaṃ ghṛtaplutam /
KūPur, 2, 22, 47.2 agnaye kavyavāhanāya svadheti juhuyāt tataḥ //
KūPur, 2, 22, 48.1 agnyabhāve tu viprasya pāṇāvevopapādayet /
KūPur, 2, 22, 76.1 piṇḍāṃstu go 'javiprebhyo dadyādagnau jale 'pi vā /
KūPur, 2, 22, 83.3 tenāgnau karaṇaṃ kuryāt piṇḍāṃstenaiva nirvapet //
KūPur, 2, 23, 3.1 śucīnakrodhanān bhūmyān śālāgnau bhāvayed dvijān /
KūPur, 2, 23, 53.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
KūPur, 2, 23, 70.1 agnau maruprapatane vīrādhvanyapyanāśake /
KūPur, 2, 23, 73.1 vyāpādayet tathātmānaṃ svayaṃ yo 'gniviṣādibhiḥ /
KūPur, 2, 23, 73.2 vihitaṃ tasya nāśaucaṃ nāgnirnāpyudakādikam //
KūPur, 2, 23, 74.1 atha kaścit pramādena mriyate 'gniviṣādibhiḥ /
KūPur, 2, 23, 77.1 āhitāgniryathānyāyaṃ dagdhavyastribhiragnibhiḥ /
KūPur, 2, 24, 1.2 agnihotraṃ tu juhuyādādyante 'harniśoḥ sadā /
KūPur, 2, 24, 7.1 nāstikyādathavālasyād yo 'gnīn nādhātumicchati /
KūPur, 2, 24, 10.2 ādhāyāgniṃ viśuddhātmā yajeta parameśvaram //
KūPur, 2, 24, 11.1 agnihotrāt paro dharmo dvijānāṃ neha vidyate /
KūPur, 2, 24, 11.2 tasmādārādhayennityam agnihotreṇa śāśvatam //
KūPur, 2, 24, 12.1 yaścādhāyāgnimālasyānna yaṣṭuṃ devamicchati /
KūPur, 2, 25, 16.1 vartayaṃstu śiloñchābhyāmagnihotraparāyaṇaḥ /
KūPur, 2, 26, 49.2 indhanānāṃ pradānena dīptāgnirjāyate naraḥ //
KūPur, 2, 26, 58.1 dīyamānaṃ tu yo mohād goviprāgnisureṣu ca /
KūPur, 2, 27, 1.3 vānaprasthāśramaṃ gacchet sadāraḥ sāgnireva ca //
KūPur, 2, 27, 7.1 agnihotraṃ ca juhuyāt pañcayajñān samācaret /
KūPur, 2, 27, 19.2 ekāgniraniketaḥ syāt prokṣitāṃ bhūmimāśrayet //
KūPur, 2, 27, 30.1 pañcāgnirdhūmapo vā syād uṣmapaḥ somapo 'pi vā /
KūPur, 2, 27, 33.1 atha cāgnīn samāropya svātmani dhyānatatparaḥ /
KūPur, 2, 28, 2.1 agnīn ātmani saṃsthāpya dvijaḥ pravrajito bhavet /
KūPur, 2, 28, 8.1 yastvagnīn ātmasātkṛtvā brahmārpaṇaparo dvijaḥ /
KūPur, 2, 30, 5.1 anāhitāgnayo viprāstrayo vedārthapāragāḥ /
KūPur, 2, 30, 18.2 jvalantaṃ vā viśedagniṃ jalaṃ vā praviśet svayam //
KūPur, 2, 32, 1.2 surāpastu surāṃ taptāmagnivarṇāṃ svayaṃ pibet /
KūPur, 2, 32, 2.1 gomūtram agnivarṇaṃ vā gośakṛdrasameva vā /
KūPur, 2, 32, 22.2 jvalantaṃ vā viśedagniṃ dhyātvā devaṃ kapardinam //
KūPur, 2, 32, 40.1 saptarātram akṛtvā tu bhaikṣacaryāgnipūjanam /
KūPur, 2, 33, 26.1 yasyāgnau hūyate nityaṃ na yasyāgraṃ na dīyate /
KūPur, 2, 33, 47.1 ekāhena vivāhāgniṃ parihārya dvijottamaḥ /
KūPur, 2, 33, 56.1 saṃvatsaraṃ caret kṛcchramagnyutsādī dvijottamaḥ /
KūPur, 2, 33, 81.1 īkṣedādityamaśucirdṛṣṭvāgniṃ candrameva vā /
KūPur, 2, 33, 124.2 bhargamagniparaṃ jyotī rakṣa māṃ havyavāhana //
KūPur, 2, 33, 141.2 mānito rāghaveṇāgnirbhūtaiścāntaradhīyata //
KūPur, 2, 37, 70.2 tamo hyagnī rajo brahmā sattvaṃ viṣṇuriti prabhuḥ //
KūPur, 2, 42, 22.1 sahāgnirvā sapatnīko gacchet tīrthāni yatnataḥ /
KūPur, 2, 43, 17.2 dīpyante bhāskarāḥ sapta yugāntāgnipratāpinaḥ //
KūPur, 2, 43, 21.1 sūryāgninā pramṛṣṭānāṃ saṃsṛṣṭānāṃ parasparam /
KūPur, 2, 43, 22.1 sarvalokapraṇāśaśca so 'gnirbhūtvā sukuṇḍalī /
KūPur, 2, 43, 27.2 pibann apaḥ samiddho 'gniḥ pṛthivīmāśrito jvalan //
KūPur, 2, 43, 33.1 vyāpteṣveteṣu lokeṣu tiryagūrdhvamathāgninā /
KūPur, 2, 43, 39.3 saptadhā saṃvṛtātmānastamagniṃ śamayantyuta //
KūPur, 2, 43, 41.2 adbhis tejo'bhibhūtatvāt tadāgniḥ praviśaty apaḥ //
KūPur, 2, 43, 42.1 naṣṭe cāgnau varṣaśataiḥ payodāḥ kṣayasaṃbhavāḥ /
KūPur, 2, 43, 55.1 mantro 'gnir brāhmiṇā gāvaḥ kuśāśca samidho hyaham /
KūPur, 2, 44, 36.1 enameke vadantyagniṃ nārāyaṇamathāpare /
KūPur, 2, 44, 37.1 brahmaviṣṇvagnivaruṇāḥ sarve devāstatharṣayaḥ /
KūPur, 2, 44, 46.3 tato vāyvagniśakrādīn pūjayed bhaktisaṃyutaḥ //
Laṅkāvatārasūtra
LAS, 1, 44.30 ūrṇākośācca raśmiṃ niścāryamāṇaḥ pārśvorukaṭikāyācca śrīvatsātsarvaromakūpebhyo yugāntāgniriva dīpyamānaḥ tejasendradhanurudayabhāskaropamena prabhāmaṇḍalena dedīpyamānaḥ śakrabrahmalokapālairgaganatale nirīkṣyamāṇaḥ sumeruśṛṅgapratispardhini śikhare niṣaṇṇo mahāhāsamahasat /
LAS, 1, 44.67 na kevalam agnijvālāyā ekasaṃtānapatitāyā dṛṣṭo'rciṣaśca prativibhāgaḥ /
LAS, 2, 153.3 tadyathā mahāmate mṛgatṛṣṇodakaṃ mṛgā udakabhāvena vikalpya grīṣmābhitaptāḥ pātukāmatayā pradhāvanti svacittadṛṣṭibhrāntyanavabodhānna prajānanti nātrodakamiti evameva mahāmate bālapṛthagjanā anādikālavividhaprapañcavikalpavāsitamatayo rāgadveṣamohāgnitāpitamanaso vicitrarūpaviṣayābhilāṣiṇaḥ utpādabhaṅgasthitidṛṣṭyāśayā ādhyātmikabāhyabhāvābhāvākuśalāḥ /
LAS, 2, 167.2 gaganāgnicitrasadṛśaṃ yogī yuñjan prapaśyati //
Liṅgapurāṇa
LiPur, 1, 2, 50.1 purāndhakāgnidakṣāṇāṃ śakrebhamṛgarūpiṇām /
LiPur, 1, 3, 21.1 tasmācca rūpamātraṃ tu tato'gniśca rasastataḥ /
LiPur, 1, 4, 62.2 dharāyāṃ so 'cinotsarvān girīn dagdhān purāgninā //
LiPur, 1, 5, 45.2 labdhānubhāvamagniṃ ca kīrtimantaṃ ca suvratā //
LiPur, 1, 6, 1.2 pavamānaḥ pāvakaś ca śuciragniś ca te smṛtāḥ /
LiPur, 1, 8, 20.1 ahiṃsāpyevamevaiṣā dvijagurvagnipūjane /
LiPur, 1, 8, 79.1 agnyabhyāse jale vāpi śuṣkaparṇacaye tathā /
LiPur, 1, 8, 94.2 agneradhaḥ prakalpyaivaṃ dharmādīnāṃ catuṣṭayam //
LiPur, 1, 8, 99.2 agnivarṇe 'thavā vidyudvalayābhe samāhitaḥ //
LiPur, 1, 9, 36.1 dehādagnivinirmāṇaṃ tattāpabhayavarjitam /
LiPur, 1, 9, 37.2 agninigrahaṇaṃ haste smṛtimātreṇa cāgamaḥ //
LiPur, 1, 9, 63.1 paśyati brahmaviṣṇvindrayamāgnivaruṇādikān /
LiPur, 1, 17, 36.1 mohitaṃ prāha māmatra parīkṣāvo 'gnisaṃbhavam /
LiPur, 1, 18, 2.2 sūryāgnisomavarṇāya yajamānāya vai namaḥ //
LiPur, 1, 18, 3.1 agnaye rudrarūpāya rudrāṇāṃ pataye namaḥ /
LiPur, 1, 18, 13.1 bhasmadigdhaśarīrāya bhānusomāgnihetave /
LiPur, 1, 21, 77.2 auṣṇyamagnau tathā śaityam apsu śabdo 'mbare tathā //
LiPur, 1, 21, 83.2 agniḥ sadārṇavāṃbhastvaṃ pibannapi na tṛpyase //
LiPur, 1, 25, 20.2 tattoye bhānusomāgnimaṇḍalaṃ ca smaredvaśī //
LiPur, 1, 26, 16.2 agnau juhoti yaccānnaṃ devayajña iti smṛtaḥ //
LiPur, 1, 26, 36.1 jyotiragnis tathā sāyaṃ samyak cānudite mṛṣā /
LiPur, 1, 29, 5.3 tuṣṭyarthaṃ devadevasya sadāratanayāgnayaḥ //
LiPur, 1, 29, 75.1 iṣṭvaivaṃ juhuyādagnau yajñapātrāṇi mantrataḥ /
LiPur, 1, 31, 9.1 tamo hyagnī rajo brahmā sattvaṃ viṣṇuḥ prakāśakam /
LiPur, 1, 32, 11.1 tenāgninā tadā lokā arcirbhiḥ sarvato vṛtāḥ /
LiPur, 1, 32, 11.2 tasmādagnisamā hyete bahavo vikṛtāgnayaḥ //
LiPur, 1, 32, 11.2 tasmādagnisamā hyete bahavo vikṛtāgnayaḥ //
LiPur, 1, 34, 1.3 agnirhyahaṃ somakartā somaścāgnimupāśritaḥ //
LiPur, 1, 34, 1.3 agnirhyahaṃ somakartā somaścāgnimupāśritaḥ //
LiPur, 1, 34, 2.1 kṛtametadvahatyagnirbhūyo lokasamāśrayāt /
LiPur, 1, 34, 2.2 asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam //
LiPur, 1, 34, 4.1 agnikāryaṃ ca yaḥ kṛtvā kariṣyati triyāyuṣam /
LiPur, 1, 34, 7.1 ahamagnirmahātejāḥ somaścaiṣā mahāṃbikā /
LiPur, 1, 34, 7.2 ahamagniś ca somaś ca prakṛtyā puruṣaḥ svayam //
LiPur, 1, 34, 17.1 tatsarvaṃ dahate bhasma yathāgnistejasā vanam /
LiPur, 1, 36, 54.1 divyaṃ triśūlam abhavat kālāgnisadṛśaprabham /
LiPur, 1, 36, 54.2 dagdhuṃ devānmatiṃ cakre yugāntāgnirivāparaḥ //
LiPur, 1, 36, 73.1 rudrakopāgninā devāḥ sadevendrā munīśvaraiḥ /
LiPur, 1, 42, 15.2 saṃjātaḥ pūrvamevāhaṃ yugāntāgnisamaprabhaḥ //
LiPur, 1, 45, 19.1 vitalaṃ dānavādyaiś ca tārakāgnimukhais tathā /
LiPur, 1, 48, 22.1 tasminmahābhujaḥ śarvaḥ somasūryāgnilocanaḥ /
LiPur, 1, 54, 38.2 yā yā ūrdhvaṃ māruteneritā vai tāstāstvabhrāṇyagninā vāyunā ca //
LiPur, 1, 54, 39.1 ato dhūmāgnivātānāṃ saṃyogastvabhramucyate /
LiPur, 1, 54, 40.2 dāvāgnidhūmasambhūtam abhraṃ vanahitaṃ smṛtam //
LiPur, 1, 54, 41.2 abhicārāgnidhūmotthaṃ bhūtanāśāya vai dvijāḥ //
LiPur, 1, 54, 47.1 ājyānāṃ kāṣṭhasaṃyogādagnerdhūmaḥ pravartitaḥ /
LiPur, 1, 57, 39.1 tasmādgrahārcanā kāryā agnau codyaṃ yathāvidhi /
LiPur, 1, 59, 5.2 ataḥ paraṃ tu trividhamagnervakṣye samudbhavam //
LiPur, 1, 59, 6.1 divyasya bhautikasyāgner atho'gneḥ pārthivasya ca /
LiPur, 1, 59, 6.1 divyasya bhautikasyāgner atho'gneḥ pārthivasya ca /
LiPur, 1, 59, 9.1 so'gniṃ sṛṣṭvātha lokādau pṛthivījalasaṃśritaḥ /
LiPur, 1, 59, 10.2 yaścāsau lokādau sūrye śuciragnistu sa smṛtaḥ //
LiPur, 1, 59, 11.2 vaidyuto jāṭharaḥ sauro vārigarbhāstrayo 'gnayaḥ //
LiPur, 1, 59, 12.2 jale cābjaḥ samāviṣṭo nādbhir agniḥ praśāmyati //
LiPur, 1, 59, 13.1 mānavānāṃ ca kukṣistho nāgniḥ śāmyati pāvakaḥ /
LiPur, 1, 59, 13.2 arciṣmānpavanaḥ so'gnir niṣprabho jāṭharaḥ smṛtaḥ //
LiPur, 1, 59, 15.1 agnimāviśate rātrau tasmāddūrātprakāśate /
LiPur, 1, 59, 15.2 udyantaṃ ca punaḥ sūryam auṣṇyam agneḥ samāviśet //
LiPur, 1, 59, 16.1 pādena pārthivasyāgnestasmādagnistapatyasau /
LiPur, 1, 59, 16.1 pādena pārthivasyāgnestasmādagnistapatyasau /
LiPur, 1, 59, 17.2 uttare caiva bhūmyardhe tathā hyagniś ca dakṣiṇe //
LiPur, 1, 59, 21.2 pārthivāgnivimiśro 'sau divyaḥ śuciriti smṛtaḥ //
LiPur, 1, 60, 1.3 paṭhyate cāgnirāditya udakaṃ candramāḥ smṛtaḥ //
LiPur, 1, 60, 6.2 rudrendropendracandrāṇāṃ viprendrāgnidivaukasām //
LiPur, 1, 60, 14.2 sa eṣa kālaścāgniś ca dvādaśātmā prajāpatiḥ //
LiPur, 1, 61, 19.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitārciṣaḥ //
LiPur, 1, 61, 22.1 sauram agnimayaṃ sthānaṃ sahasrāṃśorvivasvataḥ /
LiPur, 1, 64, 47.2 agniṃ yathāraṇiḥ patnī śakteḥ sākṣātparāśaram //
LiPur, 1, 66, 15.2 tābhyāmārādhitaḥ pūrvam aurvo'gniḥ putrakāmyayā //
LiPur, 1, 66, 33.1 trayo 'gnayastrayo lokā buddhyā satyena vai jitāḥ /
LiPur, 1, 69, 89.1 sahāgniṃ viviśuḥ sarvāḥ kṛṣṇenākliṣṭakarmaṇā /
LiPur, 1, 70, 35.1 rasamātrāstu tā hyāpo rūpamātro'gnir āvṛṇot /
LiPur, 1, 70, 44.2 triguṇastu tatastvagniḥ saśabdasparśarūpavān //
LiPur, 1, 70, 57.2 rudro'gnimadhye bhagavānugro vāyau punaḥ smṛtaḥ //
LiPur, 1, 70, 78.2 eta eva trayo lokā eta eva trayo'gnayaḥ //
LiPur, 1, 70, 105.2 ādityasaṃjñaḥ kapilo hyagrajo 'gniriti smṛtaḥ //
LiPur, 1, 70, 133.1 prāksarge dahyamāne tu tadā saṃvartakāgninā /
LiPur, 1, 70, 133.2 tenāgninā viśīrṇāste parvatā bhūrivistarāḥ //
LiPur, 1, 70, 179.1 āpo'gniṃ pṛthivīṃ vāyumantarikṣaṃ divaṃ tathā /
LiPur, 1, 70, 290.1 pulastyo'trir vasiṣṭhaś ca pitaro 'gnistathaiva ca /
LiPur, 1, 70, 292.2 ūrjāṃ dadau vasiṣṭhāya svāhāmapyagnaye dadau //
LiPur, 1, 71, 35.1 sarvadā kṣudhitaiścaiva dāvāgnisadṛśekṣaṇaiḥ /
LiPur, 1, 71, 38.1 sendrā devā dvijaśreṣṭhā drumā dāvāgninā yathā /
LiPur, 1, 71, 38.2 puratrayāgninā dagdhā hy abhavan daityavaibhavāt //
LiPur, 1, 72, 10.2 dakṣiṇāḥ saṃdhayastasya lohāḥ pañcāśadagnayaḥ //
LiPur, 1, 72, 64.2 devanāthagaṇavṛndasaṃvṛto vāraṇena ca tathāgnisaṃbhavaḥ //
LiPur, 1, 72, 126.1 agnivarṇāya raudrāya aṃbikārdhaśarīriṇe /
LiPur, 1, 73, 16.2 cidātmānaṃ tanuṃ kṛtvā cāgnirbhasmeti saṃspṛśet //
LiPur, 1, 74, 22.2 surendrāmbhojagarbhāgniyamāmbupadhaneśvaraiḥ //
LiPur, 1, 75, 7.2 somasūryāgnayo netre diśaḥ śrotraṃ mahātmanaḥ //
LiPur, 1, 77, 45.2 ādhāyāgniṃ śivakṣetre sampūjya parameśvaram //
LiPur, 1, 77, 96.2 vānaprasthāśramaṃ gatvā sadāraḥ sāgnireva ca //
LiPur, 1, 78, 5.2 agnau kaṇḍanake caiva peṣaṇe toyasaṃgrahe //
LiPur, 1, 79, 12.2 oṅkārapadmamadhye tu somasūryāgnisaṃbhave //
LiPur, 1, 82, 33.1 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ /
LiPur, 1, 83, 52.2 triḥsnānaṃ cāgnihotraṃ ca bhūśayyā naktabhojanam //
LiPur, 1, 84, 60.2 indrasya vajram agneś ca śaktyākhyaṃ paramāyudham //
LiPur, 1, 85, 143.1 asnātvā na ca bhuñjīyād ajapo 'gnim apūjya ca /
LiPur, 1, 85, 149.1 sūryāgnijaladevānāṃ gurūṇāṃ vimukhaḥ śubhe /
LiPur, 1, 85, 150.1 agnau na tāpayetpādau hastaṃ padbhyāṃ na saṃspṛśet /
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 150.2 agnernocchrayam āsīta nāgnau kiṃcin malaṃ tyajet //
LiPur, 1, 85, 159.2 sūryo'gniścandramāścaiva grahanakṣatratārakāḥ //
LiPur, 1, 86, 79.1 agnirindras tathā viṣṇurmitro devaḥ prajāpatiḥ /
LiPur, 1, 86, 116.2 jñānāgnirdahate kṣipraṃ śuṣkendhanam ivānalaḥ //
LiPur, 1, 88, 3.1 kalpayeccāsanaṃ padmaṃ somasūryāgnisaṃyutam /
LiPur, 1, 88, 78.1 tadenaṃ setumātmānamagniṃ vai viśvatomukham /
LiPur, 1, 89, 60.1 agner apāṃ ca saṃyogādatyantopahatasya ca /
LiPur, 1, 89, 71.2 rajo bhūr vāyur agniś ca medhyāni sparśane sadā //
LiPur, 1, 91, 51.1 omityetattrayo lokāstrayo vedāstrayo 'gnayaḥ /
LiPur, 1, 92, 54.1 dhyāyantastatra māṃ nityaṃ yogāgnirdīpyate bhṛśam /
LiPur, 1, 93, 15.1 dagdho'gninā ca śūlena protaḥ preta ivāndhakaḥ /
LiPur, 1, 95, 17.2 pīḍayāmāsa daityendraṃ yugāntāgnirivāparaḥ //
LiPur, 1, 95, 20.2 sahasrekṣaṇaḥ somasūryāgninetrastadā saṃsthitaḥ sarvamāvṛtya māyī //
LiPur, 1, 96, 13.1 jvalitaḥ sa nṛsiṃhāgniḥ śamayainaṃ durāsadam /
LiPur, 1, 96, 55.2 dyāvāpṛthivyā indrāgniyamasya varuṇasya ca //
LiPur, 1, 96, 63.1 na taddhiraṇmayaṃ saumyaṃ na sauraṃ nāgnisaṃbhavam /
LiPur, 1, 96, 69.1 samaṃ kupitavṛttāgnivyāvṛttanayanatrayaḥ /
LiPur, 1, 96, 87.1 namaścandrāgnisūryāya muktivaicitryahetave /
LiPur, 1, 96, 88.2 amoghāyāgninetrāya lakulīśāya śaṃbhave //
LiPur, 1, 96, 100.1 yasya bhīṣā dahatyagnir udeti ca raviḥ svayam /
LiPur, 1, 97, 24.1 indrāgniyamavitteśavāyuvārīśvarādayaḥ /
LiPur, 1, 97, 32.3 tasya netrāgnibhāgaikakalārdhārdhena cākulam //
LiPur, 1, 98, 23.2 tuṣṭāva ca tadā rudraṃ sampūjyāgnau praṇamya ca //
LiPur, 1, 98, 26.1 agnau ca nāmabhir devaṃ bhavādyaiḥ samidādibhiḥ /
LiPur, 1, 100, 10.1 agnayo naiva dīpyanti na ca dīpyati bhāskaraḥ /
LiPur, 1, 100, 37.2 cicheda ca śirastasya dadāhāgnau dvijottamāḥ //
LiPur, 1, 103, 42.2 kṣmābagnikhendusūryātmapavanātmā yato bhavaḥ //
LiPur, 1, 104, 20.1 bhānusomāgninetrāya paramātmasvarūpiṇe /
LiPur, 1, 104, 26.1 yamāgnivāyurudrāṃbusomaśakraniśācaraiḥ /
LiPur, 1, 104, 28.2 makhamadanayamāgnidakṣayajñakṣapaṇavicitraviceṣṭitaṃ kṣamasva //
LiPur, 1, 104, 29.2 yaḥ paṭhettu stavaṃ bhaktyā śakrāgnipramukhaiḥ suraiḥ /
LiPur, 1, 106, 16.1 jātāṃ tadānīṃ surasiddhasaṃghā dṛṣṭvā bhayād dudruvur agnikalpām /
LiPur, 1, 106, 20.2 krodhāgninā ca viprendrāḥ saṃbabhūva tadāturam //
LiPur, 1, 106, 21.2 ruroda māyayā tasyāḥ krodhāgniṃ pātum īśvaraḥ //
LiPur, 1, 108, 7.2 tamagniriti viprendrā vāyurityādibhiḥ kramāt //
LiPur, 2, 6, 27.1 agnihotraṃ gṛhe yeṣāṃ liṅgārcā vā gṛheṣu ca /
LiPur, 2, 11, 23.1 visphuliṅgā yathā tāvadagnau ca bahudhā smṛtāḥ /
LiPur, 2, 12, 3.1 bhūr āpo 'gnir marud vyoma bhāskaro dīkṣitaḥ śaśī /
LiPur, 2, 12, 5.1 agnihotre'rpite tena sūryātmani mahātmani /
LiPur, 2, 12, 36.2 sarvadevamayaṃ śaṃbhoḥ śreṣṭham agnyātmakaṃ vapuḥ //
LiPur, 2, 18, 42.2 dhyātvāgninā ca śodhyāṅgaṃ viśodhya ca pṛthakpṛthak //
LiPur, 2, 18, 45.2 agnimādhāya vidhivad ṛgyajuḥsāmasaṃbhavaiḥ //
LiPur, 2, 18, 52.1 upasaṃhṛtya rudrāgniṃ gṛhītvā bhasma yatnataḥ /
LiPur, 2, 18, 52.2 agnirityādinā dhīmān vimṛjyāṅgāni saṃspṛśet //
LiPur, 2, 18, 55.2 agnirityādinā bhasma gṛhītvā hyagnihotrajam //
LiPur, 2, 18, 55.2 agnirityādinā bhasma gṛhītvā hyagnihotrajam //
LiPur, 2, 18, 57.2 vīryam agneryato bhasma vīryavānbhasmasaṃyutaḥ //
LiPur, 2, 19, 21.1 jayām agniśikhākārāṃ prabhāṃ kanakasaprabhām /
LiPur, 2, 19, 35.1 hutvā tilādyair vividhais tathāgnau punaḥ samāpyaiva tathaiva sarvam /
LiPur, 2, 19, 38.1 somaṃ sitaṃ bhūmijam agnivarṇaṃ cāmīkarābhaṃ budhamindusūnum /
LiPur, 2, 21, 9.1 sūryasomāgnisaṃbandhātpraṇavākhyaṃ śivātmakam /
LiPur, 2, 21, 14.1 astrāyāgniśikhābhāya iti dikṣu pravinyaset /
LiPur, 2, 21, 55.1 jayādisviṣṭaparyantam agnikāryaṃ krameṇa tu /
LiPur, 2, 21, 79.1 agnihotraṃ ca vedāśca yajñāśca bahudakṣiṇāḥ /
LiPur, 2, 22, 14.2 sūryaśceti divā rātrau cāgniśceti dvijottamaḥ //
LiPur, 2, 22, 74.1 kramādevaṃ vidhānena sūryāgnirjanito bhavet /
LiPur, 2, 23, 1.3 trisaṃdhyam arcayed īśam agnikāryaṃ ca śaktitaḥ //
LiPur, 2, 23, 4.1 vijñānena tanuṃ kṛtvā brahmāgnerapi yatnataḥ /
LiPur, 2, 23, 26.1 manasā sarvakāryāṇi śivāgnau devamīśvaram /
LiPur, 2, 24, 5.1 kṣmāmbho'gnivāyuvyomāntaṃ pañcacatuḥśuddhakoṭyante dhārāsahitena vyavasthāpya tacchuddhiṃ pūrvaṃ kuryāt //
LiPur, 2, 24, 8.1 vāhneyatṛtīyena phaḍantenāgniśuddhiḥ //
LiPur, 2, 25, 1.2 śivāgnikāryaṃ vakṣyāmi śivena paribhāṣitam /
LiPur, 2, 25, 3.1 nityahomāgnikuṇḍaṃ ca trimekhalasamāyutam /
LiPur, 2, 25, 20.1 kuśānagnau tu prajvālya paryagniṃ tribhirācaret /
LiPur, 2, 25, 23.1 saṃyujya cāgniṃ kāṣṭhena prakṣālyāropya paścime /
LiPur, 2, 25, 25.1 abhyukṣya dāpayedagnau pavitre ghṛtapaṅkite /
LiPur, 2, 25, 41.1 mūlaṃ mūlena vidhinā agnau tāpya hṛdā punaḥ /
LiPur, 2, 25, 47.2 abhicārādikāryeṣu śivāgnyādhānavarjitam //
LiPur, 2, 25, 53.2 śāntikaṃ pauṣṭikaṃ caiva śivāgnau juhuyātsadā //
LiPur, 2, 25, 54.1 laukikāgnau mahābhāga mohanoccāṭanādayaḥ /
LiPur, 2, 25, 54.2 śivāgniṃ janayitvā tu sarvakarmaṇi suvrata //
LiPur, 2, 25, 56.1 śivāgniriti viprendrā jihvāmātreṇa sādhakaḥ //
LiPur, 2, 25, 65.2 naimittike ca vidhinā śivāgniṃ kārayetpunaḥ //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 74.1 avayavavyāptir vaktrodghāṭanaṃ vaktraniṣkṛtiriti tṛtīyena garbhajātakarmapuruṣeṇa pūjanaṃ turīyeṇa ṣaṣṭhena prokṣaṇaṃ sūtakaśuddhaye cāgnisūnurakṣākuśāstreṇa vaktreṇāgnau mūlam īśāgraṃ nairṛtimūlaṃ vāyavyāgraṃ vāyavyamūlamīśāgramiti kuśāstaraṇam iti pūrvoktam idhmam agramūlaghṛtāktaṃ lālāpanodāya ṣaṣṭhena juhuyāt //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 84.1 darbhadvayaṃ pragṛhyāgniprajvālanaṃ ghṛtaṃ tridhā vartayet /
LiPur, 2, 25, 84.2 saṃprokṣyāgnau nidhāpayediti nīrājanam //
LiPur, 2, 25, 85.1 punardarbhān gṛhītvā kīṭakādi nirīkṣyārghyeṇa saṃprokṣya darbhānagnau nidhāya ityavadyotanam //
LiPur, 2, 25, 86.1 darbhadvayaṃ gṛhītvāgnijvālayā ghṛtaṃ nirīkṣayet //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 94.1 śivāgniṃ janayitvaivaṃ sarvakarmāṇi kārayet /
LiPur, 2, 25, 96.1 śivāgnau kalpayeddivyaṃ pūrvavatparamāsanam /
LiPur, 2, 25, 98.2 juhuyādagnimadhye tu jvalite 'tha mahāmune //
LiPur, 2, 25, 100.1 cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare /
LiPur, 2, 25, 101.1 pratyaṅmukhasya devasya śivāgnerbrahmaṇaḥ suta /
LiPur, 2, 25, 105.2 triprakāraṃ mayā proktamagnikāryaṃ suśobhanam //
LiPur, 2, 25, 106.2 jīvitānte labhetsvargaṃ labhate agnidīpanam //
LiPur, 2, 25, 108.1 hṛdisthaṃ cintayedagniṃ dhyānayajñena homayet /
LiPur, 2, 26, 2.1 agnirityādinā bhasma gṛhītvā hyagnihotrajam /
LiPur, 2, 26, 2.1 agnirityādinā bhasma gṛhītvā hyagnihotrajam /
LiPur, 2, 26, 5.1 sāmānyaṃ yajanaṃ sarvamagnikāryaṃ ca suvrata /
LiPur, 2, 26, 13.2 somasūryāgnisampanne mūrtitrayasamanvite //
LiPur, 2, 27, 55.2 aindrāgnividiśor madhye pūjayed aṇimāṃ śubhām //
LiPur, 2, 28, 55.2 svaśākhāgnimukhenaiva jayādipratisaṃyutam //
LiPur, 2, 28, 59.1 agna āyūṃṣi pavasa āsuvor jamiṣaṃ ca naḥ /
LiPur, 2, 28, 59.3 agnirṛṣiḥ pavamānaḥ pāñcajanyaḥ purohitaḥ /
LiPur, 2, 28, 59.5 agne pavasva svapā asme varcaḥ suvīryam /
LiPur, 2, 29, 4.1 caturviṃśatikāṃ devīṃ brahmaviṣṇvagnirūpiṇīm /
LiPur, 2, 35, 9.2 athaikāgnividhānena homaṃ kuryādyathāvidhi //
LiPur, 2, 43, 7.1 pūrvato homayedagnau lokapālakamantrakaiḥ /
LiPur, 2, 43, 7.2 samidghṛtābhyāṃ hotavyamagnikāryaṃ krameṇa vā //
LiPur, 2, 45, 10.1 upalipya vidhānena cālipyāgniṃ vidhāya ca /
LiPur, 2, 45, 11.2 samāpyāgnimukhaṃ sarvaṃ mantrairetairyathākramam //
LiPur, 2, 45, 38.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaroṃ namaḥ //
LiPur, 2, 45, 39.1 rudrāgniṃ me gopāya netre rūpaṃ rudrāya devāya svaḥ svāhā //
LiPur, 2, 45, 40.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya patnyai svaroṃ namaḥ //
LiPur, 2, 45, 41.1 rudrāgniṃ me gopāya netre rūpaṃ rudrasya devasya patnyai svaḥ svāhā //
LiPur, 2, 46, 3.2 agner yasya nirṛter varuṇasya mahādyuteḥ //
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā //
LiPur, 2, 48, 2.2 bhānoḥ pañcāgninā kāryaṃ dvādaśāgnikrameṇa vā //
LiPur, 2, 48, 41.2 hutvā navāgnibhāgena navakuṇḍe yathāvidhi //
LiPur, 2, 48, 45.1 vṛṣāgnimātṛvighneśakumārānapi yatnataḥ /
LiPur, 2, 49, 3.1 tathāgnipūjāṃ vai kuryādyathā pūjā tathaiva ca /
LiPur, 2, 50, 27.2 siddhamantraś citāgnau vā pretasthāne yathāvidhi //
LiPur, 2, 50, 33.2 tatrāgniṃ sthāpayettūṣṇīṃ brahmacaryaparāyaṇaḥ //
LiPur, 2, 51, 12.1 indrasya śatror vardhasva svāhetyagnau juhāva ha /
LiPur, 2, 54, 4.2 agnau homaśca vipulo yathāvadanupūrvaśaḥ //
Matsyapurāṇa
MPur, 2, 9.1 agniprasvedasambhūtāḥ plāvayiṣyanti medinīm /
MPur, 4, 38.2 agnikanyā tu succhāyā śiṣṭātsā suṣuve sutān //
MPur, 4, 43.2 agniṃ sumanasaṃ khyātiṃ kratumaṅgirasaṃ gayam //
MPur, 4, 48.2 devādeśācca tānagniradahadravinandana //
MPur, 5, 25.2 avāpa cānalāt putrāv agniprāyaguṇau punaḥ //
MPur, 5, 26.1 agniputraḥ kumārastu śarastambe vyajāyata /
MPur, 8, 4.1 viṣṇuṃ ravīṇāmadhipaṃ vasūnām agniṃ ca lokādhipatiścakāra /
MPur, 9, 15.2 kaviḥ pṛthus tathaivāgnir akapiḥ kapireva ca //
MPur, 12, 40.1 tābhyāmārādhitaḥ pūrvamaurvo 'gniḥ putrakāmyayā /
MPur, 15, 32.2 agnyabhāve'pi viprasya prāṇāv api jale'thavā //
MPur, 16, 7.2 pañcāgniḥ snātakaścaiva trisuparṇaḥ ṣaḍaṅgavit //
MPur, 16, 32.1 agnau kuryādanujñāto viprair vipro yathāvidhi /
MPur, 16, 33.2 dakṣiṇāgnau pratīte vā ya ekāgnirdvijottamaḥ //
MPur, 16, 52.2 piṇḍāṃstu gojaviprebhyo dadyādagnau jale'pi vā //
MPur, 17, 38.1 indrāgnisomasūktāni pāvanāni svaśaktitaḥ /
MPur, 17, 42.1 agnidagdhāstu ye jīvā ye 'pyadagdhāḥ kule mama /
MPur, 17, 61.1 nivṛtya praṇipatyātha paryukṣyāgniṃ samantravat /
MPur, 18, 9.2 āvāhanāgnaukaraṇaṃ daivahīnaṃ vidhānataḥ //
MPur, 23, 32.2 bṛhaspatis tadvirahāgnidagdhas taddhyānaniṣṭhaikamanā babhūva //
MPur, 23, 33.1 śaśāka śāpaṃ na ca dātum asmai na mantraśastrāgniviṣairaśeṣaiḥ /
MPur, 25, 53.2 dvau māṃ śokāv agnikalpau dahetāṃ kacasya nāśastava caivopaghātaḥ /
MPur, 27, 15.2 dadarśa kanyāṃ tāṃ tatra dīptāmagniśikhām iva //
MPur, 28, 12.1 tanme mathnāti hṛdayam agnikalpamivāraṇam /
MPur, 33, 22.3 na juhoti ca kāle'gniṃ tāṃ jarāṃ nābhikāmaye //
MPur, 33, 24.2 agnipraskandanagatastvaṃ cāpyevaṃ bhaviṣyasi //
MPur, 35, 13.2 agnīṃśca vidhivajjuhvanvānaprasthavidhānataḥ //
MPur, 37, 7.2 kastvaṃ yuvā vāsavatulyarūpaḥ svatejasā dīpyamāno yathāgniḥ /
MPur, 37, 13.1 prabhuragniḥ pratapane bhūmirāvapane prabhuḥ /
MPur, 42, 13.3 uccaiḥ santaḥ prakāśante jvalanto'gniśikhā iva //
MPur, 42, 25.1 satyena me dyauśca vasuṃdharā ca tathaivāgnirjvalate mānuṣeṣu /
MPur, 50, 18.1 hutvāgniṃ vidhivat samyakpavitrīkṛtabhojanā /
MPur, 51, 1.2 ye pūjyāḥ syur dvijātīnāmagnayaḥ sūta sarvadā /
MPur, 51, 2.2 yo 'sāv agnirabhīmānī smṛtaḥ svāyambhuve'ntare /
MPur, 51, 3.1 pāvakaṃ pavamānaṃ ca śuciragniśca yaḥ smṛtaḥ /
MPur, 51, 3.2 nirmathyaḥ pavamāno 'gnirvaidyutaḥ pāvakātmajaḥ //
MPur, 51, 4.1 śuciragniḥ smṛtaḥ sauraḥ sthāvarāścaiva te smṛtāḥ /
MPur, 51, 4.2 pavamānātmajo hy agnirhavyavāhaḥ sa ucyate //
MPur, 51, 5.2 devānāṃ havyavāho'gniḥ prathamo brahmaṇaḥ sutaḥ //
MPur, 51, 6.1 saharakṣaḥ surāṇāṃ tu trayāṇāṃ te trayo 'gnayaḥ /
MPur, 51, 7.2 pāvano laukiko hy agniḥ prathamo brahmaṇaśca yaḥ //
MPur, 51, 8.1 brahmaudanāgnis tatputro bharato nāma viśrutaḥ /
MPur, 51, 9.2 yo 'tharvā laukiko hy agnir dakṣiṇāgniḥ sa ucyate //
MPur, 51, 10.2 tasya hy alaukiko hy agnirdakṣiṇāgniḥ sa vai smṛtaḥ //
MPur, 51, 11.1 atha yaḥ pavamānastu nirmathyo'gniḥ sa ucyate /
MPur, 51, 11.2 sa ca vai gārhapatyo'gniḥ prathamo brahmaṇaḥ smṛtaḥ //
MPur, 51, 12.3 yaḥ khalvāhavanīyo 'gnirabhimānī dvijaiḥ smṛtaḥ //
MPur, 51, 18.2 anirdeśyānivāryāṇāmagnīnāṃ śṛṇuta kramam //
MPur, 51, 19.1 vāsavo'gniḥ kṛśānuryo dvitīyottaravedikaḥ /
MPur, 51, 19.2 samrāḍagnisuto hyaṣṭāvupatiṣṭhanti tāndvijāḥ //
MPur, 51, 20.2 pāvakoṣṇaḥ samūhyastu vottare so'gnirucyate //
MPur, 51, 24.2 hautriyasya suto hyagnirbarhiṣo havyavāhanaḥ //
MPur, 51, 25.1 praśaṃsyo'gniḥ pracetāstu dvitīyaḥ saṃsahāyakaḥ /
MPur, 51, 25.2 suto hyagner viśvavedā brāhmaṇācchaṃsirucyate //
MPur, 51, 27.2 agniḥ so 'vabhṛtho jñeyo varuṇena sahejyate //
MPur, 51, 28.1 hṛdayasya suto hyagnerjaṭhare'sau nṛṇāṃ pacan /
MPur, 51, 28.2 manyumāñjaṭharaścāgnirviddhāgniḥ satataṃ smṛtaḥ //
MPur, 51, 28.2 manyumāñjaṭharaścāgnirviddhāgniḥ satataṃ smṛtaḥ //
MPur, 51, 29.1 parasparotthito hyagnirbhūtānīha vibhurdahan /
MPur, 51, 29.2 agnermanyumataḥ putro ghoraḥ saṃvartakaḥ smṛtaḥ //
MPur, 51, 31.2 kravyādagniḥ sutastasya puruṣānyo'tti vai mṛtān //
MPur, 51, 32.1 ityete pāvakasyāgnerdvijaiḥ putrāḥ prakīrtitāḥ /
MPur, 51, 33.1 mathito yastvaraṇyāṃ tu so'gnirāpa samindhanam /
MPur, 51, 35.2 putro'sya sahito hyagniradbhutaḥ sa mahāyaśāḥ //
MPur, 51, 37.1 vividhāgnistatastasya tasya putro mahākaviḥ /
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 51, 37.2 vividhāgnisutādarkādagnayo'ṣṭau sutāḥ smṛtāḥ //
MPur, 51, 39.2 śucyagnestu prajā hyeṣā agnayaśca caturdaśa //
MPur, 51, 39.2 śucyagnestu prajā hyeṣā agnayaśca caturdaśa //
MPur, 51, 40.1 ityete hyagnayaḥ proktāḥ praṇītā ye hi cādhvare /
MPur, 51, 41.1 svāyambhuve'ntare pūrvam agnayaste 'bhimāninaḥ /
MPur, 51, 46.2 vartante vartamānaiśca yāmairdevaiḥ sahāgnayaḥ //
MPur, 51, 47.2 ityeṣa pracayo'gnīnāṃ mayā prokto yathākramam /
MPur, 52, 25.1 tasmādagnidvijamukhānkṛtvā sampūjayedimān /
MPur, 53, 28.2 vasiṣṭhāyāgninā proktamāgneyaṃ tatpracakṣate //
MPur, 53, 37.1 yatrāgniliṅgamadhyasthaḥ prāha devo maheśvaraḥ /
MPur, 53, 69.1 tadvadagneśca māhātmyaṃ tāmaseṣu śivasya ca /
MPur, 55, 12.2 grīvāgniṛkṣe 'dharamambujeśe sampūjayennārada rohiṇīṣu //
MPur, 58, 30.2 evamādiśya tānsarvānparyukṣyāgniṃ sa mantravit //
MPur, 61, 5.2 aśakyā iti te'pyagnimārutābhyāmupekṣitāḥ //
MPur, 67, 10.2 candroparāgasambhūtāmagniḥ pīḍāṃ vyapohatu //
MPur, 69, 16.1 dhārmikasyāpyaśaktasya tīvrāgnitvādupoṣaṇe /
MPur, 71, 7.1 agnayo mā praṇaśyantu devatāḥ puruṣottama /
MPur, 72, 28.1 agnirmūrdhā divo mantraṃ japannāste udaṅmukhaḥ /
MPur, 86, 5.1 yasmādagnerapatyaṃ tvaṃ yasmātpuṇyaṃ jagatpate /
MPur, 93, 9.1 agnipraṇayanaṃ kṛtvā tasyāmāvāhayetsurān /
MPur, 93, 15.2 agnirāpaḥ kṣitirviṣṇurindra aindrī ca devatāḥ //
MPur, 93, 34.2 agnirmūrdhā divo mantra iti bhaumāya kīrtayet //
MPur, 93, 35.1 agne vivasvaduṣasa iti somasutāya vai /
MPur, 93, 41.2 agniṃ dūtaṃ vṛṇīmaha iti vahnerudāhṛtaḥ //
MPur, 93, 52.1 ākhaṇḍalo'gnirbhagavānyamo vai nirṛtistathā /
MPur, 93, 101.3 ghṛtadhārāṃ tayā samyagagnerupari pātayet //
MPur, 93, 153.2 ripurūpasya śakalānyathaivāgnau viniṣkṣipet //
MPur, 97, 2.3 sūryāgnicandrarūpeṇa tattridhā jagati sthitam //
MPur, 97, 11.2 yasmādagnīndrarūpastvamataḥ pāhi divākara //
MPur, 97, 12.1 agnim īḍe namastubhyam iṣetvorje ca bhāskara /
MPur, 97, 12.2 agna āyāhi varada namaste jyotiṣāṃ pate //
MPur, 109, 20.3 gāmagniṃ brāhmaṇaṃ śāstraṃ kāñcanaṃ salilaṃ striyaḥ //
MPur, 121, 77.1 tatra saṃvartako nāma so'gniḥ pibati tajjalam /
MPur, 121, 77.2 agniḥ samudravāsastu aurvo'sau vaḍavāmukhaḥ //
MPur, 122, 60.1 tasminso'gnirnivasati mahiṣo nāma yo'psujaḥ /
MPur, 123, 49.2 adbhyo daśaguṇaścāgniḥ sarvato dhārayaty apaḥ //
MPur, 123, 50.1 agnerdaśaguṇo vāyurdhārayañjyotirāsthitaḥ /
MPur, 125, 14.2 kalpāntavṛṣṭikartāraḥ kalpāntāgner niyāmakāḥ //
MPur, 125, 34.2 vāyubhiḥ stanitaṃ caiva vidyutastvagnijāḥ smṛtāḥ //
MPur, 127, 4.2 aṣṭabhir lohitairaśvaiḥ sadhvajair agnisambhavaiḥ /
MPur, 127, 6.1 yuktenāṣṭābhiraśvaiśca dhvajairagnisamudbhavaiḥ /
MPur, 127, 7.1 yuktenāṣṭābhir aśvaiśca sadhvajair agnisaṃnibhaiḥ /
MPur, 127, 24.2 pucche'gniśca mahendraśca marīciḥ kaśyapo dhruvaḥ //
MPur, 128, 3.1 agnervyuṣṭau rajanyāṃ vai brahmaṇāvyaktayoninā /
MPur, 128, 5.2 jñātvāgniṃ kalpakālādāv apaḥ pṛthvīṃ ca saṃśritā //
MPur, 128, 6.2 pācako yastu loke'sminpārthivaḥ so'gnirucyate //
MPur, 128, 7.1 yaścāsau tapate sūrye śuciragniśca sa smṛtaḥ /
MPur, 128, 9.1 arciṣmānpacano'gnistu niṣprabhaḥ saumyalakṣaṇaḥ /
MPur, 128, 10.2 agnimāviśate rātrau tasmādagniḥ prakāśate //
MPur, 128, 10.2 agnimāviśate rātrau tasmādagniḥ prakāśate //
MPur, 128, 11.1 udite tu punaḥ sūrye ūṣmāgnestu samāviśat /
MPur, 128, 11.2 pādena tejasaścāgnestasmāt saṃtapate divā //
MPur, 128, 17.1 sahasrapādastveṣo'gnī raktakumbhanibhastu saḥ /
MPur, 128, 49.2 agnirvikeśyāṃ jajñe tu yuvāsau lohitādhipaḥ //
MPur, 128, 52.1 śuklamagnisamaṃ divyaṃ sahasrāṃśorvivasvataḥ /
MPur, 129, 6.2 lokā iva yathā mūrtās trayas traya ivāgnayaḥ //
MPur, 129, 11.2 dahyamāneṣu lokeṣu taistribhirdānavāgnibhiḥ //
MPur, 132, 19.1 agnivarṇamajaṃ devamagnikuṇḍanibhekṣaṇam /
MPur, 132, 19.2 agnyādityasahasrābham agnivarṇavibhūṣitam //
MPur, 132, 19.2 agnyādityasahasrābham agnivarṇavibhūṣitam //
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 133, 41.1 ānanaṃ hyagnirabhavacchalyaṃ somastamonudaḥ /
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 133, 66.1 pramathāścāgnivarṇābhāḥ sāgnijvālā ivācalāḥ /
MPur, 135, 28.1 darpitānāṃ tataścaiṣāṃ darpitānām ivāgnīnām /
MPur, 135, 28.2 rūpāṇi jajvalusteṣāmagnīnāmiva dhamyatām //
MPur, 135, 65.1 bhūyaḥ saṃpatate cāgnirgrahāngrāhānbhujaṃgamān /
MPur, 135, 68.1 mahājalāgnyādisakuñjaroragair harīndravyāghrarkṣatarakṣurākṣasaiḥ /
MPur, 138, 8.1 niṣpatanta ivādityāḥ prajvalanta ivāgnayaḥ /
MPur, 140, 38.2 dadāha pramathānīkaṃ vanamagnirivoddhataḥ //
MPur, 140, 59.2 dahyante dānavendrāṇāmagninā hyapi tāḥ striyaḥ //
MPur, 140, 60.2 puraḥ priyasya pañcatvaṃ gatāgnivadane kṣayam //
MPur, 140, 67.1 yathā dahati śailāgniḥ sāmbujaṃ jalajākaram /
MPur, 140, 68.2 tathaiva so'gnistripurāṅganānāṃ dadāha vaktrekṣaṇapaṅkajāni //
MPur, 140, 69.1 śarāgnipātāt samabhidrutānāṃ tatrāṅganānām atikomalānām /
MPur, 141, 14.1 ṛturagniḥ smṛto viprairṛtuṃ saṃvatsaraṃ viduḥ /
MPur, 141, 18.1 teṣu saṃvatsaro hyagniḥ sūryastu parivatsaraḥ /
MPur, 141, 32.2 agnyādhānakriyā yasmānnīyante parvasaṃdhiṣu //
MPur, 143, 7.2 hūyamāne devahotre agnau bahuvidhaṃ haviḥ //
MPur, 148, 12.2 māṃsasyāgnau juhāvāsau tato nirmāṃsatāṃ gataḥ //
MPur, 150, 1.3 vavarṣa śaravarṣeṇa viśeṣeṇāgnivarcasā //
MPur, 150, 52.1 hṛdi vivyādha bāṇānāṃ sahasreṇāgnivarcasām /
MPur, 150, 172.2 dāvāgniḥ prajvalaṃścaiva ghorārcirdagdhapādapaḥ /
MPur, 151, 12.1 nimiṃ vivyādha viṃśatyā bāṇānāmagnivarcasām /
MPur, 152, 3.2 ekaikaṃ śataśaścakre bāṇairagniśikhopamaiḥ //
MPur, 152, 13.1 jaghne janārdanaṃ cāpi parigheṇāgnivarcasā /
MPur, 153, 24.2 jugopāparamagnistu jvālāpūritadiṅmukhaḥ //
MPur, 153, 80.1 cicheda daśadhākāśe śarairagniśikhopamaiḥ /
MPur, 153, 183.1 śarānagnikalpānvavarṣāmarāṇāṃ tato bāṇamādāya kalpānalābham /
MPur, 153, 185.2 śarairagnikalpairjaleśasya kāyaṃ raṇe'śoṣayaddurjayo daityarājaḥ //
MPur, 153, 186.1 śarairagnikalpaiścakārāśu daityastathā rākṣasānbhītabhītāndiśāsu /
MPur, 154, 309.2 tata udvejitāḥ sarve prāṇinastattapo'gninā //
MPur, 154, 348.1 kasyaitadgaganaṃ bhūritaḥ kasyāgniḥ kasya mārutaḥ /
MPur, 154, 484.1 śarvasya pāṇigrahaṇamagnisākṣikamakṣatam /
MPur, 154, 572.0 devadevānugaṃ vīrakaṃ lakṣaṇā prāha devī vanaṃ parvatā nirjharāṇyagnidevyānyatho bhūtapā nirjharāmbhonipāteṣu nimajjata //
MPur, 161, 58.2 vidrumāśca drumāścaiva jvalitāgnisamaprabhāḥ //
MPur, 161, 84.2 vimānairvividhākārairbhrājamānairivāgnibhiḥ //
MPur, 162, 28.2 asṛjannarasiṃhasya dīptasyāgnerivāhutim //
MPur, 162, 31.2 vajrairaśanibhiścaiva sāgnibhiśca mahādrumaiḥ //
MPur, 163, 2.2 ardhacandrārdhavaktrāśca agnidīptamukhāstathā //
MPur, 163, 25.2 so'sṛjaddānavo māyāmagnivāyusamīritām //
MPur, 167, 51.2 ahamagnirhavyavāho yādasāṃ patiravyayaḥ //
MPur, 171, 52.1 agniṃ cakṣuṃ ravirjyotiḥ sāvitraṃ mitrameva ca /
MPur, 172, 22.2 dhūmāndhakāravapuṣaṃ yugāntāgnimivotthitam //
MPur, 173, 32.1 tadadbhutaṃ daityasahasragāḍhaṃ vāyvagniśailāmbudatoyakalpam /
MPur, 174, 29.1 yamāhuragnikartāraṃ sarvaprabhavamīśvaram /
MPur, 175, 49.2 jagato dahanākāṅkṣī putro'gniḥ samapadyata //
MPur, 175, 61.1 eṣo'gnir antakāle tu salilāśī mayā kṛtaḥ /
MPur, 175, 62.1 evamastviti taṃ so'gniḥ saṃvṛtajvālamaṇḍalaḥ /
MPur, 175, 63.2 aurvasyāgneḥ prabhāṃ jñātvā svāṃ svāṃ gatimupāśritāḥ //
MPur, 175, 69.2 nirindhanāmagnimayīṃ durdharṣāṃ pāvakairapi //
Meghadūta
Megh, Pūrvameghaḥ, 20.2 āsāreṇa tvam api śamayes tasya naidāgham agniṃ sadbhāvārdraḥ phalati na cireṇopakāro mahatsu //
Megh, Pūrvameghaḥ, 57.1 taṃ ced vāyau sarati saralaskandhasaṃghaṭṭajanmā bādhetolkākṣapitacamarībālabhāro davāgniḥ /
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 6.1 yathā dhūmo 'gner gor viṣāṇaṃ pāṇiḥ pādasya rūpaṃ sparśasya abhūtaṃ bhūtasyeti //
Nāradasmṛti
NāSmṛ, 1, 1, 15.2 hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ //
NāSmṛ, 2, 1, 7.2 tapaś caivāgnihotraṃ ca sarvaṃ tad dhanināṃ dhanam //
NāSmṛ, 2, 1, 162.1 nāstikavrātyadārāgnityāgino 'yājyayājakāḥ /
NāSmṛ, 2, 1, 199.2 avākśirasam utkṣipya kṣepsyanty agnihradeṣu ca //
NāSmṛ, 2, 1, 218.2 arthakālabalāpekṣam agnyambusukṛtādibhiḥ //
NāSmṛ, 2, 1, 219.1 dīptāgnir yaṃ na dahati yam antardhārayanty āpaḥ /
NāSmṛ, 2, 9, 10.1 lohānām api sarveṣāṃ hetur agnikriyāvidhau /
NāSmṛ, 2, 9, 10.2 kṣayaḥ saṃskriyamāṇānāṃ teṣāṃ dṛṣṭo 'gnisaṃgamāt //
NāSmṛ, 2, 15/16, 30.2 śūle tam agnau vipaced brahmahatyāśatādhikam //
NāSmṛ, 2, 18, 24.2 agner indrasya somasya yamasya dhanadasya ca //
NāSmṛ, 2, 18, 25.2 prajā dahati bhūpālas tadāgnir abhidhīyate //
NāSmṛ, 2, 18, 43.1 yathā cāgnau sthitaṃ dīpte śuddhim āyāti kāñcanam /
NāSmṛ, 2, 19, 20.1 caurāṇāṃ bhaktadā ye syus tathāgnyudakadāyakāḥ /
NāSmṛ, 2, 20, 6.1 dhaṭo 'gnir udakaṃ caiva viṣaṃ kośaś ca pañcamaḥ /
NāSmṛ, 2, 20, 22.1 tvam agne sarvabhūtānām antaścarasi sākṣivat /
NāSmṛ, 2, 20, 30.1 satyānṛtavibhāgasya toyāgnī spaṣṭakṛttamau /
NāSmṛ, 2, 20, 30.2 yataś cāgnir abhūd asmāt tatas toyaṃ viśiṣyate //
Nāṭyaśāstra
NāṭŚ, 3, 6.1 mitramagniṃ surānvarṇān rudrānkālaṃ kaliṃ tathā /
NāṭŚ, 3, 84.2 agnau homaṃ tataḥ kuryānmantrāhūtipuraskṛtam //
NāṭŚ, 3, 101.1 na tathā pradahatyagniḥ prabhañjanasamīritaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 1.0 atra bhasma vāmadravyaṃ yad agnīndhanasaṃyogān niṣpannam //
PABh zu PāśupSūtra, 1, 9, 7.1 agnyuṣṇatvavat //
PABh zu PāśupSūtra, 1, 9, 66.0 aṇḍabhedo nāma dāhatāpadhūmoparodhaparihārārtham agnikaraṇādānasampradānapratinidhānasaṃdhukṣaṇādīni na kuryāt naiva kārayet //
PABh zu PāśupSūtra, 1, 9, 108.1 viṣamagnirasirbāṇaḥ sphuṭaṃ kṛtvā vibhīṣikā /
PABh zu PāśupSūtra, 1, 9, 114.1 yathāgniredhaḥsaṃvṛddho mahājyotiḥ prakāśate /
PABh zu PāśupSūtra, 1, 9, 208.2 śamayanti mahātmāno dīptamagnimivāmbhasā //
PABh zu PāśupSūtra, 1, 9, 226.1 agnisūryendutārābhiścākṣuṣo 'rthaḥ prakāśate /
PABh zu PāśupSūtra, 1, 12, 4.0 purīṣaṃ nāma yad etat pītakhāditāvalīḍhānām āhāraviśeṣāṇām ādhyātmikena agninā paripakvam apānena skhalati tat purīṣam //
PABh zu PāśupSūtra, 1, 40, 26.0 yathā agne vratapate vrataṃ cariṣyāmi iti //
PABh zu PāśupSūtra, 2, 25, 4.0 na vāgnijñānādīni durbalāni //
PABh zu PāśupSūtra, 5, 36, 1.0 atra sam iti doṣādiviśliṣṭaṃ svayameva svaguṇatvena parigṛhyate agnyuṣṇatvavadity ānubandhitvāc cetyarthaḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 61.0 kiṃtvapamānādiniṣpādakatvaṃ yena paribhavaṃ gacched ityupadeśād davāgnitulyatvenāpamānāder iṣṭatamatvād iti //
Suśrutasaṃhitā
Su, Sū., 1, 8.2 tatra śalyaṃ nāma vividhatṛṇakāṣṭhapāṣāṇapāṃśulohaloṣṭāsthivālanakhapūyāsrāvaduṣṭavraṇāntargarbhaśalyoddharaṇārthaṃ yantraśastrakṣārāgnipraṇidhānavraṇaviniścayārthaṃ ca /
Su, Sū., 1, 18.1 aṣṭāsv api cāyurvedatantreṣv etad evādhikam abhimatam āśukriyākaraṇādyantraśastrakṣārāgnipraṇidhānāt sarvatantrasāmānyāc ca //
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 2, 6.1 tato 'gniṃ triḥ pariṇīyāgnisākṣikaṃ śiṣyaṃ brūyāt kāmakrodhalobhamohamānāhaṃkārerṣyāpāruṣyapaiśunyānṛtālasyāyaśasyāni hitvā nīcanakharomṇā śucinā kaṣāyavāsasā satyavratabrahmacaryābhivādanatatpareṇāvaśyaṃ bhavitavyaṃ madanumatasthānagamanaśayanāsanabhojanādhyayanapareṇa bhūtvā matpriyahiteṣu vartitavyam ato 'nyathā te vartamānasyādharmo bhavati aphalā ca vidyā na ca prākāśyaṃ prāpnoti //
Su, Sū., 5, 6.1 ato 'nyatamaṃ karma cikīrṣatā vaidyena pūrvam evopakalpayitavyāni yantraśastrakṣārāgniśalākāśṛṅgajalaukālābūjāmbavauṣṭhapicuprotasūtrapattrapaṭṭamadhughṛtavasāpayas tailatarpaṇakaṣāyālepanakalkavyajanaśītoṣṇodakakaṭāhādīni parikarmiṇaś ca snigdhāḥ sthirā balavantaḥ //
Su, Sū., 5, 7.1 tataḥ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu dadhyakṣatānnapānaratnair agniṃ viprān bhiṣajaś cārcayitvā kṛtabalimaṅgalasvastivācanaṃ laghubhuktavantaṃ prāṅmukham āturam upaveśya yantrayitvā pratyaṅmukho vaidyo marmasirāsnāyusaṃdhyasthidhamanīḥ pariharan anulomaṃ śastraṃ nidadhyād ā pūyadarśanāt sakṛd evāpaharec chastram āśu ca mahatsv api ca pākeṣu dvyaṅgulāntaraṃ tryaṅgulāntaraṃ vā śastrapadamuktam //
Su, Sū., 5, 24.1 agnī rakṣatu te jihvāṃ prāṇān vāyus tathaiva ca /
Su, Sū., 5, 31.3 svastyagniś caiva vāyuś ca svasti devāḥ sahendragāḥ //
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 7, 15.1 upayantrāṇyapi rajjuveṇikāpaṭṭacarmāntavalkalalatāvastrāṣṭhīlāśmamudgarapāṇipādatalāṅgulijihvādantanakhamukhabālāśvakaṭakaśākhāṣṭhīvanapravāhaṇaharṣāyaskāntamayāni kṣārāgnibheṣajāni ceti //
Su, Sū., 9, 4.1 tatra puṣpaphalālābūkālindakatrapusairvārukakarkārukaprabhṛtiṣu chedyaviśeṣān darśayet utkartanaparikartanāni copadiśet dṛtivastiprasevakaprabhṛtiṣūdakapaṅkapūrṇeṣu bhedyayogyāṃ saromṇi carmaṇyātate lekhyasya mṛtapaśusirāsūtpalanāleṣu ca vedhyasya ghuṇopahatakāṣṭhaveṇunalanāḍīśuṣkālābūmukheṣv eṣyasya panasabimbībilvaphalamajjamṛtapaśudanteṣvāhāryasya madhūcchiṣṭopalipte śālmalīphalake visrāvyasya sūkṣmaghanavastrāntayor mṛducarmāntayoś ca sīvyasya pustamayapuruṣāṅgapratyaṅgaviśeṣeṣu bandhanayogyāṃ mṛducarmamāṃsapeśīṣūtpalanāleṣu ca karṇasaṃdhibandhayogyāṃ mṛduṣu māṃsakhaṇḍeṣv agnikṣārayogyām udakapūrṇaghaṭapārśvasrotasyalābūmukhādiṣu ca netrapraṇidhānavastivraṇavastipīḍanayogyām iti //
Su, Sū., 9, 6.1 tasmāt kauśalamanvicchan śastrakṣārāgnikarmasu /
Su, Sū., 11, 11.3 athopaśānte 'gnau tadbhasma pṛthaggṛhṇīyādbhasmaśarkarāś ca /
Su, Sū., 11, 11.6 sa yadā bhavatyaccho raktastīkṣṇaḥ picchilaś ca tamādāya mahati vastre parisrāvyetaraṃ vibhajya punaragnāvadhiśrayet /
Su, Sū., 11, 11.8 tataḥ kaṭaśarkarābhasmaśarkarākṣīrapākaśaṅkhanābhīr agnivarṇāḥ kṛtvāyase pātre tasminneva kṣārodake niṣicya piṣṭvā tenaiva dvidroṇe 'ṣṭapalasaṃmitaṃ śaṅkhanābhyādīnāṃ pramāṇaṃ prativāpya satatam apramattaś cainam avaghaṭṭayan vipacet /
Su, Sū., 11, 23.1 āgneyenāgninā tulyaḥ kathaṃ kṣāraḥ praśāmyati /
Su, Sū., 11, 31.2 viṣāgniśastrāśanimṛtyukalpaḥ kṣāro bhavatyalpamatiprayuktaḥ /
Su, Sū., 12, 3.1 kṣārādagnirgarīyān kriyāsu vyākhyātaḥ taddagdhānāṃ rogāṇām apunarbhāvād bheṣajaśastrakṣārair asādhyānāṃ tatsādhyatvācca //
Su, Sū., 12, 7.1 tatra dvividhamagnikarmāhureke tvagdagdhaṃ māṃsadagdhaṃ ca iha tu sirāsnāyusaṃdhyasthiṣvapi na pratiṣiddho 'gniḥ //
Su, Sū., 12, 14.1 athemānagninā pariharet pittaprakṛtim antaḥśoṇitaṃ bhinnakoṣṭham anuddhṛtaśalyaṃ durbalaṃ bālaṃ vṛddhaṃ bhīrum anekavraṇapīḍitam asvedyāṃś ceti //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 15.2 tatra snigdhaṃ rūkṣaṃ vāśritya dravyamagnirdahati agnisaṃtapto hi snehaḥ sūkṣmasirānusāritvāt tvagādīn anupraviśyāśu dahati tasmāt snehadagdhe 'dhikā rujo bhavanti //
Su, Sū., 12, 16.1 tatra pluṣṭaṃ durdagdhaṃ samyagdagdham atidagdhaṃ ceti caturvidham agnidagdham /
Su, Sū., 12, 16.3 tadetaccaturvidham agnidagdhalakṣaṇam ātmakarmaprasādhakaṃ bhavati //
Su, Sū., 12, 17.2 agninā kopitaṃ raktaṃ bhṛśaṃ jantoḥ prakupyati /
Su, Sū., 12, 20.1 pluṣṭasyāgnipratapanaṃ kāryamuṣṇaṃ tathauṣadham /
Su, Sū., 12, 28.2 sarveṣām agnidagdhānām etad ropaṇam uttamam //
Su, Sū., 12, 39.2 indravajrāgnidagdhe 'pi jīvati pratikārayet /
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Sū., 15, 4.2 rāgapaktyojastejomedhoṣmakṛtpittaṃ pañcadhā pravibhaktamagnikarmaṇānugrahaṃ karoti /
Su, Sū., 15, 5.2 purīṣam upastambhaṃ vāyvagnidhāraṇaṃ ca vastipūraṇavikledakṛnmūtraṃ svedaḥ kledatvaksaukumāryakṛt /
Su, Sū., 15, 41.1 samadoṣaḥ samāgniś ca samadhātumalakriyaḥ /
Su, Sū., 16, 16.3 vyavāyamagnisaṃtāpaṃ vākśramaṃ ca vivarjayet //
Su, Sū., 17, 5.3 tatra mandoṣmatā tvaksavarṇatā śītaśophatā sthairyaṃ mandavedanatālpaśophatā cāmalakṣaṇamuddiṣṭaṃ sūcibhir iva nistudyate daśyata iva pipīlikābhistābhiś ca saṃsarpyata iva chidyata iva śastreṇa bhidyata iva śaktibhistāḍyata iva daṇḍena pīḍyata iva pāṇinā ghaṭyata iva cāṅgulyā dahyate pacyata iva cāgnikṣārābhyām oṣacoṣaparīdāhāś ca bhavanti vṛścikaviddha iva ca sthānāsanaśayaneṣu na śāntim upaiti ādhmātabastirivātataś ca śopho bhavati tvagvaivarṇyaṃ śophābhivṛddhirjvaradāhapipāsā bhaktāruciś ca pacyamānaliṅgaṃ vedanopaśāntiḥ pāṇḍutālpaśophatā valīprādurbhāvastvakparipuṭanaṃ nimnadarśanamaṅgulyāvapīḍite pratyunnamanaṃ bastāvivodakasaṃcaraṇaṃ pūyasya prapīḍayatyekamantamante vāvapīḍite muhurmuhustodaḥ kaṇḍūr unnatatā vyādherupadravaśāntirbhaktābhikāṅkṣā ca pakvaliṅgam /
Su, Sū., 18, 32.1 abandhyāḥ pittaraktābhighātaviṣanimittā yadā ca śophadāhapākarāgatodavedanābhibhūtāḥ kṣārāgnidagdhāḥ pākāt prakuthitapraśīrṇamāṃsāś ca bhavanti //
Su, Sū., 18, 33.1 kuṣṭhināmagnidagdhānāṃ piḍakā madhumehinām /
Su, Sū., 20, 4.1 tatra ekāntahitāni jātisātmyāt salilaghṛtadugdhaudanaprabhṛtīni ekāntāhitāni tu dahanapacanamāraṇādiṣu pravṛttānyagnikṣāraviṣādīni saṃyogādaparāṇi viṣatulyāni bhavanti hitāhitāni tu yadvāyoḥ pathyaṃ tatpittasyāpathyam iti //
Su, Sū., 20, 9.2 avekṣyāgnyādikān bhāvān rogavṛtteḥ prayojayet //
Su, Sū., 20, 14.1 ataḥ karmaviruddhān vakṣyāmaḥ kapotān sarṣapatailabhṛṣṭānnādyāt kapiñjalamayūralāvatittirigodhāś cairaṇḍadārvyagnisiddhā eraṇḍatailasiddhā vā nādyāt kāṃsyabhājane daśarātraparyuṣitaṃ sarpiḥ madhu coṣṇair uṣṇe vā matsyaparipacane śṛṅgaveraparipacane vā siddhāṃ kākamācīṃ tilakalkasiddhamupodikāśākaṃ nārikelena varāhavasāparibhṛṣṭāṃ balākāṃ bhāsam aṅgāraśūlyaṃ nāśnīyād iti //
Su, Sū., 20, 22.1 sātmyato 'lpatayā vāpi dīptāgnestaruṇasya ca /
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 9.1 tatra jijñāsyaṃ kiṃ pittavyatirekādanyo 'gniḥ āhosvit pittamevāgnir iti /
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 9.2 atrocyate na khalu pittavyatirekādanyo 'gnirupalabhyate āgneyatvāt pitte dahanapacanādiṣvabhipravartamāneṣv agnivad upacāraḥ kriyate 'ntaragniriti kṣīṇe hy agniguṇe tatsamānadravyopayogādativṛddhe śītakriyopayogādāgamāc ca paśyāmo na khalu pittavyatirekādanyo 'gnir iti //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 21, 10.1 taccādṛṣṭahetukena viśeṣeṇa pakvāmāśayamadhyasthaṃ pittaṃ caturvidhamannapānaṃ pacati vivecayati ca doṣarasamūtrapurīṣāṇi tatrastham eva cātmaśaktyā śeṣāṇāṃ pittasthānānāṃ śarīrasya cāgnikarmaṇānugrahaṃ karoti tasmin pitte pācako 'gniriti saṃjñā yattu yakṛtplīhnoḥ pittaṃ tasmin rañjako 'gniriti saṃjñā sa rasasya rāgakṛduktaḥ yat pittaṃ hṛdayasaṃsthaṃ tasmin sādhako 'gniriti saṃjñā so 'bhiprārthitamanorathasādhanakṛd uktaḥ yaddṛṣṭyāṃ pittaṃ tasminnālocako 'gniriti saṃjñā sa rūpagrahaṇādhikṛtaḥ yattu tvaci pittaṃ tasmin bhrājako 'gniriti saṃjñā so 'bhyaṅgapariṣekāvagāhāvalepanādīnāṃ kriyādravyāṇāṃ paktā chāyānāṃ ca prakāśakaḥ //
Su, Sū., 25, 17.2 na kṣārāgniviṣair juṣṭā na ca mārutavāhinaḥ //
Su, Sū., 25, 32.1 taṃ kṣāraśastrāgnibhir auṣadhaiś ca bhūyo 'bhiyuñjānamayuktiyuktam /
Su, Sū., 27, 12.1 tataḥ śalyamuddhṛtya nirlohitaṃ vraṇaṃ kṛtvā svedārham agnighṛtaprabhṛtibhiḥ saṃsvedya vidahya pradihya sarpirmadhubhyāṃ baddhvācārikam upadiśet /
Su, Sū., 27, 17.1 jātuṣe kaṇṭhāsakte kaṇṭhe nāḍīṃ praveśyāgnitaptāṃ ca śalākāṃ tayāvagṛhya śītābhir adbhiḥ pariṣicya sthirībhūtāmuddharet //
Su, Sū., 28, 3.1 phalāgnijalavṛṣṭīnāṃ puṣpadhūmāmbudā yathā /
Su, Sū., 29, 76.1 samiddhamagniṃ sādhūṃśca nirmalāni jalāni ca /
Su, Sū., 30, 12.1 yasya doṣāgnisāmyaṃ ca kuryurmithyopayojitāḥ /
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 24.1 prāgabhihito 'gnirannasya pācakaḥ /
Su, Sū., 35, 25.2 karotyagnistathā mando vikārān kaphasaṃbhavān //
Su, Sū., 35, 27.1 jāṭharo bhagavānagnirīśvaro 'nnasya pācakaḥ /
Su, Sū., 35, 32.1 agnikṣāravirekaistu bālavṛddhau vivarjayet /
Su, Sū., 35, 47.1 kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ /
Su, Sū., 36, 4.1 viśeṣatastu tatra aśmavatī sthirā gurvī śyāmā kṛṣṇā vā sthūlavṛkṣaśasyaprāyā svaguṇabhūyiṣṭhā snigdhā śītalāsannodakā snigdhaśasyatṛṇakomalavṛkṣaprāyā śuklāmbuguṇabhūyiṣṭhā nānāvarṇā laghvaśmavatī praviralālpapāṇḍuvṛkṣaprarohāgniguṇabhūyiṣṭhā rūkṣā bhasmarāsabhavarṇā tanurūkṣakoṭarālparasavṛkṣaprāyānilaguṇabhūyiṣṭhā mṛdvī samā śvabhravatyavyaktarasajalā sarvato 'sāravṛkṣā mahāparvatavṛkṣaprāyā śyāmā cākāśaguṇabhūyiṣṭhā //
Su, Sū., 36, 6.1 tatra pṛthivyambuguṇabhūyiṣṭhāyāṃ bhūmau jātāni virecanadravyāṇyādadīta agnyākāśamārutaguṇabhūyiṣṭhāyāṃ vamanadravyāṇi ubhayaguṇabhūyiṣṭhāyāmubhayatobhāgāny ākāśaguṇabhūyiṣṭhāyāṃ saṃśamanāni evaṃ balavattarāṇi bhavanti //
Su, Sū., 38, 59.2 nihanyāddīpanaṃ gulmapīnasāgnyalpatām api //
Su, Sū., 38, 69.1 satiktaṃ kaphavātaghnaṃ pāke laghvagnidīpanam /
Su, Sū., 39, 10.1 tatra sarvāṇyevauṣadhāni vyādhyagnipuruṣabalānyabhisamīkṣya vidadhyāt /
Su, Sū., 39, 10.2 tatra vyādhibalādadhikamauṣadham upayuktaṃ tam upaśamya vyādhiṃ vyādhimanyamāvahati agnibalādadhikam ajīrṇaṃ viṣṭabhya vā pacyate puruṣabalādadhikaṃ glānimūrchāmadān āvahati saṃśamanam evaṃ saṃśodhanamatipātayati /
Su, Sū., 40, 5.3 ihauṣadhakarmāṇy ūrdhvādhobhāgobhayabhāgasaṃśodhanasaṃśamanasaṃgrāhakāgnidīpanapīḍanalekhanabṛṃhaṇarasāyanavājīkaraṇaśvayathukaravilayanadahanadāraṇamādanaprāṇaghnaviṣapraśamanāni vīryaprādhānyādbhavanti /
Su, Sū., 40, 10.5 tattu na samyak bhūtaguṇādāmāccānyo 'mlo vipāko nāsti pittaṃ hi vidagdham amlatām upaityagner mandatvāt yadyevaṃ lavaṇo 'pyanyaḥ pāko bhaviṣyati śleṣmā hi vidagdho lavaṇatām upaitīti /
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 41, 6.1 tatra virecanadravyāṇi pṛthivyambuguṇabhūyiṣṭhāni pṛthivyāpo gurvyastā gurutvādadho gacchanti tasmād virecanamadhoguṇabhūyiṣṭhamanumānāt vamanadravyāṇyagnivāyuguṇabhūyiṣṭhāni agnivāyū hi laghū laghutvāc ca tānyūrdhvamuttiṣṭhanti tasmād vamanamapyūrdhvaguṇabhūyiṣṭham ubhayaguṇabhūyiṣṭham ubhyatobhāgam ākāśaguṇabhūyiṣṭhaṃ saṃśamanaṃ sāṃgrāhikamanilaguṇabhūyiṣṭham anilasya śoṣaṇātmakatvāt dīpanam agniguṇabhūyiṣṭhaṃ tatsamānatvāt lekhanamanilānalaguṇabhūyiṣṭhaṃ bṛṃhaṇaṃ pṛthivyambuguṇabhūyiṣṭham evamauṣadhakarmāṇyanumānātsādhayet //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 42, 3.5 tatra bhūmyambuguṇabāhulyānmadhuraḥ bhūmyagniguṇabāhulyādamlaḥ toyāgniguṇabāhulyāllavaṇaḥ vāyvagniguṇabāhulyātkaṭukaḥ vāyvākāśaguṇabāhulyāttiktaḥ pṛthivyanilaguṇabāhulyātkaṣāya iti //
Su, Sū., 44, 28.2 dvau phāṇitasya taccāpi punaragnāvadhiśrayet //
Su, Sū., 44, 68.2 saindhavopahitā vāpi sātatyenāgnidīpanī //
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 45, 34.1 cauṇṭyamagnikaraṃ rūkṣaṃ madhuraṃ kaphakṛnna ca /
Su, Sū., 45, 46.1 mande 'gnāvudare kuṣṭhe jvare netrāmaye tathā /
Su, Sū., 45, 69.1 durnāmaśvāsakāseṣu hitamagneśca dīpanam /
Su, Sū., 45, 78.1 vātapittaharaṃ rucyaṃ dhātvagnibalavardhanam /
Su, Sū., 45, 84.1 takraṃ madhuramamlaṃ kaṣāyānurasam uṣṇavīryaṃ laghu rūkṣam agnidīpanaṃ garaśophātisāragrahaṇīpāṇḍurogārśaḥplīhagulmārocakaviṣamajvaratṛṣṇācchardiprasekaśūlamedaḥśleṣmānilaharaṃ madhuravipākaṃ hṛdyaṃ mūtrakṛcchrasnehavyāpatpraśamanam avṛṣyaṃ ca //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 103.2 vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham //
Su, Sū., 45, 104.1 kaṣāyaṃ baddhaviṇmūtram tiktamagnikaraṃ laghu /
Su, Sū., 45, 112.1 tailaṃ tvāgneyam uṣṇaṃ tīkṣṇaṃ madhuraṃ madhuravipākaṃ bṛṃhaṇaṃ prīṇanaṃ vyavāyi sūkṣmaṃ viśadaṃ guru saraṃ vikāsi vṛṣyaṃ tvakprasādanaṃ śodhanaṃ medhāmārdavamāṃsasthairyavarṇabalakaraṃ cakṣuṣyaṃ baddhamūtraṃ lekhanaṃ tiktakaṣāyānurasaṃ pācanam anilabalāsakṣayakaraṃ krimighnam aśitapittajananaṃ yoniśiraḥkarṇaśūlapraśamanaṃ garbhāśayaśodhanaṃ ca tathā chinnabhinnaviddhotpiṣṭacyutamathitakṣatapiccitabhagnasphuṭitakṣārāgnidagdhaviśliṣṭadāritābhihatadurbhagnamṛgavyālavidaṣṭaprabhṛtiṣu ca pariṣekābhyaṅgāvagāhādiṣu tilatailaṃ praśasyate //
Su, Sū., 45, 120.1 kirātatiktakātimuktakabibhītakanālikerakolākṣoḍajīvantīpriyālakarbudārasūryavallītrapusairvārukakarkārukūṣmāṇḍaprabhṛtīnāṃ tailāni madhurāṇi madhuravipākāni vātapittapraśamanāni śītavīryāṇyabhiṣyandīni sṛṣṭamūtrāṇyagnisādanāni ceti //
Su, Sū., 45, 125.1 yavatiktātailaṃ sarvadoṣapraśamanam īṣattiktam agnidīpanaṃ lekhanaṃ medhyaṃ pathyaṃ rasāyanaṃ ca //
Su, Sū., 45, 132.1 madhu tu madhuraṃ kaṣāyānurasaṃ rūkṣaṃ śītamagnidīpanaṃ varṇyaṃ svaryaṃ laghu sukumāraṃ lekhanaṃ hṛdyaṃ vājīkaraṇaṃ saṃdhānaṃ śodhanaṃ ropaṇaṃ saṃgrāhi cakṣuṣyaṃ prasādanaṃ sūkṣmamārgānusāri pittaśleṣmamedomehahikkāśvāsakāsātisāraccharditṛṣṇākṛmiviṣapraśamanaṃ hlādi tridoṣapraśamanaṃ ca tattu laghutvātkaphaghnaṃ paicchilyānmādhuryātkaṣāyabhāvācca vātapittaghnam //
Su, Sū., 45, 191.1 śīdhur madhūkapuṣpottho vidāhyagnibalapradaḥ /
Su, Sū., 45, 220.2 laghvagnidīpanaṃ medhyaṃ pittalaṃ kaphavātajit //
Su, Sū., 46, 40.1 dantyo 'gnimedhājanano 'lpamūtrastvacyo 'tha keśyo 'nilahā guruśca /
Su, Sū., 46, 42.1 sthairyāgnimedhāsvaravarṇakṛcca sapicchilaḥ sthūlavilekhanaśca /
Su, Sū., 46, 61.1 īṣadgurūṣṇamadhuro vṛṣyo medhāgnivardhanaḥ /
Su, Sū., 46, 63.2 vātapittaharā vṛṣyā medhāgnibalavardhanāḥ //
Su, Sū., 46, 65.1 mayūraḥ svaramedhāgnidṛkśrotrendriyadārḍhyakṛt /
Su, Sū., 46, 83.2 cakṣuṣyā madhurāḥ pāke sarpā medhāgnivardhanāḥ //
Su, Sū., 46, 151.2 śūlājīrṇavibandheṣu mande 'gnau kaphamārute //
Su, Sū., 46, 158.1 pārāvataṃ samadhuraṃ rucyamatyagnivātanut /
Su, Sū., 46, 167.2 amloṣṇaṃ laghu saṃgrāhi snigdhaṃ pittāgnivardhanam //
Su, Sū., 46, 207.2 svādupāko 'gnibalakṛt snigdhaḥ pittānilāpahaḥ //
Su, Sū., 46, 229.1 tīkṣṇoṣṇaṃ kaṭukaṃ pāke rucyaṃ pittāgnivardhanam /
Su, Sū., 46, 246.2 balāvahaḥ pittakaro 'tha kiṃcit palāṇḍuragniṃ ca vivardhayettu //
Su, Sū., 46, 260.1 kaṭurvipāke kṛmihā medhāgnibalavardhanaḥ /
Su, Sū., 46, 273.3 uṣṇā kaṣāyamadhurā cāṅgerī cāgnidīpanī //
Su, Sū., 46, 301.2 mahatī caiva hṛdyā ca medhāgnibalavardhinī //
Su, Sū., 46, 314.1 cakṣuṣyaṃ saindhavaṃ hṛdyaṃ rucyaṃ laghvagnidīpanam /
Su, Sū., 46, 325.2 agnidīptikarastīkṣṇaṣṭaṅkaṇaḥ kṣāra ucyate //
Su, Sū., 46, 342.1 svedāgnijananī laghvī dīpanī bastiśodhanī /
Su, Sū., 46, 353.2 vidyātpittakaphodreki balamāṃsāgnivardhanam //
Su, Sū., 46, 354.2 rocanaṃ balamedhāgnimāṃsaujaḥśukravardhanam //
Su, Sū., 46, 358.2 laghvagnidīpanaṃ hṛdyaṃ rucyaṃ dṛṣṭiprasādanam //
Su, Sū., 46, 364.2 dīptāgnīnāṃ sadā pathyaḥ khāniṣkastu paraṃ guruḥ //
Su, Sū., 46, 374.1 prāṇāgnijanano mūrcchāmedoghnaḥ pittavātajit /
Su, Sū., 46, 376.2 balyaḥ kaphānilau hanti dāḍimāmlo 'gnidīpanaḥ //
Su, Sū., 46, 442.2 syandāgnisādacchardyādīn āmayāñjanayed bahūn //
Su, Sū., 46, 445.1 balinaḥ kharabhakṣyā ye ye ca dīptāgnayo narāḥ /
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Sū., 46, 492.2 prāgbhukte tvavivikte 'gnau dvirannaṃ na samācaret //
Su, Nid., 1, 10.1 doṣadhātvagnisamatāṃ saṃprāptiṃ viṣayeṣu ca /
Su, Nid., 1, 11.1 yathāgniḥ pañcadhā bhinno nāmasthānakriyāmayaiḥ /
Su, Nid., 1, 36.1 asvedaharṣau mando 'gniḥ śītastambhau kaphāvṛte /
Su, Nid., 2, 4.1 tatrānātmavatāṃ yathoktaiḥ prakopaṇair viruddhādhyaśanastrīprasaṅgotkaṭukāsanapṛṣṭhayānavegavidhāraṇādibhir viśeṣaiḥ prakupitā doṣā ekaśo dviśaḥ samastāḥ śoṇitasahitā vā yathoktaṃ prasṛtāḥ pradhānadhamanīranuprapadyādho gatvā gudamāgamya pradūṣya gudavalīrmāṃsaprarohāñjanayanti viśeṣato mandāgnes tathā tṛṇakāṣṭhopalaloṣṭavastrādibhiḥ śītodakasaṃsparśanādvā kandāḥ parivṛddhimāsādayanti tānyarśāṃsītyācakṣate //
Su, Nid., 2, 15.1 sahajāni duṣṭaśoṇitaśukranimittāni teṣāṃ doṣata eva prasādhanaṃ kartavyaṃ viśeṣataścaitāni durdarśanāni paruṣāṇi pāṃsūni dāruṇānyantarmukhāni tair upadrutaḥ kṛśo 'lpabhuk sirāsaṃtatagātro 'lpaprajaḥ kṣīṇaretāḥ kṣāmasvaraḥ krodhano 'lpāgniprāṇaḥ paramalasaśca tathā ghrāṇaśiro'kṣināsāśravaṇarogī satatam antrakūjāṭopahṛdayopalepārocakaprabhṛtibhiḥ pīḍyate //
Su, Nid., 3, 26.2 saṃhantyāpo yathā divyā māruto 'gniśca vaidyutaḥ //
Su, Nid., 4, 6.1 pittaṃ tu prakupitamanilenādhaḥ preritaṃ pūrvavadavasthitaṃ raktāṃ tanvīmucchritāmuṣṭragrīvākārāṃ piḍakāṃ janayati sāsya coṣādīn vedanāviśeṣāñjanayati apratikriyamāṇā ca pākam upaiti vraṇaścāgnikṣārābhyām iva dahyate durgandhamuṣṇamāsrāvaṃ sravati upekṣitaśca vātamūtrapurīṣaretāṃsi visṛjati taṃ bhagandaramuṣṭragrīvamityācakṣate //
Su, Nid., 5, 17.4 teṣu sambaddhamaṇḍalam ante jātaṃ raktaroma cāsādhyamagnidagdhaṃ ca //
Su, Nid., 6, 20.2 sopadravā durbalāgneḥ piḍakāḥ parivarjayet //
Su, Nid., 7, 5.1 sudurbalāgner ahitāśanasya saṃśuṣkapūtyannaniṣevaṇādvā /
Su, Nid., 7, 16.1 mandajvarāgniḥ kaphapittaliṅgair upadrutaḥ kṣīṇabalo 'tipāṇḍuḥ /
Su, Nid., 13, 19.1 agnidagdhanibhāḥ sphoṭāḥ sajvarāḥ pittaraktataḥ /
Su, Śār., 1, 7.1 svaḥ svaścaiṣāṃ viṣayo 'dhibhūtaṃ svayamadhyātmam adhidaivataṃ buddher brahmā ahaṃkārasyeśvaraḥ manasaś candramā diśaḥ śrotrasya tvaco vāyuḥ sūryaś cakṣuṣo rasanasyāpaḥ pṛthivī ghrāṇasya vāco 'gniḥ hastayor indraḥ pādayor viṣṇuḥ pāyor mitraḥ prajāpatirupasthasyeti //
Su, Śār., 1, 20.1 tatra sattvabahulamākāśaṃ rajobahulo vāyuḥ sattvarajobahulo 'gniḥ sattvatamobahulā āpas tamobahulā pṛthivīti //
Su, Śār., 2, 36.2 ghṛtapiṇḍo yathaivāgnimāśritaḥ pravilīyate /
Su, Śār., 4, 3.1 agniḥ somo vāyuḥ sattvaṃ rajastamaḥ pañcendriyāṇi bhūtātmeti prāṇāḥ //
Su, Śār., 4, 38.3 vikṛtirhi divāsvapno nāma tatra svapatāmadharmaḥ sarvadoṣaprakopaśca tatprakopācca kāsaśvāsapratiśyāyaśirogauravāṅgamardārocakajvarāgnidaurbalyāni bhavanti rātrāvapi jāgaritavatāṃ vātapittanimittāsta evopadravā bhavanti //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 6, 16.1 tatra sadyaḥprāṇaharāṇyāgneyāni agniguṇeṣvāśu kṣīṇeṣu kṣapayanti kālāntaraprāṇaharāṇi saumyāgneyāni agniguṇeṣvāśu kṣīṇeṣu krameṇa ca somaguṇeṣu kālāntareṇa kṣapayanti viśalyaprāṇaharāṇi vāyavyāni śalyamukhāvaruddho yāvadantarvāyustiṣṭhati tāvajjīvati uddhṛtamātre tu śalye marmasthānāśrito vāyurniṣkrāmati tasmāt saśalyo jīvatyuddhṛtaśalyo mriyate pākātpatitaśalyo vā jīvati vaikalyakarāṇi saumyāni somo hi sthiratvācchaityāc ca trāṇāvalambanaṃ karoti rujākarāṇyagnivāyuguṇabhūyiṣṭhāni viśeṣataśca tau rujākarau pāñcabhautikīṃ ca rujāmāhureke //
Su, Śār., 10, 16.4 tato yavakolakulatthasiddhena śālyodanaṃ bhojayedbalamagnibalaṃ cāvekṣya /
Su, Śār., 10, 23.1 atha bālaṃ kṣaumaparivṛtaṃ kṣaumavastrāstṛtāyāṃ śayyāyāṃ śāyayet pīlubadarīnimbaparūṣakaśākhābhiścainaṃ parivījayet mūrdhni cāsyāharahastailapicumavacārayet dhūpayeccainaṃ rakṣoghnair dhūpaiḥ rakṣoghnāni cāsya pāṇipādaśirogrīvāsvavasṛjet tilātasīsarṣapakaṇāṃścātra prakiret adhiṣṭhāne cāgniṃ prajvālayet vraṇitopāsanīyaṃ cāvekṣeta //
Su, Cik., 1, 9.1 teṣu kaṣāyo vartiḥ kalkaḥ sarpistailaṃ rasakriyāvacūrṇanamiti śodhanaropaṇāni teṣvaṣṭau śastrakṛtyāḥ śoṇitāsthāpanaṃ kṣāro 'gniryantram āhāro rakṣāvidhānaṃ bandhavidhānaṃ coktāni snehasvedanavamanavirecanavastyuttaravastiśirovirecananasyadhūmakavalaghāraṇāny anyatra vakṣyāmaḥ yadanyadavaśiṣṭam upakramajātaṃ tadiha vakṣyate //
Su, Cik., 1, 15.2 kṣipraṃ praśamayatyagnim evam ālepanaṃ rujaḥ //
Su, Cik., 1, 18.1 yathāmbubhiḥ sicyamānaḥ śāntimagnirniyacchati /
Su, Cik., 1, 18.2 doṣāgnirevaṃ sahasā pariṣekeṇa śāmyati //
Su, Cik., 1, 123.2 bṛṃhaṇīyo vidhiḥ sarvaḥ kāyāgniṃ parirakṣatā //
Su, Cik., 1, 132.1 laghumātro laghuś caiva snigdha uṣṇo 'gnidīpanaḥ /
Su, Cik., 2, 12.2 sthānānyāmāgnipakvānāṃ mūtrasya rudhirasya ca //
Su, Cik., 2, 46.2 agnitaptena śastreṇa chindyānmadhusamāyutam //
Su, Cik., 3, 62.1 ebhistadvipacettailaṃ śāstravinmṛdunāgninā /
Su, Cik., 4, 26.1 mṛdvī śayyāgnisaṃtāpo brahmacaryaṃ tathaiva ca /
Su, Cik., 4, 29.1 atha mahāpañcamūlakāṣṭhair bahubhir avadahyāvanipradeśam asitam uṣitam ekarātram upaśānte 'gnāvapohya bhasma nivṛttāṃ bhūmiṃ vidārigandhādisiddhena tailaghaṭaśatena tulyapayasābhiṣicyaikarātramavasthāpya tato yāvatī mṛttikā snigdhā syāttām ādāyoṣṇodakena mahati kaṭāhe 'bhyāsiñcet tatra yattailamuttiṣṭhettat pāṇibhyāṃ paryādāya svanuguptaṃ nidadhyāt tatastailaṃ vātaharauṣadhakvāthamāṃsarasakṣīrāmlabhāgasahasreṇa sahasrapākaṃ vipacedyāvatā kālena śaknuyāt paktuṃ prativāpaś cātra haimavatā dakṣiṇāpathagāś ca gandhā vātaghnāni ca tasmin sidhyati śaṅkhān ādhmāpayeddundubhīn āghātayecchattraṃ dhārayed vālavyajanaiś ca vījayedbrāhmaṇasahasraṃ bhojayet tat sādhu siddhamavatārya sauvarṇe rājate mṛnmaye vā pātre svanuguptaṃ nidadhyāt tadetat sahasrapākam aprativāravīryaṃ rājārhaṃ tailam evaṃ bhāgaśatavipakvaṃ śatapākam //
Su, Cik., 5, 22.1 arditāturaṃ balavantamātmavantam upakaraṇavantaṃ ca vātavyādhividhānenopacaret vaiśeṣikaiś ca mastiṣkyaśirobastinasyadhūmopanāhasnehanāḍīsvedādibhiḥ tataḥ satṛṇaṃ mahāpañcamūlaṃ kākolyādiṃ vidārigandhādim audakānūpamāṃsaṃ tathaivaudakakandāṃścāhṛtya dviguṇodake kṣīradroṇe niṣkvāthya kṣīrāvaśiṣṭamavatārya parisrāvya tailaprasthenonmiśrya punar agnāvadhiśrayet tatastailaṃ kṣīrānugatamavatārya śītībhūtamabhimathnīyāt tatra yaḥ sneha uttiṣṭhettamādāya madhurauṣadhasahākṣīrayuktaṃ vipacet etat kṣīratailam arditāturāṇāṃ pānābhyaṅgādiṣūpayojyaṃ tailahīnaṃ vā kṣīrasarpir akṣitarpaṇam iti //
Su, Cik., 6, 3.2 tadyathā bheṣajaṃ kṣāro 'gniḥ śastram iti /
Su, Cik., 6, 3.3 tatra acirakālajātānyalpadoṣaliṅgopadravāṇi bheṣajasādhyāni mṛduprasṛtāvagāḍhānyucchritāni kṣāreṇa karkaśasthirapṛthukaṭhinānyagninā tanumūlānyucchritāni kledavanti ca śastreṇa /
Su, Cik., 6, 3.4 tatra bheṣajasādhyānām arśasām adṛśyānāṃ ca bheṣajaṃ bhavati kṣārāgniśastrasādhyānāṃ tu vidhānamucyamānam upadhāraya //
Su, Cik., 6, 5.1 tatra vātaśleṣmanimittānyagnikṣārābhyāṃ sādhayet kṣāreṇaiva mṛdunā pittaraktanimittāni //
Su, Cik., 6, 7.1 mahānti ca prāṇavataśchittvā dahet nirgatāni cātyarthaṃ doṣapūrṇāni yantrādvinā svedābhyaṅgasnehāvagāhopanāhavisrāvaṇālepakṣārāgniśastrair upācaret pravṛttaraktāni ca raktapittavidhānena bhinnapurīṣāṇi cātīsāravidhānena baddhavarcāṃsi snehapānavidhānenodāvartavidhānena vā eṣa sarvasthānagatānāmarśasāṃ dahanakalpaḥ //
Su, Cik., 6, 8.4 yaccānyad api snigdham agnidīpanam arśoghnaṃ sṛṣṭamūtrapurīṣaṃ ca tadupaseveta //
Su, Cik., 6, 10.1 paraṃ ca yatnamāsthāya gude kṣārāgniśastrāṇyavacārayet tadvibhramāddhi ṣāṇḍhyaśophadāhamadamūrchāṭopānāhātīsārapravāhaṇāni bhavanti maraṇaṃ vā //
Su, Cik., 6, 11.1 ata ūrdhvaṃ yantrapramāṇam upadekṣyāmaḥ tatra yantraṃ lauhaṃ dāntaṃ śārṅgaṃ vārkṣaṃ vā gostanākāraṃ caturaṅgulāyataṃ pañcāṅgulapariṇāhaṃ puṃsāṃ ṣaḍaṅgulapariṇāhaṃ nārīṇāṃ talāyataṃ tad dvicchidraṃ darśanārtham ekacchidraṃ tu karmaṇi ekadvāre hi śastrakṣārāgnīnāmatikramo na bhavati chidrapramāṇaṃ tu tryaṅgulāyatam aṅguṣṭhodarapariṇāhaṃ yadaṅgulamavaśiṣṭaṃ tasyārdhāṅgulād adhastād ardhāṅgulocchritoparivṛttakarṇikam eṣa yantrākṛtisamāsaḥ //
Su, Cik., 6, 13.1 ata ūrdhvaṃ bheṣajasādhyeṣvadṛśyeṣvarśaḥsu yogān yāpanārthaṃ vakṣyāmaḥ prātaḥ prātar guḍaharītakīm āseveta brahmacārī gomūtradroṇasiddhaṃ vā harītakīśataṃ prātaḥ prātaryathābalaṃ kṣaudreṇa apāmārgamūlaṃ vā taṇḍulodakena sakṣaudramaharahaḥ śatāvarīmūlakalkaṃ vā kṣīreṇa citrakacūrṇayuktaṃ vā sīdhuṃ parārdhyaṃ bhallātacūrṇayuktaṃ vā saktumanthamalavaṇaṃ takreṇa kalaśe vāntaścitrakamūlakalkāvalipte niṣiktaṃ takramamlamanamlaṃ vā pānabhojaneṣūpayuñjīta eṣa eva bhārgyāsphotāyavānyāmalakaguḍūcīṣu takrakalpaḥ pippalīpippalīmūlacavyacitrakaviḍaṅgaśuṇṭhīharītakīṣu ca pūrvavadeva niranno vā takramaharaharmāsam upaseveta śṛṅgaverapunarnavācitrakakaṣāyasiddhaṃ vā payaḥ kuṭajamūlatvakphāṇitaṃ vā pippalyādipratīvāpaṃ kṣaudreṇa mahāvātavyādhyuktaṃ hiṅgvādicūrṇam upaseveta takrāhāraḥ kṣīrāhāro vā kṣāralavaṇāṃścitrakamūlakṣārodakasiddhaṃ vā payaḥ palāśatarukṣārasiddhaṃ vā palāśatarukṣārasiddhān vā kulmāṣān pāṭalāpāmārgabṛhatīpalāśakṣāraṃ vā parisrutamaharaharghṛtasaṃsṛṣṭaṃ kuṭajavandākamūlakalkaṃ vā takreṇa citrakapūtīkanāgarakalkaṃ vā pūtīkakṣāreṇa kṣārodakasiddhaṃ vā sarpiḥ pippalyādipratīvāpaṃ kṛṣṇatilaprasṛtaṃ prakuñcaṃ vā prātaḥ prātarupaseveta śītodakānupānam ebhir abhivardhate 'gnir arśāṃsi copaśāmyanti //
Su, Cik., 6, 14.1 dvipañcamūlīdantīcitrakapathyānāṃ tulāmāhṛtya jalacaturdroṇe vipācayet tataḥ pādāvaśiṣṭaṃ kaṣāyamādāya suśītaṃ guḍatulayā sahonmiśrya ghṛtabhājane niḥkṣipya māsamupekṣeta yavapalle tataḥ prātaḥ prātarmātrāṃ pāyayeta tenārśograhaṇīdoṣapāṇḍurogodāvartārocakā na bhavanti dīptaścāgnirbhavati //
Su, Cik., 6, 20.2 kṣārāgnī nātivartante tathā dṛśyā gudodbhavāḥ //
Su, Cik., 7, 35.1 mūtramārgaviśodhanārthaṃ cāsmai guḍasauhityaṃ vitaret uddhṛtya cainaṃ madhughṛtābhyaktavraṇaṃ mūtraviśodhanadravyasiddhāmuṣṇāṃ saghṛtāṃ yavāgūṃ pāyayetobhayakālaṃ trirātraṃ trirātrādūrdhvaṃ guḍapragāḍhena payasā mṛdvodanamalpaṃ bhojayeddaśarātraṃ mūtrāsṛgviśuddhyarthaṃ vraṇakledanārthaṃ ca daśarātrādūrdhvaṃ phalāmlair jāṅgalarasair upācaret tato daśarātraṃ cainamapramattaḥ svedayet snehena dravasvedena vā kṣīravṛkṣakaṣāyeṇa cāsya vraṇaṃ prakṣālayet rodhramadhukamañjiṣṭhāprapauṇḍarīkakalkair vraṇaṃ pratigrāhayet eteṣveva haridrāyuteṣu tailaṃ ghṛtaṃ vā vipakvaṃ vraṇābhyañjanamiti styānaśoṇitaṃ cottarabastibhir upācaret saptarātrācca svamārgamapratipadyamāne mūtre vraṇaṃ yathoktena vidhinā dahedagninā svamārgapratipanne cottarabastyāsthāpanānuvāsanair upācarenmadhurakaṣāyair iti yadṛcchayā vā mūtramārgapratipannām antarāsaktāṃ śukrāśmarīṃ śarkarāṃ vā srotasāpaharet evaṃ cāśakye vidārya nāḍīṃ śastreṇa baḍiśenoddharet /
Su, Cik., 8, 4.0 tatra bhagandarapiḍakopadrutam āturam apatarpaṇādivirecanāntenaikādaśavidhenopakrameṇopakrametāpakvapiḍakaṃ pakveṣu copasnigdhamavagāhasvinnaṃ śayyāyāṃ saṃniveśyārśasam iva yantrayitvā bhagandaraṃ samīkṣya parācīnamavācīnaṃ vā tataḥ praṇidhāyaiṣaṇīmunnamya sāśayam uddharecchastreṇāntarmukhe caivaṃ samyagyantraṃ praṇidhāya pravāhamāṇasya bhagandaramukhamāsādyaiṣaṇīṃ dattvā śastraṃ pātayet āsādya vāgniṃ kṣāraṃ ceti etat sāmānyaṃ sarveṣu //
Su, Cik., 8, 11.1 sarvataḥ srāvamārgāṃstu dahedvaidyastathāgninā /
Su, Cik., 8, 21.1 pūtimāṃsavyapohārtham agniratra na pūjitaḥ /
Su, Cik., 8, 27.2 chittvāgninā dahet samyagevaṃ kṣāreṇa vā punaḥ //
Su, Cik., 8, 29.1 tasyāhitaṃ virekāgniśastrakṣārāvacāraṇam /
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.1 trivṛcchyāmāgnimanthasaptalākevukaśaṅkhinītilvakatriphalāpalāśaśiṃśapānāṃ svarasamādāya pālāśyāṃ droṇyāmabhyāsicya khadirāṅgārataptam ayaḥpiṇḍaṃ trisaptakṛtvo nirvāpya tamādāya punarāsicya sthālyāṃ gomayāgninā vipacet tataścaturthabhāgāvaśiṣṭamavatārya parisrāvya bhūyo 'gnitaptānyayaḥpatrāṇi prakṣipet sidhyati cāsmin pippalyādicūrṇabhāgaṃ dvau madhunastāvadghṛtasyeti dadyāt tataḥ praśāntamāyase pātre svanuguptaṃ nidadhyāt tato yathāyogaṃ śuktiṃ prakuñcaṃ vopayuñjīta jīrṇe yathāvyādhyāhāram upaseveta /
Su, Cik., 10, 12.2 eṣauṣadhāyaskṛtirasādhyaṃ kuṣṭhaṃ pramehaṃ vā sādhayati sthūlamapakarṣati śopham upahanti sannam agnim uddharati viśeṣeṇa copadiśyate rājayakṣmiṇāṃ varṣaśatāyuścānayā puruṣo bhavati /
Su, Cik., 12, 11.1 triphalācitrakatrikaṭukaviḍaṅgamustānāṃ nava bhāgāstāvanta eva kṛṣṇāyaścūrṇasya tatsarvamaikadhyaṃ kṛtvā yathāyogaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta etannavāyasam etena jāṭharyaṃ na bhavati sanno 'gnirāpyāyate durnāmaśophapāṇḍukuṣṭharogāvipākakāsaśvāsapramehāśca na bhavanti //
Su, Cik., 12, 18.1 kārśyakṛdbalināmeṣa sannasyāgneḥ prasādhakaḥ /
Su, Cik., 14, 11.1 vamanavirecanaśirovirecanadravyāṇāṃ pālikā bhāgāḥ pippalyādivacādiharidrādiparipaṭhitānāṃ ca dravyāṇāṃ ślakṣṇapiṣṭānāṃ yathoktānāṃ ca lavaṇānāṃ tatsarvaṃ mūtragaṇe prakṣipya mahāvṛkṣakṣīraprasthaṃ ca mṛdvagnināvaghaṭṭayan vipacedapradagdhakalkaṃ tatsādhusiddhamavatārya śītībhūtamakṣamātrā guṭikā vartayet tāsāmekāṃ dve tisro vā guṭikā balāpekṣayā māsāṃstrīṃścaturo vā seveta eṣānāhavartikriyā viśeṣeṇa mahāvyādhiṣūpayujyate viśeṣeṇa koṣṭhajāṃś ca kṛmīnapahanti kāsaśvāsakṛmikuṣṭhapratiśyāyārocakāvipākodāvartāṃś ca nāśayati //
Su, Cik., 14, 14.1 pippalīpippalīmūlacavyacitrakaśṛṅgaverayavakṣārasaindhavānāṃ pālikā bhāgāḥ ghṛtaprasthaṃ tattulyaṃ ca kṣīraṃ tadaikadhyaṃ vipācayet etat ṣaṭpalakaṃ nāma sarpiḥ plīhāgnisaṅgagulmodarodāvartaśvayathupāṇḍurogakāsaśvāsapratiśyāyordhvavātaviṣamajvarān apahanti /
Su, Cik., 14, 14.2 mandāgnirvā hiṅgvādikaṃ cūrṇam upayuñjīta //
Su, Cik., 16, 21.2 agnikṣārakṛtāścaiva ye vraṇā dāruṇā api //
Su, Cik., 18, 24.1 granthīn amarmaprabhavān apakvān uddhṛtya cāgniṃ vidadhīta paścāt /
Su, Cik., 18, 38.1 alpāvaśiṣṭe kṛmibhakṣite ca likhettato 'gniṃ vidadhīta paścāt /
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 19, 50.2 jambvoṣṭhenāgnivarṇena paścāccheṣaṃ dahedbhiṣak //
Su, Cik., 19, 54.2 traivṛtaṃ copayuñjīta śasto dāhastathāgninā //
Su, Cik., 20, 10.1 bandhenopacareccainamaśakyaṃ cāgninā dahet /
Su, Cik., 20, 26.2 mālatīkaravīrāgninaktamālavipācitam //
Su, Cik., 20, 48.2 śastreṇotkṛtya valmīkaṃ kṣārāgnibhyāṃ prasādhayet //
Su, Cik., 22, 23.1 uddhṛtyādhikadantaṃ tu tato 'gnimavacārayet /
Su, Cik., 24, 31.2 kṣatāgnidagdhābhihatavighṛṣṭānāṃ rujāpahaḥ //
Su, Cik., 24, 39.2 dīptāgnitvamanālasyaṃ sthiratvaṃ lāghavaṃ mṛjā //
Su, Cik., 24, 52.2 sirāmukhaviviktatvaṃ tvaksthasyāgneśca tejanam //
Su, Cik., 24, 56.1 tejanaṃ tvaggatasyāgneḥ sirāmukhavivecanam /
Su, Cik., 24, 58.2 raktaprasādanaṃ cāpi snānamagneśca dīpanam //
Su, Cik., 24, 69.1 āyustejaḥsamutsāhasmṛtyojo'gnivivardhanaḥ /
Su, Cik., 24, 80.2 tadāyurbalamedhāgnipradam indriyabodhanam //
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 24, 87.1 agnirvātakaphastambhaśītavepathunāśanaḥ /
Su, Cik., 24, 91.1 vṛkṣaparvataprapātaviṣamavalmīkaduṣṭavājikuñjarādyadhirohaṇāni pariharet pūrṇanadīsamudrāviditapalvalaśvabhrakūpāvataraṇāni bhinnaśūnyāgāraśmaśānavijanāraṇyavāsāgnisaṃbhramavyālabhujaṅgakīṭasevāśca grāmāghātakalahaśastrasannipātavyālasarīsṛpaśṛṅgisannikarṣāṃśca //
Su, Cik., 24, 92.1 nāgnigogurubrāhmaṇapreṅkhādampatyantareṇa yāyāt /
Su, Cik., 24, 92.6 nāgniṃ mukhenopadhamet /
Su, Cik., 24, 93.2 na bahirvegān grāmanagaradevatāyatanaśmaśānacatuṣpathasalilāśayapathisaṃnikṛṣṭān utsṛjenna prakāśaṃ na vāyvagnisalilasomārkagogurupratimukham //
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 24, 101.1 dyūtamadyātisevāpratibhūtvasākṣitvasamāhvānagoṣṭhīvāditrāṇi na seveta srajaṃ chatropānahau kanakam atītavāsāṃsi na cānyair dhṛtāni dhārayet brāhmaṇam agniṃ gāṃ ca nocchiṣṭaḥ spṛśet //
Su, Cik., 24, 107.1 pibedagnivivṛddhyarthaṃ na ca vegān vidhārayet /
Su, Cik., 24, 107.2 agnidīptikaraṃ nṝṇāṃ rogāṇāṃ śamanaṃ prati //
Su, Cik., 29, 15.1 nāgnirna toyaṃ na viṣaṃ na śastraṃ nāstram eva ca /
Su, Cik., 31, 17.2 mahāgnimārutaprāṇā vasāyogyā narāḥ smṛtāḥ //
Su, Cik., 31, 26.1 sā mātrā dīpayatyagnimalpadoṣe ca pūjitā /
Su, Cik., 31, 45.1 balahīneṣu vṛddheṣu mṛdvagnistrīhatātmasu /
Su, Cik., 31, 53.1 susnigdhā tvagviṭśaithilyaṃ dīpto 'gnirmṛdugātratā /
Su, Cik., 32, 22.1 agnerdīptiṃ mārdavaṃ tvakprasādaṃ bhaktaśraddhāṃ srotasāṃ nirmalatvam /
Su, Cik., 33, 5.1 athāturaṃ snigdhaṃ svinnamabhiṣyandibhir āhārair anavabaddhadoṣamavalokya śvo vamanaṃ pāyayitāsmīti saṃbhojayettīkṣṇāgniṃ balavantaṃ bahudoṣaṃ mahāvyādhiparītaṃ vamanasātmyaṃ ca //
Su, Cik., 33, 7.1 athāparedyuḥ pūrvāhṇe sādhāraṇe kāle vamanadravyakaṣāyakalkacūrṇasnehānāmanyatamasya mātrāṃ pāyayitvā vāmayedyathāyogaṃ koṣṭhaviśeṣamavekṣya asātmyabībhatsadurgandhadurdarśanāni ca vamanāni vidadhyāt ato viparītāni virecanāni tatra sukumāraṃ kṛśaṃ bālaṃ vṛddhaṃ bhīruṃ vā vamanasādhyeṣu vikāreṣu kṣīradadhitakrayavāgūnāmanyatamamākaṇṭhaṃ pāyayet pītauṣadhaṃ ca pāṇibhir agnitaptaiḥ pratāpyamānaṃ muhūrtamupekṣeta tasya ca svedaprādurbhāveṇa śithilatāmāpannaṃ svebhyaḥ sthānebhyaḥ pracalitaṃ kukṣimanusṛtaṃ jānīyāt tataḥ pravṛttahṛllāsaṃ jñātvā jānumātrāsanopaviṣṭamāptair lalāṭe pṛṣṭhe pārśvayoḥ kaṇṭhe ca pāṇibhiḥ suparigṛhītam aṅgulīgandharvahastotpalanālānām anyatamena kaṇṭhamabhispṛśantaṃ vāmayettāvadyāvat samyagvāntaliṅgānīti //
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 33, 26.1 mandāgnimakṣīṇamasadviriktaṃ na pāyayetāhani tatra peyām /
Su, Cik., 33, 27.1 buddheḥ prasādaṃ balamindriyāṇāṃ dhātusthiratvaṃ balamagnidīptim /
Su, Cik., 33, 29.1 mandāgnyatisnehitabālavṛddhasthūlāḥ kṣatakṣīṇabhayopataptāḥ /
Su, Cik., 33, 35.1 mṛdukoṣṭhasya dīptāgneratitīkṣṇaṃ virecanam /
Su, Cik., 33, 39.1 mandāgniṃ krūrakoṣṭhaṃ ca sakṣāralavaṇair ghṛtaiḥ /
Su, Cik., 33, 39.2 saṃdhukṣitāgniṃ snigdhaṃ ca svinnaṃ caiva virecayet //
Su, Cik., 34, 4.1 tatra bubhukṣāpīḍitasyātitīkṣṇāgner mṛdukoṣṭhasya cāvatiṣṭhamānaṃ durvamasya vā guṇasāmānyabhāvād vamanam adho gacchati tatrepsitānavāptirdoṣotkleśaśca tamāśu snehayitvā bhūyastīkṣṇatarair vāmayet //
Su, Cik., 34, 7.1 krūrakoṣṭhasyātitīkṣṇāgneralpamauṣadhamalpaguṇaṃ vā bhaktavat pākam upaiti tatra samudīrṇā doṣā yathākālam anirhrīyamāṇā vyādhivibhramaṃ balavibhraṃśaṃ cāpādayanti tam analpam amandam auṣadhaṃ ca pāyayet //
Su, Cik., 34, 16.1 kṣāmeṇātimṛdukoṣṭhena mandāgninā rūkṣeṇa vātitīkṣṇoṣṇātilavaṇam atirūkṣaṃ vā pītamauṣadhaṃ pittānilau pradūṣya parikartikāmāpādayati tatra gudanābhimeḍhrabastiśiraḥsu sadāhaṃ parikartanam anilasaṅgo vāyuviṣṭambho bhaktāruciśca bhavati tatra picchābastir yaṣṭīmadhukakṛṣṇatilakalkamadhughṛtayuktaḥ śītāmbupariṣiktaṃ cainaṃ payasā bhuktavantaṃ ghṛtamaṇḍena yaṣṭīmadhukasiddhena tailena vānuvāsayet //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 37, 18.2 śasyate 'lpabalāgnīnāṃ bastāvāśu niyojitam //
Su, Cik., 37, 25.2 taccānuvāsane deyaṃ śukrāgnibalavardhanam //
Su, Cik., 37, 68.2 laghvannaṃ bhojayet kāmaṃ dīptāgnistu naro yadi //
Su, Cik., 37, 77.2 snehādagnivadhotkleśau nirūhāt pavanādbhayam //
Su, Cik., 37, 79.2 dadyādvaidyastato 'nyeṣām agnyābādhabhayāt tryahāt //
Su, Cik., 38, 13.2 yathāgnidoṣaṃ mātreyaṃ bhojanasya vidhīyate //
Su, Cik., 38, 16.2 paścādagnibalaṃ matvā pavanasya ca ceṣṭitam //
Su, Cik., 38, 22.1 navāsthāpanavikṣiptamannamagniḥ pradhāvati /
Su, Cik., 38, 50.1 tejovarṇabalotsāhavīryāgniprāṇavardhanam /
Su, Cik., 38, 74.1 āyuṣo 'gneśca saṃskartā hanti cāśu gadānimān /
Su, Cik., 39, 3.2 nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ //
Su, Cik., 39, 4.2 alpo mahadbhir bahubhiśchādito 'gnirivendhanaiḥ //
Su, Cik., 39, 18.2 kecidevaṃ kramaṃ prāhurmandamadhyottamāgniṣu //
Su, Cik., 39, 19.1 saṃsargeṇa vivṛddhe 'gnau doṣakopabhayādbhajet /
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā //
Su, Ka., 4, 6.1 mahīdharāśca nāgendrā hutāgnisamatejasaḥ /
Su, Ka., 4, 39.2 tatra darvīkarāṇāṃ prathame vege viṣaṃ śoṇitaṃ dūṣayati tat praduṣṭaṃ kṛṣṇatām upaiti tena kārṣṇyaṃ pipīlikāparisarpaṇam iva cāṅge bhavati dvitīye māṃsaṃ dūṣayati tenātyarthaṃ kṛṣṇatā śopho granthayaścāṅge bhavanti tṛtīye medo dūṣayati tena daṃśakledaḥ śirogauravaṃ svedaścakṣurgrahaṇaṃ ca caturthe koṣṭham anupraviśya kaphapradhānān doṣān dūṣayati tena tandrāprasekasandhiviśleṣā bhavanti pañcame 'sthīnyanupraviśati prāṇamagniṃ ca dūṣayati tena parvabhedo hikkā dāhaśca bhavati ṣaṣṭhe majjānamanupraviśati grahaṇīṃ cātyarthaṃ dūṣayati tena gātrāṇāṃ gauravamatīsāro hṛtpīḍā mūrcchā ca bhavati saptame śukramanupraviśati vyānaṃ cātyarthaṃ kopayati kaphaṃ ca sūkṣmasrotobhyaḥ pracyāvayati tena śleṣmavartiprādurbhāvaḥ kaṭīpṛṣṭhabhaṅgaḥ sarvaceṣṭāvighāto lālāsvedayoratipravṛttirucchvāsanirodhaśca bhavati /
Su, Ka., 6, 25.1 eṣo 'gnikalpaṃ durvāraṃ kruddhasyāmitatejasaḥ /
Su, Ka., 8, 3.2 vāyvagnyambuprakṛtayaḥ kīṭāstu vividhāḥ smṛtāḥ //
Su, Ka., 8, 5.2 ucciṭiṅgo 'gnināmā ca cicciṭiṅgo mayūrikā //
Su, Ka., 8, 11.2 ete hyagniprakṛtayaścaturviṃśatireva ca //
Su, Ka., 8, 18.2 kṣārāgnidagdhavaddaṃśo raktapītasitāruṇaḥ //
Su, Ka., 8, 34.1 pipīlikāḥ sthūlaśīrṣā saṃvāhikā brāhmaṇikā aṅgulikā kapilikā citravarṇeti ṣaṭ tābhir daṣṭe daṃśe śvayathuragnisparśavaddāhaśophau bhavataḥ //
Su, Utt., 1, 11.2 palaṃ bhuvo 'gnito raktaṃ vātāt kṛṣṇaṃ sitaṃ jalāt //
Su, Utt., 6, 18.2 raktāsrāvaṃ sanistodaṃ paśyatyagninibhā diśaḥ //
Su, Utt., 14, 6.1 mahatyapi ca yuñjīta kṣārāgnī vidhikovidaḥ /
Su, Utt., 16, 7.2 tato 'gninā vā pratisārayettāṃ kṣāreṇa vā samyagavekṣya dhīraḥ //
Su, Utt., 17, 24.1 vipācya godhāyakṛdardhapāṭitaṃ supūritaṃ māgadhikābhiragninā /
Su, Utt., 19, 4.2 svedāgnidhūmabhayaśokarujābhighātairabhyāhatām api tathaiva bhiṣak cikitset //
Su, Utt., 24, 17.3 kāsāgnisādaśophāṃśca vṛddhāḥ kurvanti pīnasāḥ //
Su, Utt., 27, 20.2 agnaye kṛttikābhyaśca svāhā svāheti saṃtatam //
Su, Utt., 37, 4.1 ete guhasya rakṣārthaṃ kṛttikomāgniśūlibhiḥ /
Su, Utt., 37, 7.1 skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ /
Su, Utt., 37, 7.1 skandāpasmārasaṃjño yaḥ so 'gnināgnisamadyutiḥ /
Su, Utt., 37, 9.1 bālalīlādharo yo 'yaṃ devo rudrāgnisaṃbhavaḥ /
Su, Utt., 39, 9.1 rudrakopāgnisambhūtaḥ sarvabhūtapratāpanaḥ /
Su, Utt., 39, 103.2 anavasthitadoṣāgnerlaṅghanaṃ doṣapācanam //
Su, Utt., 39, 110.2 bahudoṣasya mandāgneḥ saptarātrāt paraṃ jvare //
Su, Utt., 39, 128.2 kaṭīpṛṣṭhagrahārtasya dīptāgneranuvāsanam //
Su, Utt., 39, 135.1 klinnāṃ yavāgūṃ mandāgniṃ tṛṣārtaṃ pāyayennaram /
Su, Utt., 39, 137.1 dīptāgniṃ bhojayet prājño naraṃ māṃsarasaudanam /
Su, Utt., 39, 142.2 madyaṃ purāṇaṃ mandāgner yavānnopahitaṃ hitam //
Su, Utt., 39, 159.1 anavasthitadoṣāgnerebhiḥ saṃdhukṣito jvaraḥ /
Su, Utt., 39, 220.1 pakvametair ghṛtaṃ pītaṃ vijitya viṣamāgnitām /
Su, Utt., 39, 249.2 pāṇḍuplīhāgnisādibhya etadeva paraṃ hitam //
Su, Utt., 39, 323.1 śambhukrodhodbhavo ghoro balavarṇāgnisādakaḥ /
Su, Utt., 40, 55.1 sakṣāralavaṇair yuktaṃ mandāgniḥ sa pibedghṛtam /
Su, Utt., 40, 76.1 naraṃ rūkṣamavekṣyāgniṃ sakṣāraṃ pāyayedghṛtam /
Su, Utt., 40, 80.2 avedanaṃ susaṃpakvaṃ dīptāgneḥ sucirotthitam //
Su, Utt., 40, 130.1 saktaviḍ doṣabahulaṃ dīptāgniryo 'tisāryate /
Su, Utt., 40, 132.1 dīptāgnirniṣpurīṣo yaḥ sāryate phenilaṃ śakṛt /
Su, Utt., 40, 137.2 saśūlaṃ kṣīṇavarcā yo dīptāgniratisāryate /
Su, Utt., 40, 162.2 dīptāgner laghukoṣṭhasya sthitastasyodarāmayaḥ //
Su, Utt., 40, 166.2 duṣyati grahaṇī jantoragnisādanahetubhiḥ //
Su, Utt., 40, 167.1 atisāre nivṛtte 'pi mandāgnerahitāśinaḥ /
Su, Utt., 40, 170.1 grahaṇyā balamagnirhi sa cāpi grahaṇīṃ śritaḥ /
Su, Utt., 41, 29.1 śvāsāṅgasādakaphasaṃsravatāluśoṣachardyagnisādamadapīnasapāṇḍunidrāḥ /
Su, Utt., 41, 32.1 upācaredātmavantaṃ dīptāgnimakṛśaṃ navam /
Su, Utt., 41, 34.2 dṛḍhe 'gnau bṛṃhayeccāpi nivṛttopadravaṃ naram //
Su, Utt., 42, 10.1 hṛtkukṣiśūlaṃ mukhakaṇṭhaśoṣo vāyor nirodho viṣamāgnitā ca /
Su, Utt., 42, 26.2 tatpibedvātagulmāgnidaurbalyāṭopaśūlanut //
Su, Utt., 42, 33.2 kāsāpasmāramandāgniplīhaśūlānilāñjayet //
Su, Utt., 42, 43.1 ayaḥpātre 'gninālpena paktvā lehyamathoddharet /
Su, Utt., 42, 51.2 gulmaplīhāgnisādāṃstā nāśayeyuraśeṣataḥ //
Su, Utt., 43, 8.1 gauravaṃ kaphasaṃsrāvo 'ruciḥ stambho 'gnimārdavam /
Su, Utt., 44, 13.1 upadravāsteṣvaruciḥ pipāsā chardirjvaro mūrdharujāgnisādaḥ /
Su, Utt., 44, 23.1 maṇḍūralohāgniviḍaṅgapathyāvyoṣāṃśakaḥ sarvasamānatāpyaḥ /
Su, Utt., 44, 33.2 sindhūdbhavaṃ vāgnisamaṃ ca kṛtvā kṣiptvā ca mūtre sakṛdeva taptam //
Su, Utt., 45, 13.2 akṣīṇabalamāṃsāgneḥ kartavyamapatarpaṇam //
Su, Utt., 47, 9.2 kāyāgninā hyagnisamaṃ sametya kurute madam //
Su, Utt., 47, 9.2 kāyāgninā hyagnisamaṃ sametya kurute madam //
Su, Utt., 48, 18.1 suvarṇarūpyādibhiragnitaptair loṣṭaiḥ kṛtaṃ vā sikatādibhir vā /
Su, Utt., 49, 31.2 pibet payo 'gnitaptaṃ ca nirvāpya gṛhagodhikām //
Su, Utt., 51, 28.1 bilvapuṣkarabhūtīkasauvarcalakaṇāgnibhiḥ /
Su, Utt., 51, 56.1 yathāgniriddhaḥ pavanānuviddho vajraṃ yathā vā surarājamuktam /
Su, Utt., 52, 7.2 svaśabdavaiṣamyamarocako 'gnisādaśca liṅgāni bhavantyamūni //
Su, Utt., 52, 32.1 śvāsāgnisādasvarabhedabhinnānnihantyudīrṇānapi pañca kāsān /
Su, Utt., 52, 39.1 viḍaṅgasindhutriphalāyavānīpāṭhāgnidhānyaiśca picupramāṇaiḥ /
Su, Utt., 52, 42.2 pāṭhāmṛtāgranthikaśaṅkhapuṣpīrāsnāgnyapāmārgabalāyavāsān //
Su, Utt., 52, 45.2 tadrājayakṣmagrahaṇīpradoṣaśophāgnimāndyasvarabhedakāsān //
Su, Utt., 54, 10.1 śūlāgnimāndyapāṇḍutvaviṣṭambhabalasaṃkṣayāḥ /
Su, Utt., 55, 50.1 mūtreṇa devadārvagnitriphalābṛhatīḥ pibet /
Su, Utt., 56, 12.1 sādhyāsu pārṣṇyor dahanaṃ praśastam agnipratāpo vamanaṃ ca tīkṣṇam /
Su, Utt., 59, 5.2 agninā dahyamānābhaiḥ pittāghātena mehati //
Su, Utt., 60, 32.2 devagrahe devagṛhe hutvāgniṃ prāpayed balim //
Su, Utt., 62, 10.1 chardyagnisādasadanārucikāsayukto yoṣidviviktaratiralpamatipracāraḥ /
Su, Utt., 64, 6.2 mande 'gnau kopamāyānti sarveṣāṃ mārutādayaḥ //
Su, Utt., 64, 12.1 śīte sāgnau nivāte ca guruprāvaraṇe gṛhe /
Su, Utt., 64, 41.1 rasāṃścāgniguṇodriktān nidāghe parivarjayet /
Su, Utt., 64, 62.1 ekakālaṃ bhaveddeyo durbalāgnivivṛddhaye /
Su, Utt., 64, 62.2 samāgnaye tathāhāro dvikālamapi pūjitaḥ //
Su, Utt., 64, 63.2 mandāgnaye rogiṇe ca mātrāhīnaḥ praśasyate //
Su, Utt., 64, 82.1 grāseṣu cūrṇamabalāgniṣu dīpanīyaṃ vājīkarāṇyapi tu yojayituṃ yateta /
Su, Utt., 65, 36.2 yathā agnirvāyunā sahitaḥ kakṣe vṛddhiṃ gacchati tathā vātapittakaphaduṣṭo vraṇa iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 13.2, 1.14 yathā pradīpaḥ parasparaviruddhatailāgnivartisaṃyogād arthaprakāśaṃ janayatyevaṃ sattvarajastamāṃsi parasparaviruddhānyarthaṃ niṣpādayanti /
SKBh zu SāṃKār, 41.2, 1.2 ādigrahaṇād yathā śaityaṃ vinā nāpo bhavanti śaityaṃ vādbhir vināgnir uṣṇaṃ vinā vāyuḥ sparśaṃ vinākāśam avakāśaṃ vinā pṛthivī gandhaṃ vinā tadvat /
SKBh zu SāṃKār, 67.2, 1.8 yathā nāgninā dagdhāni bījāni prarohaṇasamarthānyevam etāni dharmādīni bandhanāni na samarthāni /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 13.2, 1.3 yato 'gner ūrdhvaṃ jvalanaṃ bhavati tad eva lāghavaṃ kasyacit tiryaggamane hetur yathā vāyoḥ /
Sūryasiddhānta
SūrSiddh, 1, 30.1 indo rasāgnitritrīṣusaptabhūdharamārgaṇāḥ /
SūrSiddh, 1, 33.1 candroccasyāgniśūnyāśvivasusarpārṇavā yuge /
SūrSiddh, 1, 33.2 vāmaṃ pātasya vasvagniyamāśviśikhidasrakāḥ //
SūrSiddh, 1, 37.2 cāndrāḥ khāṣṭakhakhavyomakhāgnikhartuniśākarāḥ //
SūrSiddh, 1, 42.2 go'gnayaḥ śanimandasya pātānām atha vāmataḥ //
SūrSiddh, 1, 47.2 khacatuṣkayamādryagniśararandhraniśākarāḥ //
SūrSiddh, 2, 19.1 muniṣaḍyamanetrāṇi candrāgnikṛtadasrakāḥ /
SūrSiddh, 2, 21.1 ṣaṭpañcalocanaguṇāś candranetrāgnivahnayaḥ /
SūrSiddh, 2, 21.2 yamādrivahnijvalanā randhraśūnyārṇavāgnayaḥ //
SūrSiddh, 2, 22.1 rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
SūrSiddh, 2, 22.1 rūpāgnisāgaraguṇā vasvagnikṛtavahnayaḥ /
SūrSiddh, 2, 26.1 guṇāśvirūpanetrāṇi pāvakāgniguṇāśvinaḥ /
SūrSiddh, 2, 27.1 navāṣṭanavanetrāṇi pāvakaikayamāgnayaḥ /
SūrSiddh, 2, 27.2 gajāgnisāgaraguṇā utkramajyārdhapiṇḍakāḥ //
SūrSiddh, 2, 35.1 yugmānte 'rthādrayaḥ khāgnisurāḥ sūryā navārṇavāḥ /
SūrSiddh, 2, 36.1 kujādīnāṃ ataḥ śīghrā yugmānte 'rthāgnidasrakāḥ /
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
SūrSiddh, 2, 36.2 guṇāgnicandrāḥ khanagā dvirasākṣīṇi go'gnayaḥ //
Sūryaśataka
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Tantrākhyāyikā
TAkhy, 1, 227.1 asaṃbhāvyam etat tvadvidhānām agnimukhānāṃ daṃśavṛttīnām //
TAkhy, 1, 499.1 sa kadāciddhemantakāle 'sukhāsīno 'tivihvalatayā khadyotaṃ dṛṣṭvāgnir ayam ity āhāryaiḥ śuṣkatṛṇaparṇair ācchādya prasāritabhujaḥ kakṣakukṣivakṣaḥpradeśān kaṇḍūyamānaḥ pratāpamanorathasukhāni kilānubhavati //
TAkhy, 1, 593.1 ity uktvāhāryaiḥ śuṣkadāruparṇanicayair vṛkṣavivaram āpūryāgnim ādīpayitum ārabdhaḥ //
TAkhy, 1, 598.1 kim idam īdṛśam agnipatanam adhyavasitaṃ bhavateti //
Vaikhānasadharmasūtra
VaikhDhS, 1, 5.3 śālīnavṛttir niyamair yutaḥ pākayajñair iṣṭvāgnīn ādhāya pakṣe pakṣe darśapūrṇamāsayājī caturṣu caturṣu māseṣu cāturmāsyayājī ṣaṭsu ṣaṭsu māseṣu paśubandhayājī pratisaṃvatsaraṃ somayājī ca /
VaikhDhS, 1, 5.4 yāyāvaro haviryajñaiḥ somayajñaiś ca yajate yājayaty adhīte 'dhyāpayati dadāti pratigṛhṇāti ṣaṭkarmanirato nityamagniparicaraṇam atithibhyo 'bhyāgatebhyo 'nnādyaṃ ca kurute /
VaikhDhS, 1, 5.6 nārāyaṇaparāyaṇaḥ sāyaṃ prātar agnihotraṃ hutvā mārgaśīrṣajyeṣṭhamāsayor asidhārāvrataṃ vanauṣadhibhir agniparicaraṇaṃ karoti //
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.1 gṛhasthaḥ sapatnīkaḥ pañcāgnibhis tretāgnibhirvā gṛhād vanāśramaṃ yāsyann āhitāgnir anāhitāgniś caupāsanam araṇyāmāropya gṛhe mathitvā śrāmaṇakīyavidhānenādhāyāghāraṃ hutvāśrāmaṇakāgnim ādāya tṛtīyam āśramaṃ gacchet /
VaikhDhS, 1, 6.2 pūrvavad agnyālayaprokṣaṇollekhanādikarma kuryāt /
VaikhDhS, 1, 6.3 tṛtīyām api vediṃ parimṛjya ṣaḍaṅgulāgner darbhair grathite 'dhas tridhākṛtaṃ rajjuvat mūle baddhaṃ ṣaṭtriṃśadaṅgulapramāṇaṃ paristaraṇakūrcaṃ kṛtvā madhyavedyāṃ paristṛṇāti śrāmaṇakaṃ /
VaikhDhS, 1, 6.5 śrāmaṇakāgneś cordhvavedir dvātriṃśadaṅgulyāyatā caturaṅgulivistāronnatā /
VaikhDhS, 1, 6.8 dvādaśāṅgulaṃ madhye nimnaṃ trivedisahitaṃ kuṇḍaṃ kṛtvādhāya vanastho nityam aupāsanavat sāyaṃ prātar āhutīr hutvā mahāvyāhṛtibhiḥ śrāmaṇakāgniṃ juhuyāt /
VaikhDhS, 1, 6.9 patnīko dārair agnibhir vinā vanaṃ gacchet //
VaikhDhS, 1, 7.3 audumbaro 'kṛṣṭaphalāvāpyauṣadhibhojī mūlaphalāśī vāṇahiṅgulaśunamadhumatsyamāṃsapūtyannadhānyāmlaparasparśanaparapākavarjī devarṣipitṛmanuṣyapūjī vanacaro grāmabahiṣkṛtaḥ sāyaṃ prātar agnihotraṃ hutvā śrāmaṇakāgnihomaṃ vaiśvadevahomaṃ kurvaṃs tapaḥ samācarati /
VaikhDhS, 1, 7.4 śrāmaṇakāgnim ekam evādhāya juhotīty eke /
VaikhDhS, 1, 7.6 vālakhilyo jaṭādharaś cīravalkalavasano 'rkāgniḥ kārttikyāṃ paurṇamāsyāṃ puṣkalaṃ bhuktam utsṛjyānyathā śeṣān māsān upajīvya tapaḥ kuryāt /
VaikhDhS, 1, 7.7 asya sūrya evāgnir bhavatīty āmananti /
VaikhDhS, 1, 11.7 bhrūmadhyagāḥ kṣetrajñaparamātmanor yoge sattvarūpāgnidvāreṇa bhrūmadhyaṃ nītvā pañcabhyo 'ṅguṣṭhādibhyaḥ sthānebhya ākarṣaṇaṃ punaḥ piṅgalādvāreṇa niṣkramaṇaṃ pralayāntaṃ kṣetrajñayogāntaṃ vā kurvanti /
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 1.0 atha vanasthasya śrāmaṇakavidhānaṃ gṛhasthaḥ somayājī putraṃ pautraṃ ca dṛṣṭvā tatputrādīn gṛhe saṃsthāpya mauṇḍyaṃ kṛtvā prājāpatyaṃ kṛcchraṃ cared vasante śuklapakṣe puṇyakṣetre patnyā sārdhaṃ vanāśramaṃ yāti pūrvasmin divase kṛtasnānaḥ saṃkalpya kuśodakaṃ pītvopavāsaṃ kuryād aupāsanahomaṃ hutvāgnimayaṃ te yonir ityaraṇyām āropayed darśapūrṇamāsavidhānena darbhādīn saṃgṛhya pūrvavat paristaraṇakūrcān paridhīn samidho veṇudaṇḍopavītakamaṇḍaluvalkalādīn saṃbharati pūrvoktavidhināgnikuṇḍaṃ kuryād aparasmin divase vaiśvānarasūktenāgniṃ mathitvā prajvālyāgna āyāhy upāvarohety agniṃ nidhāya pūrvavac chrāmaṇakāgnyāghāraṃ juhoti praṇamyāgniṃ pariṣicyāgne prāyaścitte tvam iti pañcaprāyaścittaṃ hutvāpo hiraṇyāvamānair ātmānaṃ prokṣya brahmadaivatyaṃ vaiṣṇavaṃ pañcavāruṇaṃ ca pradhānān vyāhṛtyantaṃ yajet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 3.2 yena devā iti kamaṇḍalumṛdgrahiṇyau pūrvavad upānaṭchatre ca gṛhṇāty agnīn gārhapatyādīn copajvālyāgnihotraṃ hutvāhavanīye prājāpatyaṃ viṣṇusūktaṃ ca sarvatrāgnaye svāhā somāya viṣṇave svāheti hutvāgnīn araṇyām āropayati vane 'drau vivikte nadītīre vanāśramaṃ prakᄆpya yathoktam agnikuṇḍāni kuryāt patnyā sahāgnīn ādāya pātrādisambhārayukto vanāśramaṃ samāśrayaty agnyāyatane prokṣya khanitvā lekhāḥ ṣaḍ ullikhya suvarṇaśakalaṃ vrīhīṃś ca nidhāya śrāmaṇakāgniṃ nidadhyāt //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 4.0 vanyān eva pārthivān vānaspatyān kulīrodghātāñchaṇān purāṇān kuśadarbhān ūrṇāstukāṃ plakṣāgraṃ sugandhitejanaṃ gugguluṃ hiraṇyaśakalān sūryakāntaṃ ca saṃbharati vānaprasthān ṛtvijo vṛtvāgniṃ mathitvā gārhapatyādīṃs tretāgnīn pañcāgnīn vāgnyādheyakrameṇādhāyāhutī dve dve hutvā nityaṃ dvikālaṃ vanyair eva juhoti vanāśramī muniḥ snānaśaucasvādhyāyatapodānejyāpavāsopasthanigrahavratamaunānīti niyamān daśaitān satyānṛśaṃsyārjavakṣamādamaprītiprasādamārdavāhiṃsāmādhuryāṇīti yamān daśāmūṃś ca samācarati bhaktyā viṣṇuṃ dhyāyann agnihotraśrāmaṇakāgnihomau dvikālaṃ notsṛjan grāmyāśanaṃ tyaktvā vanyauṣadhīḥ phalaṃ mūlaṃ śākaṃ vā nityāśanaṃ saṃkalpya tirodhā bhūr ityāhṛtyāparāhṇe svayaṃ patnī vā haviṣyam āsrāvitaṃ pacati vaiśvadevānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśnāti //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 5.0 rātrau nāśnīyād adhastād darbhāṃs tṛṇāni parṇāni vāstīrya suvrataḥ suvratāṃ patnīṃ vinaikaḥ śayīta sāsya śuśrūṣāṃ karoty enāṃ nopagacchet mātṛvan niṣkāmaḥ prekṣetordhvaretā jitendriyo darśapūrṇamāsau cāturmāsyaṃ nakṣatreṣṭim āgrayaṇeṣṭiṃ ca vanyauṣadhībhiḥ pūrvavad yajed anukramān mūlaiḥ phalaiḥ pattraiḥ puṣpair vā tattatkālena pakvaiḥ svayam eva saṃśīrṇaiḥ prāṇaṃ pravartayann uttarottare 'py adhikaṃ tapaḥsaṃyogaṃ phalādiviśiṣṭam ācared atha vāhitāgniḥ sarvān agnīn araṇyām āropya sarvaiḥ saṃvāpamantraiḥ pārthivān vānaspatyāṃś ca sarvān samūhya nirmanthyaitena vidhināgnim agnyādheyavidhānena ca mantraiḥ sarvaiḥ sabhyāgnyāyatane śrāmaṇakāgnim ādhāyāharet sabhyasya bhedaḥ śrāmaṇakāgnir ity āhuḥ apatnīkaś ca bhikṣuvad agnau homaṃ hutvāraṇyādipātrāṇi ca prakṣipya putre bhāryāṃ nidhāya tathāgnīn ātmany āropya valkalopavītādīn bhikṣāpātraṃ ca saṃgṛhyānagnir adāro gatvā vane nivaset tapasāṃ śramaṇam etan mūlaṃ tasmād etadvidhānam enam agniṃ ca śrāmaṇakam ity āha vikhanāḥ //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 7.0 sruci sruveṇa catur gṛhītaṃ gṛhītvā sarvāgniṣv oṃ svāheti juhuyād agnihotrahavaṇīm āhavanīye mṛcchilāmayebhyo 'nyāni pātrāṇi gārhapatye prakṣipati gṛhastho 'nāhitāgnir aupāsane vanasthaś ca śrāmaṇakāgnau homaṃ hutvā pātrāṇi prakṣipet paccho 'rdharcaśo vyastāṃ samastāṃ ca sāvitrīṃ japtvā bhikṣāśramaṃ praviśāmīti taṃ praviśati antar vedyāṃ sthitvā gārhapatyādīn yā te 'gne yajñiyeti pratyekaṃ trir āghrāya bhavataṃ naḥ samanasāv ity ātmany āropayet bhūr bhuvaḥ svaḥ saṃnyastaṃ mayeti trir upāṃśūccaiś ca praiṣam uktvā dakṣiṇahastena sakṛj jalaṃ pītvācamya tathaivoktvā trir jalāñjaliṃ visṛjen mekhalāṃ catvāry upavītāny ekaṃ vopavītaṃ kṛṣṇājinam uttarīyaṃ ca pūrvavad dadāti //
VaikhDhS, 2, 9.0 dharmyaṃ sadācāraṃ nivītī dakṣiṇe karṇe yajñopavītaṃ kṛtvotkaṭikām āsīno 'hany udaṅmukho rātrau dakṣiṇāmukhas tṛṇair antarite mūtrapurīṣe visṛjen nadyāṃ goṣṭhe pathi chāyāyāṃ bhasmany apsu kuśe darbhe vā nācaret goviprodakāgnivāyvarkatārendūn na paśyan kuryāt vāmahastena liṅgaṃ saṃgṛhyotthāyodakasya pārśve tathāsīno brahmacārī gṛhastho 'pi śiśne dvir hastayoś ca dvir dvir gude ṣaṭ kṛtvas mṛdaṃ dattvoddhṛtair eva jalaiḥ śaucaṃ kuryāt karaṃ vāmaṃ daśa kṛtvaḥ karāv ubhau ca tathā mṛdādbhiḥ prakṣālayet vanasthasya bhikṣoś caitad dviguṇaṃ bhavati rātrau yathoktārdhaṃ vā retovisarge mūtravac chaucaṃ kartavyaṃ retasas trir ity eke sa upavītī prāṅmukha udaṅmukho vānyatrāsitvā mṛdāmbunā pūrvavat pādau pāṇī ca prakṣālyācamya mantreṇācamati //
VaikhDhS, 2, 10.0 brāhmaṇo hṛdgābhiḥ kṣatriyaḥ kaṇṭhagābhir vaiśyas tālugābhir adbhir ācāmeta ātmānaṃ prokṣya pratyarkam apo visṛjyārkaṃ paryety udakasyāgner vāmapārśvaṃ prāṇān āyamya pratyekam oṃkārādisaptavyāhṛtipūrvāṃ gāyatrīm ante saśiraskāṃ trir japet sa prāṇāyāmas trīn ekaṃ vā prāṇāyāmaṃ kṛtvā pūtaḥ śataṃ daśa aṣṭau vā sāvitrīṃ sāyaṃprātaḥ saṃdhyām upāsya naiśikam āhnikaṃ caino 'pamṛjyate dvijātiḥ saṃdhyopāsanahīnaḥ śūdrasamo bhavati brahmacārī svanāma saṃkīrtyābhivādayed ahaṃ bho iti śrotre ca saṃspṛśya guroḥ pādaṃ dakṣiṇaṃ dakṣiṇena pāṇinā vāmaṃ vāmena vyatyasyar āpādam gṛhṇann ānataśīrṣo 'bhivādayaty āyuṣmān bhava saumyety enaṃ śaṃsed anāśīrvādī nābhivandyo mātā pitā gurur vidvāṃsaś ca pratyaham abhivādanīyāḥ //
VaikhDhS, 2, 12.0 tadbhāryāputrayoḥ svaśiṣyasya coparame manuṣyayajñe śrāddhabhojane caikāham anadhyāyaḥ syāt āpadārtyor aprāyatye vṛkṣaṇau yānaśayaneṣv ārūḍhaḥ prasāritapādo mūtrapurīṣaretovisarge grāme 'ntaḥśave saty abhakṣyānnabhojane chardane śmaśānadeśe saṃdhyāstanite bhūkampe digdāhe 'śanyulkānipāte rudhiropalapāṃsuvarṣe sūryendurāhugrahaṇe ca tat tat kāle nādhīyīta paratreha śreyaskaro vedas tad adhyetavyo 'nte visṛjya praṇavaṃ bravīti laukikāgnau samidhau hutvā bhikṣānnaṃ medhāpradaṃ śuddhaṃ maunī bhuñjīta pauṣe māghe vā māse grāmād bahir jalānte pūrvavad vratavisargahomaṃ hutvā svādhyāyam utsṛjya pakṣe śukle vedaṃ kṛṣṇe vedāṅgaṃ ca yāvad antaṃ samadhītya guror dakṣiṇāṃ dattvā samāvartīṣyāt //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 1.0 gṛhasthāśramī dve yajñopavīte vaiṇavaṃ daṇḍaṃ kamaṇḍaluṃ ca dhārayet snātvā sabhāryo gṛhyāgnau gārhyāṇi karmāṇi śrautāgniṣu śrautāni kuryāt sāyaṃ ca homānte 'tithīn abhyāgatān prāśayitvā mitaṃ prāśya patnyā śayīta ārdrapādaḥ pratyag uttaraśirā na svapity ṛturātriṣu svabhāryām upagacched ādau trirātram ṛtumatīgamanasahāsanaśayanāni varjayet paradārān na saṃgacchet paradāragamanād āyuḥ śrīr brahmavarcasaṃ vinaśyati bhāryayā saha nāśnāty aśnantīṃ tāṃ jṛmbhamāṇāṃ nagnāṃ ca nāvalokayet asatyavādaṃ varjayaty asatyāt paraṃ pāpaṃ satyāt paro dharmaś ca nāsti sarvaprāṇihito 'droheṇaiva jīvec chuddhārthavān kusūladhānyaḥ kumbhīdhānyo 'śvastaniko vā syāt dvijātiḥ patitāntyajātān na spṛśed udaye 'stamaye ca sūryaṃ nekṣeta devaguruvipraghṛtakṣīradadhimṛttoyasamiddarbhāgnivanaspatīn pradakṣiṇaṃ gacchet //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 2.0 snātakarājaguruśreṣṭharogibhārabhṛdantarvatnīnāṃ deyo vātārkaraśmibhiḥ panthānaḥ śudhyanti parasyāsanaśayanāny adattāni nopayuñjīta adatteṣūpayukteṣu svapuṇyacaturthāṃśo jahāti anyopayuktāni vastramālyopānaṭchattrāṇi naiva dhārayed agnau pādaṃ na tāpayed agnāv agniṃ vā devālaye 'gnau jale ca mūtrapurīṣapūyaśoṇitaretaḥśleṣmocchiṣṭāṅganiṣpeṣān na prakṣipet nagnāṃ parastriyaṃ viṇmūtre ca na paśyed ucchiṣṭo devārkacandragraharkṣatārā nekṣeta devagurusnātakadīkṣitarājagośreṣṭhānāṃ chāyāṃ nākramati indradhanuḥ parasmai na darśayen na vadet svapantaṃ nāvabodhayed eko 'dhvānaṃ na gacchet parakṣetre carantīṃ gāṃ dhayantaṃ vatsaṃ ca na vārayej jīrṇamalavāsā na syāt //
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
VaikhDhS, 3, 4.0 carmamayasaṃhatāni vastrāṇi śākamūlaphalāni ca prokṣayed ghṛtādīni dravyāṇy utpūyolkayā darśayet kauśeyāvikāny ūṣair aṃśutaṭṭāni śrīphalaiḥ śaṅkhaśuktigośṛṅgāṇi sarṣapaiḥ savāribhir mṛnmayāni punar dāhena gṛhaṃ mārjanopalepanāpsekair bhūmiṃ khananādanyamṛtpūraṇagovāsakādyair mārjanādyaiś ca śodhayed gotṛptikaraṃ bhūgataṃ toyaṃ doṣavihīnaṃ supūtaṃ vākśastaṃ vārinirṇiktam adṛṣṭaṃ yoṣidāsyaṃ kāruhastaḥ prasāritapaṇyaṃ ca sarvadā śuddhaṃ śakunyucchiṣṭaṃ phalam anindyaṃ maśakamakṣikānilīnaṃ tadvipruṣaś ca na dūṣyāṇi vāyvagnisūryaraśmibhiḥ spṛṣṭaṃ ca medhyam āture bāle pacanālaye ca śaucaṃ na vicāraṇīyaṃ yathāśakti syād viṇmūtrābhyāṃ bahvāpo na dūṣyāḥ parasyācāmatas toyabindubhir bhūmau nipatyodgataiḥ pādaspṛṣṭair ācāmayan nāśuciḥ syāt //
VaikhDhS, 3, 5.0 vānaprastho nityasvādhyāyī kuśedhmādīn agnyarthaṃ śākamūlaphalāny aśanārthaṃ ca śucau jātāny āhared anyādhīnam anyotsṛṣṭam aśucau jātaṃ gorasaṃ ca varjayet dhānyadhanasaṃcayaṃ na kurvīta vastraṃ nācchādayet madhūkte toyaṃ māṃsokte paiṣṭikaṃ gṛhṇāti sarvabhūteṣu dayāluḥ samaḥ kṣāntaḥ śucir nirasūyakaḥ sukhe niḥspṛho maṅgalyavāṇīrṣyākārpaṇyavarjī matsyādīn daṃśakān sīrakṛṣṭajātāni kandamūlaphalaśākādīni ca tyajan jaṭāśmaśruromanakhāni dhārayaṃs trikālasnāyī dharā āśayo vanyair eva carupuroḍāśān nirvapet palāṇḍvādīn niryāsaṃ śvetavṛntākaṃ suniṣaṇṇakaṃ śleṣmātakaṃ vrajakaliṃ citrakaṃ śigruṃ bhūstṛṇaṃ kovidāraṃ mūlakaṃ ca varjayati muneḥ sarvaṃ māṃsaṃ gomāṃsatulyaṃ dhānyāmlaṃ surāsamaṃ bhavati pūrvasaṃcitāśanaṃ pūrvāṇi vasanāny āśvayuje māsi tyajati vedavedāntena dhyānayogī tapaḥ samācarati apatnīko 'nagnir adāro 'niketano vṛkṣamūle vasan vanasthāśrameṣu gṛhasthānāṃ gṛheṣu vā bhikṣāṃ bhikṣitvāmbupārśve śuddhe parṇe prāṇayātrāmātram annaṃ bhikṣuvad aśnāti śarīraṃ śoṣayann uttaram uttaraṃ tīvraṃ tapaḥ kuryāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 6.1, 2.0 sarpiṣo jatuno madhūcchiṣṭasya cāgnisaṃyogād dravatā yā saṃjāyate tad adbhiḥ samānatvaṃ pṛthivyāḥ //
VaiSūVṛ zu VaiśSū, 2, 1, 7, 1.0 eṣāṃ ca taijasānāṃ yadagnisaṃyogād dravatvamupajāyate tadadbhiḥ sāmānyaṃ tejasaḥ //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 1.0 dhūmo'gneḥ saṃyogi //
VaiSūVṛ zu VaiśSū, 3, 1, 8.3, 4.0 caturdhā virodhi abhūtaṃ varṣakarma vāyvabhrasaṃyogasya bhūtasya liṅgam bhūtaṃ varṣakarma vāyvabhrasaṃyogasyābhūtasya liṅgam abhūtā śyāmatā abhūtasyāgnisaṃyogasya liṅgam bhūtaṃ kāryaṃ bhūtasya kāraṇasaṃyogasya liṅgam //
VaiSūVṛ zu VaiśSū, 5, 2, 11.1, 1.0 tā agniṃ garbhaṃ dadhire vabhūṣā iti ca vaidikaṃ vākyaṃ divyāsvapsu tejaso liṅgamiti //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 1.0 agneravasthāne tiryag vā gamane pacyamānasyābhasmībhāvaḥ syād apāṃ vā tathā vāyor atiryaggamane pūyamānadravyāṇāṃ pavanābhāvo 'gneścāprabodhaḥ vinaṣṭaśarīrāṇāmātmanāṃ sargādau pṛthivyādiparamāṇuṣvādyaṃ parasparopasarpaṇakarma na syāt tathā labdhabhūmīnāṃ yogināṃ kalpānte 'bhisaṃdhāya prayatnena manaḥ śarīrād vyatiricyāvatiṣṭhamānānāṃ sargādau navaśarīrasaṃbandhāya manasa ādyaṃ karma na bhavet adṛṣṭādṛte //
VaiSūVṛ zu VaiśSū, 5, 2, 14, 2.0 tasmādagner ūrdhvajvalanaṃ vāyośca tiryakpavanam aṇūnāṃ copasarpaṇakarma manasaścādyaṃ karma etāni prāṇināmadṛṣṭena kṛtāni //
VaiSūVṛ zu VaiśSū, 6, 1, 1, 1.0 agnihotraṃ juhuyāt svargakāmaḥ ityevaṃbhūtā racanā bhagavato maheśvarasya buddhipūrvā sā tataḥ pramāṇam āptapraṇītatvasya satyatāvyāpteḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 1, 6, 1.0 yathā bhūtāni anitaretarāṅgaṃ na paraspareṇa kāryakāraṇabhūtāni na hyaraṇī agneḥ kāraṇam api tu svāvayavā eva atha cāraṇyoragneśca kramaḥ //
VaiSūVṛ zu VaiśSū, 6, 2, 2, 13.0 kālaniyamaḥ vasante brāhmaṇo'gnīn ādadhīta //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 5, 1.0 agnisaṃyogācca pārthiveṣu paramāṇuṣu rūpādīnāṃ vināśaḥ kārye samavetānāṃ tvāśrayaparamāṇuṣvagnisaṃyogād eva kutaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 8, 1.0 salilānalānilaparamāṇurūpādayo nityā āśrayanityatvād virodhiguṇāntarāprādurbhāvācca nāgnisaṃyogād vināśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 10, 1.0 anityāyāṃ kāryarūpāyāṃ pṛthivyāṃ kāraṇaguṇapūrvā rūpādayo jāyante nityāyāṃ tu paramāṇusvabhāvāyāṃ pākajāḥ pākād agnisaṃyogājjātāḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 13.1, 1.0 agnisaṃyogānnivṛtteṣu śyāmādiṣu pākajā jāyante iti te'pi guṇarahite siddhāḥ //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 9, 22.1, 1.0 agnyarthino dhūmadarśanaṃ yadutpannaṃ tadapekṣādātmāntaḥkaraṇasaṃyogād viśiṣṭācca bhāvanākhyasaṃskārād yatra dhūmastatrāgniḥ iti smṛtirutpadyate //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 17.1, 1.0 kāraṇe ghaṭe'kāraṇe cāgnāvagnisaṃyogaḥ samavetatvāt kāraṇaṃ pākajānām //
VaiSūVṛ zu VaiśSū, 10, 18.1, 1.0 aṇūnāṃ pākajarūpādyārambhe'ṇubhiḥ saṃyukte'gnau samavetamuṣṇasparśaṃ vaiśeṣikaṃ guṇam apekṣate saṃyogaḥ //
Viṣṇupurāṇa
ViPur, 1, 4, 22.1 tvaṃ yajñastvaṃ vaṣaṭkārastvamoṃkārastvamagnayaḥ /
ViPur, 1, 9, 62.2 sarvādityaiḥ samaṃ pūṣā pāvako 'yaṃ sahāgnibhiḥ //
ViPur, 1, 9, 68.3 indras tvam agniḥ pavano varuṇaḥ savitā yamaḥ /
ViPur, 1, 10, 14.1 yo 'sāv agnir abhimānī brahmaṇas tanayo 'grajaḥ /
ViPur, 1, 10, 18.2 agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
ViPur, 1, 10, 18.2 agniṣvāttā barhiṣado 'nagnayaḥ sāgnayaś ca ye //
ViPur, 1, 12, 65.1 prāṇo 'ntaḥsuṣirāj jāto mukhād agnir ajāyata /
ViPur, 1, 13, 39.2 dīpyamānaḥ svavapuṣā sākṣād agnir iva jvalan //
ViPur, 1, 15, 3.2 mukhebhyo vāyum agniṃ ca te 'sṛjañjātamanyavaḥ //
ViPur, 1, 15, 4.2 tān agnir adahad ghoras tatrābhūd drumasaṃkṣayaḥ //
ViPur, 1, 15, 10.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati //
ViPur, 1, 15, 10.2 agnināgnisamo bhūyaḥ prajāḥ saṃvardhayiṣyati //
ViPur, 1, 15, 115.1 agniputraḥ kumāras tu śarastambe vyajāyata /
ViPur, 1, 16, 2.2 dadāha nāgnir nāstraiś ca kṣuṇṇas tatyāja jīvitam //
ViPur, 1, 17, 3.2 vāyur agnir apāṃ nāthaḥ somaś cāsīn mahāsuraḥ //
ViPur, 1, 17, 45.3 vāyo samedhayāgniṃ tvaṃ dahyatām eṣa pāpakṛt //
ViPur, 1, 17, 64.1 agneḥ śītena toyasya tṛṣā bhaktasya ca kṣudhā /
ViPur, 1, 17, 86.1 naivāgninā na cārkeṇa nendunā na ca vāyunā /
ViPur, 1, 18, 27.2 dahyamānas tvam asmābhir agninā bāla rakṣitaḥ /
ViPur, 1, 19, 40.2 bālo 'gniṃ kiṃ na khadyotam asureśvara manyate //
ViPur, 1, 19, 59.1 nāgnir dahati naivāyaṃ śastraiś chinno na coragaiḥ /
ViPur, 1, 19, 68.2 bhūmyāpo 'gnir nabho vāyuḥ śabdaḥ sparśas tathā rasaḥ //
ViPur, 1, 20, 22.1 śastrāṇi pātitāny aṅge kṣipto yaccāgnisaṃhatau /
ViPur, 1, 22, 27.1 agnyantakādirūpeṇa bhāgenānyena vartate /
ViPur, 2, 2, 45.2 lakṣmīviṣṇvagnisūryādidevānāṃ munisattama /
ViPur, 2, 4, 89.1 sthālīstham agnisaṃyogādudreki salilaṃ yathā /
ViPur, 2, 5, 16.2 kirīṭī sragdharo bhāti sāgniḥ śveta ivācalaḥ //
ViPur, 2, 6, 6.1 yamasya viṣaye ghorāḥ śastrāgnibhayadāyinaḥ /
ViPur, 2, 7, 28.1 dāruṇyagniryathā tailaṃ tile tadvatpumān api /
ViPur, 2, 8, 21.2 viśatyagnim ato rātrau vahnirdūrāt prakāśate //
ViPur, 2, 9, 9.3 nālair vikṣipate 'bhreṣu dhūmāgnyanilamūrtiṣu //
ViPur, 2, 12, 16.1 vāyvagnidravyasambhūto rathaścandrasutasya ca /
ViPur, 2, 12, 34.1 pucche 'gniśca mahendraś ca kaśyapo 'tha tato dhruvaḥ /
ViPur, 3, 1, 18.1 jyotirdhāmā pṛthuḥ kāvyaścaitro 'gnirvanakastathā /
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
ViPur, 3, 8, 22.2 nityodakī bhavedvipraḥ kuryāccāgniparigraham //
ViPur, 3, 9, 3.1 ubhe saṃdhye raviṃ bhūpa tathaivāgniṃ samāhitaḥ /
ViPur, 3, 9, 23.2 sa dahatyagnivaddoṣāñjayellokāṃśca śāśvatān //
ViPur, 3, 9, 32.1 kṛtvāgnihotraṃ svaśarīrasaṃsthaṃ śārīramagniṃ svamukhe juhoti /
ViPur, 3, 9, 32.2 viprastu bhikṣopagatairhavirbhiścitāgninā sa vrajati sma lokān //
ViPur, 3, 11, 11.1 ātmacchāyāṃ tarucchāyāṃ gosūryāgnyanilāṃstathā /
ViPur, 3, 11, 82.2 nākāle nātisaṃkīrṇe dattvāgraṃ ca naro 'gnaye //
ViPur, 3, 11, 91.1 agnirāpyāyayatvannaṃ pārthivaṃ pavaneritaḥ /
ViPur, 3, 11, 92.1 annaṃ balāya me bhūmerapāmagnyanilasya ca /
ViPur, 3, 11, 94.1 agastiragnirvaḍavānalaśca bhuktaṃ mayānnaṃ jarayatvaśeṣam /
ViPur, 3, 12, 1.3 dvikālaṃ ca nametsaṃdhyām agnīnupacarettathā //
ViPur, 3, 12, 27.1 somāgnyarkāmbuvāyūnāṃ pūjyānāṃ ca na saṃmukham /
ViPur, 3, 13, 17.2 sadyaḥ śaucaṃ tathecchāto jalāgnyudbandhanādiṣu //
ViPur, 3, 14, 1.2 brahmendrarudranāsatyasūryāgnivasumārutān /
ViPur, 3, 15, 26.1 agnaye kavyavāhāya svāhetyādau nṛpāhutiḥ /
ViPur, 3, 15, 33.2 mama tṛptiṃ prayāntvagnihomāpyāyitamūrtayaḥ //
ViPur, 4, 1, 64.2 pākāya yo 'gnitvam upetya lokān bibharti pṛthvīvapur avyayātmā //
ViPur, 4, 2, 22.1 tasya ca samastā eva putrā dundumukhaniśvāsāgninā vipluṣṭā vineśuḥ //
ViPur, 4, 2, 92.1 tatrāpyanudinaṃ vaikhānasaniṣpādyam aśeṣaṃ kriyākalāpaṃ niṣpādya kṣapitasakalapāpaḥ paripakvamanovṛttir ātmanyagnīn samāropya bhikṣur abhavat //
ViPur, 4, 4, 22.1 tatas tenāpi bhagavatā kiṃcidīṣatparivartitalocanenāvalokitāḥ svaśarīrasamutthenāgninā dahyamānā vineśuḥ //
ViPur, 4, 4, 66.1 śaptvā caiva sāgniṃ praviveśa //
ViPur, 4, 4, 97.0 lakṣmaṇabharataśatrughnavibhīṣaṇasugrīvāṅgadajāmbavaddhanumatprabhṛtibhiḥ samutphullavadanaiś chattracāmarādiyutaiḥ sevyamāno dāśarathir brahmendrāgniyamanirṛtivaruṇavāyukubereśānaprabhṛtibhiḥ sarvāmarair vasiṣṭhavāmadevavālmīkimārkaṇḍeyaviśvāmitrabharadvājāgastyaprabhṛtibhir munivaraiḥ ṛgyajuḥsāmātharvaiḥ saṃstūyamāno nṛtyagītavādyādyakhilalokamaṅgalavādyair vīṇāveṇumṛdaṅgabherīpaṭahaśaṅkhakāhalagomukhaprabhṛtibhiḥ sunādaiḥ samastabhūbhṛtāṃ madhye sakalalokarakṣārthaṃ yathocitam abhiṣikto dāśarathiḥ kosalendro raghukulatilako jānakīpriyo bhrātṛtrayapriyaḥ siṃhāsanagata ekādaśābdasahasraṃ rājyam akarot //
ViPur, 4, 6, 77.1 vijitasakalārātir avihatendriyasāmarthyo bandhumān amitabalakośo 'smi nānyad asmākam urvaśīsālokyāt prāptavyam asti tad aham anayā sahorvaśyā kālaṃ netum abhilaṣāmītyukte gandharvā rājñe 'gnisthālīṃ daduḥ //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 78.1 ūcuś cainam agnim āmnāyānusārī bhūtvā tridhā kṛtvorvaśīsalokatāmanoratham uddiśya samyag yajethāḥ tato 'vaśyam abhilaṣitam avāpsyatītyuktas tām agnisthālīm ādāya jagāma //
ViPur, 4, 6, 81.1 athainām aṭavyām evāgnisthālīṃ tatyāja svapuraṃ ca jagāma //
ViPur, 4, 6, 83.1 mamorvaśīsālokyaprāptyartham agnisthālī gandharvair dattā sā ca mayāṭavyāṃ parityaktā //
ViPur, 4, 6, 84.1 tad ahaṃ tatra tadāharaṇāya yāsyāmītyutthāya tatrāpyupagato nāgnisthālīm apaśyat //
ViPur, 4, 6, 85.1 śamīgarbhaṃ cāśvattham agnisthālīsthāne dṛṣṭvācintayat //
ViPur, 4, 6, 86.1 mayātrāgnisthālī nikṣiptā sā cāśvatthaḥ śamīgarbho 'bhūt //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 87.1 tad enam evāham agnirūpam ādāya svapuram abhigamyāraṇīṃ kṛtvā tadutpannāgner upāstiṃ kariṣyāmīti //
ViPur, 4, 6, 91.1 tatrāgniṃ nirmathyāgnitrayam āmnāyānusārī bhūtvā juhāva //
ViPur, 4, 6, 93.1 tenaiva cāgnividhinā bahuvidhān yajñān iṣṭvā gāndharvalokān avāpyorvaśyā sahāviyogam avāpa //
ViPur, 4, 6, 94.1 eko 'gnir ādāvabhavat ekena tvatra manvantare tredhā pravartitāḥ //
ViPur, 4, 13, 26.1 tatprabhāvāc ca sakalasyaiva rāṣṭrasyopasargānāvṛṣṭivyālāgnito yad durbhikṣādibhayaṃ na bhavati //
ViPur, 4, 24, 144.2 sa kālavātābhihato vinaṣṭaḥ kṣiptaṃ yathā śālmalitūlam agnau //
ViPur, 5, 1, 14.2 agniḥ suvarṇasya gurur gavāṃ sūryaḥ paro guruḥ /
ViPur, 5, 1, 20.1 graharkṣatārakācitragaganāgnijalānilāḥ /
ViPur, 5, 1, 45.1 yathāgnireko bahudhā samidhyate vikārabhedairavikārarūpaḥ /
ViPur, 5, 1, 58.2 ime ca rudrā vasavaḥ sasūryāḥ samīraṇāgnipramukhāstathānye //
ViPur, 5, 3, 6.2 jajvaluścāgnayaḥ śāntā jāyamāne janārdane //
ViPur, 5, 4, 5.1 kimādityaiḥ savasubhiralpavīryaiḥ kimagnibhiḥ /
ViPur, 5, 7, 3.1 tasyāṃ cātimahābhīmaṃ viṣāgnisṛtavāriṇam /
ViPur, 5, 7, 4.1 viṣāgninā visaratā dagdhatīramahātarum /
ViPur, 5, 7, 37.1 sendrarudrāśvivasubhirādityairmarudagnibhiḥ /
ViPur, 5, 7, 50.1 yasyākhilaṃ mahīvyomajalāgnipavanātmakam /
ViPur, 5, 10, 12.2 yogāgnidagdhakleśaughaṃ yogināmiva mānasam //
ViPur, 5, 13, 61.1 yathā samastabhūteṣu nabho 'gniḥ pṛthivī jalam /
ViPur, 5, 17, 29.1 yenāgnividyudraviraśmimālākarālam atyugramapāsya cakram /
ViPur, 5, 18, 22.2 guravaḥ kiṃ kariṣyanti dagdhānāṃ virahāgninā //
ViPur, 5, 18, 56.1 tvaṃ brahmā paśupatiraryamā vidhātā dhātā tvaṃ tridaśapatiḥ samīraṇo 'gniḥ /
ViPur, 5, 23, 20.1 dṛṣṭamātraśca tenāsau jajvāla yavano 'gninā /
ViPur, 5, 23, 22.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
ViPur, 5, 23, 31.2 medinī gaganaṃ vāyur āpo 'gnistvaṃ tathā manaḥ //
ViPur, 5, 29, 18.2 cakradhārāgninirdagdhāṃścakāra śalabhāniva //
ViPur, 5, 30, 60.1 nīto 'gniḥ śataśo bāṇairdrāvitā vasavo diśaḥ /
ViPur, 5, 33, 20.1 tato 'gnīnbhagavānpañca jitvā nītvā tathā kṣayam /
ViPur, 5, 34, 32.2 evaṃ bhaviṣyatītyukte dakṣiṇāgneranantaram /
ViPur, 5, 34, 32.3 mahākṛtyā samuttasthau tasyaivāgniniveśanāt //
ViPur, 5, 34, 37.1 tadagnimālājaṭilajvālodgārātibhīṣaṇām /
ViPur, 5, 37, 38.2 ativādendhano jajñe kalahāgniḥ kṣayāvahaḥ //
ViPur, 5, 38, 49.1 yasyānubhāvād bhīṣmādyair mayy agnau śalabhāyitam /
ViPur, 6, 1, 27.1 asnānabhojino nāgnidevatātithipūjanam /
ViPur, 6, 3, 37.1 varṣantas te mahāsārās tam agnim atibhairavam /
ViPur, 6, 3, 38.1 naṣṭe cāgnau śataṃ te 'pi varṣāṇām adhikaṃ ghanāḥ /
ViPur, 6, 4, 12.1 anāvṛṣṭyagnisaṃparkāt kṛte saṃkṣālane mune /
ViPur, 6, 4, 18.2 agnyavasthe tu salile tejasā sarvato vṛte //
ViPur, 6, 4, 19.1 sa cāgniḥ sarvato vyāpya ādatte tajjalaṃ tathā /
ViPur, 6, 5, 29.2 utsannajaṭharāgnitvād alpāhāro 'lpaceṣṭitaḥ //
ViPur, 6, 7, 13.1 ākāśavāyvagnijalapṛthivībhyaḥ pṛthak sthite /
ViPur, 6, 7, 23.1 jalasya nāgnisaṃsargaḥ sthālīsaṅgāt tathāpi hi /
ViPur, 6, 7, 35.2 prāpnoti yogī yogāgnidagdhakarmacayo 'cirāt //
ViPur, 6, 7, 74.1 yathāgnir uddhataśikhaḥ kakṣaṃ dahati sānilaḥ /
ViPur, 6, 8, 62.1 vyomānilāgnijalabhūracanāmayāya śabdādibhogyaviṣayopanayakṣamāya /
Viṣṇusmṛti
ViSmṛ, 1, 3.2 agnijihvo darbharomā brahmaśīrṣo mahātapāḥ //
ViSmṛ, 5, 191.1 udyatāsiviṣāgniṃ ca śāpodyatakaraṃ tathā /
ViSmṛ, 8, 16.1 tatpāvanāya kūśmāṇḍībhir dvijo 'gniṃ ghṛtena juhuyāt //
ViSmṛ, 8, 32.1 satyenāgniḥ //
ViSmṛ, 9, 11.1 tataḥ paraṃ yathārhaṃ dhaṭāgnyudakaviṣāṇām anyatamam //
ViSmṛ, 9, 25.1 na kuṣṭhyasamarthalohakārāṇām agnir deyaḥ //
ViSmṛ, 11, 1.1 athāgniḥ //
ViSmṛ, 11, 11.1 tvam agne sarvabhūtānām antaś carasi sākṣivat /
ViSmṛ, 11, 11.2 tvam evāgne vijānīṣe na vidur yāni mānavāḥ //
ViSmṛ, 14, 4.2 rogo 'gnir jñātimaraṇaṃ rājātaṅkaṃ athāpi vā //
ViSmṛ, 19, 9.1 akṣatāṃś cāgnau kṣipeyuḥ //
ViSmṛ, 21, 7.1 agnaye kavyavāhanāya svadhā namaḥ //
ViSmṛ, 22, 47.1 bhṛgvagnyanāśakāmbusaṃgrāmavidyunnṛpahatānāṃ nāśaucam //
ViSmṛ, 22, 88.1 jñānaṃ tapo 'gnir āhāro mṛnmano vāryupāñjanam /
ViSmṛ, 23, 2.1 atyantopahataṃ sarvaṃ lohabhāṇḍam agnau prakṣiptaṃ śudhyet //
ViSmṛ, 23, 31.1 guḍādīnām ikṣuvikārāṇāṃ prabhūtānāṃ gṛhanihitānāṃ vāryagnidānena //
ViSmṛ, 23, 37.1 tasyopahatamātram apāsya gāyatryābhimantritaṃ suvarṇāmbhaḥ prakṣipet bastasya ca pradarśayed agneś ca //
ViSmṛ, 23, 52.2 rajo bhūr vāyur agniś ca mārjāraś ca sadā śuciḥ //
ViSmṛ, 28, 46.1 tadabhāve 'gniśuśrūṣur naiṣṭhiko brahmacārī syāt //
ViSmṛ, 31, 7.2 eta eva trayo lokā eta eva trayo 'gnayaḥ //
ViSmṛ, 31, 8.1 pitā gārhapatyo 'gniḥ dakṣiṇāgnir mātā gurur āhavanīyaḥ //
ViSmṛ, 37, 6.1 agnipitṛmātṛsutadārāṇāṃ ca //
ViSmṛ, 43, 34.2 agnituṇḍair bhakṣyamāṇā bhujaṅgair vṛścikais tathā //
ViSmṛ, 43, 35.1 agninā dahyamānāś ca tudyamānāś ca kaṇṭakaiḥ /
ViSmṛ, 44, 35.1 agniṃ bakaḥ //
ViSmṛ, 48, 2.1 na tato 'gnau juhuyāt //
ViSmṛ, 54, 13.1 vedāgnyutsādī triṣavaṇasnāyyadhaḥśāyī saṃvatsaraṃ sakṛdbhaikṣyeṇa varteta //
ViSmṛ, 57, 12.2 na ca havyaṃ vahatyagnir yas tām abhyavamanyate //
ViSmṛ, 59, 1.1 gṛhāśramī vaivāhikāgnau pākayajñān kuryāt //
ViSmṛ, 59, 2.1 sāyaṃ prātaścāgnihotraṃ //
ViSmṛ, 63, 28.1 agnibrāhmaṇagaṇikāpūrṇakumbhādarśachatradhvajapatākāśrīvṛkṣavardhamānanandyāvartāṃśca //
ViSmṛ, 67, 1.1 athāgniṃ parisamuhya paryukṣya paristīrya pariṣicya sarvataḥ pākād agram uddhṛtya juhuyāt //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 3.1 athāgnaye somāya mitrāya varuṇāya indrāya indrāgnibhyāṃ viśvebhyo devebhyaḥ prajāpataye anumatyai dhanvantaraye vāstoṣpataye agnaye sviṣṭakṛte ca //
ViSmṛ, 67, 6.1 abhitaḥ pūrveṇāgnim //
ViSmṛ, 67, 35.2 upasthitaṃ gṛhe vindyād bhāryā yatrāgnayo 'pi vā //
ViSmṛ, 67, 44.1 svādhyāyenāgnihotreṇa yajñena tapasā tathā /
ViSmṛ, 68, 6.1 pravasitāgnihotrī yadāgnihotraṃ kṛtaṃ manyate tadāśnīyāt //
ViSmṛ, 70, 11.1 nāgnipṛṣṭhe //
ViSmṛ, 71, 32.1 nāmedhyam agnau prakṣipet //
ViSmṛ, 71, 36.1 nāgniṃ laṅghayet //
ViSmṛ, 71, 60.1 agnidevabrāhmaṇasaṃnidhau dakṣiṇaṃ pāṇim uddharet //
ViSmṛ, 73, 5.1 āmaśrāddheṣu kāmyeṣu ca prathamapañcakenāgniṃ hutvā //
ViSmṛ, 73, 12.1 eta pitaraḥ sarvāṃstān agra ā me yantvetad vaḥ pitara ityāvāhanaṃ kṛtvā kuśatilamiśreṇa gandhodakena yās tiṣṭhantyamṛtā vāg iti yan me māteti ca pādyaṃ nivedya arghyaṃ kṛtvā nivedya cānulepanaṃ kṛtvā kuśatilavastrapuṣpālaṃkāradhūpadīpair yathāśaktyā viprān samabhyarcya ghṛtaplutam annam ādāya ādityā rudrā vasava iti vīkṣya agnau karavāṇītyuktvā tacca vipraiḥ kurv ityukte āhutitrayaṃ dadyāt //
ViSmṛ, 74, 3.1 tanmūle prāgudagagnyupasamādhānaṃ kṛtvā piṇḍanirvapaṇam //
ViSmṛ, 82, 29.1 pitṛmātṛgurvagnisvādhyāyatyāginaśca //
ViSmṛ, 83, 3.1 pañcāgniḥ //
ViSmṛ, 86, 9.1 tato gavāṃ madhye susamiddham agniṃ paristīrya pauṣṇaṃ caruṃ payasā śrapayitvā pūṣā gā anvetu na iha ratir iti ca hutvā vṛṣam ayaskāras tv aṅkayet //
ViSmṛ, 89, 1.1 māsaḥ kārttiko 'gnidaivatyaḥ //
ViSmṛ, 89, 2.1 agniśca sarvadevānāṃ mukham //
ViSmṛ, 90, 15.1 āśvayujyām aśvinīgate candramasi ghṛtapūrṇaṃ bhājanaṃ suvarṇayutaṃ viprāya dattvā dīptāgnir bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 90, 27.1 māghe māsyagniṃ pratyahaṃ tilair hutvā saghṛtaṃ kulmāṣaṃ brāhmaṇān bhojayitvā dīptāgnir bhavati //
ViSmṛ, 92, 13.1 suvarṇadānenāgnisālokyam //
ViSmṛ, 92, 24.1 indhanapradānena dīptāgnir bhavati //
ViSmṛ, 94, 4.1 tatrāpyagnīn upacaret //
ViSmṛ, 96, 2.1 ātmanyagnīn āropya bhikṣārthaṃ grāmam iyāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 2.1, 3.1 pratanūkṛtān kleśān prasaṃkhyānāgninā dagdhabījakalpān aprasavadharmiṇaḥ kariṣyatīti teṣāṃ tanūkaraṇāt punaḥ kleśair aparāmṛṣṭā sattvapuruṣānyatāmātrakhyātiḥ sūkṣmā prajñā samāptādhikārā pratiprasavāya kalpayiṣyata iti //
YSBhā zu YS, 2, 19.1, 1.1 tatrākāśavāyvagnyudakabhūmayo bhūtāni śabdasparśarūparasagandhatanmātrāṇām aviśeṣāṇāṃ viśeṣāḥ //
YSBhā zu YS, 2, 28.1, 17.1 vikārakāraṇaṃ manaso viṣayāntaram yathāgniḥ pākyasya //
YSBhā zu YS, 2, 28.1, 18.1 pratyayakāraṇaṃ dhūmajñānam agnijñānasya //
YSBhā zu YS, 3, 45.1, 14.1 taddharmānabhighātaśca pṛthvī mūrtyā na niruṇaddhi yoginaḥ śarīrādikriyāṃ śilām apy anuviśatīti nāpaḥ snigdhāḥ kledayanti nāgnir uṣṇo dahati na vāyuḥ praṇāmī vahati //
YSBhā zu YS, 4, 18.1, 2.1 syād āśaṅkā cittam eva svābhāsaṃ viṣayābhāsaṃ ca bhaviṣyaty agnivat //
YSBhā zu YS, 4, 19.1, 1.2 na cāgnir atra dṛṣṭāntaḥ /
YSBhā zu YS, 4, 19.1, 1.3 na hy agnir ātmasvarūpam aprakāśaṃ prakāśayati /
Yājñavalkyasmṛti
YāSmṛ, 1, 25.2 agnikāryaṃ tataḥ kuryāt saṃdhyayor ubhayor api //
YāSmṛ, 1, 31.1 kṛtāgnikāryo bhuñjīta vāgyato gurvanujñayā /
YāSmṛ, 1, 89.1 dāhayitvāgnihotreṇa striyaṃ vṛttavatīṃ patiḥ /
YāSmṛ, 1, 89.2 āhared vidhivad dārān agnīṃś caivāvilambayan //
YāSmṛ, 1, 97.1 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī /
YāSmṛ, 1, 97.2 dāyakālāhṛte vāpi śrautaṃ vaitānikāgniṣu //
YāSmṛ, 1, 99.1 hutvāgnīn sūryadaivatyān japen mantrān samāhitaḥ /
YāSmṛ, 1, 114.1 upāsya paścimāṃ saṃdhyāṃ hutvāgnīṃs tān upāsya ca /
YāSmṛ, 1, 134.2 na pratyagnyarkagosomasaṃdhyāmbustrīdvijanmanaḥ //
YāSmṛ, 1, 137.2 pādau pratāpayen nāgnau na cainam abhilaṅghayet //
YāSmṛ, 1, 160.2 adattāny agnihīnasya nānnam adyād anāpadi //
YāSmṛ, 1, 193.1 raśmir agnī rajaśchāyā gaur aśvo vasudhānilaḥ /
YāSmṛ, 1, 221.1 karmaniṣṭhās taponiṣṭhāḥ pañcāgnir brahmacāriṇaḥ /
YāSmṛ, 1, 236.1 agnau kariṣyann ādāya pṛcchaty annaṃ ghṛtaplutam /
YāSmṛ, 1, 236.2 kuruṣvety abhyanujñāto hutvāgnau pitṛyajñavat //
YāSmṛ, 1, 257.1 piṇḍāṃs tu go'javiprebhyo dadyād agnau jale 'pi vā /
YāSmṛ, 1, 300.1 ākṛṣṇena imaṃ devā agnir mūrdhā divaḥ kakut /
YāSmṛ, 1, 317.2 agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate //
YāSmṛ, 1, 317.2 agneḥ sakāśād viprāgnau hutaṃ śreṣṭham ihocyate //
YāSmṛ, 2, 95.1 tulāgnyāpo viṣaṃ kośo divyānīha viśuddhaye /
YāSmṛ, 2, 98.2 agnir jalaṃ vā śūdrasya yavāḥ sapta viṣasya vā //
YāSmṛ, 2, 104.1 tvam agne sarvabhūtānām antaś carasi pāvaka /
YāSmṛ, 2, 107.1 muktvāgniṃ mṛditavrīhir adagdhaḥ śuddhim āpnuyāt /
YāSmṛ, 2, 178.1 agnau suvarṇam akṣīṇaṃ rajate dvipalaṃ śate /
YāSmṛ, 2, 276.1 bhaktāvakāśāgnyudakamantropakaraṇavyayān /
YāSmṛ, 2, 279.1 viṣāgnidāṃ patigurunijāpatyapramāpaṇīm /
YāSmṛ, 3, 2.1 yamasūktaṃ tathā gāthā japadbhir laukikāgninā /
YāSmṛ, 3, 13.1 ācamyāgnyādi salilaṃ gomayaṃ gaurasarṣapān /
YāSmṛ, 3, 26.2 anugamyāmbhasi snātvā spṛṣṭvāgniṃ ghṛtabhuk śuciḥ //
YāSmṛ, 3, 31.1 kālo 'gniḥ karma mṛd vāyur mano jñānaṃ tapo jalam /
YāSmṛ, 3, 45.2 vānaprastho brahmacārī sāgniḥ sopāsano vrajet //
YāSmṛ, 3, 46.1 aphālakṛṣṭenāgnīṃś ca pitṝn devātithīn api /
YāSmṛ, 3, 54.1 agnīn vāpy ātmasātkṛtvā vṛkṣāvāso mitāśanaḥ /
YāSmṛ, 3, 56.2 prājāpatyāṃ tadante tān agnīn āropya cātmani //
YāSmṛ, 3, 215.1 madhu daṃśaḥ palaṃ gṛdhro gāṃ godhāgniṃ bakas tathā /
YāSmṛ, 3, 239.2 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca //
YāSmṛ, 3, 253.1 surāmbughṛtagomūtrapayasām agnisaṃnibham /
YāSmṛ, 3, 281.1 bhaikṣāgnikārye tyaktvā tu saptarātram anāturaḥ /
YāSmṛ, 3, 284.2 vipāke govṛṣāṇāṃ tu bheṣajāgnikriyāsu ca //
Śatakatraya
ŚTr, 1, 97.1 vane raṇe śatrujalāgnimadhye mahārṇave parvatamastake vā /
ŚTr, 2, 14.1 sati pradīpe saty agnau satsu tārāravīnduṣu /
ŚTr, 3, 20.2 pradīpte kāmāgnau sudṛḍhataram āliṅgati vadhūṃ pratīkāraṃ vyādhaḥ sukham iti viparyasyati janaḥ //
ŚTr, 3, 76.1 yato meruḥ śrīmān nipatati yugāntāgnivalitaḥ samudrāḥ śuṣyanti pracuramakaragrāhanilayāḥ /
Śikṣāsamuccaya
ŚiSam, 1, 42.2 bījānām agnidagdhānām aṅkuro harito yathā //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 16.1 hutāgnikalpaiḥ saviturgabhastibhiḥ kalāpinaḥ klāntaśarīracetasaḥ /
ṚtuS, Prathamaḥ sargaḥ, 25.2 prasarati tṛṇamadhye labdhavṛddhiḥ kṣaṇena glapayati mṛgavargaṃ prāntalagno davāgniḥ //
ṚtuS, Prathamaḥ sargaḥ, 26.2 pariṇatadalaśākhānutpatanprāṃśuvṛkṣānbhramati pavanadhūtaḥ sarvato'gnirvanānte //
Ṭikanikayātrā
Ṭikanikayātrā, 3, 2.2 indrāgnīndraniśācaravaruṇāryamayonayaś cāhni //
Ṭikanikayātrā, 3, 3.1 rudrājāhirbudhnyāḥ pūṣā dakhāntakāgnidhātāraḥ /
Ṭikanikayātrā, 8, 5.1 lalāṭo 'gnibhayaṃkaro 'ditinakṛt kośakṣayaṃ lohitaḥ śatrūṇāṃ vijaya śaśāṅkatanayaḥ sainyopabhebhaṃ guruḥ /
Ṭikanikayātrā, 9, 32.2 jāmitrasthe bhūmijāsyāṃśake vā putreṇendor vīkṣite 'gniḥ pradeyaḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 26.2 tvāṣṭrī citrānilī svātirviśākhendrāgnidevatāḥ //
AbhCint, 2, 83.1 tiryagdiśāṃ tu pataya indrāgniyamanairṛtāḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 6.3 dīpanaṃ śītamapyājyaṃ vasoṣṇāpy agnisādinī //
Ayurvedarasāyana zu AHS, Sū., 9, 2.2, 3.0 agnyādīnāṃsambandhāt tannirvṛttiḥ sampūrṇāvayavatvam kāṭhinyakriyāvakāśādidānena //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 3.0 tatrāgnipavanotkaṭam ūrdhvagamam bhūmitoyaguṇam adhogamam //
Ayurvedarasāyana zu AHS, Sū., 9, 11.2, 8.2 yathā citrakavad agnipavanotkaṭāyā api dantyā virecanatvam mṛdvīkāvad bhūmitoyaguṇādhikasyāpi madhukasya vamanatvam //
Ayurvedarasāyana zu AHS, Sū., 9, 20.2, 3.0 rasānāṃ rasavatāṃ dravyāṇāṃ jāṭharāgninā saṃyogād yadrasāntaram utpadyate sa vipākaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 8.1, 1.0 asnehanīyān āha na tv atimandāgnītyādi //
Ayurvedarasāyana zu AHS, Sū., 16, 8.2, 2.0 ādiśabdād ghṛtaguṇoktā agnyādayaḥ //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 6.2 tatra durbalamandāgnibālavṛddhasukhātmakaiḥ /
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 3.1 na pṛthvī na jalaṃ nāgnir na vāyur dyaur na vā bhavān /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 66.2 pittaśleṣmajvaracchardidāhatṛṣṇāghnam agnikṛt //
AṣṭNigh, 1, 68.2 bhūnimbasairyakapaṭolakarañjayugmasaptacchadāgnisuṣavīphalabāṇaghoṇṭāḥ //
AṣṭNigh, 1, 166.1 mustāvacāgnidviniśādvitiktābhallātapāṭhātriphalīviṣākhyāḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 1, 5.1 ta ekadā tu munayaḥ prātarhutahutāgnayaḥ /
BhāgPur, 1, 2, 24.1 pārthivād dāruṇo dhūmas tasmād agnistrayīmayaḥ /
BhāgPur, 1, 4, 28.1 dhṛtavratena hi mayā chandāṃsi guravo 'gnayaḥ /
BhāgPur, 1, 8, 24.1 viṣān mahāgneḥ puruṣādadarśanād asatsabhāyā vanavāsakṛcchrataḥ /
BhāgPur, 1, 10, 2.2 vaṃśaṃ kurorvaṃśadavāgninirhṛtaṃ saṃrohayitvā bhavabhāvano hariḥ /
BhāgPur, 1, 13, 8.3 vipadgaṇādviṣāgnyādermocitā yat samātṛkāḥ //
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 1, 15, 8.1 yatsannidhāvaham u khāṇḍavam agnaye 'dām indraṃ ca sāmaragaṇaṃ tarasā vijitya /
BhāgPur, 1, 15, 39.2 prājāpatyāṃ nirūpyeṣṭim agnīn apibadīśvaraḥ //
BhāgPur, 2, 1, 29.2 nāsatyadasrau paramasya nāse ghrāṇo 'sya gandho mukham agniriddhaḥ //
BhāgPur, 2, 5, 11.2 yathārko 'gniryathā somo yatharkṣagrahatārakāḥ //
BhāgPur, 2, 7, 29.1 tat karma divyam iva yan niśi niḥśayānaṃ dāvāgninā śucivane paridahyamāne /
BhāgPur, 3, 1, 22.1 tasyāṃ tritasyośanaso manoś ca pṛthor athāgner asitasya vāyoḥ /
BhāgPur, 3, 2, 15.2 parāvareśo mahadaṃśayukto hy ajo 'pi jāto bhagavān yathāgniḥ //
BhāgPur, 3, 6, 12.1 tasyāgnir āsyaṃ nirbhinnaṃ lokapālo 'viśat padam /
BhāgPur, 3, 8, 31.2 sūryenduvāyvagnyagamaṃ tridhāmabhiḥ parikramatprādhanikair durāsadam //
BhāgPur, 3, 9, 8.2 kāmāgninācyutaruṣā ca sudurbhareṇa sampaśyato mana urukrama sīdate me //
BhāgPur, 3, 9, 32.1 yadā tu sarvabhūteṣu dāruṣv agnim iva sthitam /
BhāgPur, 3, 11, 30.1 trilokyāṃ dahyamānāyāṃ śaktyā saṃkarṣaṇāgninā /
BhāgPur, 3, 12, 11.1 hṛd indriyāṇy asur vyoma vāyur agnir jalaṃ mahī /
BhāgPur, 3, 13, 43.2 vidhema cāsyai namasā saha tvayā yasyāṃ svatejo 'gnim ivāraṇāv adhāḥ //
BhāgPur, 3, 14, 9.1 iṣṭvāgnijihvaṃ payasā puruṣaṃ yajuṣāṃ patim /
BhāgPur, 3, 15, 10.2 diśas timirayan sarvā vardhate 'gnir ivaidhasi //
BhāgPur, 3, 21, 51.1 yo 'rkendvagnīndravāyūnāṃ yamadharmapracetasām /
BhāgPur, 3, 24, 6.2 kārdamaṃ vīryam āpanno jajñe 'gnir iva dāruṇi //
BhāgPur, 3, 25, 43.2 varṣatīndro dahaty agnir mṛtyuś carati madbhayāt //
BhāgPur, 3, 26, 12.1 mahābhūtāni pañcaiva bhūr āpo 'gnir marun nabhaḥ /
BhāgPur, 3, 27, 23.2 tirobhavitrī śanakair agner yonir ivāraṇiḥ //
BhāgPur, 3, 28, 10.2 vāyvagnibhyāṃ yathā lohaṃ dhmātaṃ tyajati vai malam //
BhāgPur, 3, 28, 40.2 apy ātmatvenābhimatād yathāgniḥ pṛthag ulmukāt //
BhāgPur, 3, 29, 42.2 agnir indhe sagiribhir bhūr na majjati yadbhayāt //
BhāgPur, 4, 1, 21.1 tapyamānaṃ tribhuvanaṃ prāṇāyāmaidhasāgninā /
BhāgPur, 4, 1, 48.1 trayodaśādād dharmāya tathaikām agnaye vibhuḥ /
BhāgPur, 4, 1, 59.1 svāhābhimāninaś cāgner ātmajāṃs trīn ajījanat /
BhāgPur, 4, 1, 60.1 tebhyo 'gnayaḥ samabhavan catvāriṃśacca pañca ca /
BhāgPur, 4, 1, 61.2 āgneyya iṣṭayo yajñe nirūpyante 'gnayas tu te //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 1, 62.2 sāgnayo 'nagnayas teṣāṃ patnī dākṣāyaṇī svadhā //
BhāgPur, 4, 2, 4.3 tathāmaragaṇāḥ sarve sānugā munayo 'gnayaḥ //
BhāgPur, 4, 2, 6.1 udatiṣṭhan sadasyās te svadhiṣṇyebhyaḥ sahāgnayaḥ /
BhāgPur, 4, 2, 9.1 śrūyatāṃ brahmarṣayo me sahadevāḥ sahāgnayaḥ /
BhāgPur, 4, 2, 11.2 pāṇiṃ viprāgnimukhataḥ sāvitryā iva sādhuvat //
BhāgPur, 4, 4, 26.2 jihāsatī dakṣaruṣā manasvinī dadhāra gātreṣv anilāgnidhāraṇām //
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 4, 32.2 yajñaghnaghnena yajuṣā dakṣiṇāgnau juhāva ha //
BhāgPur, 4, 5, 3.2 karāladaṃṣṭro jvaladagnimūrdhajaḥ kapālamālī vividhodyatāyudhaḥ //
BhāgPur, 4, 5, 15.1 rurujur yajñapātrāṇi tathaike 'gnīn anāśayan /
BhāgPur, 4, 7, 35.2 ayaṃ tvatkathāmṛṣṭapīyūṣanadyāṃ manovāraṇaḥ kleśadāvāgnidagdhaḥ /
BhāgPur, 4, 7, 41.1 agnir uvāca /
BhāgPur, 4, 8, 16.1 sotsṛjya dhairyaṃ vilalāpa śokadāvāgninā dāvalateva bālā /
BhāgPur, 4, 9, 21.2 dharmo 'gniḥ kaśyapaḥ śukro munayo ye vanaukasaḥ /
BhāgPur, 4, 9, 23.2 anveṣantī vanaṃ mātā dāvāgniṃ sā pravekṣyati //
BhāgPur, 4, 10, 26.1 ahayo 'śaniniḥśvāsā vamanto 'gniṃ ruṣākṣibhiḥ /
BhāgPur, 4, 13, 9.1 avyavacchinnayogāgnidagdhakarmamalāśayaḥ /
BhāgPur, 4, 14, 26.2 parjanyo dhanadaḥ somaḥ kṣitiragnirapāmpatiḥ //
BhāgPur, 4, 14, 36.2 hutvāgnīnsatkathāścakrurupaviṣṭāḥ sarittaṭe //
BhāgPur, 4, 15, 13.2 patnyārciṣālaṃkṛtayā vireje 'gnirivāparaḥ //
BhāgPur, 4, 15, 18.1 agnirājagavaṃ cāpaṃ sūryo raśmimayāniṣūn /
BhāgPur, 4, 17, 10.1 vayaṃ rājañ jāṭhareṇābhitaptā yathāgninā koṭarasthena vṛkṣāḥ /
BhāgPur, 4, 22, 26.2 dahatyavīryaṃ hṛdayaṃ jīvakośaṃ pañcātmakaṃ yonimivotthito 'gniḥ //
BhāgPur, 4, 22, 57.1 durdharṣastejasevāgnirmahendra iva durjayaḥ /
BhāgPur, 4, 24, 4.1 pāvakaḥ pavamānaśca śucirityagnayaḥ purā /
BhāgPur, 4, 24, 11.3 parikramantīmudvāhe cakame 'gniḥ śukīmiva //
BhāgPur, 4, 24, 63.2 mahānahaṃ khaṃ marudagnivārdharāḥ surarṣayo bhūtagaṇā idaṃ yataḥ //
BhāgPur, 8, 6, 12.1 yathāgnimedhasy amṛtaṃ ca goṣu bhuvy annamambūdyamane ca vṛttim /
BhāgPur, 8, 6, 15.1 ahaṃ giritraśca surādayo ye dakṣādayo 'gneriva ketavaste /
BhāgPur, 8, 7, 14.2 paulomakāleyabalīlvalādayo davāgnidagdhāḥ saralā ivābhavan //
BhāgPur, 8, 7, 26.1 agnirmukhaṃ te 'khiladevatātmā kṣitiṃ vidurlokabhavāṅghripaṅkajam /
BhāgPur, 8, 8, 2.1 tāmagnihotrīmṛṣayo jagṛhurbrahmavādinaḥ /
BhāgPur, 10, 1, 51.1 agneryathā dāruviyogayogayoradṛṣṭato 'nyanna nimittamasti /
BhāgPur, 10, 2, 19.2 bhojendragehe 'gniśikheva ruddhā sarasvatī jñānakhale yathā satī //
BhāgPur, 10, 3, 4.2 agnayaśca dvijātīnāṃ śāntāstatra samindhata //
BhāgPur, 11, 2, 25.2 yajamāno 'gnayo viprāḥ sarva evopatasthire //
BhāgPur, 11, 2, 41.1 khaṃ vāyum agniṃ salilaṃ mahīṃ ca jyotīṃṣi sattvāni diśo drumādīn /
BhāgPur, 11, 3, 55.1 evam agnyarkatoyādāv atithau hṛdaye ca yaḥ /
BhāgPur, 11, 4, 21.1 niḥkṣatriyām akṛta gāṃ ca triḥsaptakṛtvo rāmas tu haihayakulāpyayabhārgavāgniḥ /
BhāgPur, 11, 6, 11.1 yaś cintyate prayatapāṇibhir adhvarāgnau trayyā niruktavidhineśa havir gṛhītvā /
BhāgPur, 11, 7, 29.2 na tapyase 'gninā mukto gaṅgāmbhaḥstha iva dvipaḥ //
BhāgPur, 11, 7, 33.1 pṛthivī vāyur ākāśam āpo 'gniś candramā raviḥ /
BhāgPur, 11, 7, 45.2 sarvabhakṣyo 'pi yuktātmā nādatte malam agnivat //
BhāgPur, 11, 7, 47.2 praviṣṭa īyate tattatsvarūpo 'gnir ivaidhasi //
BhāgPur, 11, 7, 49.2 nityāv api na dṛśyete ātmano 'gner yathārciṣām //
BhāgPur, 11, 8, 7.2 pralobhitaḥ pataty andhe tamasy agnau pataṃgavat //
BhāgPur, 11, 10, 8.2 yathāgnir dāruṇo dāhyād dāhako 'nyaḥ prakāśakaḥ //
BhāgPur, 11, 10, 13.2 guṇāṃś ca saṃdahya yadātmam etat svayaṃ ca śāmyaty asamid yathāgniḥ //
BhāgPur, 11, 11, 41.1 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
BhāgPur, 11, 11, 42.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
BhāgPur, 11, 14, 19.1 yathāgniḥ susamṛddhārciḥ karoty edhāṃsi bhasmasāt /
BhāgPur, 11, 14, 25.1 yathāgninā hema malaṃ jahāti dhmātaṃ punaḥ svaṃ bhajate ca rūpam /
BhāgPur, 11, 14, 37.1 karṇikāyāṃ nyaset sūryasomāgnīn uttarottaram /
BhāgPur, 11, 15, 8.2 agnyarkāmbuviṣādīnāṃ pratiṣṭambho 'parājayaḥ //
BhāgPur, 11, 15, 29.1 agnyādibhir na hanyeta muner yogamayaṃ vapuḥ /
BhāgPur, 11, 16, 23.2 vāyvagnyarkāmbuvāgātmā śucīnām apy ahaṃ śuciḥ //
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 17, 32.1 agnau gurāv ātmani ca sarvabhūteṣu māṃ param /
BhāgPur, 11, 17, 36.1 evaṃ bṛhadvratadharo brāhmaṇo 'gnir iva jvalan /
BhāgPur, 11, 18, 4.1 grīṣme tapyeta pañcāgnīn varṣāsv āsāraṣāḍ jale /
BhāgPur, 11, 18, 5.1 agnipakvaṃ samaśnīyāt kālapakvam athāpi vā /
BhāgPur, 11, 18, 11.2 ātmany agnīn samāropya maccitto 'gniṃ samāviśet //
BhāgPur, 11, 18, 11.2 ātmany agnīn samāropya maccitto 'gniṃ samāviśet //
BhāgPur, 11, 18, 12.2 virāgo jāyate samyaṅ nyastāgniḥ pravrajet tataḥ //
BhāgPur, 11, 18, 13.2 agnīn svaprāṇa āveśya nirapekṣaḥ parivrajet //
BhāgPur, 11, 21, 5.1 bhūmyambvagnyanilākāśā bhūtānāṃ pañcadhātavaḥ /
BhāgPur, 11, 21, 27.2 agnimugdhā dhūmatāntāḥ svaṃ lokaṃ na vidanti te //
Bhāratamañjarī
BhāMañj, 1, 11.2 ajījanattrīnivāgnīndhṛtarāṣṭrapurogamān //
BhāMañj, 1, 39.2 upamanyuḥ parīkṣāgniśuddho jāmbūnadaprabhaḥ //
BhāMañj, 1, 65.1 dhmāyamānasya tasyāgniḥ sadhūmaḥ srotasāṃ mukhaiḥ /
BhāMañj, 1, 111.2 vitate sarpasattre vo bhaviṣyatyagnirantakaḥ //
BhāMañj, 1, 171.1 sphūrjadviṣastakṣakāgniḥ saptāhenaiva dhakṣyate /
BhāMañj, 1, 188.2 bhujagāḥ sarpasatrāgnau nipetuḥ kuñjaropamāḥ //
BhāMañj, 1, 189.1 viṣāgnidhūmaśyāmānāṃ sphuliṅgācirarociṣām /
BhāMañj, 1, 579.1 tasminyāte divaṃ mādrī śokāgniṃ sahasāviśat /
BhāMañj, 1, 731.2 dātavyo 'gnistvayā rātrau bahirdvārakṛtārgale //
BhāMañj, 1, 844.2 dīptordhvakeśanayanaṃ sadāvāgnimivācalam //
BhāMañj, 1, 870.1 tato 'gnimadhyāduttasthau mukuṭī baddhakaṅkaṭaḥ /
BhāMañj, 1, 1006.1 nirdagdhumudyato lokānkopāgnistena tadgirā /
BhāMañj, 1, 1006.2 nyasto 'gnau vaḍavāvakre lokā hyapsu pratiṣṭhitāḥ //
BhāMañj, 1, 1007.2 putra tvamapi kopāgniṃ tyaja mā vikriyā gamaḥ //
BhāMañj, 1, 1008.2 parāśaro juhāvāgnau rakṣaḥsatreṇa rākṣasān //
BhāMañj, 1, 1043.2 proṣitārātiniḥśvāsairyatpratāpāgnirudgataḥ //
BhāMañj, 1, 1071.2 avamānāgnisaṃtāpapronmiṣatsvedabindavaḥ //
BhāMañj, 1, 1239.2 kṛtāgnikāryaṃ taṃ tatra bhaja māmityabhāṣata //
BhāMañj, 1, 1288.2 cukṣubhuryuddhasaṃnaddhā didhakṣava ivāgnayaḥ //
BhāMañj, 1, 1332.2 sadā jajvāla yasyāgniḥ sattre dvādaśavārṣike //
BhāMañj, 1, 1350.2 dhūmāndhakāritaṃ vyoma babhūvāgniśikhākulam //
BhāMañj, 1, 1385.2 sāraṅgakāśca catvāro rakṣitāḥ svayamagninā //
BhāMañj, 5, 30.1 ete krodhāgnisaṃtāpajātatṛṣṇāḥ śarā mama /
BhāMañj, 5, 35.2 vinā tu śatrukāntāstrairna tatkrodhāgninirvṛtiḥ //
BhāMañj, 5, 117.1 api saṃjaya vairāgneḥ pravṛddhasya śamāmbubhiḥ /
BhāMañj, 5, 184.2 pratiṣṭhitaṃ na kvaciditsutārā sūryāgnitoyātparamākṣaraṃ tat //
BhāMañj, 5, 197.2 yaśaḥ khāṇḍavatuṣṭo 'gniryasya bandīva gāyati //
BhāMañj, 5, 294.1 uktvetyudagraduḥkhāgnidhūmenevākulekṣaṇā /
BhāMañj, 5, 309.1 ityuktvā bhrakuṭībhīmavyaktakopāgnivibhramaḥ /
BhāMañj, 5, 323.2 nijaprabhāvitānena sevyamānā ivāgninā //
BhāMañj, 5, 350.2 udvejayanti hṛdayaṃ śmaśānāgniśikhā iva //
BhāMañj, 5, 381.1 ayaṃ salilabhakṣo 'gnirdevairatrāmṛtaṃ vṛtam /
BhāMañj, 5, 457.2 mā gamaḥ pārthakopāgnau mohādbālapataṅgavat //
BhāMañj, 5, 625.1 kṣatrakandāgninā putra mā kṛthā bhṛgusūnunā /
BhāMañj, 6, 77.1 jñānāgninā dagdhakarmā nityānando nirāśrayaḥ /
BhāMañj, 6, 78.1 brahmārpaṇena brahmāgnau hutvā brahmamayaṃ haviḥ /
BhāMañj, 6, 79.1 saṃyamāgnāvindriyāṇi viṣayānindriyānale /
BhāMañj, 6, 79.2 tatkarmāṇyātmayogāgnau hutvā yānti parāṃ gatim //
BhāMañj, 6, 83.1 jñānāgninā dagdhapāpaḥ pavitreṇa bhaviṣyasi /
BhāMañj, 6, 128.1 atisūryāgnimahasā tejasā pūritāmbaram /
BhāMañj, 7, 60.1 kālāgnitejasaṃ vīraṃ dhaureyaṃ sarvadhanvinām /
BhāMañj, 7, 178.2 sa teṣāṃ bhrukuṭīdhūmalakṣyakopāgnisaṃpadām //
BhāMañj, 7, 237.1 sutakṣayaprakopāgnipītaśokārṇavo 'vadat /
BhāMañj, 7, 268.1 atha snātāḥ kṛtāvaśyakaraṇīyā hutāgnayaḥ /
BhāMañj, 7, 630.2 sarvākārasya lagnāgnernīlādrerupamākṣamam //
BhāMañj, 7, 665.1 citāgnipiṅgalaśmaśrujaṭābhīṣaṇayostayoḥ /
BhāMañj, 7, 746.1 kṛtvādya pārṣatapaśuṃ krodhāgnerupahāratām /
BhāMañj, 7, 778.1 prajavāgniśikhākūṭasaṃghaṭṭāntaritaṃ kṣaṇāt /
BhāMañj, 8, 44.2 ekībhūtānpure daityāndadāha viśikhāgninā //
BhāMañj, 8, 143.2 taṃ kopasaṃkaṭo ghore duḥkhāgnau ca nirantare //
BhāMañj, 8, 175.2 krodhāgninā dahyamānaḥ karṇo 'dhāvaddhanaṃjayam //
BhāMañj, 10, 94.1 viṣadyūtāgnidoṣāṇāṃ prabhāvo 'sīti vādinam /
BhāMañj, 13, 61.1 kiṃ jalāhṛtayantreṇa nirdagdhe nagare 'gninā /
BhāMañj, 13, 183.1 surāpaiśceryate pāpaṃ pītvāgnisadṛśīṃ surām /
BhāMañj, 13, 196.2 edho brāhmaṇakopāgnerbabhūvaiṣa niśācaraḥ //
BhāMañj, 13, 400.2 gūḍhastu veśmanīvāgnirnāntaḥ kopo gaṇodbhavaḥ //
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
BhāMañj, 13, 622.1 tṛṇaparṇasusiddhe 'gnau jvalite lubdhakastataḥ /
BhāMañj, 13, 630.1 tasya kīrtayataḥ pāpaṃ taptasyānuśayāgninā /
BhāMañj, 13, 772.1 ahaṃ kutārkiko bhūtvā dhūmāgniprāyavādabhṛt /
BhāMañj, 13, 911.2 snātā hutāgnayaścāsan ajitāḥ strībhirarcitāḥ //
BhāMañj, 13, 943.3 śaṃbhunābhyarthito dhātā kopāgniṃ saṃjahāra tam //
BhāMañj, 13, 1013.1 yo 'gnau prajvalite yatnānna bījādikamarpayet /
BhāMañj, 13, 1248.2 tadā tasya sa yajñe 'gniḥ prāyātkopādadarśanam //
BhāMañj, 13, 1590.1 pratigrahāgnidagdhānāṃ sakṛdbrāhmaṇaśākhinām /
BhāMañj, 13, 1727.1 dadṛśuste tatastatra viṣṇuvaktrotthitāgninā /
BhāMañj, 14, 39.1 aho nu brahmakopāgnirahalyāvallabhasya te /
BhāMañj, 14, 70.2 agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām //
BhāMañj, 14, 85.1 jñānāgninā pravṛddhena dagdhvā bhavaviṣadrumam /
BhāMañj, 15, 65.1 tato dāvāgninā tena dagdhāste bandhunā yathā /
BhāMañj, 16, 52.1 tasya kopāgnitaptasya vṛthā bhrūbhaṅgakāriṇaḥ /
BhāMañj, 17, 6.1 agnīnutsṛjya salile paurānāśvāsya duḥkhitān /
BhāMañj, 19, 300.2 yasya daityavadhe kopaḥ prāpa kalpāgniketutām //
Bījanighaṇṭu
BījaN, 1, 10.0 pralayāgnir mahājvālaḥ khyātaś cāstramanuḥ priye phaṭ //
BījaN, 1, 23.1 pralayāgnisthito dhūmadhvajo guhye sabindumān /
Devīkālottarāgama
DevīĀgama, 1, 62.2 agnikāryādikāryaṃ ca naitasyāsti maheśvari //
Dhanvantarinighaṇṭu
DhanvNigh, 1, 74.1 kaṭphalaḥ kaphavātaghno gulmamehāgnimāndyajit /
DhanvNigh, 1, 103.1 śvadaṃṣṭro bṛṃhaṇo vṛṣyastridoṣaśamano'gnikṛt /
DhanvNigh, 1, 175.2 raktapittaharaṃ bhedi laghūṣṇaṃ pakvam agnikṛt //
DhanvNigh, 2, 24.2 agnidīptikarastīkṣṇaṣṭaṅkaṇakṣāra ucyate //
DhanvNigh, Candanādivarga, 100.1 tridoṣaśamanaṃ bhedi rasabandhanam agnidam /
DhanvNigh, 6, 43.2 dīptāgnikṛtpavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Garuḍapurāṇa
GarPur, 1, 2, 22.2 yasyāgnirāsyaṃ dyaurmūrdhā khaṃ nābhiścaraṇau kṣitiḥ //
GarPur, 1, 2, 27.1 mukhādagniśca saṃjajñe taṃ devaṃ cintayāmyaham /
GarPur, 1, 6, 34.2 agniputraḥ kumārastu śarastambe vyajāyat //
GarPur, 1, 10, 4.1 kṣetrapālamathāgnyādau homāñjuhāva kāmabhāk /
GarPur, 1, 12, 3.39 kṣaiṃ narasiṃhāya bhūr varāhya kaṃ vainateyāya jaṃ khaṃ vaṃ sudarśanāya khaṃ caṃ phaṃ ṣaṃ gadāyai vaṃ laṃ maṃ kṣaṃ pāñcajanyāya ghaṃ ḍhaṃ bhaṃ haṃ śriyai gaṃ ḍaṃ vaṃ śaṃ puṣṭyai dhaṃ vaṃ vanamālāyai daṃ śaṃ śrīvatsāya chaṃ ḍaṃ yaṃ kaustubhāya śaṃ śārṅgāya iṃ iṣudhibhyāṃ caṃ carmaṇe khaṃ khaḍgāya indrāya surāya partaye agnaye tejo'dhipataye yamāya dharmādhipataye kṣaṃ nairṛtāya rakṣo'dhipataye varuṇāya jalādhipataye yoṃ vāyave prāṇādhipataye dhāṃ dhanadāya dhanādhipataye hāṃ īśānāya vidyādhipataye oṃ vajrāya śaktyai oṃ daṇḍāya khaḍgāya oṃ pāśāya dhvajāya gadāyai triśūlāya laṃ anantāya pātālādhipataye khaṃ brahmaṇe sarvalokādhipataye oṃ namo bhagavate vāsudevāya namaḥ /
GarPur, 1, 12, 6.2 tato 'gnāvapi saṃpūjyaṃ taṃ yajeta yathāvidhi //
GarPur, 1, 15, 101.2 agninā ca vihīnaśca udakena vivarjitaḥ //
GarPur, 1, 16, 13.1 agniprākāramantro 'yaṃ sūryasyāghavināśanaḥ /
GarPur, 1, 22, 7.2 agnikāryavidhiṃ vakṣye astreṇollekhanaṃ caret //
GarPur, 1, 22, 12.1 agniśāstraparāyustho hṛdayādigaṇocyate /
GarPur, 1, 22, 13.2 nivṛttirbhūpratiṣṭhādyairvidyāgniḥ śāntivannijaḥ //
GarPur, 1, 23, 8.2 agnyādau vimaleśānamārādhya paramaṃ sukham //
GarPur, 1, 23, 25.1 agnīśarakṣovāyavye madhye pūrvāditantrakam /
GarPur, 1, 23, 44.2 nābhyoṣṭhayor hastijihvādhyāno nāgo 'gnidevatā //
GarPur, 1, 28, 4.1 kṣetrasyāgnyādikoṇeṣu dikṣu nāradapūrvakam /
GarPur, 1, 28, 6.1 anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
GarPur, 1, 30, 9.20 oṃ agnaye namaḥ /
GarPur, 1, 31, 22.29 oṃ agnaye tejo'dhipataye savāhanaparivārāya namaḥ /
GarPur, 1, 32, 18.30 oṃ agnaye namaḥ /
GarPur, 1, 34, 22.1 arkasomāgnisaṃjñānāṃ maṇḍalānāṃ hi pūjanam /
GarPur, 1, 34, 44.2 agniṃ yamaṃ nirṛtiṃ ca varuṇaṃ vāyumeva ca //
GarPur, 1, 36, 4.1 sāyamagniśca metyuktā prātaḥ sūryetyapaḥ pibet /
GarPur, 1, 37, 6.1 svarevaṃ juhuyād agnau samidājyaṃ haviṣyakam /
GarPur, 1, 40, 13.3 oṃ hāṃ agnaye tejo'dhipataye namaḥ /
GarPur, 1, 43, 11.2 oṃkāro 'tha śivaḥ somo hyagnir brahmā phaṇī raviḥ //
GarPur, 1, 43, 27.1 agnikuṇḍaṃ vimānaṃ ca maṇḍapaṃ gṛhameva ca /
GarPur, 1, 43, 36.2 agniṃ saṃtarpya tatrāpi dvādaśāṅgulamānataḥ //
GarPur, 1, 46, 2.1 īśāne ca śiraḥ pādau nairṛte 'gnyanile karau /
GarPur, 1, 46, 17.2 toyāgnidīpasadbhṛtyair yuktaṃ dakṣiṇato bhavet //
GarPur, 1, 46, 23.2 haitukastripurāntaśca agnivetālakau yamaḥ //
GarPur, 1, 46, 24.1 agnijihvaḥ kālakaśca karālo hyakapādakaḥ /
GarPur, 1, 46, 35.2 agnibhītir bahukanyādhanasaṃmānakopadam //
GarPur, 1, 48, 12.2 agnim īleti hi mantreṇa prathamaṃ pūrvato nyaset //
GarPur, 1, 48, 21.1 trātāram indramantreṇa agnirmūrdheti cāpare /
GarPur, 1, 48, 41.1 agnirjyotīti mantreṇa netrodvāṭaṃ tu kārayet /
GarPur, 1, 48, 42.2 agnirmūrdheti mantreṇa dadyādvalmīkamṛttikām //
GarPur, 1, 48, 59.1 sthitvā kuṇḍasamīpe 'tha agneḥ sthāpanamācaret /
GarPur, 1, 48, 71.2 agnestu rakṣaṇārthāya yaduktaṃ karma ntravit //
GarPur, 1, 48, 86.2 caraṇāv agnim īḍe tu iṣe tvo gulphayoḥ sthitāḥ //
GarPur, 1, 48, 87.1 agna āyāhi jaṅghe dve śaṃ no devīti jānunī /
GarPur, 1, 49, 5.2 sandhyākarmāgnikāryaṃ ca dharmo 'yaṃ brahmacāriṇaḥ //
GarPur, 1, 49, 8.1 agnayo 'tithiśuśrūṣā yajño dānaṃ surārcanam /
GarPur, 1, 49, 21.1 jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
GarPur, 1, 51, 27.1 indhanānāṃ pradānena dīptāgnirjāyate naraḥ /
GarPur, 1, 51, 33.1 dīyamānaṃ tu yo mohādgoviprāgnisureṣu ca /
GarPur, 1, 52, 4.1 jvalantaṃ vā viśedagniṃ jalaṃ vā praviśetsvayam /
GarPur, 1, 52, 8.2 surāpastu surāṃ pītvā agnivarṇāṃ dvijottamaḥ //
GarPur, 1, 57, 8.1 pāpinasteṣu pacyante viṣaśastrāgnidāyinaḥ /
GarPur, 1, 59, 2.2 kṛttikāstvagnidevatyā rohiṇyo brahmaṇaḥ smṛtāḥ /
GarPur, 1, 59, 5.2 indrāgnidevatā proktā viśākhā vṛṣabhadhvaja //
GarPur, 1, 59, 13.2 ekādaśyāṃ tṛtīyāyāmagnikoṇe tu vaiṣṇavī //
GarPur, 1, 66, 16.1 ā ī ū ai au svarāṃśca likhetpañcāgnikoṣṭhake /
GarPur, 1, 66, 17.1 tithī ekāgnikoṣṭheṣu trayo rājātha sājayāḥ /
GarPur, 1, 67, 10.1 madhyamā ca bhavedagniḥ phalantī kālapūriṇī /
GarPur, 1, 67, 42.1 ūrdhve 'gniradha āpaśca tiryaksaṃsthaḥ prabhañjanaḥ /
GarPur, 1, 68, 28.1 sphuṭitāgniviśīrṇaśṛṅgadeśaṃ malavarṇaiḥ pṛṣatairupetamadhyam /
GarPur, 1, 72, 11.1 yāvantaṃ ca kramedagniṃ padmarāgopayogataḥ /
GarPur, 1, 72, 12.2 maṇiragnau samādheyaḥ kathañcidapi kaścana //
GarPur, 1, 72, 13.1 agnimātrāparijñāne dāhadoṣaiśca dūṣitaḥ /
GarPur, 1, 76, 6.3 salilāgnivairitaskarabhayāni bhīmāni naśyanti //
GarPur, 1, 84, 23.1 piṇḍāndehi mukhe vyāse pañcāgnau ca padatraye /
GarPur, 1, 84, 44.2 yeṣāṃ dāho na kriyā ca ye 'gnidagdhāstathāpare //
GarPur, 1, 85, 8.1 agnidāhe mṛtā ye ca siṃhavyāghrahatāścaye /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 85, 9.1 agnidagdhāśca ye kecinnāgnidagdhāstathāpare /
GarPur, 1, 89, 32.1 yeṣāṃ hute 'gnau haviṣā ca tṛptirye bhuñjate vipraśarīrasaṃsthāḥ /
GarPur, 1, 89, 37.2 tathāgnihomena ca yānti tṛptiṃ sadā pitṛbhyaḥ praṇato 'smi tebhyaḥ //
GarPur, 1, 89, 54.1 nakṣatrāṇāṃ grahāṇāṃ ca vāyvagnyornabhasastathā /
GarPur, 1, 89, 58.1 agnirūpāṃstathaivānyānnamasyāmi pitṝn aham /
GarPur, 1, 89, 58.2 agnisomamayaṃ viśvaṃ yata etadaśeṣataḥ //
GarPur, 1, 89, 59.1 ye ca tejasi ye caite somasūryāgnimūrtayaḥ /
GarPur, 1, 92, 15.2 ādityamaṇḍale saṃstho 'gnistho vārisaṃsthitaḥ //
GarPur, 1, 94, 12.2 agnikāryaṃ tataḥ kuryātsandhyayorubhayorapi //
GarPur, 1, 94, 17.1 kṛtāgnikāryo bhuñjīta vinīto gurvanujñayā /
GarPur, 1, 95, 32.2 dāhayedagnihotreṇa striyaṃ vṛttavatīṃ patiḥ //
GarPur, 1, 95, 33.1 āharedvidhivaddārānagniṃ caivāvilambitaḥ /
GarPur, 1, 96, 7.2 karma smārtaṃ vivāhāgnau kurvīta pratyahaṃ gṛhī //
GarPur, 1, 96, 8.1 dāyakālādṛte vāpi śrautaṃ vaitānikāgniṣu /
GarPur, 1, 96, 9.2 hutvāgnau sarvadevatyāñ japen mantrān samāhitaḥ //
GarPur, 1, 96, 13.2 devebhyastu hutaṃ cāgnau kṣipedbhūtabaliṃ haret //
GarPur, 1, 96, 16.2 prāṇāgnihotravidhināśnīyād annam akutsayan //
GarPur, 1, 96, 24.2 upāsya paścimāṃ sandhyāṃ hutvāgnau bhojanaṃ tataḥ //
GarPur, 1, 96, 39.2 na pratyagnyarkagosomasandhyāmbustrīdvijanmanām //
GarPur, 1, 96, 40.1 nekṣetāgnyarkanagnāṃ strīṃ na ca saṃsṛṣṭamaithunām /
GarPur, 1, 96, 41.2 pādau pratāpayennāgnau na cainamabhilaṅghayet //
GarPur, 1, 97, 8.1 raśmiragnī rajaśchāyā gauraśvo vasudhānilāḥ /
GarPur, 1, 97, 10.3 tiṣṭhantyagnyādayo devā viprakarṇe tu dakṣiṇe //
GarPur, 1, 99, 5.2 karmaniṣṭhāstaponiṣṭhāḥ pañcāgnibrahmacāriṇaḥ //
GarPur, 1, 99, 16.2 agnau kariṣya ādāya pṛcchatyannaṃ ghṛplutam //
GarPur, 1, 99, 17.1 kuruṣveti tathokto 'sau hutvāgnau pitṛyajñavat /
GarPur, 1, 99, 36.2 piṇḍāṃśca goja viprebhyo dadyādagnau jale 'pi vā //
GarPur, 1, 101, 7.1 ākṛṣṇena imandevā agnirmūrdhā divaḥ kakut /
GarPur, 1, 102, 2.1 vānaprastho brahmacārī sāgniḥ sopāsanaḥ kṣamī /
GarPur, 1, 102, 2.2 aphālakṛṣṭenāgnīṃśca pitṛdevātithīṃstathā //
GarPur, 1, 102, 6.2 grīṣme pañcāgnimadhyastho varṣāsu sthaṇḍileśayaḥ //
GarPur, 1, 103, 2.1 prājāpatyaṃ tadante 'pi agnimāropya cātmani /
GarPur, 1, 105, 17.1 svādhyāyāgnisutatyāgo bāndhavatyāga eva ca /
GarPur, 1, 106, 2.2 yamasūktaṃ tathā japyaṃ japadbhirlaukikāgninā //
GarPur, 1, 106, 9.1 ācamyāthāgnimudakaṃ gomayaṃ gaurasarṣapān /
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 107, 15.2 na teṣāmagnisaṃskāro na piṇḍaṃ nodakakriyā //
GarPur, 1, 107, 31.2 dāhyo lokāgninā vipraścāṇḍālādyairhato 'gnimān //
GarPur, 1, 107, 32.1 kṣīraiḥ prakṣālya tasyāsthi svāgninā mantrato dahet /
GarPur, 1, 109, 27.2 kadaryasya dhanaṃ yāti tvagnitaskararājasu //
GarPur, 1, 109, 40.1 nāgnistṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
GarPur, 1, 110, 12.1 cūḍāmaṇiḥ samudro 'gnirghaṇṭā cākhaṇḍamambaram /
GarPur, 1, 114, 13.1 agnirāpaḥ striyo mūrkhāḥ sarpā rājakulāni ca /
GarPur, 1, 114, 46.1 strīṣu rājāgnisarpeṣu svādhyāye śatrusevane /
GarPur, 1, 115, 18.2 dāridryābhāvād vimukhāśca mitrā vināgninā pañca dahanti tīvrāḥ //
GarPur, 1, 115, 39.1 abhracchāyā tṛṇādagnir no ca sevā patho jalam /
GarPur, 1, 115, 46.1 ṛṇaśeṣaṃ cāgniśeṣaṃ vyādhiśeṣaṃ tathaiva ca /
GarPur, 1, 115, 57.1 nadīnāmagnihotrāṇāṃ bhāratasya kalasya ca /
GarPur, 1, 119, 5.1 khāsapuṣpapratīkāśa agnimārutasambhava /
GarPur, 1, 128, 9.1 devapūjāgnihavane saṃtoṣo 'steyameva ca /
GarPur, 1, 128, 13.1 agnyādhānaṃ pratiṣṭhāṃ tu yajñadānavratāni ca /
GarPur, 1, 128, 16.1 yugmāgniyugabhūtāni ṣaṇmunyorvasurandhrayoḥ /
GarPur, 1, 133, 13.1 navamī cogracaṇḍā ca madhyamāgniprabhākṛtiḥ /
GarPur, 1, 137, 16.2 dhanado 'gniḥ pratipadi nāsatyo dastra arcitaḥ //
GarPur, 1, 145, 16.1 nandighoṣaṃ rathaṃ divyam agner dhanur anuttamam /
GarPur, 1, 147, 20.1 doṣe vivṛddhe naṣṭe 'gnau sarvasampūrṇalakṣaṇaḥ /
GarPur, 1, 147, 40.2 jvaropadravatīkṣṇatvaṃ mandāgnir bahumūtratā //
GarPur, 1, 152, 13.2 jyotirdivi davāgnīnāṃ jvalatāṃ ca mahīruhām //
GarPur, 1, 156, 11.1 agnau male 'tinicite punaścāyaṃ vyavāyataḥ /
GarPur, 1, 156, 23.1 muṣṇātyagniṃ tataḥ sarve bhavanti prāyaśo 'rśasaḥ /
GarPur, 1, 156, 32.2 kāsaśvāsāgnivaiṣamyakarṇanādabhramāvahāḥ //
GarPur, 1, 156, 41.2 klaibyāgnimārdavacchardyatīsārādivikāradāḥ //
GarPur, 1, 156, 54.1 sthitāni tānyasādhyāni yāpyante 'gnibalādibhiḥ /
GarPur, 1, 157, 15.1 tasya syād agninirvāṇakāryair atyarthasaṃcitaiḥ /
GarPur, 1, 160, 56.2 agnivarṇabalabhraṃśo vegānāṃ vā pravartanam //
GarPur, 1, 161, 1.3 rogāḥ sarve 'pi mandāgnau sutarāmudarāṇi tu //
GarPur, 1, 161, 37.2 atyambupānānmandāgneḥ kṣīṇasyātikṛśasya ca //
GarPur, 1, 162, 35.2 snigdhaḥślakṣṇaḥ sthiraḥ śūlo nidrāchardyagnimāndyakṛt //
GarPur, 1, 163, 4.2 āśu cāgnibalabhraṃśādato bāhyaṃ visarpayet //
GarPur, 1, 163, 8.2 granthibhedāgnisadanatamakārocakair yutaḥ //
GarPur, 1, 163, 10.2 agnidagdha iva sphoṭaiḥ śīghragatvāddrutaṃ sa ca //
GarPur, 1, 163, 16.2 mohavaivarṇyamūrchāṅgabhaṅgāgnisadanair yutām /
GarPur, 1, 163, 18.1 mūrchāgnihānirbhedo 'sthnāṃ pipāsendriyagauravam /
GarPur, 1, 164, 20.2 rūkṣāgnivarṇaṃ duḥsparśaṃ kaṇḍūmatparuṣāsitam //
GarPur, 1, 165, 14.2 romaharṣāgnisadanaṃ gudakaṇḍūṃ vimārgagāḥ //
GarPur, 1, 167, 3.1 agnighātādaśuddheśca nṛṇāmasṛji dūṣite /
GarPur, 1, 167, 28.2 snigdhatvād bodhakālasya śaityaśothāgnihānayaḥ //
GarPur, 1, 167, 31.2 śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam //
GarPur, 1, 167, 55.1 vidradhiplīhahṛdrogagulmāgnisadanādayaḥ /
GarPur, 1, 167, 58.2 śatāvarīguḍūcyagniviḍaṅgena yutāthavā //
GarPur, 1, 167, 59.1 śatāvarī guḍūcyagniḥ śuṇṭhī mūṣalikā balā /
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
GarPur, 1, 168, 28.2 kṣārāgniśastrarahitā kṣīṇe pravayasi kriyāḥ //
GarPur, 1, 168, 39.1 prabhavaḥ sarvarogāṇāmajīrṇaṃ cāgnināśanam /
Hitopadeśa
Hitop, 1, 113.2 gurur agnir dvijātīnāṃ varṇānāṃ brāhmaṇo guruḥ /
Hitop, 1, 148.3 dharmaṃ yo na karoti niścalamatiḥ svargārgalodghāṭanaṃ paścāttāpahato jarāpariṇataḥ śokāgninā dahyate //
Hitop, 1, 158.10 jalam agnir viṣaṃ śastaṃ kṣud vyādhiḥ patanaṃ gireḥ /
Hitop, 1, 176.2 rājataḥ salilād agneś corataḥ svajanād api /
Hitop, 2, 115.5 nāgnis tṛpyati kāṣṭhānāṃ nāpagānāṃ mahodadhiḥ /
Hitop, 3, 110.4 ghorāgnibhayasaṃtrastaṃ kṣutpipāsārditaṃ tathā //
Hitop, 3, 141.3 tato 'nudita eva bhāskare caturṣv api durgadvāreṣu pravṛtte yuddhe durgābhyantaragṛheṣv ekadā kākair agninikṣiptaḥ /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 4, 2.2 viṣṇuśarmā kathayati tatas tena rājahaṃsena uktam kenāsmaddurge nikṣipto 'gniḥ kiṃ pārakyeṇa kiṃ vāsmaddurgavāsinā kenāpi vipakṣaprayuktena /
Kathāsaritsāgara
KSS, 1, 5, 102.2 priyabandhuvināśotthaḥ śokāgniḥ kaṃ na tāpayet //
KSS, 1, 7, 75.2 devadatto viyogāgnivigalajjīvito 'bhavat //
KSS, 1, 8, 19.1 tatrāgnau pattramekaikaṃ śiṣyābhyāṃ sāśru vīkṣitaḥ /
KSS, 1, 8, 25.2 paṭhitvā patramekaikaṃ ko 'pyagnau kṣipati dvijaḥ //
KSS, 1, 8, 28.2 praśāntaśeṣaśāpāgnidhūmikābhir ivābhitaḥ //
KSS, 2, 1, 1.2 netrāgnibhītyā kāmena vāruṇāstramivāhitam //
KSS, 2, 2, 12.2 hutamagnau tvayā yasmād amarṣakaluṣātmanā //
KSS, 2, 2, 110.1 tato 'tra dīpoddeśena dattvāgniṃ vāsaveśmani /
KSS, 2, 4, 41.1 jalāhatau viśeṣeṇa vaidyutāgneriva dyutiḥ /
KSS, 3, 1, 21.2 dattvāgniṃ vāsake brūmo devī dagdheti sarvataḥ //
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 2, 48.1 bhasmīkṛtamapaśyacca tatrāntaḥpuramagninā /
KSS, 3, 2, 50.2 āviṣṭa iva tatrasthadevīdāhekṣaṇāgninā //
KSS, 3, 2, 81.1 agnipradakṣiṇe tāmraṃ tadā padmāvatīmukham /
KSS, 3, 2, 84.1 sākṣīkṛtya ca tatkālamagniṃ yaugandharāyaṇaḥ /
KSS, 3, 2, 114.1 ahamatra viśāmyagnāvasyāḥ śuddhiprakāśane /
KSS, 3, 3, 97.2 agnerārādhanaṃ mantraṃ dadāvīpsitasiddhaye //
KSS, 3, 3, 99.1 sa cāgnirdvijarūpī taṃ jagāda caraṇānatam /
KSS, 3, 3, 122.1 viśuddho 'pi jvalatyagnirvātyāyoge tu kā kathā /
KSS, 3, 4, 18.1 yadyasyāmācaretpāpamagnirlāvāṇake tataḥ /
KSS, 3, 4, 78.2 kāmāgnineva saṃtaptaḥ svinno vigalati sma saḥ //
KSS, 3, 4, 147.2 ulkāmukhamukholkāgnivisphāritacitānale //
KSS, 3, 4, 213.2 harakopāgninirdagdhasmarasaṃjīvanauṣadhim //
KSS, 3, 4, 317.1 vidūṣakaśca tacchrutvā praṇayāgniṃ praharṣitaḥ /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 3, 6, 40.1 tatra saṃdhyāgnikāryādi paṭhitvā dvāri bhūpateḥ /
KSS, 3, 6, 75.1 so 'py agniḥ smṛtamātraḥ sann adhṛṣyaṃ madanāntakam /
KSS, 3, 6, 76.2 vicinvatāṃ śaśaṃsus tam agnim antarjalasthitam //
KSS, 3, 6, 77.2 bhekān kṛtvā tirobhūya bhūyo 'gnir mandaraṃ yayau //
KSS, 3, 6, 80.1 gatvā ca svoṣmaṇā so 'gnir nivārya suratācchivam /
KSS, 3, 6, 81.1 śarvo 'py ārūḍhavego 'gnau tasmin vīryaṃ svam ādadhe /
KSS, 3, 6, 216.2 sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā //
KSS, 3, 6, 216.2 sabhāryaḥ praviveśāgniṃ dagdho 'pyanuśayāgninā //
KSS, 4, 1, 122.2 ābālyāgnikriyādhūmair yan me piṅgalite dṛśau //
KSS, 5, 2, 94.1 nanvayaṃ nikaṭe tāta dṛśyate 'gnir jvalann itaḥ /
KSS, 5, 2, 265.1 tatra copetya pitarau viprayogāgnitāpitau /
KSS, 6, 1, 164.1 tasya pravīraputrecchākṛtāgnyārādhanodbhavaḥ /
Kālikāpurāṇa
KālPur, 53, 14.2 agniṃ vāyau vinikṣipya vāyuṃ toye jalaṃ hṛdi //
KālPur, 53, 16.2 vāyvagniyamaśakrāṇāṃ bījena varuṇasya ca //
KālPur, 54, 5.2 maṇḍalāgnyādikoṇeṣu pūjayet pārśvadeśataḥ //
KālPur, 54, 6.1 sūryāgnisomamarutāṃ maṇḍalāni ca padmakam /
KālPur, 56, 61.2 nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca //
Kṛṣiparāśara
KṛṣiPar, 1, 105.2 pūrvātrayaṃ dhaniṣṭhā ca indrāgnisaumyavāruṇāḥ /
KṛṣiPar, 1, 131.2 agneḥ pradakṣiṇaṃ kṛtvā bhūri dattvā ca dakṣiṇām //
KṛṣiPar, 1, 133.2 sampūjyāgniṃ dvijaṃ devaṃ kuryāddhalaprasāraṇam //
KṛṣiPar, 1, 144.2 gṛhiṇī mriyate tasya tathā cāgnibhayaṃ bhavet //
KṛṣiPar, 1, 164.2 dīpāgnidhūmasaṃspṛṣṭaṃ vṛṣṭyā copahataṃ ca yat /
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 17.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
MPālNigh, Abhayādivarga, 40.2 saṃgrāhiṇī kaṣāyoṣṇā vṛṣyā tiktāgnidīpanī //
MPālNigh, Abhayādivarga, 55.1 bilvādibhiḥ pañcabhirebhiretaiḥ syātpañcamūlaṃ mahadagnikāri /
MPālNigh, Abhayādivarga, 62.2 uṣṇā kuṣṭhajvaraśvāsaśūlakāsāgnimāndyahṛt //
MPālNigh, Abhayādivarga, 129.1 nimbaḥ śīto laghur grāhī kaṭupāko 'gnivātakṛt /
MPālNigh, 2, 35.1 ajagandhā kaṭustīkṣṇā rūkṣā hṛdyāgnivardhinī /
MPālNigh, 2, 62.1 yavakṣāro 'gnikṛd vātaśleṣmaśvāsagalāmayān /
MPālNigh, 2, 64.2 ṭaṅkaṇo'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
MPālNigh, 2, 65.2 sudhākṣāro 'gnisaṅkāśaḥ pākī kledī vidāraṇaḥ //
Mātṛkābhedatantra
MBhT, 3, 6.2 guṇayuktā kuṇḍalinī candrasūryāgnirūpiṇī //
MBhT, 3, 43.2 sa brāhmaṇaḥ sa vedajñaḥ so 'gnihotrī sa dīkṣitaḥ //
MBhT, 6, 8.3 grahaṇaṃ trividhaṃ devi candrasūryāgnisaṃyutam //
MBhT, 6, 12.1 lalāṭe cumbane cāgnigrahaṇaṃ parameśvari /
MBhT, 7, 21.1 candrasūryāgnirūpā ca sadāghūrṇitalocanā /
MBhT, 7, 34.1 śrīṃ pātu cāgnikoṇe ca tadākhyāṃ nairṛte 'vatu /
MBhT, 11, 6.1 īśakumbhe yajed devīm āgneyām agnidaivatam /
MBhT, 12, 46.2 kālikāyāś ca tārāyā mantro 'pi jvaladagnivat //
Mṛgendratantra
MṛgT, Vidyāpāda, 12, 19.2 vyomaprabhañjanāgnyambubhūmayo bhūtapañcakam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.2 indraṃ mitraṃ varuṇam agnim āhur atho divyaḥ sa suparṇo garutmān /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 7.2, 12.3 ekaṃ sadviprā bahudhā vadanty agniṃ yamaṃ mātariśvānam āhuḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 4.2 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo vanaspatiṣu /
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 1.0 viṣānalārciḥparamparākṣepabhīṣaṇenāśīviṣapāśena vivaśīkṛtaḥ śvetaḥ pātīti patis tena patyā trāṇaśīlena parameśvareṇa huṃkāramātraṃ kṛtvā krodhāgninā bhasmīkṛtya mocitaḥ iti ghanair aviralair bhūyobhir janair asmatsajātīyair muniprabhṛtibhiś ca dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 28.2, 1.0 tebhyo 'nanteśādibhyas tṛtīyanetrāgniśikhānirdagdhasmaratarur bhagavān umāpatir adhigamya bhavasaṃkhyair ekādaśabhiḥ sahasraiḥ saṃkṣipya mahyam adāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 27.2, 1.0 śivaśaktividyeśvarādāv upādeyasatattve malakarmamāyādau ca heyaparamārthe yeṣāṃ nāsty avabodhaḥ teṣām ajñānamūḍhānāṃ darśanāntarapraṇetṝṇāṃ saṃbandhi mataṃ śāstram āśrityākuśalamatayo ye muktim icchanti te khadyotād agnyabhyarthinaḥ kīṭamaṇer vahniṃ lipsavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 37.1 yo rudro 'gnau yo 'psu ya oṣadhīṣu yo rudro viśvā bhuvanāviveśa /
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 2.0 tathā hi mahānasādigatānāṃ viśiṣṭadeśakālākārāṇām eva dhūmāgnivyaktīnāṃ sambandhagrahaṇe dhūmamātrāc ca parvatādau vahnimātrānumānam ityagṛhītasambandhaiva dhūmavyaktiḥ kathaṃ tathāvidhavahnivyaktiṃ gamayediti sambandhagrahaparyanuyogaḥ samānaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 1.0 yatsadbhāva eva yasya bhāvastattasya kāryamiti niyamo'trāvaśyaṃ pratijñātavyo'nyathā tadabhāve'pi bhavatas tatkāryatvāyogāt yathāgnisadbhāva eva sambhavan dhūmo'gnikāryaḥ //
Narmamālā
KṣNarm, 2, 46.1 upādhyāyetyabhihito vakti krodhāgninā jvalan /
KṣNarm, 3, 103.1 tuṣāgnikuṇḍikātāpadagdhasphigvṛṣaṇodaraḥ /
KṣNarm, 3, 112.1 evaṃ krameṇa śānteṣu niyogidivirāgniṣu /
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 3.1, 3.0 agniguṇabhūyiṣṭham //
NiSaṃ zu Su, Sū., 14, 7.1, 6.0 saṃkhyā rasādagnipakvānmalaḥ iti rasādagnipakvānmalaḥ caiṣāṃ kaphaḥ vyākhyānayanti //
NiSaṃ zu Su, Sū., 14, 10.2, 6.0 aṇubhāgo raktaṃ raktād agnipakvānmalaḥ pittaṃ sthūlabhagaḥ śoṇitam aṇubhāgas tu māṃsamiti tato'pyātmapāvakapacyamānānmalaḥ śrotranāsākarṇākṣiprajananādisrotomalaḥ sthūlabhāgo māṃsaṃ sūkṣmo medaḥ tato'pi nijavahnipacyamānānmalaḥ svedaḥ sthūlo 'ṃśo meda eva sūkṣmabhāgo 'sthi tato'pi pacyamānānmalaḥ keśalomaśmaśrūṇi sthūlo 'sthi sūkṣmastu majjā tato 'pi majjñaḥ pāvakapacyamānānmalo nayanapurīṣatvacāṃ snehaḥ sthūlo bhāgo majjā sūkṣmaḥ śukraṃ tataḥ punaḥ pacyamānād upamalo notpadyate sahasradhādhmātasuvarṇavat sthūlo bhāgaḥ śukrameva snehabhāgaḥ sūkṣmastejobhūtam ojaḥ //
NiSaṃ zu Su, Sū., 14, 28.2, 8.0 hṛdayaṃ tīkṣṇamadhyamandāgnayo yena trayo strī ṣaṣṭhacetanādhātusaṃyogenaiva nirdiśet dīrghākṛtir bhavatyevaṃ nibandhasaṃgrahākhyāyāṃ vināpi tīkṣṇamadhyamandāgnayo dīrghākṛtir ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva tīkṣṇamadhyamandāgnayo ṣaṣṭhacetanādhātusaṃyogenaiva śastraṃ dhātukṣayaṃ pīḍitānām //
NiSaṃ zu Su, Sū., 24, 9.2, 8.1 svāgnibhiḥ raktajānuktvā garbhaḥ svāgnibhiḥ raktajānuktvā pacyamāneṣu māṃsajānāha puṣyati māṃsajānāha malaḥ adhimāṃsetyādi /
NiSaṃ zu Su, Utt., 1, 8.1, 9.0 śabdasaṃtānavattīkṣṇāgnīnāṃ iti iti samādhānamāha avācaḥ iti śabdenātra jvarādayaḥ //
NiSaṃ zu Su, Sū., 14, 3.4, 9.0 arciḥsaṃtānavanmadhyāgnīnāṃ utpadyate vāmanā lupto taiḥ jalasaṃtānavanmandāgnīnām ityādi //
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 kusume yena anyathākāraṃ śraddhā jalasaṃtānavanmandāgnīnām anyathākāraṃ jalasaṃtānavanmandāgnīnām sa atyantahrasvaśarīrāḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 10.0 viśeṣaṇamāha ceti bālamadhyasthavirān tīkṣṇāgnīnām nandādayo adhyasthyadhidantetyādi //
NiSaṃ zu Su, Sū., 14, 21.2, 12.0 sarvadā tṛtīyaṃ aupadhenavādayaḥ vyākhyāsyāma gayī dīptāgnes atra nanu kutaḥ visram abhiṣutam avyatiricyeti adhidantā vidyudaśanikṛtā kena pārṣadopamam tṛtīye aupadhenavādayaḥ dīptāgnes avyatiricyeti vidyudaśanikṛtā pārṣadopamam avyatiricyeti vidyudaśanikṛtā iti vyādhibhedaṃ tu suśrutāntāḥ iti kecit āmagandhi //
NiSaṃ zu Su, Sū., 24, 7.5, 12.0 mandāgnestu adhaḥpatanaśīlo mandāgnestu adhaḥpatanaśīlo evāgantava iti kiṃcidadhikena ityekenaiva māraṇātmako'śaniḥ //
NiSaṃ zu Su, Sū., 1, 3.1, 15.0 sattvaṃ atīsārādayaḥ devarṣayaste śukraṃ vātādidoṣarasādidūṣyamūtramalasaṃsargād mana devarṣayaste vātādidoṣarasādidūṣyamūtramalasaṃsargād rājarṣīṇāṃ hi viṃśatir ityarthaḥ pūjyā svāgnipacyamānam mehāḥ tena svāgnipacyamānam iti api tathā devādīnāṃ na nāṇubhāgam vātādidoṣaraktadhātusaṃsargād saptānāṃ nāṇubhāgam vātādidoṣaraktadhātusaṃsargād nāṇubhāgam vātādidoṣaraktadhātusaṃsargād doṣaḥ //
Nighaṇṭuśeṣa
NighŚeṣa, 1, 118.1 agnimukhī bahupattro bhallī sūryāgnisaṃjñakaḥ /
Paramānandīyanāmamālā
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 3.1 agniśchāgaratho vahniḥ kṛśānuḥ pāvakaḥ śikhī /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 9.1 agnipriyā smṛtāgnāyī svāhāpi kathitā smṛtau /
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 9.2 saṃvartakaḥ samudrāgnir vaḍavāmukhabāḍavau //
ParNāmMālā, Tṛtīyaḥ paricchedaḥ, 13.1 dhūmo 'mbhaḥsūvāyuvāhau karamālo'gniketanam /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 21.7 agnyādheyo 'gnihotraṃ darśapūrṇamāsāgrayaṇacāturmāsyāni nirūḍhapaśubandhāḥ sautrāmaṇīti sapta haviryajñasaṃsthāḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 244.3 anudvegakarā nṝṇāṃ satvaco nāgnidūṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 270.1 abhimantryātha bhūragniśceti vṛttatrayaṃ tribhiḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 294.3 pradakṣiṇaṃ parītyāgniṃ caredbhaikṣyaṃ yathāvidhi //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 296.0 daṇḍagrahaṇāntetikartavyatāyuktam upanayanaṃ prāpya gāyatrīmahāvākyārthabhūtaṃ bhāskaramupasthāya so'hamityevaṃ jñātvā agniṃ paricarya bhaikṣyaṃ caredityarthaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.1 agniparicaryā manunā darśitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 297.3 sāyaṃ prātaśca juhuyāt tābhiragnimatandritaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.1 agnikāryākaraṇe pratyavāyamāha hārītaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 308.3 agnistaṃ mocayāmāsa tasmāt paricarecca tam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 361.2 agnīndhanaṃ bhaikṣyacaryāmadhaḥśayyāṃ gurorhitam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.2 prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.3 ācārye ca śete 'gniṃ paricaret /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.1 agniparicaryā hārītaśaṅkhalikhitayamair nirūpitā /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.2 yajñiyāḥ samidha āhṛtya saṃmārjanopalepanodbodhanasamūhanasamindhanaparyagnikaraṇaparikramaṇopasthānahomastotranamaskārādibhir agniṃ paricaret /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.6 nāpaś cāgniṃ ca yugapaddhārayet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 415.8 vividhairhavirviśeṣair āgneyair aharahar agniṃ samindhet /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 491.2 agniṃ parigatā yā ca punarbhūprasavā ca yā //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 492.1 ityetāḥ kāśyapenoktā dahanti kulam agnivat /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 493.2 vāgdattā manodattāgniṃ parigatā saptamaṃ padaṃ nītā bhuktā gṛhītagarbhā prasūtā ceti saptavidhā punarbhūḥ tāṃ gṛhītvā na prajāṃ na dharmaṃ vindet //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 644.1 tathā hi pretāgnihotre śrūyate /
Rasahṛdayatantra
RHT, 2, 6.1 gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /
RHT, 2, 15.2 saṃsvedya pātyate'sau na patati yāvaddṛḍhaścāgniḥ //
RHT, 5, 11.1 saṃsthāpya vidhūpyante yantrādhastāt pradīpayedagnim /
RHT, 5, 12.1 tānyagnitāpitāni ca paścādyantre mṛtāni dhūmena /
RHT, 5, 26.1 stokaṃ stokaṃ dattvā karṣāgnau dhmāpayenmṛdā liptām /
RHT, 5, 56.1 mṛdvagninā supakvaṃ dagdhaṃ yāvanna bhavetpiṇḍam /
RHT, 6, 18.2 agnibalenaiva tato garbhadrutiḥ sarvalohānām //
RHT, 7, 9.2 kuryājjāraṇamevaṃ kramakramādvardhayedagnim //
RHT, 16, 18.2 nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //
RHT, 19, 26.1 aprāptalokabhāvaṃ ghano'sya jaṭharāgnimupaśamaṃ nayati /
RHT, 19, 26.2 agniṃ vināpi naśyati paribhūto vividharogagaṇaiḥ //
RHT, 19, 58.2 tasya vinaśyatyagnirna khalu krāmati raso bhaved vyādhiḥ //
RHT, 19, 59.1 yastu mahāgnisahatvād rasācchatasahasralakṣavedhīśaḥ /
Rasamañjarī
RMañj, 1, 17.1 nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ /
RMañj, 1, 30.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
RMañj, 2, 34.2 pācayed vālukāyantre kramavṛddhāgninā dinam /
RMañj, 2, 48.1 mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam /
RMañj, 3, 12.3 agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //
RMañj, 3, 15.2 agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca //
RMañj, 3, 34.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RMañj, 3, 37.2 caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet //
RMañj, 3, 39.1 ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam /
RMañj, 3, 39.2 ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam //
RMañj, 3, 45.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RMañj, 3, 60.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat /
RMañj, 3, 81.1 sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet /
RMañj, 3, 94.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam //
RMañj, 5, 10.1 agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam /
RMañj, 5, 27.1 agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /
RMañj, 5, 28.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RMañj, 5, 47.2 paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //
RMañj, 6, 32.2 aṅgakārśye'gnimāndye ca kāsapitte rasastvayam //
RMañj, 6, 42.1 śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ /
RMañj, 6, 87.2 agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ //
RMañj, 6, 123.2 mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī //
RMañj, 6, 135.2 agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet //
RMañj, 6, 145.2 lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet //
RMañj, 6, 152.2 kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ //
RMañj, 6, 174.0 gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam //
RMañj, 6, 187.1 sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ /
RMañj, 6, 190.1 agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu /
RMañj, 6, 198.2 saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam //
RMañj, 6, 199.2 jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //
RMañj, 6, 208.1 vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān /
RMañj, 6, 231.2 yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ //
RMañj, 6, 250.1 dīpāgnā caturyāmaṃ viṃśadyāmaṃ haṭhāgninā /
RMañj, 6, 283.2 karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ //
RMañj, 6, 313.1 kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam /
RMañj, 6, 329.1 mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam /
RMañj, 7, 24.2 saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet //
Rasaprakāśasudhākara
RPSudh, 1, 52.2 culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet //
RPSudh, 1, 58.1 adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ /
RPSudh, 1, 84.2 kramādagniḥ prakartavyo divasārdhakameva hi //
RPSudh, 1, 94.2 samabhāgāni sarvāṇi dhmāpayetkhadirāgninā //
RPSudh, 1, 129.1 tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /
RPSudh, 2, 14.2 gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet //
RPSudh, 2, 83.2 paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā //
RPSudh, 3, 15.1 atikuśāgniyute dravati svayaṃ tadanu tatra rasaḥ parimucyatām /
RPSudh, 3, 30.2 dvidaśayāmam athāgnimaho kuru bhavati tena mahārasapoṭalī /
RPSudh, 3, 39.2 balivasāṃ ca ghṛtena vimardayed atikṛśāgnikṛte dravati svayam //
RPSudh, 3, 55.2 pradrāvayettaṃ badarasya cāgninā praḍhālayed bhṛṃgarase trivāram //
RPSudh, 3, 62.1 yāmāṣṭakenāgnikṛtena dolayā paścād rasenābhivimardito'sau /
RPSudh, 4, 29.1 vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā /
RPSudh, 4, 43.1 yāmaikaṃ pācayedagnau garbhayantrodarāntare /
RPSudh, 4, 54.4 agnisādakṣayakṛtān mehādīn grahaṇīgadān //
RPSudh, 4, 68.2 agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet //
RPSudh, 4, 82.2 chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ //
RPSudh, 4, 88.2 puṭayedagninā samyak svāṃgaśītaṃ samuddharet //
RPSudh, 4, 90.2 vipacedagniyogena yāmaṣoḍaśamātrayā //
RPSudh, 4, 98.2 puṭena vipaced dhīmān vārāheṇa kharāgninā /
RPSudh, 4, 100.2 adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam /
RPSudh, 5, 7.1 vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet /
RPSudh, 5, 8.1 pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam /
RPSudh, 5, 11.2 kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim //
RPSudh, 5, 14.2 tathāgnau paritaptaṃ tu niṣiñcet saptavārakam //
RPSudh, 5, 29.1 yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā /
RPSudh, 5, 32.2 agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet //
RPSudh, 5, 52.2 mandāgnimudarāṇyevam arśāṃsi vividhāni ca //
RPSudh, 5, 87.2 praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ //
RPSudh, 5, 100.2 grahaṇīkāmalāśūlamandāgnikṣayapittahṛt //
RPSudh, 5, 109.1 agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /
RPSudh, 5, 121.1 kṛtau yenāgnisahanau sūtakharparakau śubhau /
RPSudh, 6, 21.3 agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī //
RPSudh, 6, 69.2 agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam /
RPSudh, 7, 15.2 duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam //
RPSudh, 7, 19.1 kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam /
RPSudh, 7, 34.2 viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau /
RPSudh, 8, 35.2 dadhyannaṃ vā bhojayettakrayuktaṃ hanyād evaṃ cāgnimāndyaṃ sutīvram //
RPSudh, 10, 45.3 adho'gniṃ jvālayetsamyak evaṃ gajapuṭo bhavet //
RPSudh, 10, 49.2 adhastājjvālayedagniṃ mṛdbhāṇḍapuṭamucyate //
RPSudh, 11, 11.2 navasārastathā sūtaḥ śodhito'gnisahaḥ khalu //
RPSudh, 11, 13.2 dināni trīṇi tīvrāgnau tatastadavatārayet //
RPSudh, 11, 20.1 vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet /
RPSudh, 11, 34.1 agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ /
RPSudh, 11, 65.2 agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ //
RPSudh, 12, 15.1 sitā pradeyā daśapālikātra pākaṃ vidadhyādapi cāgniyogāt /
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
RPSudh, 12, 16.0 vīryasya vṛddhiṃ jaṭharāgnivṛddhiṃ kāmāgnivṛddhiṃ sahasā karoti //
RPSudh, 12, 19.2 dattvā mṛdvagninā sādhyaṃ siddhasarpirnidhāpayet //
Rasaratnasamuccaya
RRS, 1, 66.2 yāvadagnimukhādreto nyapatadbhūrisārataḥ //
RRS, 2, 51.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RRS, 2, 54.2 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RRS, 2, 68.1 piṇḍitaṃ mūkamūṣasthaṃ dhmāpitaṃ ca haṭhāgninā /
RRS, 2, 108.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ śūlāmayonmūlanam /
RRS, 2, 114.2 pāṇḍau yakṣmagade tathāgnisadane meheṣu mūlāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RRS, 2, 134.1 anayā mudrayā taptaṃ tailamagnau suniścitam /
RRS, 2, 145.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RRS, 3, 45.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RRS, 3, 61.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RRS, 3, 88.2 praveśya jvālayedagniṃ dvādaśapraharāvadhi /
RRS, 3, 94.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikāsakṣayahāriṇī ca //
RRS, 3, 95.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRS, 3, 136.1 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
RRS, 4, 15.1 muktāphalaṃ laghu himaṃ madhuraṃ ca kāntidṛṣṭyagnipuṣṭikaraṇaṃ viṣahāri bhedi /
RRS, 4, 17.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RRS, 4, 23.1 jvaracchardiviṣaśvāsasaṃnipātāgnimāndyanut /
RRS, 4, 26.1 puṣparāgaṃ viṣacchardikaphavātāgnimāndyanut /
RRS, 5, 6.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RRS, 5, 19.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguṃjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucim /
RRS, 5, 27.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyaṃ paraṃ sthiravayaskaraṇaṃ ca medhyam //
RRS, 5, 35.1 svedayedvālukāyantre dinamekaṃ dṛḍhāgninā /
RRS, 5, 52.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RRS, 5, 57.2 samyaṅ nirudhya bhāṇḍe tamagniṃ jvālaya yāmakam /
RRS, 5, 61.1 śvāsaṃ kāsaṃ kṣayaṃ pāṇḍumagnimāṃdyamarocakam /
RRS, 5, 66.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvam idaṃ śrīsomanāthābhidham //
RRS, 5, 139.2 gulmaplīhaviṣāpahaṃ balakaraṃ kuṣṭhāgnimāndyapraṇut saukhyālambirasāyanaṃ mṛtiharaṃ kiṭṭaṃ ca kāntādivat //
RRS, 5, 162.2 ciṃcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
RRS, 5, 201.1 brahmabījājamodāgnibhallātatilasaṃyutam /
RRS, 8, 61.0 agnerākṛṣya śītaṃ yattad bahiḥśītamucyate //
RRS, 8, 98.2 mandāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RRS, 9, 12.2 agnibalenaiva tato garbhe dravanti sarvasattvāni //
RRS, 9, 16.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
RRS, 9, 21.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RRS, 9, 21.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RRS, 9, 21.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RRS, 9, 30.1 karṣet tuṣāgninā bhūmau svedayenmṛdu mānavit /
RRS, 9, 31.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RRS, 9, 42.1 śarāvasampuṭāntasthaṃ karīṣeṣv agnimānavit /
RRS, 9, 75.1 adhastājjvālayedagniṃ yantraṃ tatkandukābhidham /
RRS, 9, 76.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RRS, 10, 15.3 varamūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
RRS, 10, 21.2 sahate'gniṃ caturyāmaṃ draveṇa vyādhitā satī //
RRS, 11, 17.0 na yojyo marmaṇi chinne na ca kṣārāgnidagdhayoḥ //
RRS, 11, 18.0 śuddhaḥ sa mṛdvagnisaho mūrchito vyādhināśanaḥ //
RRS, 11, 19.0 niṣkampavegas tīvrāgnāv āyurārogyado mṛtaḥ //
RRS, 11, 40.1 haridrāṅkolaśampākakumārītriphalāgnibhiḥ /
RRS, 11, 46.1 saṃsvedyaḥ pātyo 'sau na patati yāvad dṛḍhaś cāgnau /
RRS, 11, 84.1 yasyābhrakaḥ ṣaḍguṇito hi jīrṇaḥ prāptāgnisakhyaḥ sa hi vṛddhanāmā /
RRS, 11, 85.1 yo divyamūlikābhiśca kṛto'tyagnisaho rasaḥ /
RRS, 11, 86.1 ayaṃ hi jāryamāṇastu nāgninā kṣīyate rasaḥ /
RRS, 11, 109.1 agnyāvartitanāge harabījaṃ nikṣipettato dviguṇam /
RRS, 11, 112.1 agnyāvartitanāgaṃ navavāraṃ mardayeddhimairdravyaiḥ /
RRS, 11, 119.2 saptadhā sveditaḥ sūto mriyate gomayāgninā //
RRS, 12, 119.2 kumbhyagnibhṛṅgamārītaṇḍulīyakamākṣikān //
RRS, 12, 120.2 tryaham ārdrāmbunā piṣṭvā kūpīsthaṃ vālukāgninā //
RRS, 13, 5.2 dināni trīṇi guṭikāṃ kṛtvā cāgnau vinikṣipet //
RRS, 13, 60.1 sūtaṃ śulbaṃ sulohaṃ balim amṛtayutaṃ tritrikaṃ reṇukābdaṃ gaṇḍīraṃ kesarāgniṃ dviguṇaguḍayutaṃ mardayitvā samastam /
RRS, 13, 75.0 kvāthaṃ rāsnābṛhatyagnibalādugdhaiś ca pāyayet //
RRS, 13, 79.2 lohapātre ghṛtābhyakte drāvitaṃ badarāgninā //
RRS, 14, 36.2 aṅgakārśye'gnimāndye ca raso'yaṃ kāsahikkayoḥ //
RRS, 14, 55.2 paktvā puṭāgnau samalohacūrṇānpacettathā pūrvarasairvimiśrān //
RRS, 14, 98.1 agnimāndyaṃ viśeṣeṇa hantīyaṃ parpaṭī dhruvam /
RRS, 15, 8.1 mṛdvagninā pacetsthālyāṃ sarvaṃ yāvatsupiṇḍitam /
RRS, 15, 21.2 mṛdvagninā pacetsarvaṃ cūrṇaśeṣaṃ yathā bhavet //
RRS, 15, 45.1 hanyātsarvagudāmayānkṣayagadaṃ kuṣṭhaṃ ca mandāgnitāṃ śūlādhmānagadaṃ kaphaṃ śvasanatām unmādakāpasmṛtī /
RRS, 15, 57.1 ajamodāviḍaṅgaiśca nābhiśūle'gnimāndyajit /
RRS, 15, 58.2 sarvaṃ taddivasatrayaṃ tadanu taddattvā puṭaṃ bhāvanāḥ kuryātsatriphalāgnivetasarasaiḥ pañcādhikā viṃśatiḥ //
RRS, 15, 61.1 śreṣṭhā dantyagniyugmatrikaṭukahalinīpīlukumbhaṃ vipakvaṃ prasthe mūtrasya sasnukpayasi rasapalaṃ dve pale gandhakasya /
RRS, 16, 4.2 kruddho'nilo 'tisaraṇāya ca kalpate'gniṃ hatvā malaṃ śithilayannapi toyadhātūn //
RRS, 16, 14.2 mustāvatsakadīpyāgnimocasāraṃ sajīrakam //
RRS, 16, 23.1 sarvātisāraṃ grahaṇīṃ ca hikkāṃ mandāgnim ānāhamarocakaṃ ca /
RRS, 16, 47.1 agnimāndyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet /
RRS, 16, 91.2 aruciṃ rājayakṣmāṇaṃ mandāgniṃ sūtikāgadān /
RRS, 16, 94.1 paktiśūle ca kāse ca mandāgnāv ārdrakadravam /
RRS, 16, 99.1 mustāvatsakapāṭhāgnivyoṣaprativiṣāviṣam /
RRS, 16, 115.2 udarāgnirnarasyāsya vaḍavāgnisamo bhavet /
RRS, 16, 117.2 siddhaṃ kumbhapuṭe svataśca śiśirā piṣṭā karaṇḍe sthitā syād vaiśvānarapoṭalīti kathitā tīvrāgnidīptipradā //
RRS, 16, 122.2 maṃdāgniprabhavāśeṣarogasaṃghātaghātinī //
RRS, 16, 123.3 poṭalyo dīpanāḥ snigdhā maṃdāgnau nitarāṃ hitāḥ //
RRS, 16, 141.1 uṣṇāṃbhoyutarājaśekharavaṭī mandāgninirṇāśinī nānākāramahājvarārtiśamanī niḥśeṣamūlāpahā /
RRS, 16, 144.2 dīpāgninā tu yāmaikaṃ śuṣkaṃ yāvatsamuddharet //
RRS, 16, 148.1 mandāgnau satataṃ dadīta munaye prātaḥ purā śaṃkaraḥ sakhya asmai cyavanāya maṃdahutabhugvaryāya naṣṭaujase /
RRS, 16, 151.2 nāśayate hyudarāgnikaro'yaṃ dīpanajīvananāmarasendraḥ //
RRS, 16, 157.0 agnimāṃdye vaṭī khyātā sarvarogakulāntakā //
RRS, 22, 28.1 grahaṇyāmagnimāṃdye ca vidradhau jaṭharāmaye /
Rasaratnākara
RRĀ, R.kh., 2, 10.2 ajāśakṛttuṣāgniṃ ca jvālayitvā bhuvi kṣipet /
RRĀ, R.kh., 2, 36.1 saptadhā mriyate sūtaḥ svedayed gomayāgninā /
RRĀ, R.kh., 3, 6.1 kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /
RRĀ, R.kh., 3, 10.2 pūrayed rodhayeccāgniṃ dattvā yatnena jārayet //
RRĀ, R.kh., 3, 21.2 mṛdvagninā dinaikaṃ tu pacecculyāṃ mṛto bhavet //
RRĀ, R.kh., 3, 29.2 dviguṇairgandhatailaiśca pacenmṛdvagninā śanaiḥ //
RRĀ, R.kh., 3, 44.1 adhastuṣāgninā tapto hyakṣīṇastiṣṭhate yadā /
RRĀ, R.kh., 4, 12.2 śuṣkaṃ nirudhya mūṣāyāṃ tatastuṣāgninā pacet //
RRĀ, R.kh., 4, 23.2 ruddhvā salavaṇairyantraiśculyāṃ dīptāgninā pacet //
RRĀ, R.kh., 4, 26.2 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet //
RRĀ, R.kh., 4, 42.1 mandāgninā pacettāvadyāvannirdhūmatāṃ vrajet /
RRĀ, R.kh., 5, 9.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RRĀ, R.kh., 5, 24.2 mahiṣīviṣṭhayā lepyaṃ karīṣāgnau vipācayet //
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
RRĀ, R.kh., 6, 3.2 muñcatyagnau vinikṣipte pināko dalasaṃcayam //
RRĀ, R.kh., 6, 4.2 darduro nihito hyagnau kurute darduradhvanim //
RRĀ, R.kh., 6, 5.1 nāgaścāgnigataḥ śabdaṃ phūtkāraṃ ca vimuñcati /
RRĀ, R.kh., 6, 16.1 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RRĀ, R.kh., 7, 9.2 mandāgniṃ malabandhaṃ ca śuddhā sarvarujāpahā //
RRĀ, R.kh., 7, 14.2 daśāṃśaṃ ṭaṅkaṇaṃ dadyātpācyaṃ mṛdvagninā tataḥ //
RRĀ, R.kh., 7, 19.1 mandāgniṃ balahāniṃ ca vraṇaviṣṭambhanetraruk /
RRĀ, R.kh., 8, 50.1 gomūtreṇa pacettāmrapatraṃ yāmaṃ dṛḍhāgninā /
RRĀ, R.kh., 8, 72.2 pariṇāmaśūlam arśāṃsi mandāgniṃ ca vināśayet //
RRĀ, R.kh., 8, 81.2 atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //
RRĀ, R.kh., 9, 5.1 śaśachāgaraktasaṃliptaṃ trivāraṃ cāgnitāpitam /
RRĀ, R.kh., 9, 55.2 mṛdvagninā pacettāvad yāvajjīryati gandhakam //
RRĀ, R.kh., 10, 74.0 dagdhahīrakaṃ yojyaṃ nikṣipyāgnau dhmāpayitvā nirguṇḍīrasena saptavārān nirvāpya prakṣālya ca gṛhṇīyāt //
RRĀ, R.kh., 10, 80.2 dhanyaḥ pāpanisūdano'gnijanano hṛtkaṇṭhaśodhīpunaḥ //
RRĀ, Ras.kh., 1, 27.2 karīṣāgnau divārātraṃ trirātraṃ vā tuṣāgninā //
RRĀ, Ras.kh., 2, 26.2 sarvaṃ pūrvarase kṣiptvā mṛdvagnau cālayat pacet //
RRĀ, Ras.kh., 2, 38.2 vaṭakāṣṭhāgninā pacyān mṛtpātre yāmapañcakam //
RRĀ, Ras.kh., 2, 93.1 dolāyantre sāranāle tryahaṃ laghvagninā pacet /
RRĀ, Ras.kh., 3, 68.0 śuṣkaṃ dīpāgninā pacyād yāmaikaṃ bhasmayantrake //
RRĀ, Ras.kh., 3, 102.2 ekaikāṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, Ras.kh., 3, 165.1 ācchādya jvālayettatra kāṣṭhāgniṃ divasatrayam /
RRĀ, Ras.kh., 3, 205.1 kumārīgurudevāgnīn bhairavaṃ bhairavīyutam /
RRĀ, Ras.kh., 4, 7.2 agnivarṇaṃ kṣipetkṣīre kṛṣṇābhraṃ vahnitāpitam //
RRĀ, Ras.kh., 4, 41.2 baddhe koṣṭhe tu dīptāgnau taptaṃ kṣīraṃ pibetsadā //
RRĀ, Ras.kh., 4, 43.1 samyagjīrṇe tu dīptāgnau pibet paścād bubhukṣitaḥ /
RRĀ, Ras.kh., 6, 57.2 tadgolaṃ ḍāmare yantre kramavṛddhāgninā pacet //
RRĀ, Ras.kh., 7, 55.1 rāmāṇāṃ madamattānāṃ drāvikāgnau ghṛtaṃ yathā /
RRĀ, Ras.kh., 8, 152.1 atitheśca tathāgneśca bhāgaṃ bhāgaṃ prakalpayet /
RRĀ, Ras.kh., 8, 161.2 kṛtvā tānagnivarṇāṃśca siñcetkūṣmāṇḍajairdravaiḥ //
RRĀ, V.kh., 2, 5.2 śodhayet pācayedagnau mṛdbhāṇḍena tu tajjalam //
RRĀ, V.kh., 2, 19.2 mahiṣīviṣṭhayā liptvā tulāgnau ca puṭe pacet //
RRĀ, V.kh., 2, 44.1 kanyāgnitriphalābhiśca punarmardyaṃ ca pātayet /
RRĀ, V.kh., 2, 46.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RRĀ, V.kh., 3, 41.2 vajraṃ nirudhya mūṣāṃ tāṃ śuṣkāṃ tīvrāgninā dhamet //
RRĀ, V.kh., 3, 68.1 laghvagninā drutaṃ tadvai ajākṣīre vinikṣipet /
RRĀ, V.kh., 3, 74.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
RRĀ, V.kh., 4, 11.1 koṣṭhīyantre gataṃ dhāmyaṃ vaṅkanāle dṛḍhāgninā /
RRĀ, V.kh., 4, 18.2 truṭiśastruṭiśo dattvā cullyāṃ mandāgninā pacet //
RRĀ, V.kh., 4, 31.1 nidhāya tāmrakhalve tu tadadho'gniṃ mṛduṃ kṣipet /
RRĀ, V.kh., 4, 34.2 puṭayedbhūdhare yantre karīṣāgnau dināvadhi //
RRĀ, V.kh., 4, 55.2 paceccaṇḍāgninā tāvaddinānāmekaviṃśatim //
RRĀ, V.kh., 4, 59.1 pacedrātrau caturyāmaṃ cullyāṃ caṇḍāgninā punaḥ /
RRĀ, V.kh., 4, 89.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāratraye kṛte //
RRĀ, V.kh., 4, 90.2 lāṅgalī girikarṇyagniḥ karavīrajamūlakam /
RRĀ, V.kh., 4, 92.2 tatpiṇḍaṃ vajramūṣāyāṃ ruddhvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 6, 5.1 dinaikaṃ pātanāyantre pācayellaghunāgninā /
RRĀ, V.kh., 6, 34.2 bhūdhare dinamekaṃ tu karīṣāgnau vipācayet //
RRĀ, V.kh., 6, 51.2 ruddhvā tīvrāgninā dhāmyamevaṃ vāraśate kṛte //
RRĀ, V.kh., 6, 54.1 śanairmandāgninā tāpyaṃ śuṣkalepaṃ ca dāpayet /
RRĀ, V.kh., 6, 55.1 tatastīvrāgninā dhāmyaṃ jāyate kāñcanaṃ śubham /
RRĀ, V.kh., 6, 59.2 tadgolaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 6, 75.2 gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //
RRĀ, V.kh., 6, 79.1 śuddhāni śulvapatrāṇi ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 6, 79.2 tataḥ pattrīkṛtaṃ lepyaṃ tadvaddhāmyaṃ dṛḍhāgninā //
RRĀ, V.kh., 6, 88.1 ruddhvā tīvrāgninā dhāmyaṃ khoṭo bhavati tadrasaḥ /
RRĀ, V.kh., 6, 94.2 chāyāśuṣkāṃ vaṭīṃ kuryānmahadagnigatāṃ dhamet //
RRĀ, V.kh., 6, 113.1 tuṣāgninā prayatnena samuddhṛtyātha nikṣipet /
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 7, 19.2 karīṣāgnau divārātrau trirātraṃ vā tuṣāgninā //
RRĀ, V.kh., 7, 55.1 chāyāśuṣkāṃ vaṭīṃ kṛtvā mahadagnigatāṃ dhamet /
RRĀ, V.kh., 7, 73.2 gostanākāramūṣāyāṃ kṣiptvā mṛdvagninā pacet /
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 7, 80.1 karīṣāgnau divārātrau tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 8, 1.1 kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /
RRĀ, V.kh., 8, 77.1 cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /
RRĀ, V.kh., 8, 81.2 sacchidravālukāyantre haṇḍīṃ mandāgninā pacet //
RRĀ, V.kh., 8, 85.2 ruddhvā tīvrāgninā dhāmyaṃ tāraṃ bhavati śobhanam //
RRĀ, V.kh., 8, 99.1 mandāgnau cālayettāvadyāvatkṛṣṭirbhavettu tat /
RRĀ, V.kh., 8, 102.1 yāmadvādaśaparyantaṃ bhāṇḍapṛṣṭhe dṛḍhāgninā /
RRĀ, V.kh., 8, 116.2 tataścaṇḍāgninā pacyādyāvat ṣoḍaśayāmakam //
RRĀ, V.kh., 8, 119.1 cālayanneva laghvagnau yāvatkṛṣṇaṃ bhavettu tat /
RRĀ, V.kh., 8, 141.1 gharṣayan lavaṇāmlābhyāṃ dhāmyamagnau punaḥ pacet /
RRĀ, V.kh., 9, 17.2 cūrṇayitvā kṣipettasyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 9, 26.1 vajramūṣāgataṃ dhmātaṃ dvaṃdvakhoṭaṃ haṭhāgninā /
RRĀ, V.kh., 9, 48.1 vālukābhāṇḍamadhye tu cullyāṃ mṛdvagninā pacet /
RRĀ, V.kh., 9, 70.2 tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //
RRĀ, V.kh., 9, 75.2 kārīṣāgnau divārātrau pācayitvā samuddharet //
RRĀ, V.kh., 9, 83.1 kārīṣāgnau divārātrau samuddhṛtyātha mardayet /
RRĀ, V.kh., 9, 110.1 mṛdvagninā tu tatpātre mardayetpācayecchanaiḥ /
RRĀ, V.kh., 10, 13.2 kṣiptvāgniṃ jvālayeccaṇḍaṃ brahmadaṇḍena cālayet //
RRĀ, V.kh., 10, 73.2 vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //
RRĀ, V.kh., 11, 15.1 kanyāgnitriphalā caiva sarpākṣī sūraṇaṃ vacā /
RRĀ, V.kh., 11, 29.0 naṣṭapiṣṭaṃ tu tat pātyaṃ tiryagyantre dṛḍhāgninā //
RRĀ, V.kh., 12, 4.2 dīpāgninā dinaṃ pacyānmukhamudghāṭayetpunaḥ //
RRĀ, V.kh., 12, 18.1 vajramūṣāndhitaṃ pacyātkarīṣāgnau dināvadhi /
RRĀ, V.kh., 12, 20.2 vajramūṣāgataṃ ruddhvā śoṣyaṃ tīvrāgninā dhamet //
RRĀ, V.kh., 12, 29.2 liptvā mṛllavaṇaiḥ saṃdhiṃ dīptāgniṃ jvālayedadhaḥ //
RRĀ, V.kh., 12, 53.1 vyāghrapādī haṃsapādī kadalyagnikumārikāḥ /
RRĀ, V.kh., 12, 81.1 mṛdvagninā paceccullyāṃ rasaścarati tatkṣaṇāt /
RRĀ, V.kh., 13, 32.2 mṛdvagninā pacedyāmaṃ yāvadbhavati golakam /
RRĀ, V.kh., 13, 39.1 śuṣkāṃ tāṃ vālukāyaṃtre śanairmṛdvagninā pacet /
RRĀ, V.kh., 13, 40.1 caṇḍāgninā pacettāvadyāvad dvādaśayāmakam /
RRĀ, V.kh., 13, 55.2 tutthena miśritaṃ dhmātaṃ koṣṭhīyantre dṛḍhāgninā /
RRĀ, V.kh., 13, 66.1 piṇḍitaṃ mūkamūṣāṃtaḥ kṛtvā dhāmyaṃ haṭhāgninā /
RRĀ, V.kh., 13, 74.1 aṃdhamūṣāgataṃ dhāmyaṃ ghaṭikārdhaṃ dṛḍhāgninā /
RRĀ, V.kh., 14, 58.1 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 14, 65.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 14, 82.2 mūṣāyāṃ dvaṃdvaliptāyāṃ ruddhvā tīvrāgninā dhamet //
RRĀ, V.kh., 15, 16.2 ruddhvā svedyaṃ dinaikaṃ tu kārīṣāgnau grasatyalam //
RRĀ, V.kh., 15, 97.2 dattvā dattvā ca mṛdvagnau pacetsyādabhrapiṣṭikā //
RRĀ, V.kh., 15, 98.2 taṃ gaṃdhakaṃ snigdhabhāṇḍe drāvya mṛdvagninā kṣipet //
RRĀ, V.kh., 16, 19.1 māsamātramidaṃ kuryādbhavedagnisaho rasaḥ /
RRĀ, V.kh., 16, 22.2 ruddhvā svedyaṃ karīṣāgnau jīrṇasatvaṃ ca pūrvavat //
RRĀ, V.kh., 16, 38.2 kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //
RRĀ, V.kh., 16, 38.2 kārīṣāgnau divārātrau triśataṃ vā tuṣāgninā //
RRĀ, V.kh., 16, 45.1 tadgolaṃ haṇḍikāyantre yāmaṃ laghvagninā pacet /
RRĀ, V.kh., 16, 50.1 divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
RRĀ, V.kh., 16, 50.1 divārātrau karīṣāgnau trirātraṃ ca tuṣāgninā /
RRĀ, V.kh., 16, 58.2 svedayedvā divārātrau kārīṣāgnāvathoddharet //
RRĀ, V.kh., 16, 68.1 svedayedvā divārātrau nirvāte kariṣāgninā /
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 16, 86.2 karīṣāgnau divārātrau tridinaṃ ca tuṣāgninā //
RRĀ, V.kh., 16, 91.1 lāṃgalī karavīrāgnigirikarṇī ca ṭaṃkaṇam /
RRĀ, V.kh., 16, 101.1 lāṃgalī karavīrāgnigṛdhraviṣṭhā samaṃ samam /
RRĀ, V.kh., 16, 111.1 ruddhvā svedyaṃ karīṣāgnāvahorātrāt samuddharet /
RRĀ, V.kh., 17, 12.2 karīṣāgnau tryahaṃ pacyād drutirbhavati nirmalā //
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 18, 12.2 svedayet karīṣāgnisthaṃ tridinaṃ vā tuṣāgninā /
RRĀ, V.kh., 18, 59.1 satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /
RRĀ, V.kh., 18, 128.2 vedhayedagninā taptān sarvaṃ bhavati kāṃcanam //
RRĀ, V.kh., 18, 136.2 ruddhvā svedyaṃ divārātrau karīṣāgnau tataḥ punaḥ //
RRĀ, V.kh., 18, 138.1 tanmadhye pūrvapakvaṃ yadruddhvā dhāmyaṃ dṛḍhāgninā /
RRĀ, V.kh., 18, 146.2 karīṣāgnau divārātrau dhmāte khoṭaṃ bhavettu tat //
RRĀ, V.kh., 19, 3.1 mṛdvagninā pādaśeṣaṃ jātaṃ yāvacca tasya vai /
RRĀ, V.kh., 19, 40.1 ācchādya pacyānmandāgnau ghaṭikānte samuddharet /
RRĀ, V.kh., 19, 41.2 ubhau kṣiptvā lohapātre kṣaṇaṃ mṛdvagninā pacet //
RRĀ, V.kh., 19, 44.2 vālukāyaṃtragarbhe tu dvidinaṃ mṛdunāgninā //
RRĀ, V.kh., 19, 45.1 kramavṛddhāgninā paścātpaceddivasapañcakam /
RRĀ, V.kh., 19, 46.3 caṇḍāgninā dinaikaṃ tu sindūraṃ jāyate śubham //
RRĀ, V.kh., 19, 55.2 niṣkaṃ niṣkaṃ sūtagaṃdhau kṣiptvā caṇḍāgninā pacet //
RRĀ, V.kh., 19, 78.1 pūrvapakve tu pādāṃśaṃ punarmṛdvagninā pacet /
RRĀ, V.kh., 19, 82.2 mṛdvagninā pacetkiṃcit tatsarvaṃ jāyate ghṛtam //
RRĀ, V.kh., 19, 83.3 ghṛtaṃ tajjāyate sarvaṃ na cāgniṃ sahate kvacit //
RRĀ, V.kh., 19, 84.2 pacenmṛdvagninā tāvadyāvatphenaṃ nivartate //
RRĀ, V.kh., 19, 99.1 mṛdvagnau pācayettāvadyāvad āraktatāṃ gatam /
RRĀ, V.kh., 19, 111.1 puṭet tṛṇāgninā tāvadyāvadgaṃdho na dahyate /
RRĀ, V.kh., 20, 9.1 tatpiṇḍe vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet /
RRĀ, V.kh., 20, 36.2 mahadagnigataṃ dhmātaṃ khoṭaṃ bhavati tadrasam //
RRĀ, V.kh., 20, 54.1 karīṣāgnau dinaṃ pacyātpūrvavanmardayetpunaḥ /
RRĀ, V.kh., 20, 57.1 karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /
RRĀ, V.kh., 20, 66.2 kārayedagnitaptāni tasmin kṣīre niṣecayet //
RRĀ, V.kh., 20, 90.2 ruddhvā gajapuṭe pacyāttatastīvrāgninā dhamet //
RRĀ, V.kh., 20, 100.2 haṃḍikā bhasmanā pūryā ruddhvā caṇḍāgninā pacet //
RRĀ, V.kh., 20, 125.1 kṣiptvātha māhiṣe śṛṅge mardayannagninā pacet /
RRĀ, V.kh., 20, 129.1 dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /
Rasendracintāmaṇi
RCint, 3, 12.1 citrakasya ca cūrṇena sakanyenāgnināśanam /
RCint, 3, 21.1 saṃmudryāgnim adhastasya caturyāmaṃ prabodhayet /
RCint, 3, 28.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RCint, 3, 55.2 vilipya gomayālpāgnau puṭitaṃ tatra śoṣitam //
RCint, 3, 70.2 lohapātre pacedyantre haṃsapākāgnimānavit //
RCint, 3, 73.4 tulyaṃ ca kharparaṃ tatra śanairmṛdvagninā pacet //
RCint, 3, 83.1 ajāśakṛttuṣāgniṃ ca khānayitvā bhuvi kṣipet /
RCint, 3, 176.2 viśuddhagandhādibhirīṣadagninā samastam aśnātyaśanīyam īśajaḥ //
RCint, 3, 192.1 yo'gnisahatvaṃ prāptaḥ saṃjāto hematārakartā ca /
RCint, 3, 200.1 guñjāmātraṃ hemajīrṇaṃ jñātvā cāgnibalābalam /
RCint, 4, 7.1 piṇḍīkṛtaṃ tu bahudhā mahiṣīmalena saṃśoṣya koṣṭhagatamāśu dhameddhaṭhāgnau /
RCint, 4, 9.2 melayati sarvadhātūnaṅgārāgnau tu dhamanena //
RCint, 4, 23.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RCint, 4, 33.1 ekīkṛtya lohapātre pācayenmṛdunāgninā /
RCint, 5, 4.1 lauhapātre vinikṣipya ghṛtam agnau pratāpayet /
RCint, 5, 23.2 agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //
RCint, 6, 3.1 svarṇatārāratāmrāyaḥpatrāṇy agnau pratāpayet /
RCint, 6, 11.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RCint, 6, 23.1 samasūtena vai piṣṭiṃ kṛtvāgnau nāśayedrasam /
RCint, 7, 84.3 dhmātāstāpyasya tīvrāgnau sattvaṃ muñcati lohitam //
RCint, 7, 85.2 muñcanti nijasattvāni dhamanāt koṣṭhikāgninā //
RCint, 7, 105.2 sindūrābhaṃ bhavedyāvat tāvanmṛdvagninā pacet /
RCint, 7, 118.2 mehakuṣṭhaharaṃ rucyaṃ medhāgnivardhanam //
RCint, 8, 3.1 sāgnīnāṃ carakamataṃ phalamūlādyauṣadhaṃ yadaviruddham /
RCint, 8, 31.2 dhāryā madhye pakvamūṣā tuṣāgnau sthāpyā cetthaṃ manyate gandhadāhaḥ //
RCint, 8, 50.1 ruddhvā mūṣāgataṃ yāmatrayaṃ tīvrāgninā pacet /
RCint, 8, 60.1 sukhopāyena he nātha śastrakṣārāgnibhirvinā /
RCint, 8, 69.1 rasaiḥ paṅkasamaṃ kṛtvā pacettadgomayāgninā /
RCint, 8, 129.1 sandaṃśena gṛhītvāntaḥ prajvalitāgnimadhyamupanīya /
RCint, 8, 133.1 tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /
RCint, 8, 165.1 arkādipatramadhye kṛtvā piṇḍaṃ nidhāya bhastrāgnau /
RCint, 8, 165.2 tāvaddahenna yāvannīlo'gnirdṛśyate suciram //
RCint, 8, 194.1 bhāṇḍe kṛtvā rodhayitvā tu bhāṇḍaṃ śālāgnau taṃ nikṣipet pañcarātram /
RCint, 8, 239.1 kāsaśvāsamahātisāraśamano mandāgnisandīpanaḥ durnāmagrahaṇīpramehanivahaśleṣmāsrapittapraṇut /
RCint, 8, 245.1 pānīyaṃ pītamante dhruvamapaharati kṣiprametān vikārān koṣṭhe duṣṭāgnijātān jvaramudararujo rājayakṣmaṃ kṣayaṃ ca /
RCint, 8, 257.1 varāvyoṣāgniviśvailā jātīphalalavaṅgakam /
RCint, 8, 272.1 tadyathāgnibalaṃ khādedvalīpalitanāśanam /
RCint, 8, 274.1 śūlaṃ śvāsaṃ ca hikkāṃ ca mandāgniṃ cāmlapittakam /
RCint, 8, 277.2 ūrdhvaṃ payo'gnim adhare vinidhāya dhīrāḥ siddhīḥ samagramatulāḥ svakare kurudhvam //
Rasendracūḍāmaṇi
RCūM, 4, 63.1 agniṃ prajvālya soṣṇena kāñjikena praśoṣayet /
RCūM, 4, 81.2 agnerākṛṣṭaśītaṃ ca tadbahiḥśītamīritam //
RCūM, 4, 114.2 sadāgniyutacullyantaḥ kṣepaḥ saṃnyāsa ucyate //
RCūM, 5, 4.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
RCūM, 5, 37.2 sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //
RCūM, 5, 65.2 adho'gniṃ jvālayedetattulāyantramudāhṛtam //
RCūM, 5, 87.1 adho'gniṃ jvālayettatra tatsyātkuṇḍakayantrakam /
RCūM, 5, 89.1 adhastājjvālayed agnimetadvā kuṇḍayantrakam /
RCūM, 5, 91.2 agninā tāpito nālāt toye tasmin patatyadhaḥ //
RCūM, 5, 116.2 sahate'gniṃ caturyāmaṃ drāvaṇe vyayitā satī //
RCūM, 8, 21.1 raktasnuhī rudantī ca raktāgniḥ somavallikā /
RCūM, 10, 53.2 jūrtiṃ śvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ vijayate yogairaśeṣāmayān //
RCūM, 10, 63.2 dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
RCūM, 10, 83.2 anayā mudrayā taptaṃ tailamagnau suniścitam //
RCūM, 10, 101.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /
RCūM, 10, 105.2 pāṇḍau yakṣmagude tathāgnisadane maheṣu mūtrāmaye gulmaplīhamahodare bahuvidhe śūle ca yonyāmaye //
RCūM, 10, 114.1 rasaśca rasakaścobhau yenāgnisahanau kṛtau /
RCūM, 10, 146.1 mandāgniṃ kāmalāṃ śoṣaṃ svarabhaṅgamarocakam /
RCūM, 11, 45.2 praveśya jvālayedagniṃ dvādaśapraharāvadhim //
RCūM, 11, 57.2 sattvātmikā bhūtaviṣāgnimāndyakaṇḍūtikoṭhakṣayahāriṇī ca //
RCūM, 11, 84.1 āmasaṃśoṣaṇaṃ śreṣṭhaṃ mandāgniparidīpanam /
RCūM, 11, 97.1 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt /
RCūM, 12, 10.1 kaphapittakṣayadhvaṃsi kāsaśvāsāgnimāndyanut /
RCūM, 12, 16.1 jvarachardiviṣaśvāsasannipātāgnimāndyanut /
RCūM, 12, 19.1 puṣparāgaṃ viṣachardikaphavātāgnimāndyanut /
RCūM, 13, 27.2 gudarogaṃ ca mandāgniṃ mūtravātam aśeṣataḥ //
RCūM, 14, 5.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
RCūM, 14, 23.1 etadbhasma suvarṇajaṃ kaṭughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ sakāsārucim /
RCūM, 14, 35.1 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā /
RCūM, 14, 38.2 snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //
RCūM, 14, 70.2 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hared dhruvamidaṃ tatsomanāthābhidham //
RCūM, 14, 72.2 viṣatindvagniśamyākavatsanābhapaṭūttamaiḥ //
RCūM, 14, 75.2 gulmaplīhayakṛdvibandhajaṭharaṃ śūlāgnimāndyāmayaṃ vātaśleṣmasaśoṣapāṇḍunivahaṃ jūrttyāmayaṃ bhakṣitam //
RCūM, 14, 120.2 mehaṃ medo'gnimāndyaṃ ca yakṛtplīhaṃ ca kāmalām //
RCūM, 14, 130.2 āmāgnimāndyārucigulmaśophaviḍbhedam ālasyam urovibandham //
RCūM, 14, 171.2 brahmabījājamodāgnibhallātatilasaṃyutam //
RCūM, 15, 36.1 mūlakāgnipaṭurājikārdrakaiḥ vyoṣakaiśca rasaṣoḍaśāṃśakaiḥ /
RCūM, 15, 49.1 sūtaṃ varāgnipaṭuśigrukarājikāñjanaiḥ piṣṭairvilipya paripātanakordhvabhāge /
RCūM, 15, 49.2 bhāṇḍodare bhṛtajale parito vimuñcenmṛdvagninā tyajati kañculikāṃ hi vāṅgīm //
RCūM, 16, 27.1 viḍena saṃyutaṃ sūtaṃ puṭenmṛdvagninopalaiḥ /
RCūM, 16, 52.2 sa pātrastho'gnisaṃtapto na gacchati kathañcana //
RCūM, 16, 67.2 so'yamagnisaho nāmnā saṃkhyātītaguṇodayaḥ //
RCūM, 16, 97.2 bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ vṛkajaṭharadṛḍhāśauddāmam agniṃ ca kuryāt //
Rasendrasārasaṃgraha
RSS, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RSS, 1, 44.1 rasādho jvālayedagniṃ yāvatsūto jalaṃ viśet /
RSS, 1, 67.1 dadyāttadanu mandāgniṃ bhiṣag yāmacatuṣṭayam /
RSS, 1, 77.2 dinamekaṃ dahedagnau mandaṃ mandaṃ niśāvadhi //
RSS, 1, 122.1 lauhapātre vinikṣipya ghṛtamagnau pratāpayet /
RSS, 1, 124.2 agnikārī mahānuṣṇo vīryyavṛddhiṃ karoti ca //
RSS, 1, 146.2 ahataṃ chedayedgātraṃ mandāgnikrimivardhanam //
RSS, 1, 149.2 bhastrāgnau saptadhā vyoma taptaṃ taptaṃ viśudhyati //
RSS, 1, 162.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
RSS, 1, 190.2 mandāgniṃ maladuṣṭiṃ ca śuddhā sarvarujāpahā //
RSS, 1, 207.1 mandāgniṃ balahāniṃ ca vraṇaṃ viṣṭambhagātraruk /
RSS, 1, 224.2 karīṣāgniṃ tato dadyātpālikāyantram uttamam /
RSS, 1, 231.2 mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnivardhanam //
RSS, 1, 242.0 ṭaṃkaṇo'gnikaro rūkṣaḥ kaphaghno recano laghuḥ //
RSS, 1, 270.2 agnau saṃtāpya nirguṇḍīrase siñcetpunaḥ punaḥ //
RSS, 1, 271.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
RSS, 1, 291.3 paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam //
RSS, 1, 335.3 lauhamagniṃ tato dattvā tathaivordhvaṃ prapūrayet //
RSS, 1, 361.3 cullyāmagnipratāpena mriyate praharadvaye //
Rasādhyāya
RAdhy, 1, 22.1 sattvaghātaṃ karotyagnirviṣaṃ ghūrmaṃ karoti ca /
RAdhy, 1, 39.1 citrakakvāthasampiṣṭād agnidoṣaḥ praṇaśyati /
RAdhy, 1, 60.2 tadadho jvālayedagniṃ mandaṃ mandaṃ triyāmakam //
RAdhy, 1, 63.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
RAdhy, 1, 68.1 adhaḥ sthālyāstvadho bundhe yāmaṃ mṛdvagninā pacet /
RAdhy, 1, 73.2 pihitāyāṃ tathā sthālyāṃ mṛdvagnir jvālayedadhaḥ //
RAdhy, 1, 76.2 sampraty ūrdhvaraso 'tyarthaṃ sahate 'gniṃ vipācane //
RAdhy, 1, 78.2 culhāgnau svedyate svedyaṃ yatredaṃ dolayantrakam //
RAdhy, 1, 79.2 svedyaṃ sūtaṃ ca mandāgnau yathā nopakṣayaṃ vrajet //
RAdhy, 1, 89.1 atīvāgnisaho jātaḥ pārado'sau niyāmakaḥ /
RAdhy, 1, 91.2 kārīṣāgniṃ pratidinaṃ jvālayed dinasaptakam //
RAdhy, 1, 109.1 baddhvā pidhāya saptāhaṃ haṭhāgniṃ jvālayed adhaḥ /
RAdhy, 1, 119.1 pradāyādho'ṣṭayāmaṃ ca haṭhāgniṃ jvālayet sudhīḥ /
RAdhy, 1, 129.2 agnau hi ghrātanikvastho vyomajīrṇasya lakṣaṇam //
RAdhy, 1, 148.1 thūthāviḍena sampiṣṇan mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 152.1 thūthāviḍena sampiṣya mṛdvagnir jvālayed adhaḥ /
RAdhy, 1, 155.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayedadhaḥ /
RAdhy, 1, 158.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettathā //
RAdhy, 1, 164.2 vastramṛttikayā limpet haṭhāgniṃ jvālayettataḥ //
RAdhy, 1, 168.1 thūthāviḍena sampiṣya mṛdvagniṃ jvālayed adhaḥ /
RAdhy, 1, 171.2 thūthāviḍena saṃpiṣyan mṛdvagniṃ jvālayedadhaḥ //
RAdhy, 1, 172.1 jvālyo 'gnistāvatā yāvajjīryate sa ca hīrakaḥ /
RAdhy, 1, 180.2 kākamācīdravaṃ cāgniṃ dattvā dattvā tu jārayet //
RAdhy, 1, 198.2 pradhvarāyāṃ ca ḍhaṅkaṇyāṃ kṣiptvāgniṃ jvālayeddhaṭhāt //
RAdhy, 1, 214.1 tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /
RAdhy, 1, 222.1 śarāvasampuṭaṃ garte kṣiptvāgnirjvālayettataḥ /
RAdhy, 1, 228.2 sthālikādhaścaturyāmaṃ haṭhāgniṃ jvālayedadhaḥ //
RAdhy, 1, 252.2 haṭhāgnir jvālanīyo 'dho yāmaṃ dvādaśakaṃ maṇe //
RAdhy, 1, 275.1 chāṇakāni kaṭāhītat kṣiptvāgniṃ jvālayettataḥ /
RAdhy, 1, 286.1 kṣiptvā tattailasampūrṇe pātre'gniṃ jvālayedadhaḥ /
RAdhy, 1, 295.1 agninā dahyate naiva bhajyate na hato ghanaiḥ /
RAdhy, 1, 307.1 dhmātāṃ tāmagnivarṇābhāṃ rābāmadhye kṣipenmuhuḥ /
RAdhy, 1, 311.1 vidhmāpyārkadugdhena dhmātāṃ tām agninibhāṃ kṛtām /
RAdhy, 1, 315.2 suvajrānagninā dhmātvā kvāthe kaulatthake kṣipet //
RAdhy, 1, 317.1 agnisaṃyuktamūlāni mukhāulyāḥ samānayet /
RAdhy, 1, 319.1 dhmātvādyāgninibhāṃ kṛtvā vajridugdhena ḍhālayet /
RAdhy, 1, 362.1 ahorātraṃ jvalatyagniṃ channā yatra ca cūhyake /
RAdhy, 1, 377.1 tajjñena svedanīyāni yāmayugmaṃ haṭhāgninā /
RAdhy, 1, 427.2 kṣiptvā tāṃ vālukāyaṃtre mṛdvagniṃ jvālayeddinam //
RAdhy, 1, 447.2 culhyāmāropya taṃ yantraṃ hyadho'gniṃ jvālayeddhaṭhāt //
RAdhy, 1, 468.1 mṛdvagnau svedayettena dolāyantre dinadvayam /
RAdhy, 1, 471.1 culhyāṃ sthālīṃ caṭāyyāgniṃ yāmāṣṭau jvālayedadhaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 12.2, 2.0 yatrādhyāye śṛṅkhalāraso yuktibhir auṣadhabhāvanāgnipuṭādividhibhiḥ prakaṭīkṛto 'sti //
RAdhyṬ zu RAdhy, 55.2, 4.0 tato'gnitāpena raso vastratantuchidrair viniḥsṛtyādhaḥsthālikāsthitajalamadhye yāti //
RAdhyṬ zu RAdhy, 76.2, 2.0 tato'horātraṃ sthālyā adho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 76.2, 5.0 evaṃ saptabhirdinaiḥ saptabhiḥ kulhaḍībhiḥ saptavāraṃ svedito rasaḥ sampratyūrdhvaṃ pacyamāno 'tyarthamagniṃ sahate //
RAdhyṬ zu RAdhy, 89.2, 7.1 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra saindhavasampuṭaṃ muktvopary aṣṭāṅgulimānāṃ dhūliṃ dattvā chagaṇacūrṇena gartaṃ pūrayitvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 8.0 tataḥ prabhāte niṣkāsya kāñjikena prakṣālya punaḥ saindhavapuṭe kṣiptvopari navasāracūrṇaṃ nimbukarasaṃ ca muktvopari sampuṭaṃ ca dattvā punar gartāyāṃ muktvāhorātraṃ kārīṣāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 89.2, 14.0 evaṃ kṛte'sau niyāmako raso'tīvāgniṃ sahate //
RAdhyṬ zu RAdhy, 92.2, 4.0 tato bhūmau gajapramāṇāṃ gartāṃ kṛtvā tatra kṣiptvopari aṣṭāṅgulidhūliṃ dattvāhorātraṃ kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 92.2, 5.0 tataḥ punaḥ prabhāte rakṣāṃ kṛtvā navaṃ chagaṇacūrṇaṃ kṣiptvāhorātraṃ ca kārīṣāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 110.2, 1.0 suniṣpannabījapūrasya vṛntam utpāṭya madhye utkīrya chidraṃ kṛtvā tato nirodhakaṃ rasaṃ kṣiptvopari lavaṇaṃ muktvā punastena vṛntena chādayitvā bījapūrakaṃ vastre baddhvā tribhāgena nimbukarasayuktakāñjikabhṛtasthālī madhye dolāyantreṇa pūrvoktena kāñjike bruḍantaṃ bījapūrakaṃ dhṛtvādho 'gnir jvālanīyo 'horātram //
RAdhyṬ zu RAdhy, 120.2, 2.0 tataḥ pṛthulamukhāyāṃ kuṇḍikāyāṃ vālukāṃ kṣiptvopari aṅgulacatuḥpañcapramāṇāṃ dhūliṃ dattvā kuṇḍikāyā adho 'ṣṭayāmān haṭhāgniṃ jvālayitvā dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 120.2, 6.0 tatastāṃ kumpīm bhaṅktvā rasaṃ gṛhītvā punarapi dvitīyakumpikāyāṃ rasadhānyābhrakalavaṇanimbukarasān kṣiptvā pūrvavadahorātraṃ haṭhāgnijvālanena dhānyābhrakapalaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 137.2, 6.0 tathā pāradāddviguṇe dhānyābhrakeṇa jīrṇe'gniṃ tāpayettato raso dhūmena kṛtoḍḍīya yāti //
RAdhyṬ zu RAdhy, 137.2, 8.0 kiṃtu haṭhāgniyoge mūṣāyām uḍḍīya bahiḥ patati //
RAdhyṬ zu RAdhy, 137.2, 12.0 tato mahāgnisahena tena rasena rūpyagadyāṇakapattram abhyañjya gālyate //
RAdhyṬ zu RAdhy, 150.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 150.2, 5.0 adhaścāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 153.2, 3.0 adhaśca komalāgnir jvālayet //
RAdhyṬ zu RAdhy, 161.2, 3.0 tataḥ kācaliptamṛttikākāṃsyaṃ śarāve jīrṇe hemarājiṃ sūtaṃ tathāṣoḍaśabhāgena śuddhagandhakacūrṇaṃ vā kṣiptvopari mukhakācaliptamṛttikākoḍīyakaṃ dattvā karpaṭamṛttikayā liptvā taṃ śarāvaṃ sampuṭaṃ bhūdharayantramadhye muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 161.2, 8.0 tathā pūrvakṣiptagandhakaṣoḍaśabhāge jīrṇe punaḥ koḍīyakamūrchāyāśugandhakaṣoḍaśabhāgaṃ kṣiptvā koḍīyakaṃ dattvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 166.2, 19.0 bhūdharayantre śarāvasampuṭe jīrṇaṃ gandhakaṃ rasaṃ kṣiptvā dvātriṃśattamena manaḥśilāsattvaṃ ca kṣiptvā mukhe koḍīyakaṃ dattvā karpaṭamṛttikayā ca liptvā haṭhāgniṃ jvālayet jīrṇe ca manaḥśilāsattve punardvātriṃśattamena bhāgena tasya kṣepaḥ //
RAdhyṬ zu RAdhy, 172.2, 2.0 tatas teṣāṃ prakāratrayāṇāṃ madhyātprathamamekatamena prakāreṇa niṣpannam annapathe hīrakabhasma tathā jīrṇakhāparasattvaṃ sutaṃ cobhāv api catuṣpāde lohakhalve kṣiptvā thūthāviḍena piṣan kharalādho bhāge komalāgniṃ jvālayet //
RAdhyṬ zu RAdhy, 195.2, 5.0 tataḥ punarapi saraś carubhyate tadeva kharale kṣiptvā yathā viḍena peṣitāgnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 202.2, 5.0 tataḥ sthālikāyā adhastāc caturo yāmān haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 202.2, 6.0 evaṃ ca yathā yathā kumbhamadhyāḍḍhaṅkaṇī chidreṇa davarakād galitvā tuṣarasaḥ pārade patati tathā tathāgnidagdhaḥ pāradaḥ śvetabhasma bhavati //
RAdhyṬ zu RAdhy, 206.2, 6.0 agninā na dahyate //
RAdhyṬ zu RAdhy, 214.2, 1.0 iha sāraṇasaṃskāre kṛte yāvanto raktaṣoṭasya gadyāṇā bhavanti tebhyo dviguṇāttu śuddhamanaḥśilāgadyāṇān gāḍhaṃ sūkṣmacūrṇarūpān kṛtvā prauḍhakācakūpīmadhye 'rdhacūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇam adhaḥ kṣiptvā kūpīmadhye'dhaścūrṇaṃ kṣiptvā tato raktaṣoṭaṃ muktvā punarupari śeṣaṃ manaḥśilācūrṇamadhaḥ liptvā kūpīdvāre 'bhrasya cātikāṃ dattvā saptatāraṃ tasyāṃ kūpikāyāṃ paritaḥ karpaṭamṛttikāṃ dattvāraṇyachāṇakaiḥ pūrṇāyāṃ puruṣapramāṇakhanitagartāyāṃ madhye kūpīṃ muktvā haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 223.2, 3.0 tato gālitanāgagadyāṇakaḥ 1 sūtagadyāṇakaḥ 2 gandhakagadyāṇakaḥ 1 evaṃ gadyāṇakacatuṣṭayaṃ melayitvā gāḍhaṃ sampiṣya cūrṇaṃ kṛtvā jalenāloḍayitvā punaḥ śoṣayitvā tataḥ śarāvasampuṭe kṣiptvā sampuṭasaṃdhau ca vastramṛttikāṃ dattvā tato hastapramāṇāyāṃ gartāyāṃ madhye chāṇakāni kṣiptvopari śarāvasampuṭaṃ dattvā muktvā punaḥ pārśveṣūpari chāṇakaiḥ khaṇḍībhūtvāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 230.2, 4.0 tataścitrakūṭakhaṭīlavaṇayoḥ samabhāgena cūrṇaṃ kṛtvā sthālīṃ bhṛtvā tasya madhye ūrdhvaṃ bruḍantaṃ pattraṃ muktvā mukhe'dhomukhaṃ śarāvaṃ kṛtvā sādha kaṇṭhe mṛdā liptvā śarāvasyoparyadhomukhaṃ ḍhaṅkaṇīṃ dattvā sthālikādhaḥ praharacatuṣkaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 253.2, 1.0 sarvottamā kaṇayarī manaḥśilā kharale piṣṭvā kumpe kṣiptvā abhrakeṇa kumpamukhaṃ pidhāya lavaṇasahitaṃ dagdhapāṣāṇacūrṇaṃ mastake dattvā vastramṛttikayā sarvāṃ kumpāṃ muktvādho manaḥśilāṃ prati praharadvādaśakaṃ yāvat haṭhāgnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 287.2, 1.5 tatastaṃ piṇḍaṃ śarāvasampuṭāntaḥ kṣiptvā sarvato vastramṛttikayā liptvā pūrvataḥ kṛtagartāṃ chāṇakaiḥ bhṛtvā tasyāṃ gartāyāṃ śarāvasampuṭaṃ madhye muktvāgnir jvālanīyaḥ /
RAdhyṬ zu RAdhy, 287.2, 4.0 tato mahato nesahiṅgukhoṭasya madhye randhraṃ kṛtvā tameva hīrakaṃ kṣiptvā mukhaṃ ca nesahiṅgunā ācchādyopari māṣapīṭhīṃ dadyāt tatastailapūrṇe pātre taṃ hiṅgukhoṭaṃ kṣiptvādho 'gnir jvālanīyaḥ //
RAdhyṬ zu RAdhy, 303.2, 1.0 ayaṃ hīrako'gninā na dahyate ghanairāhato na bhajyate pānīye na bruḍati ataḥ kāraṇāt hīrakaḥ parīkṣituṃ duḥśakyaḥ //
RAdhyṬ zu RAdhy, 303.2, 5.0 tataśca pakvakarparam ānīya tatrānekān kaḍukān kṛtvā teṣu hīrakān kṣiptvā taṃ hīrakaṃ karparaṃ līhālaṅkair dhmātvāgnivarṇaṃ kṛtvā samabhāgamelitanaramūtrathoharadugdhābhyāṃ vidhmāpyo hīrakaḥ //
RAdhyṬ zu RAdhy, 308.2, 3.0 etān caturo'pi samabhāgena melayitvā jalena sampiṣya rābasadṛśān kṛtvā tataḥ puṣpāvalyā bahūni puṣpāṇi nisāhāyāṃ vartayitvā piṇḍaṃ ca kṛtvā tanmadhye hīrakān kṣiptvā golākārapiṇḍaṃ ca vidhāya vajramūṣāmadhye taṃ golakaṃ kṣiptvāgnivarṇaṃ ca dhmātvā pūrvakṛtarābamadhye punaḥ punaḥ kṣiptvā mūṣāṃ vidhmāpayet //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 312.2, 2.0 tatastena rasena manaḥśilāṃ vartayitvā tayā hīrakān saṃveṣṭya vajramūṣāmadhye kṣiptvāgninā tāṃ vajramūṣāṃ dhmātvāgnivarṇaṃ kṛtvārkadugdhena vidhyāpayet //
RAdhyṬ zu RAdhy, 316.2, 3.0 līhālakair agnisamānaṃ dhmātvā kulathyāḥ kvāthamadhye kṣiptvā vidhyāpayet anayā yuktyā hīrakāḥ sukhenāpi bhasmībhavanti //
RAdhyṬ zu RAdhy, 320.2, 1.0 ihāmukhā ulyāmūlāni tvaksaṃyuktānyeva samānīya teṣāṃ śrīkhaṇḍaśeṣādha kṣiptvā sā mūṣāgniṣṭake muktvāgninā dhmātvā thoharadugdhe ḍhālanīyā //
RAdhyṬ zu RAdhy, 324.2, 1.0 karṣaṃ vā kuḍachī vā ghṛtenābhyajya tatastatra gandhakaṃ kṣiptvādho 'gnir jvālanīyaḥ tāvad yāvad gandhakas tailopamāno bhavati tatas tadgandhakatailaṃ dugdhamadhye ḍhālyate tato dugdhaṃ na gṛhyate //
RAdhyṬ zu RAdhy, 364.2, 2.0 eva ṣaḍbhirdinaiḥ ṣaṇmaṇān kṣiptvā nīvāsarjikājale atisvacchaṃ kṛtvā āmalasārakagandhakastena jalena piṣṭvā vārisadṛśaḥ kṛtvā kumbhe kṣiptvā karpaṭamṛttirāveṣṭya mukhe 'bhrakacātikāṃ dattvā patraculhake pracchanno 'gnirahorātraṃ jvalati tatra culūkakupaṃ nikṣipya paritaḥ ṣaḍaṃgulapramāṇā rakṣā deyā sacakumkas tatra nikṣiptaḥ satnekaviśatidināni sthāpayitvā karṣaṇīyaḥ //
RAdhyṬ zu RAdhy, 383.2, 2.0 tatastāni patrāṇi pāṣāṇacūrṇasyāchibhṛtāyāṃ sthālyāṃ dolāyaṃtre ca tāpayitvādho haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 403.2, 1.0 śuddhasūtasya gadyāṇāḥ 4 śuddhatālasya gadyāṇāḥ 20 evaṃ caturviṃśatigadyāṇān khalve prakṣipya tathā chālīvasāyāḥ palikārdhaṃ ca prakṣipyaikaṃ dinaṃ piṣṭvā tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikāṃ dattvā ākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhiḥ kumpakamāveṣṭya saṃkīrṇāmuccāṃ ca culhīṃ kṛtvopari kumpako yathā dolāyantro dṛśyate tathā moktavyo'dhaśca praharamekaṃ prathamamṛduvahnijvālanīyastato yāmam 4 haṭhāgniḥ //
RAdhyṬ zu RAdhy, 403.2, 3.0 tataḥ kumbhaṃ tyaktvā kaṃṭhakāttatsarvamādāya kharale kṣiptvā chālīvasāpalikārdhena dinamekaṃ mṛditvā dvitīye kuṃpake kṣiptvā saptabhirvastramṛttikābhir liptvā saṃkīrṇoccaculhikāyām āropya pūrvavadadho'gnirjvālanīyaḥ //
RAdhyṬ zu RAdhy, 438.2, 6.0 tato yasmiñjale palaṃ māti tāvanmātraṃ kāntapātramākaṇṭhaṃ pūrayitvā kāntapātraṃ vālukāyantre caṭāyitvādho mṛduragniḥ punaḥ punarahorātraṃ jvālanīyaḥ //
RAdhyṬ zu RAdhy, 458.2, 8.0 tataḥ kācakumpīmākaṇṭhaṃ saptabhiḥ karpaṭamṛttikābhir āveṣṭya prathamaṃ karṣamātraṃ bhūnāgasatvaṃ tathā śuddhapāradasya ṣaḍ gadyāṇakāṃśca prakṣipya vālukāyantre tāṃ kumpīmāropyādho haṭhāgnir jvālanīyaḥ //
Rasārṇava
RArṇ, 2, 8.2 devāgniyoginīcakrakulapūjārataḥ sadā /
RArṇ, 2, 107.1 oṣadhyo maṇḍape prācyāṃ rasasvedo 'gnigocare /
RArṇ, 3, 33.1 mantranyāsamiti jñātvā yantramūṣāgnimānavit /
RArṇ, 4, 1.2 yantramūṣāgnimānāni na jñātvā mantravedyapi /
RArṇ, 4, 12.1 sthālyantare kapotākhyaṃ puṭaṃ karṣāgninā sadā /
RArṇ, 4, 12.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RArṇ, 4, 12.2 yantrasyādhaḥ karīṣāgniṃ dadyāttīvrāgnimeva vā //
RArṇ, 4, 19.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 4, 27.2 mahāgniṃ sahate hy eṣa sārito yatra tiṣṭhati //
RArṇ, 4, 28.2 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RArṇ, 4, 64.1 devatānugrahaṃ prāpya yantramūṣāgnimānavit /
RArṇ, 4, 65.1 yantramūṣāgnimānāni varṇitāni sureśvari /
RArṇ, 6, 4.2 pināke'gniṃ praviṣṭe tu śabdaś ciṭiciṭir bhavet //
RArṇ, 6, 5.1 dardure'gniṃ praviṣṭe tu śabdaḥ kukkuṭavadbhavet /
RArṇ, 6, 5.2 agniṃ praviṣṭaṃ nāgaṃ tu phūtkāraṃ devi muñcati //
RArṇ, 6, 6.0 agniṃ praviṣṭaṃ vajraṃ tu vajravattiṣṭhati priye //
RArṇ, 6, 32.2 kadalīkandakāntaḥsthaṃ gomayāgnau tryahaṃ dravet //
RArṇ, 6, 121.1 lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /
RArṇ, 6, 131.1 aśvamūtreṇa mṛdvagnau svedayet saptavāsarāt /
RArṇ, 7, 51.2 lohakuṣṭhaharaṃ divyabalamedhāgnidīpanam //
RArṇ, 7, 70.2 āvartitaśca mṛdvagnau ghṛtāktakarpaṭopari //
RArṇ, 7, 95.1 koṣṭhe kharāgninā dhmātāḥ sattvaṃ muñcanti suvrate /
RArṇ, 7, 129.3 lohalepaṃ tato dadyāt agnisthaṃ dhārayet priye //
RArṇ, 8, 75.2 dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //
RArṇ, 9, 12.2 lohapātre pacedyantre haṃsapāke 'gnimānavit //
RArṇ, 10, 21.2 niyamito bhavatyeṣa cullikāgnisahastathā //
RArṇ, 10, 41.2 dolāyāṃ svedayeddevi tridinaṃ mṛdunāgninā //
RArṇ, 11, 36.2 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate //
RArṇ, 11, 61.3 kṣārāranālataileṣu svedayenmṛdunāgninā //
RArṇ, 11, 76.2 agnau tiṣṭhati niṣkampo vyomajīrṇasya lakṣaṇam //
RArṇ, 11, 117.1 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā /
RArṇ, 11, 124.2 tataḥ śalākayā grāsān agnistho grasate rasaḥ //
RArṇ, 11, 131.1 kuliśena puṭe dagdhe karṣvagnau tena mardayet /
RArṇ, 11, 145.2 agnistho jārayellohān bandhamāyāti sūtakaḥ //
RArṇ, 11, 149.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
RArṇ, 11, 149.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
RArṇ, 11, 150.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampate //
RArṇ, 11, 185.2 mūṣāyāṃ dhmātamagnyābhaṃ saubhāñjanarase kṣipet //
RArṇ, 11, 204.2 agnimadhye yadā tiṣṭhet paṭṭabandhasya lakṣaṇam //
RArṇ, 11, 208.2 haṭhāgnau dhāmitāḥ santi na tiṣṭhatyeva mūrchitaḥ //
RArṇ, 12, 146.1 tāpayedbhūgataṃ kumbhaṃ kramād ūrdhvaṃ tuṣāgninā /
RArṇ, 12, 169.2 dhameddhavāgninā caiva jāyate hema śobhanam //
RArṇ, 12, 304.2 mardayettena toyena dhāmayet khadirāgninā //
RArṇ, 13, 4.2 sāmānyo 'gnisahatvena mahāratnāni jārakaḥ //
RArṇ, 13, 21.3 tuṣakarṣvagninā bhūmau svedena milati kṣaṇāt //
RArṇ, 13, 23.1 tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /
RArṇ, 14, 88.0 mṛdvagninā tataḥ pācyaṃ yāvannāgena melanam //
RArṇ, 14, 154.1 haṭhāgnau vajramūṣāyāṃ dṛḍhavajrā milanti ca /
RArṇ, 15, 15.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
RArṇ, 15, 19.2 bhavedagnisaho devi tato rasavaro bhavet //
RArṇ, 15, 31.3 svedito marditaścaiva māsādagnisaho rasaḥ //
RArṇ, 15, 132.2 khoṭastu jāyate devi sudhmātaḥ khadirāgninā //
RArṇ, 15, 144.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet /
RArṇ, 15, 155.2 andhamūṣāgataṃ bhūmau svedayet kariṣāgninā //
RArṇ, 15, 161.2 mārayet pūrvavidhinā garbhayantre tuṣāgninā //
RArṇ, 15, 170.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 177.2 rasasya pariṇāmāya mahadagnisthito bhavet //
RArṇ, 15, 188.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
RArṇ, 15, 196.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 15.2 prakāśamūṣāgarbhe ca haṭhāgnau jarate kṣaṇāt //
RArṇ, 16, 19.2 prakāśamūṣāgarbhe ca haṭhāgnau jārayet kṣaṇāt //
RArṇ, 16, 97.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 16, 105.2 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet //
RArṇ, 17, 3.1 tuṣakarṣāgninā bāhye mūṣāyāstu pradāpayet /
RArṇ, 17, 66.1 prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /
RArṇ, 17, 156.1 upariṣṭānmṛdā liptaṃ dattvā mṛdvagnimeva ca /
RArṇ, 18, 36.1 hema tāraṃ tathā kāntaṃ jāyate'gnisahaṃ kramāt /
RArṇ, 18, 46.1 guñjaikāmātraṃ deveśi jñātvā cāgnibalaṃ nijam /
RArṇ, 18, 129.1 nāgniṃ spṛśettu pādena na gā vā brāhmaṇānna ca /
Ratnadīpikā
Ratnadīpikā, 1, 22.1 akālamṛtyusarpāgnisarvavyādhibhayāni ca /
Ratnadīpikā, 3, 6.2 kokakhañjananetrābhaṃ doṣā agnisamaprabham //
Rājamārtaṇḍa
RājMār zu YS, 3, 45.1, 15.0 nāsya rūpamagnirdahati na ca vāyuḥ śoṣayati ityādi yojyam //
Rājanighaṇṭu
RājNigh, Guḍ, 120.2 kāsaśvāsaharā caiva saiva mandāgnidoṣanut //
RājNigh, Guḍ, 124.2 lūtāgulmodaraplīhaśūlamandāgnināśanaḥ //
RājNigh, Parp., 138.2 agnimāndyaharā caiva pathyā vātāpahāriṇī //
RājNigh, Pipp., 43.1 citrako 'gniśca śārdūlaścitrapālī kaṭuḥ śikhī /
RājNigh, Pipp., 45.1 citrako 'gnisamaḥ pāke kaṭuḥ śophakaphāpahaḥ /
RājNigh, Pipp., 46.1 kālo vyālaḥ kālamūlo 'tidīpyo mārjāro 'gnir dāhakaḥ pāvakaś ca /
RājNigh, Pipp., 50.2 agnimāndyārucibhrāntikrimidoṣavināśanī //
RājNigh, Pipp., 159.3 viśodhanī ca kumbhī ca jñeyā cāgnikarāhvayā //
RājNigh, Mūl., 224.1 mandāgnim arocakinaṃ ye 'pi śilām āśayanti nijaśaktyā /
RājNigh, Prabh, 23.2 śophaśleṣmāgnimāndyārśoviḍbandhādhmānanāśanī //
RājNigh, Āmr, 12.1 āmraḥ kaṣāyāmlarasaḥ sugandhiḥ kaṇṭhāmayaghno 'gnikaraś ca bālaḥ /
RājNigh, Āmr, 39.2 sadyaḥ śukravivṛddhidaṃ klamaharaṃ tṛṣṇāpahaṃ kāntidaṃ dīptāgnau sukhadaṃ kaphāmayakaraṃ saṃtarpaṇaṃ durjaram //
RājNigh, Āmr, 41.2 gurur mandāgnijananī durjarā madhurā parā //
RājNigh, Āmr, 66.1 bhallātako 'gnir dahanas tapano 'ruṣkaro 'nalaḥ /
RājNigh, Āmr, 149.2 śūlājīrṇavibandhamārutakaphaśvāsārtimandāgnijit kāsārocakaśophaśāntidam idaṃ syān mātuluṅgaṃ sadā //
RājNigh, Āmr, 166.2 tasyāḥ śuṣkatvacākṣāraṃ śūlamandāgnināśanam //
RājNigh, Āmr, 174.1 nimbūphalaṃ prathitam amlarasaṃ kaṭūṣṇaṃ gulmāmavātaharam agnivivṛddhikāri /
RājNigh, Āmr, 260.2 pittaghnaṃ jalajaṃ balāgnirucidaṃ śailāhvayaṃ pittadaṃ sphāṭikyaṃ dṛḍhadantapaṅktijananaṃ śuktyādijaṃ rūkṣadam //
RājNigh, 13, 8.2 gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //
RājNigh, 13, 8.2 gāṅgeyagairikamahārajatāgnivīryarukmāgnihematapanīyakabhāskarāṇi //
RājNigh, 13, 34.2 ghanāgnisahasūtrāṅgaṃ kāṃsyam uttamam īritam //
RājNigh, 13, 53.1 suraṅgo 'gnisahaḥ sūkṣmaḥ snigdhaḥ svaccho gurur mṛduḥ /
RājNigh, 13, 61.2 visphoṭārśo'gnidāhaghnaṃ varaṃ svarṇādikaṃ śubham //
RājNigh, Pānīyādivarga, 25.0 cāndrabhāgaguṇasāmyadaṃ jalaṃ kiṃca mādhumatamagnidīpanam //
RājNigh, Pānīyādivarga, 101.2 viṇmūtrāmayaśodhano'gnijananaḥ pāṇḍupramehāntakaḥ snigdhaḥ svādutaro laghuḥ śramaharaḥ pathyaḥ purāṇo guḍaḥ //
RājNigh, Kṣīrādivarga, 23.1 vṛṣyaṃ bṛṃhaṇam agnivardhanakaraṃ pūrvāhṇapītaṃ payo madhyāhne baladāyakaṃ kaphaharaṃ kṛcchrasya vicchedakam /
RājNigh, Kṣīrādivarga, 28.2 dhāroṣṇaṃ tv amṛtaṃ payaḥ śramaharaṃ nidrākaraṃ kāntidaṃ vṛṣyaṃ bṛṃhaṇam agnivardhanam atisvādu tridoṣāpaham //
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Kṣīrādivarga, 31.2 dīptāgniṃ kurute mandaṃ mandāgniṃ naṣṭameva ca //
RājNigh, Kṣīrādivarga, 32.1 nityaṃ tīvrāgninā sevyaṃ supakvaṃ māhiṣaṃ payaḥ /
RājNigh, Kṣīrādivarga, 82.2 kaṣāyaṃ laghu viṣṭambhi tiktaṃ cāgnikaraṃ param //
RājNigh, Śālyādivarga, 112.1 snigdho varṇabalāgnivṛddhijananastanyānilaghno guruḥ soṣṇaḥ pittakaro'lpamūtrakaraṇaḥ keśyo 'tipathyo vraṇe /
RājNigh, Māṃsādivarga, 3.1 bālasya vṛddhasya kṛśasya rogiṇo viṣāgnidagdhasya mṛtasya cāmbuṣu /
RājNigh, Rogādivarga, 84.1 lavaṇo rucikṛdraso 'gnidāyī pacanaḥ svādukaraśca sārakaśca /
RājNigh, Rogādivarga, 87.1 amlābhidhaḥ prītikaro rucipradaḥ prapācano 'gneḥ paṭutāṃ ca yacchati /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 68.0 nanu evam apyagnijalapṛthivīṣvapi sparśaviśeṣasambhavāt agnyādisamavāya eva vāyur vyavahriyate na tu tadvyatirikto vāyur asti //
SarvSund zu AHS, Sū., 9, 1.2, 74.0 sa naiṣāmagnyādīnāṃ dṛṣṭānāṃ nāpy adṛṣṭānām ātmadikkālādīnām //
SarvSund zu AHS, Sū., 9, 1.2, 81.0 agnirdravyaṃ nāsti indhanavyatirekeṇānupalabdheḥ //
SarvSund zu AHS, Sū., 9, 1.2, 82.2 tattvadarśibhir agner dravyotpattihetutvenopadeśād astitvam //
SarvSund zu AHS, Sū., 9, 2.2, 7.0 tathā agnipavananabhasāṃ samavāyāt apṛthagbhāvāt tasya dravyasya nirvṛttiḥ niṣpattiḥ //
SarvSund zu AHS, Sū., 9, 2.2, 8.0 tathā tasya dravyasya yo viśeṣaḥ idamanyadidamanyad dravyam ityevaṃrūpo nānāsvabhāvaḥ so 'pyagnipavananabhasāṃ samavāyāt //
SarvSund zu AHS, Sū., 9, 2.2, 9.0 evam agnipavananabhobhiḥ samavāyikāraṇatvenopakṛtya tair etad dravyamārabdham ityucyate //
SarvSund zu AHS, Sū., 9, 5.1, 9.0 yathā ghṛtasahacareṇa ghṛtasthenāgninā dagdho ghṛtadagdha ityucyate //
SarvSund zu AHS, Sū., 9, 11.2, 3.0 prāyo bāhulyena ūrdhvagamaṃ dravyam agnipavanādhikaṃ bhavati //
SarvSund zu AHS, Sū., 9, 11.2, 5.0 bāhulyagrahaṇāt agnisamīraṇotkaṭasyāpyadhogāmitvaṃ dṛṣṭam //
SarvSund zu AHS, Sū., 9, 15.2, 6.0 tathā ca jāṭharāgnisaṃyogenāpi na madhurādirasavat svabhāvamete jahati //
SarvSund zu AHS, Sū., 9, 16.2, 3.0 gurvādīnāṃ tu jāṭharāgnisaṃyogavaśenāpi nānyathābhāvaḥ //
SarvSund zu AHS, Sū., 9, 20.2, 1.1 jāṭhareṇaudaryeṇa agninā yogāt saṃśleṣāt yat rasānāṃ pariṇāmānte jaraṇaniṣṭhākāle rasāntaraṃ rasaviśeṣaḥ udetyutpadyate sa vipāka iti smṛto munibhiḥ kathitaḥ //
SarvSund zu AHS, Sū., 9, 23.1, 2.0 etaduktaṃ bhavati abhyavahṛtasya madhurarasasya jāṭharāgnisaṃyogavaśāt yat rasāntaraṃ phalatayā niṣpannaṃ tat rasaiḥ sadṛśaphalam //
SarvSund zu AHS, Sū., 16, 8.1, 1.0 atimandāgnyādayo na snehyāḥ //
SarvSund zu AHS, Sū., 16, 8.1, 5.0 atitīkṣṇāgneḥ snehanād atyagnivṛddhiḥ //
SarvSund zu AHS, Sū., 16, 8.1, 5.0 atitīkṣṇāgneḥ snehanād atyagnivṛddhiḥ //
SarvSund zu AHS, Sū., 16, 8.1, 6.0 atisthūlasya cāgnimedasor vṛddhiḥ //
SarvSund zu AHS, Sū., 16, 8.2, 1.0 tatra teṣu sneheṣu madhye dhīsmṛtyādyabhilāṣiṇāṃ ghṛtaṃ śasyate yāvad agnikāṅkṣiṇām //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 4.0 atyagniṣu mahāgniṣu balavadagniṣv iti draṣṭavyam anyathātyagniṣu snehaniṣedhāt pūrvāparavirodhaḥ syāt //
SarvSund zu AHS, Sū., 16, 11.1, 5.0 athavā atyagniṣv api vasāmajjānāv anujajñe apavādavākyatvād asyeti vyākhyeyam //
SarvSund zu AHS, Utt., 39, 45.2, 1.0 maṇḍūkaparṇīsvarasaṃ prayuñjīta agnibalāpekṣayā //
SarvSund zu AHS, Utt., 39, 64.2, 4.0 sukhī medhāvān balavān ramaṇīyo vapuṣmān dīptāgniḥ samāḥ śataṃ jīvati //
SarvSund zu AHS, Utt., 39, 74.2, 2.0 tadarujair dṛḍhaiḥ bhallātakaistathā vijarjaritaiḥ pūrṇaṃ sat kṛtacchidraṃ bhūminikhāte kumbhe pratiṣṭhitaṃ kṛṣṇamṛttikayā liptamanantaraṃ gomayāgninā mṛdunā parivāritaṃ pacet //
Skandapurāṇa
SkPur, 2, 16.2 devānāṃ gamanaṃ caiva agnerdūtatvameva ca //
SkPur, 5, 2.2 dhyāyanto nityamīśeśaṃ sadāratanayāgnayaḥ //
SkPur, 5, 41.2 saṃvartakāgnisadṛśaṃ grasiṣyattamavardhata //
SkPur, 6, 7.1 sakṛtkanyāḥ pradīyante sakṛdagniśca jāyate /
SkPur, 8, 31.1 tasya madhye 'gnikūṭaṃ ca sumahaddīptim āsthitam /
SkPur, 13, 19.1 śeṣaḥ sahasraṃ sphuradagnivarṇaṃ bibhratsphaṭānāṃ jvalanārkatejāḥ /
SkPur, 15, 7.1 āśu so 'gniparītāṅgo manmatho lokatāpanaḥ /
SkPur, 16, 14.2 tapasā bhāvitaścāpi mahatāgnisamaprabhaḥ /
SkPur, 18, 26.2 juhāvāgnau mahātejās tato brahmābhyagāddrutam //
SkPur, 18, 32.2 ta evāgnau ca hotavyā viśvāmitrasya paśyataḥ /
SkPur, 19, 20.2 gādheyasya tataḥ sā tu juhvato 'gniṃ divākare /
SkPur, 23, 16.1 agrato 'gniṃ samādhāya vṛṣabhaṃ cāpi pārśvataḥ /
SkPur, 23, 28.2 yamo 'gnirvasavaścaiva candrādityau grahaiḥ saha //
SkPur, 25, 48.1 namo 'gnibhyastathādbhyaśca varuṇebhyastathaiva ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 5.2, 8.0 te hi ravikaraspṛṣṭā agnimudvamanti //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 9.2, 24.0 tadīyaiḥ payobhirviprāgnitarpaṇair lokāḥ saṃsāraṃ tarantītyāgamavidaḥ //
Sūryaśatakaṭīkā zu SūryaŚ, 1, 14.2, 14.0 punarutprekṣate dāvāgnitaptā iva jalam atīva narā dhayanti tadvadete ityutprekṣitāḥ //
Tantrasāra
TantraS, 5, 4.0 tatra dhyānaṃ tāvat iha ucitam upadekṣyāmaḥ yat etat svaprakāśaṃ sarvatattvāntarbhūtaṃ paraṃ tattvam uktaṃ tad eva nijahṛdayabodhe dhyātvā tatra pramātṛpramāṇaprameyarūpasya vahnyarkasomatritayasya saṃghaṭṭaṃ dhyāyet yāvat asau mahābhairavāgniḥ dhyānavātasamiddhākāraḥ sampadyate tasya prāktanaśaktijvālādvādaśakaparivṛtasya cakrātmanaḥ cakṣurādīnām anyatamasuṣiradvāreṇa niḥsṛtasya bāhye grāhyātmani viśrāntaṃ cintayet tena ca viśrāntena prathamaṃ tadbāhyaṃ somarūpatayā sṛṣṭikrameṇa prapūritaṃ tataḥ arkarūpatayā sthityā avabhāsitaṃ tato 'pi saṃhāravahnirūpatayā vilāpitaṃ tataḥ anuttarātmatām āpāditaṃ dhyāyet //
TantraS, 6, 30.0 caturyugānām ekasaptatyā manvantaram manvantaraiḥ caturdaśabhiḥ brāhmaṃ dinaṃ brahmadinānte kālāgnidagdhe lokatraye anyatra ca lokatraye dhūmaprasvāpite sarve janā vegavad agnipreritā janaloke pralayākalībhūya tiṣṭhanti //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, Caturdaśam āhnikam, 8.0 tataḥ kumbhe kalaśe maṇḍale agnau svātmani ca abhedabhāvanayā pañcādhikaraṇam anusaṃdhiṃ kuryāt tataḥ parameśvarādvayarasabṛṃhitena puṣpādinā viśeṣapūjāṃ kuryāt //
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, Caturdaśam āhnikam, 25.0 tato 'gnau śiṣyasya vidhiṃ kuryāt śrīparāmantraḥ amukasyāmukaṃ tattvaṃ śodhayāmi iti svāhāntaṃ pratitattvaṃ tisra āhutayaḥ ante pūrṇā vauṣaḍantā //
TantraS, 17, 2.0 tataḥ sādhāraṇamantreṇa śivīkṛte agnau vrataśuddhiṃ kuryāt tanmantrasampuṭaṃ nāma kṛtvā prāyaścittaṃ śodhayāmi iti svāhāntaṃ śataṃ juhuyāt //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 35.1 madhyasthanālagumphitasarojayugaghaṭṭanakramādagnau /
Tantrāloka
TĀ, 1, 305.1 astrārcā vahnikāryaṃ cāpyadhivāsanamagnigam /
TĀ, 1, 308.1 agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ /
TĀ, 2, 35.2 puraḥsthameva saṃvittibhairavāgnivilāpitam //
TĀ, 3, 111.1 uditāyāṃ kriyāśaktau somasūryāgnidhāmani /
TĀ, 3, 115.2 yanna sūryo na vā somo nāgnirbhāsayate 'pi ca //
TĀ, 3, 125.1 tata evāgniruditaścitrabhānurmaheśinā /
TĀ, 3, 130.2 itthaṃ prakāśatattvasya somasūryāgnitā sthitā //
TĀ, 3, 227.1 yallohitaṃ tadagniryadvīryaṃ sūryenduvigraham /
TĀ, 4, 131.2 tathāmṛtāgnisaṃyogāddravataste na saṃśayaḥ //
TĀ, 4, 134.1 tatrasthāṃ muñcate dhārāṃ somo hyagnipradīpitaḥ /
TĀ, 4, 141.2 adhastaṃ pātayedagniramṛtaṃ sravati kṣaṇāt //
TĀ, 4, 189.2 tatsadeva bahīrūpaṃ prāgbodhāgnivilāpitam //
TĀ, 4, 202.1 bodhāgnau tādṛśe bhāvā viśantastasya sanmahaḥ /
TĀ, 5, 22.1 somasūryāgnisaṃghaṭṭaṃ tatra dhyāyed ananyadhīḥ /
TĀ, 5, 29.1 somasūryāgnibhāsātma rūpaṃ samavatiṣṭhate /
TĀ, 5, 148.2 saṃhāranragnimaruto rudrabinduyutānsmaret //
TĀ, 5, 149.2 visphuliṅgāgnivan nīlapītaraktādicitritam //
TĀ, 6, 144.1 agnivegeritā loke jane syurlayakevalāḥ /
TĀ, 6, 148.1 brahmaṇaḥ pralayollāsasahasraistu rasāgnibhiḥ /
TĀ, 6, 199.1 indvarkāgnimaye mukhye caraṃstiṣṭhatyaharniśam /
TĀ, 8, 26.2 ekādaśaikādaśa ca daśetyantaḥ śarāgni tat //
TĀ, 8, 34.1 devāgnidravyavṛttyaṃśajīvinaścottamasthitāḥ /
TĀ, 8, 49.2 tejovatī svadiśyagneḥ purī tāṃ paścimena tu //
TĀ, 8, 139.2 agnikanyā mātaraśca rudraśaktyā tvadhiṣṭhitāḥ //
TĀ, 8, 180.2 ananto 'tha kapālyagnir yamanairṛtakau balaḥ //
TĀ, 8, 196.2 tataḥ koṭyā vīrabhadro yugāntāgnisamaprabhaḥ //
TĀ, 8, 197.2 jaleṣu maruṣu cāgnau śiraśchedena vā mṛtāḥ //
TĀ, 8, 205.1 tatastu taijasaṃ tattvaṃ śivāgneratra saṃsthitiḥ /
TĀ, 8, 221.2 agnīndraviṣṇumitrāḥ sabrahmāṇasteṣu nāyakāḥ //
TĀ, 8, 242.2 agnīśasaumyayāmyāpyapūrvanairṛtagāstu tāḥ //
TĀ, 8, 334.2 gurudevāgniśāstreṣu ye na bhaktā narādhamāḥ //
TĀ, 8, 412.1 ityaṣṭakaṃ jale 'gnau vahnyatiguhyadvayaṃ maruti vāyoḥ /
TĀ, 11, 51.3 tattvārṇamagninayanaṃ rasaśarapuramastramantrapadamanyā //
TĀ, 11, 52.2 agnyarṇatattvamekakapadamantraṃ sainyabhuvanamiti turyā //
TĀ, 12, 3.1 bahiśca liṅgamūrtyagnisthaṇḍilādiṣu sarvataḥ /
TĀ, 16, 36.1 dakṣiṇenāgninā saumyakalājālavilāpanāt /
TĀ, 16, 46.2 kevalaṃ tvathavāgnīnduravisaṃghaṭṭamadhyagam //
TĀ, 16, 48.2 agnisaṃpuṭaphullārṇatryaśrakālātmako mahān //
TĀ, 16, 73.1 tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
TĀ, 17, 1.2 evaṃ maṇḍalakumbhāgniśiṣyasvātmasu pañcasu //
TĀ, 17, 7.2 tato 'gnau tarpitāśeṣamantre cidvyomamātrake //
TĀ, 17, 24.2 nutiḥ pūrṇatvam agnīndusaṃghaṭṭāpyāyatā param //
TĀ, 17, 96.2 kṛtanirbījadīkṣastu devāgnigurubhaktibhāk //
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 21, 51.1 agniś ciṭiciṭāśabdaṃ sadhūmaṃ pratimuñcati /
TĀ, 26, 12.2 gurvagniśāstrasahite pūjā bhūtadayetyayam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 10.1 śivādyaṃ bindunādāḍhyaṃ vāmanetrāgnisaṃyutam /
ToḍalT, Pañcamaḥ paṭalaḥ, 24.2 kṣitiṃ jalaṃ tathā cāgniṃ vāyuṃ cākāśameva ca //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 8.2 candrasūryāgnirūpaṃ ca rephaṃ paramadurlabham //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 19.2 agnijāyā mahāvidyā etadrūpaṃ na saṃśayaḥ //
ToḍalT, Aṣṭamaḥ paṭalaḥ, 2.3 hastāsye ca tadā pāde'gnilakṣanāḍayaḥ sthitāḥ //
Vetālapañcaviṃśatikā
VetPV, Intro, 9.2 pralayāgnisamaḥ kope taḍitkoṭisamaprabhaḥ //
VetPV, Intro, 45.2 cañcaccitāgnitaḍitaṃ kālamegha ivotthitaḥ //
Ānandakanda
ĀK, 1, 1, 13.1 tena dandahyamāno'gnirgaṅgāyāṃ tannyamajjayat /
ĀK, 1, 2, 83.2 tatraivāvāhayedagnimaṇḍalaṃ bījamūlakam //
ĀK, 1, 2, 84.1 agnerdaśa kalāstatra yā gandhākṣataiḥ kramāt /
ĀK, 1, 2, 101.1 pṛthivīm apsu ca tāstvagnau sa ca vāyau sa so'mbare /
ĀK, 1, 2, 118.2 bhūgṛhābhyantare prācyāṃ śukramagnau grahaṃ yajet //
ĀK, 1, 2, 245.1 sūtendra śuṣkakāṣṭhānāṃ rāśimagniryathā dahet /
ĀK, 1, 2, 246.1 jāraṇārthe'gnimadhye tvāṃ dhārayetkati vāsarān /
ĀK, 1, 2, 261.1 śālāyāmagnidigbhāge yonikuṇḍe trimekhalam /
ĀK, 1, 3, 12.1 nityapūjāgnikāryaṃ ca kṛtvā dīkṣākramaṃ bhajet /
ĀK, 1, 4, 49.1 caṇḍāgninā pacedevaṃ saptavāraṃ punaḥ punaḥ /
ĀK, 1, 4, 80.2 dṛḍhaṃ liptvātha dīpāgnau pacetsaptadināvadhi //
ĀK, 1, 4, 92.1 lepayedatha dīpāgnimadhaḥ prajvālayetpriye /
ĀK, 1, 4, 169.2 mukhitāgnisahatvaṃ ca vyāpitvaṃ gatihīnatā //
ĀK, 1, 4, 183.1 kacaṃ ca ṭaṅkaṇaṃ kṣiptvā ruddhvā tīvrāgninā dhamet /
ĀK, 1, 4, 193.2 hemamukhyāni lohāni caṇḍāgnidhamanena ca //
ĀK, 1, 4, 196.2 milettīvrāgnidhamanāttattanmārakavāpanāt //
ĀK, 1, 4, 227.2 dhamettīvrāgninā hemavajramelāpanaṃ bhavet //
ĀK, 1, 4, 308.1 cūrṇitān liptamūṣāyāṃ kṣiptvā tīvrāgninā dhamet /
ĀK, 1, 4, 441.1 kharpare nāgamādāya caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 4, 494.2 nikṣiped vajramūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 1, 5, 24.2 tato yantre vinikṣipya divārātraṃ dṛḍhāgninā //
ĀK, 1, 5, 33.1 tataḥ śalākayā grāsamagnistho grasate rasaḥ /
ĀK, 1, 5, 53.2 agnistho jārayellohān bandham āyāti sūtakaḥ //
ĀK, 1, 5, 57.1 agnistho jāyate sūtaḥ śalākāṃ grasate kṣaṇāt /
ĀK, 1, 5, 57.2 haṭhāgninā dhāmyamāno grasate sarvamādarāt //
ĀK, 1, 5, 58.2 mūṣāsthaṃ dhamayet sūtaṃ haṭhāgnau naiva kampayet //
ĀK, 1, 6, 65.2 hematārapraveśena jāto yo'gnisahaḥ kramāt //
ĀK, 1, 6, 74.2 guṃjaikamātraṃ deveśi jñātvā cāgnibalaṃ nijam //
ĀK, 1, 6, 91.2 devāgniguruviprāṇāṃ vandanaṃ śrutipālanam //
ĀK, 1, 6, 99.2 agnisparśanam aṅghribhyāṃ tāḍanaṃ godvijanmanoḥ //
ĀK, 1, 7, 26.2 śivāgnigurugoviprabhiṣajaḥ pūjayetpurā //
ĀK, 1, 7, 53.1 halinīkañcukīkandasnuhyarkāgnikarañjakam /
ĀK, 1, 7, 66.1 arcayedīśaviprāgniguruvaidyapuraḥsarān /
ĀK, 1, 7, 97.2 tīvrāgninā dahetkāntaṃ secayettriphalāmbunā //
ĀK, 1, 7, 124.2 tāvanmṛdvagninā pācyaṃ lohatulyāṃ sitāṃ kṣipet //
ĀK, 1, 7, 155.1 pinākamagninikṣiptaṃ muñcate dalasaṃcayam /
ĀK, 1, 7, 157.1 nāgamagnau vinikṣiptaṃ phūtkāraṃ vitanoti yat /
ĀK, 1, 9, 5.2 varājambīrakanyāgnidravairyāmaṃ vimardayet //
ĀK, 1, 9, 17.2 tuṣāgninā vā tridinādbhasmībhavati pāradaḥ //
ĀK, 1, 9, 19.2 tryahaṃ tuṣāgninā pācyaṃ haṃsapādīdravaiḥ punaḥ //
ĀK, 1, 9, 36.1 cullyāṃ mṛdvagninā pācyaṃ dinaṃ bhasma bhavedrasaḥ /
ĀK, 1, 9, 99.1 punarnavāgnijaṃbīrabhavair nīrair vimardayet /
ĀK, 1, 9, 170.1 laghunāgnipuṭenaiva tamādāyātha bhāvayet /
ĀK, 1, 11, 17.1 navagrahāgniviprāṃśca daivajñān bhiṣaguttamān /
ĀK, 1, 11, 19.2 caturbhirvaṅkanālaiśca dhamayetkhadirāgninā //
ĀK, 1, 11, 20.2 śrīguruṃ nijadevaṃ ca candrasūryāgnitārakāḥ //
ĀK, 1, 12, 167.1 akṣakāṣṭhaiḥ pacettāṃ ca devātithyagnaye kramāt /
ĀK, 1, 12, 177.1 kurvīta tān agnivarṇān siñcyāt kūṣmāṇḍajair dravaiḥ /
ĀK, 1, 13, 19.1 mṛdvagninā tu tatpaktvā hyajākṣīre vinikṣipet /
ĀK, 1, 13, 24.1 mṛdvagninā kāntapātre ghṛtākte tu kṣaṇaṃ tataḥ /
ĀK, 1, 15, 8.2 śuddhadeho virekādyairarcitāgnigurudvijaḥ //
ĀK, 1, 15, 75.2 pacettāṃ lauhapātreṇa tato mandāgninā sudhīḥ //
ĀK, 1, 15, 82.2 lepanaṃ meṣatailena stambhayedagnimujjvalam //
ĀK, 1, 15, 120.2 nirguṇḍīpatrajadrāvaṃ bhāṇḍe mṛdvagninā pacet //
ĀK, 1, 15, 127.1 pibed yathānalabalaṃ bhuñjītāgnau krameṇa ca /
ĀK, 1, 15, 136.2 phalaṃ tyaktvā pibetkṣīraṃ dīpte'gnau kṣīrabhojanam //
ĀK, 1, 15, 199.1 eṣāṃ samaṃ cāgnicūrṇaṃ sarvaṃ bhāṇḍe nave kṣipet /
ĀK, 1, 15, 239.2 prātaḥ pratyahamāsvādya śuciragnibalaṃ yathā //
ĀK, 1, 15, 242.1 svinnaṃ mṛdvagninā sevyaṃ kṣīrāhāro jitendriyaḥ /
ĀK, 1, 15, 370.1 hrīṃ śrīṃ mahākālāgnibhairavāya sarvasiddhimātṛbrahmā liṅgitavigrahāya sarvāpadāṃ śoṣakāya huṃ phaṭ ṭhaṃ /
ĀK, 1, 15, 370.2 ayam agnipākamantraḥ /
ĀK, 1, 15, 406.1 maṇḍalātsarvarogaghnaṃ tvabdātpuṣpavad agnibhāk /
ĀK, 1, 15, 414.1 avaśiṣṭaṃ caturthāṃśaṃ pacenmṛdvagninā priye /
ĀK, 1, 15, 436.1 nālikerabhavakṣīre pacenmṛdvagninā jayām /
ĀK, 1, 15, 532.1 bhāgyahīnā na paśyanti devāgnidvijanindakāḥ /
ĀK, 1, 15, 540.1 pūrvedyurdevi viprāgnisiddhasāmāyikāngurūn /
ĀK, 1, 15, 572.1 gurvagnidvijasiddhānāṃ cetāṃsi parimodayan /
ĀK, 1, 15, 574.1 viṣāgnitoyaśastrāstramṛgādibhyo bhayaṃ na hi /
ĀK, 1, 16, 30.1 saṃbhoge sthavirāgniyoṣiti made yūnāṃ smare darpahā nityānandanidānam ādipuruṣair apyāhitāsvādanaḥ /
ĀK, 1, 16, 33.1 kṣīṇe poṣamupādadhāti vipulaṃ pūrṇātijīrṇojjvalaṃ mandāgniṃ grahaṇīṃ nikṛntatitarāṃ doṣānaśeṣānapi /
ĀK, 1, 16, 40.2 piṣṭvā tasmin kṣipet sarvaṃ pacenmandāgninā priye //
ĀK, 1, 16, 68.1 anyaccūrṇaṃ tailaṃ pacenmṛdvagninā budhaḥ /
ĀK, 1, 16, 84.2 mṛdvagninā pacetsarvaṃ tailaśeṣaṃ yathā bhavet //
ĀK, 1, 17, 8.1 jīvanaṃ ca balaṃ prāyaḥ prāṇināmagnimūlakam /
ĀK, 1, 17, 8.2 tasyāgnirindhanaṃ toyaṃ tasmāttoyaṃ pibedbudhaḥ //
ĀK, 1, 17, 9.1 vaidyuto bāḍavo vahnirjāṭharaśca trayo'gnayaḥ /
ĀK, 1, 17, 30.2 sarvatrāhārasatvāgnisāmyaṃ vāri pibetsudhīḥ //
ĀK, 1, 17, 56.1 agniḥ śramāmbujananaṃ tathoṣṇāmbaradhāraṇam /
ĀK, 1, 17, 91.1 vraṇaṃ ca śvayathuṃ śvitramagnisādaṃ tridhā viṣam /
ĀK, 1, 19, 24.2 dāvāgninātijvalitā diśo bhūmiśca dhūsarāḥ //
ĀK, 1, 19, 55.1 koṣṭhāgneścāvikīrṇatvātpiṇḍito jaṭhare yataḥ /
ĀK, 1, 19, 55.2 tato balīyān koṣṭhāgnis tasmin svalpāśano yadi //
ĀK, 1, 19, 185.1 snehena nītaṃ koṣṭhāgnirāmāśayagataṃ pacet /
ĀK, 1, 19, 188.2 pakvāśayamanuprāptamagninā pariśoṣitam //
ĀK, 1, 19, 205.1 jāṭharo bhautikaścaiva dhātavīyo'gnayaḥ smṛtāḥ /
ĀK, 1, 19, 206.1 sa eva mūlaṃ sarveṣāmagnīnāṃ tatkṣaye kṣayaḥ /
ĀK, 1, 19, 208.1 caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ /
ĀK, 1, 19, 209.2 rogānkuryāttu mandāgniḥ samāne kaphapīḍite //
ĀK, 1, 19, 211.2 svasthānasthe samāne tu samo'gnirabhidhīyate //
ĀK, 1, 19, 212.2 asamo'gnir amārgasthe samāne syāt subhojanam //
ĀK, 1, 19, 213.2 kuryāttasmādapramattaḥ samāgniṃ rakṣayetpriye //
ĀK, 1, 19, 214.2 kṛcchrādannaṃ samāgnistu caturyāmātpacetsukham //
ĀK, 1, 19, 215.1 asamāgniḥ kadācit tu śīghraṃ vā mandameva vā /
ĀK, 1, 19, 217.1 gṛdhrolūkabakādīnāṃ jāṭharāgnistilonmitaḥ /
ĀK, 1, 20, 40.1 bhūvāyvagnyanilākāśādhiṣṭhātryaścaiva devatāḥ /
ĀK, 1, 20, 41.1 bhūmir naṣṭāmbusaṃmagnā tāśca grastā mahāgninā /
ĀK, 1, 20, 44.2 anantārkāgnisaṃdīptaṃ dahantaṃ jagatāṃ trayam //
ĀK, 1, 20, 45.1 tejo dhyātvā svahṛdaye nāgninā sa tu bādhyate /
ĀK, 1, 20, 48.1 yathāgnitvaṃ vrajet kāṣṭhaḥ kīṭo bhramaratāṃ yathā /
ĀK, 1, 20, 110.1 trijyotīṃṣīndumukhyāni trivedāścāgnayastrayaḥ /
ĀK, 1, 20, 151.1 viṣāgnibhītisaṃhartrī vātaśleṣmādirogahṛt /
ĀK, 1, 20, 183.2 nāgninā na jalenāpi vāyunā na ca pīḍyate //
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 21, 40.1 vāgvādinīṃ sasambuddhim agnipatnīṃ samuccaret /
ĀK, 1, 21, 65.1 agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam /
ĀK, 1, 23, 18.2 giridoṣaṃ trikaṭukairasahyāgnistu gokṣuraiḥ //
ĀK, 1, 23, 30.1 varājambīrakanyāgnidravairyāmaṃ vimardayet /
ĀK, 1, 23, 53.2 dviguṇe gandhataile ca śanairmandāgninā pacet //
ĀK, 1, 23, 64.2 dīpāgninā dinaṃ pacyādbhasma syāllavaṇākṛtiḥ //
ĀK, 1, 23, 71.2 taṃ gomayaiḥ samālipya svedayedgomayāgninā //
ĀK, 1, 23, 88.1 paced gaḍḍukayantre ca dinaṃ mandāgninā sudhīḥ /
ĀK, 1, 23, 89.1 garbhayantre tryahaṃ pācyaṃ laghunā tattuṣāgninā /
ĀK, 1, 23, 92.2 tuṣāgninā paceddevi tridinaṃ vā divāniśam //
ĀK, 1, 23, 93.1 karīṣāgnau bhavetsūtabhasma rogajarāpaham /
ĀK, 1, 23, 98.1 śoṣayedvālukāyantre dinaṃ mandāgninā pacet /
ĀK, 1, 23, 101.1 tāṃ mūṣāṃ gaḍḍukāyantre pacenmandāgninā dinam /
ĀK, 1, 23, 135.2 mṛdvagninā pacedyāvatkarṣagandhaṃ ca jīryate //
ĀK, 1, 23, 148.2 mṛdvagninā pacedyāmaṃ karāṅguṣṭhena cālayet //
ĀK, 1, 23, 179.2 unmattakarasaiḥ pūryā śanairmandāgninā pacet //
ĀK, 1, 23, 195.1 taṃ piṇḍaṃ vajramūṣāyāṃ ruddhvā tīvrāgninā pacet /
ĀK, 1, 23, 233.2 ruddhvā tāṃ vālukāyantre cullyāṃ dīpāgninā pacet //
ĀK, 1, 23, 238.1 sthālīsampuṭayantreṇa dinaṃ caṇḍāgninā pacet /
ĀK, 1, 23, 389.2 dhameddhaṭhāgninā caiva jāyate hema śobhanam //
ĀK, 1, 23, 505.2 athavā taṃ rasaṃ hemnā dhāmayetkhadirāgninā //
ĀK, 1, 23, 586.1 sāmānyo 'gnisahatvena mahāratnādijārakaḥ /
ĀK, 1, 23, 669.2 mṛdvagninā tataḥ pācyaṃ yāvannāgena melakam //
ĀK, 1, 23, 732.1 haṭhāgnau vajramūṣābhirdṛḍhaṃ vajrā milanti ca /
ĀK, 1, 24, 14.2 ahorātraṃ trirātraṃ vā bhavedagnisaho rasaḥ //
ĀK, 1, 24, 18.2 bhavedagnisaho devi tato rasavaro bhavet //
ĀK, 1, 24, 27.2 svedito marditaścaiva māsādagnisaho bhavet //
ĀK, 1, 24, 134.2 tato laghupuṭaṃ dattvā khadirāgnau tu dhāmayet //
ĀK, 1, 24, 146.2 andhamūṣāgataṃ bhūmau svedayetkarṣakāgninā //
ĀK, 1, 24, 152.2 mārayetpūrvavidhinā garbhayantre tuṣāgninā //
ĀK, 1, 24, 160.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 176.1 tuṣakarṣāgninā bhūmau mṛdusvedaṃ tu kārayet /
ĀK, 1, 24, 181.2 caṇḍāgninā svāṅgaśītamadhaḥ pātre sthitaṃ rasam //
ĀK, 1, 24, 206.2 rāmāṇāṃ madadarpāṇāṃ drāvikāgnighṛtau yathā //
ĀK, 1, 25, 81.1 agnerākṛṣṭaśītaṃ yadvahniśītaṃ tadīritam /
ĀK, 1, 25, 114.1 sadāgniyutacullyantaḥkṣepaḥ saṃnyāsa ucyate /
ĀK, 1, 26, 64.1 adho'gniṃ jvālayedetattulāyantramudāhṛtam /
ĀK, 1, 26, 85.2 adhastājjvālayedagniṃ yantraṃ tatkandukāhvayam //
ĀK, 1, 26, 88.1 agninā tāpito nālāttoye tasminpatatyadhaḥ /
ĀK, 1, 26, 98.1 cullyāmāropya tadyantraṃ caṇḍāgniṃ jvālayedadhaḥ /
ĀK, 1, 26, 105.2 kārīṣe vā tuṣāgnau vā bhūmau tu svedayenmṛdu //
ĀK, 1, 26, 107.2 aparaṃ kharparaṃ tatra śanairmṛdvagninā pacet //
ĀK, 1, 26, 123.1 adho mṛdvagninā pākastvetat khecarayantrakam /
ĀK, 1, 26, 125.1 kṛtvā mṛdvagninā pākastvetat kāpāliyantrakam /
ĀK, 1, 26, 134.1 adho'gniṃ jvālayedetannālikāyantramucyate /
ĀK, 1, 26, 134.2 śarāvasampuṭāntasthaṃ karīṣeṣvagnimānavit //
ĀK, 1, 26, 163.2 vajramūṣeti nirdiṣṭā yāmamagniṃ saheta sā //
ĀK, 1, 26, 167.2 sahate'gniṃ caturyāmaṃ draveṇa vyathitā satī //
ĀK, 1, 26, 244.1 mṛdumadhyamacaṇḍāgnisaṃjñaṃ syāddārusādhanam /
ĀK, 2, 1, 18.2 sāgnim utpalakaiḥ pūrṇameva drāvya samuddharet //
ĀK, 2, 1, 21.2 baddhvāgninā drutaṃ taṃ vai hyajākṣīre vinikṣipet //
ĀK, 2, 1, 27.2 toyena kṣālitaṃ śoṣyaṃ tato mṛdvagninā kṣaṇam //
ĀK, 2, 1, 30.2 laghvagninā drutaṃ tacca meṣīkṣīre vinikṣipet //
ĀK, 2, 1, 42.1 gandhakasyāgnitaḥ sattvaṃ svarṇābhaṃ sarvakāryakṛt /
ĀK, 2, 1, 68.1 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet /
ĀK, 2, 1, 69.1 caṇḍāgninā pacedyāvattāvaddvādaśayāmakam /
ĀK, 2, 1, 77.2 aśmarīṃ mūtrakṛcchraṃ ca mandāgniṃ malabaddhatām //
ĀK, 2, 1, 84.2 śuṣkāṃ tāṃ vālukāyantre śanairmandāgninā pacet //
ĀK, 2, 1, 85.2 caṇḍāgninā pacedyāvattāvaddvādaśayāmakam //
ĀK, 2, 1, 88.2 kaṇḍūtikṣayakāsaghnī viṣabhūtāgnimāndyahṛt //
ĀK, 2, 1, 102.1 ḍolāyantreṇa mṛdvagnau yāmamātraṃ punaḥ pacet /
ĀK, 2, 1, 124.2 mṛdvagninā pacettāvadyāvaddravati golakam //
ĀK, 2, 1, 136.2 prāgvanmūṣāgataṃ kṛtvā dhamettat khadirāgninā //
ĀK, 2, 1, 155.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā dhamet //
ĀK, 2, 1, 216.1 nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūlāmayonmūlanam /
ĀK, 2, 1, 229.1 sarvaṃ nikṣipya mūṣāyāṃ dhamet tīvrāgninā dṛḍham /
ĀK, 2, 1, 242.1 rasaśca rasakaś cobhau yenāgnisahanau kṛtau /
ĀK, 2, 1, 251.2 mūṣāyāṃ taṃ vinikṣipya ruddhvā tīvrāgninā dhamet //
ĀK, 2, 1, 313.2 rasendrajāraṇaṃ lohadrāvaṇaṃ jaṭharāgnikṛt //
ĀK, 2, 2, 1.4 gāṅgeyagairikamahārajatāgnivīryarukmāni hematapanīyakabhāsvarāṇi //
ĀK, 2, 2, 7.1 visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /
ĀK, 2, 3, 21.2 svedayed vālukāyantre dinamekaṃ dṛḍhāgninā //
ĀK, 2, 3, 33.2 vṛṣyaṃ rucikaraṃ balyaṃ jaṭharāgnipradīpanam //
ĀK, 2, 4, 20.2 gomūtreṇa pacedyāmaṃ tāmrapātraṃ dṛḍhāgninā //
ĀK, 2, 4, 59.3 gulmaplīhayakṛtkṣayāgnisadanaṃ mehaṃ ca mūlāmayaṃ duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ sarvāmayadhvaṃsanam //
ĀK, 2, 5, 18.1 trivāraṃ cāgninā devi doṣaṃ naisargikaṃ tyajet /
ĀK, 2, 5, 63.1 mṛdvagninā pacedyāvattāvajjīryati taddravam /
ĀK, 2, 6, 26.1 kṣiptvā cullyāṃ pacedagnau cālayellohacaṭṭunā /
ĀK, 2, 6, 29.1 alpāgnau pācayedyāmaṃ bhasma taccitrakadravaiḥ /
ĀK, 2, 7, 15.1 ghanāgnisahasūtrāṅgaṃ kāṃsyamuttamamīritam /
ĀK, 2, 7, 62.1 ruddhvā haṭhāgnau dhamayetkhadirāṅgārayogataḥ /
ĀK, 2, 8, 77.2 agnivarṇaṃ kṣipenmūtre gardabhasya punaḥ punaḥ //
ĀK, 2, 8, 106.1 vajraṃ nirudhya mūṣāṃ tu śuṣkāṃ tīvrāgninā dhamet /
ĀK, 2, 8, 193.3 dīptāgnikṛt pavisamānaguṇastarasvī vaikrāntakaḥ khalu vapurbalalohakārī //
Āryāsaptaśatī
Āsapt, 2, 333.1 nakṣatre'gnāv indāv udare kanake maṇau dṛśi samudre /
Āsapt, 2, 403.2 dhiṅ mānaṃ tava kuñjara jīvaṃ na juhoṣi jaṭharāgnau //
Āsapt, 2, 404.1 bhūtimayaṃ kurute'gnis tṛṇam api saṃlagnam enam api bhajataḥ /
Āsapt, 2, 418.1 bhālanayane'gnir indur maulau gātre bhujaṅgamaṇidīpāḥ /
Āsapt, 2, 443.2 snehabhavaḥ payasāgniḥ sāntvena ca roṣa unmiṣati //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 10.0 āgneyam agniguṇapradhānam apratihatabalatvenetyarthaḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 9.0 yadyapi ca kaṣāyo raso rūkṣatamaḥ kaṭukaśca rūkṣataraḥ yaduktaṃ raukṣyāt kaṣāyo rūkṣāṇāṃ pravaro madhyamaḥ kaṭuḥ ityādi raukṣyaprakarṣaśca grīṣme madhyabalaṃ ca raukṣyaṃ vasante tathāpi vāyvagniguṇabāhulyāt kaṭukasya vāyvagniguṇabahule grīṣmakāla evotpattiḥ pavanapṛthivyutkarṣavati tu vasante pavanapṛthivyutkarṣajanyasya kaṣāyasyotpattiḥ //
ĀVDīp zu Ca, Sū., 6, 6, 10.0 yaduktaṃ vāyvagniguṇabhūyiṣṭhatvāt kaṭukaḥ pavanapṛthivyatirekāt kaṣāyaḥ iti //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 6, 7, 8.0 atra ca pṛthivyagnibhūyiṣṭhatvādamlaḥ salilāgnibhūyiṣṭhatvāllavaṇa ityuktaṃ tat kathaṃ saumye visarge tayoścāgneyayorutpāda iti na vācyam yato balaprakarṣavato 'rkasya kṣīyamāṇabalasyāpi viṣuvaparyantaṃ balavattvamastyeveti vyutpāditameva //
ĀVDīp zu Ca, Sū., 12, 8.5, 33.0 visarjanaṃ visargaḥ sa ca pṛthaṅnīhārādibhiḥ sambadhyate nīhāraḥ śiśirasamūhaḥ nirhrādo meghaṃ vinā garjitam aśaniḥ vajrabhedo'gniḥ //
ĀVDīp zu Ca, Sū., 12, 11, 1.0 pittāntargata iti vacanena śarīre jvālādiyuktavahniniṣedhena pittoṣmarūpasya vahneḥ sadbhāvaṃ darśayati na tu pittādabhedaṃ pitte nāgnimāndyasya grahaṇyadhyāye vakṣyamāṇatvāt tathā pittaharasya sarpiṣo'gnivardhanatvenoktatvāt //
ĀVDīp zu Ca, Sū., 12, 11, 2.0 paktimapaktimiti avikṛtivikṛtibhedena pācakasyāgneḥ karma darśanādarśane netragatasyālocakasya ūṣmaṇo mātrāmātratvaṃ varṇabhedau ca tvaggatasya bhrājakasya bhayaśauryādayo hṛdayasthasya sādhakasya rañjakasya tu bahiḥsphuṭakāryādarśanād udāharaṇaṃ na kṛtam //
ĀVDīp zu Ca, Sū., 26, 13, 3.0 guṇaprabhāvādyathā jvare tiktako rasaḥ śīte 'gnir ityādi //
ĀVDīp zu Ca, Sū., 26, 14, 3.0 agnisaṃyogādayo ye 'nye rasahetavas te 'pi kāle dravye vāntarbhāvanīyāḥ //
ĀVDīp zu Ca, Sū., 26, 40.2, 3.0 lavaṇastu suśrute pṛthivyagnyatirekāt paṭhitaḥ asmiṃś ca virodhe kāryavirodho nāstyeva //
ĀVDīp zu Ca, Sū., 26, 40.2, 4.0 nanu uṣṇaśītābhyāmagnisalilābhyāṃ kṛtasya lavaṇasyāpy uṣṇaśītatvena bhavitavyaṃ tal lavaṇaṃ katham uṣṇaṃ bhavati naivaṃ yato bhūtānām ayaṃ svabhāvo yat kenacit prakāreṇa saṃniviṣṭāḥ kaṃcid guṇam ārabhante na sarvam //
ĀVDīp zu Ca, Sū., 26, 40.2, 7.1 tena yatra kāryaṃ dṛśyate tatra kalpyate yathā lavaṇe uṣṇatvād agnir viṣyanditvācca jalamanumīyate //
ĀVDīp zu Ca, Sū., 26, 40.2, 12.0 rasānāṃ ṣaṭtvaṃ mahābhūtānāṃ nyūnātirekaviśeṣāt somaguṇātirekapṛthivyagnyatirekādeḥ ṣaḍutpādakāraṇādupapannaṃ ṣaḍbhyaḥ kāraṇebhyaḥ ṣaṭ kāryāṇi bhavantīti yuktameveti bhāvaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 41, 5.0 hetvantaram āha ūrdhvajvalanatvāc cāgneriti agner apyūrdhvagatitvād ityarthaḥ //
ĀVDīp zu Ca, Sū., 26, 58.2, 5.2 jāṭhareṇāgninā yogād yadudeti rasāntaram /
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 63.2, 13.0 kiṃca pṛthivīsomaguṇātirekān madhuraḥ pāko bhavati vāyvagnyākāśātirekācca kaṭur bhavatīti pakṣe yadā vyāmiśraguṇātirekatā bhavati tadā somāgnyātmakasyāmlasyotpādaḥ kathaṃ pratikṣepaṇīyaḥ //
ĀVDīp zu Ca, Sū., 26, 101.3, 1.0 yaccāpi deśakālāgnītyādigranthaṃ kecit paṭhanti sa ca vyakta eva //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 14.0 yasmād antaragnisthitiś cānnapānahetunā agnisthitiśca prāṇahetuḥ tato'nnaṃ prāṇā iti bhāvaḥ uktaṃ hi balam ārogyamāyuśca prāṇāścāgnau pratiṣṭhitāḥ //
ĀVDīp zu Ca, Sū., 27, 3, 15.0 kiṃvā pūrvamannapānasya prāṇahetutvamuktaṃ tadindhanā hītyādināgnihetutvaṃ varṇyate //
ĀVDīp zu Ca, Sū., 27, 4.2, 9.0 kṣāraḥ pacantamagniṃ pācayati tena pācayatīti hetau ṇic //
ĀVDīp zu Ca, Sū., 27, 4.2, 15.0 avadhamayatīti vilikhatītyarthaḥ anekārthatvād dhātūnāṃ vacanaṃ hi lekhanaḥ śītarasikaḥ iti tathā hārīte 'pyuktaṃ sīdhur avadhamayati vāyvagniprabodhanāt iti //
ĀVDīp zu Ca, Sū., 27, 4.2, 24.0 tatrāgnir hetur āhārān nahy apakvād rasādayaḥ iti teneha vahnikāraṇapittajanakam evādāv ucyate yataśca pittajanakamagre vaktavyam ato rasapradhānamapi madhuro nādāv uktaḥ //
ĀVDīp zu Ca, Sū., 27, 165.2, 45.0 agnisamam iti sphoṭādijanakatvāt //
ĀVDīp zu Ca, Sū., 27, 177.2, 1.0 haritānām apyārdrakādīnāṃ phalavadagnipākam antareṇa bhojanasya prāk paścāccopayogāt phalam anu haritakathanaṃ phalebhyastu paścādabhidhānaṃ haritasya tṛptyanādhāyakatvāt //
ĀVDīp zu Ca, Sū., 28, 3.2, 5.0 yathāsvenoṣmaṇeti pṛthivyādirūpāśitādeyasya ya ūṣmā pārthivāgnyādirūpastena vacanaṃ hi bhaumāpyāgneyavāyavyāḥ pañcoṣmāṇaḥ sanābhasāḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 8.0 kiṃvā yathāsvenoṣmaṇeti yasya rudhirāder ya ūṣmā dhātvagnirūpastena samyagvipacyamānamaśitādi rasatām āpannaṃ yadā raktādidhātūn pratipadyate tadā raktādyūṣmaṇaiva pacyate evaṃ vipacyamānamaśitādi śarīramupacayādinā yojayatyūrjayati vardhayatīti yojanā //
ĀVDīp zu Ca, Sū., 28, 3.2, 10.0 yathā kālo nityagatvenānavasthitaḥ tathānavasthitaḥ aviśrāntaḥ sarvadhātūnāṃ pāko yasmin śarīre tattathā etena sarvadā svāgnipākakṣīyamāṇadhātoḥ śarīrasyāśitādinopacayādiyojanam upapannamiti darśayati yadi hi pākakṣīyamāṇaṃ śarīraṃ na syāttadā svataḥ siddhe upacayādau kimaśitādi kuryād iti bhāvaḥ //
ĀVDīp zu Ca, Sū., 28, 3.2, 14.0 anupahatetyādi anupahatāni sarvadhātūnām ūṣmamārutasrotāṃsi yasya tattathā yadā hi eko 'pi dhātupācako'gnirupahataḥ māruto vā dhātupoṣakarasavāhī vyānarūpaḥ kvacid upahato bhavati tathā sroto vā dhātupoṣakarasavaham upahataṃ syāt tadā aśitādikaṃ dhātūnām avardhakatvānnopacayādikārakam iti bhāvaḥ //
ĀVDīp zu Ca, Vim., 1, 22.4, 2.0 tacca prākṛtaguṇopamardenaiva kriyate yathā toyāgnisaṃnikarṣaśaucais taṇḍulasthaṃ gauravam upahatya lāghavam anne kriyate //
ĀVDīp zu Ca, Vim., 1, 22.4, 4.0 tathā raktaśālyāderlaghor apyagnisaṃyogādinā lāghavaṃ vardhate //
ĀVDīp zu Ca, Vim., 1, 25.8, 1.0 viṣamaṃ ca pacyata iti cirakālabhojanenāgnisambandhasya vaiṣamyāditi bhāvaḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 2.0 khādayaḥ khaṃ vāyur agnir āpaḥ kṣitistathā iti vakṣyamāṇāḥ cetanāṣaṣṭhā ityatra cetanāśabdena cetanādhāraḥ samanaskaṃ ātmā gṛhyate khādigrahaṇena cendriyāṇi khādimayānyavaruddhāni //
ĀVDīp zu Ca, Śār., 1, 28.2, 7.0 tena khe pūrve pūrvaḥ śabdaguṇo vartate vāyau tu sparśaḥ kramaprāptaḥ pūrvo bhavati pūrvaguṇaśca śabda iti dviguṇatvam evamagnyādau ca jñeyam //
ĀVDīp zu Ca, Śār., 1, 51.2, 3.0 atyaya iti vināśe śarīrasya svāgnipacyamānasya nimeṣakālādapi śīghraṃ vināśo bhavatītyarthaḥ //
ĀVDīp zu Ca, Cik., 1, 75.2, 9.0 yūṣeṇa payasā veti vikalpo'gnibalāpekṣayā //
ĀVDīp zu Ca, Cik., 2, 22.2, 1.0 agnisamānīti dāhasphoṭakartṛtayā //
ĀVDīp zu Ca, Cik., 1, 3, 6.2, 6.0 iha gomayāgnyādyupakaraṇaniyamenaiva śaktyutkarṣo bhavatīti ṛṣivacanād unnīyate //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 6.0 agnisamāmiti agnyanurūpām //
ĀVDīp zu Ca, Cik., 1, 4, 26.2, 6.0 agnisamāmiti agnyanurūpām //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
ĀVDīp zu Ca, Cik., 2, 2, 9.2, 7.0 atra ca prayogamahimnaiva madhuyuktasyāpi prayogasya bharjanakriyāyām agnisaṃyogo na virodham āvahati tathā hi suśrute 'pi triphalāyaskṛtau madhuno 'gnisambandho bhavatyeva //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 34.2 śastrāstrapāśāśaniśuṣkavṛkṣagirīndratoyāgniripuprahāraiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 41.2 yugāntakālāgnisamaprabhāvaṃ jaganmayaṃ kiṃ bahubhirvacobhiḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 2, 7.1, 7.0 vāyvagnisalilendrāṇāṃ dhāraṇānāṃ catuṣṭayam //
ŚSūtraV zu ŚSūtra, 2, 7.1, 22.0 vāyvagnisalilendrāṇāṃ kramād yaralavātmanām //
ŚSūtraV zu ŚSūtra, 2, 8.1, 4.0 śarīraṃ sthūlasūkṣmādi cidagnau parayoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 4.1, 4.0 saṃhāraḥ saṃvidekāgnisadbhāvo layacintayā //
ŚSūtraV zu ŚSūtra, 3, 25.1, 7.0 anekabhāvikaṃ karma dagdhaṃ bījam ivāgninā //
Śukasaptati
Śusa, 1, 3.7 sa ca tapasvī krodhākulitanetraḥ yāvadūrdhvaṃ paśyati tāvattatkrodhāgninā bhasmībhūtāṃ balākāṃ bhūmau patitāṃ dṛṣṭvā balākāṃ dagdhvā nārāyaṇadvijagṛhe bhikṣārthaṃ yayau /
Śusa, 9, 3.4 atītyādityāgniprabhṛti bhuvi dharmendriyamayaṃ nṛpākhyaṃ hi jyotiḥ prasabhamidamaindraṃ vijayate //
Śusa, 25, 2.8 so 'pi śvetāmbaro dīpāgninā upādhiṃ prajvālya prabhātaprāptāyāṃ rajanyāṃ nagnobhūya veśyāyā dattahasto nirgataḥ /
Śyainikaśāstra
Śyainikaśāstra, 3, 19.2 balāśopacayo dārḍhyam antarāgneśca pāṭavam //
Śyainikaśāstra, 5, 16.2 teṣāṃ dāvāgnisaṃkāśo grīṣmo bhavati duḥsahaḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 8.1 laghvī vahati dīptāgnestathā vegavatī matā /
ŚdhSaṃh, 2, 11, 2.1 svarṇatārāratāmrāyaḥpatrāṇyagnau pratāpayet /
ŚdhSaṃh, 2, 11, 33.1 kramavṛddhāgninā samyagyāvadyāmacatuṣṭayam /
ŚdhSaṃh, 2, 11, 69.3 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet //
ŚdhSaṃh, 2, 11, 101.2 kṣīravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet //
ŚdhSaṃh, 2, 12, 11.2 viśoṣyāgniṃ vidhāyādho niṣiñcedambunopari //
ŚdhSaṃh, 2, 12, 12.1 tatastu kuryāttīvrāgniṃ tadadhaḥ praharatrayam /
ŚdhSaṃh, 2, 12, 13.2 lohapātre vinikṣipya ghṛtamagnau pratāpayet //
ŚdhSaṃh, 2, 12, 29.1 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu /
ŚdhSaṃh, 2, 12, 67.2 sudugdhabhaktaṃ dadyācca jāte'gnau sāṃdhyabhojane //
ŚdhSaṃh, 2, 12, 78.1 agnibhṛṣṭajayācūrṇaṃ madhunā niśi dīyate /
ŚdhSaṃh, 2, 12, 106.1 agniṃ ca kurute dīptaṃ kaphavātaṃ niyacchati /
ŚdhSaṃh, 2, 12, 134.1 madhvārdrakarasaṃ cānupibed agnivivṛddhaye /
ŚdhSaṃh, 2, 12, 152.2 saghṛtaṃ dāpayetpathyaṃ strīkopāgniśramāṃstyajet //
ŚdhSaṃh, 2, 12, 186.2 caṇḍāgninā taduddhṛtya svāṅgaśītaṃ vicūrṇayet //
ŚdhSaṃh, 2, 12, 193.2 guñjāphalāgnicūrṇaṃ ca lepitaṃ śvetakuṣṭhanut //
ŚdhSaṃh, 2, 12, 286.1 mandāgniṃ śvāsakāsau ca pāṇḍutāṃ kaphamārutau /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 suvarṇādīnāṃ caturṇāṃ patrāṇi kṛtvā tāni cāgnau punaḥ saṃtaptāni kṛtvā vakṣyamāṇadravyeṣu tridhā trivelaṃ yathā syānniṣiñcayet pratyekamiti śeṣaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 4.2, 6.0 prataptāvityagnau saṃtāpitau ata eva gālitāviti dravībhūtau kṛtvā tairniṣiñcayediti taiḥ pūrvoktatailatakrādidravaiḥ tridhā tridheti pratyekaṃ tailādibhirniṣiñcayed ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 14.1, 6.0 kokilairiti śuṣkagomayasaṃjñaiḥ aṅgārairvā yataḥ vahniṃ kharataraṃ kuryāditi grahaṇāt evamityamunā prakāreṇa puṭatrayam ityatrāgner boddhavyam //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 29.0 ambu pānīyaṃ kramavṛddhāgnineti mṛdumadhyakharāgninā śeṣaṃ subodham //
ŚSDīp zu ŚdhSaṃh, 2, 11, 43.2, 6.0 agnipuṭaṃ tu kiṃcin nyūnam iti sampradāyaḥ evaṃ daśapuṭaiḥ kṛtvā vaṅgo mṛto bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 8.0 tīvragharmābhāve agnau śodhayedityapi sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.1 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasaṃcayam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 10.2 darduraṃ nihitaṃ hyagnau kurute darduradhvanim //
ŚSDīp zu ŚdhSaṃh, 2, 11, 61.1, 11.1 nāgaṃ cāgnau vinikṣiptaṃ phūtkāraṃ ca vimuñcati /
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 5.0 veṣṭayed arkapatraiścetyanena cakrākāraṃ dravyaṃ patrair veṣṭayitvāgnau puṭet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 66.1, 6.0 samyagiti grahaṇena tat patraveṣṭitaṃ cakrākāraṃ dravyaṃ kharpare nidhāya upari ca kharparaṃ dattvā tadūrdhvādhaḥ āraṇyakopalāni ca dattvāgniṃ prajvālya gajapuṭe puṭediti tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 18.0 taptamiti dolāyantrasveditaṃ tadvajraṃ paścādagnau saṃtaptaṃ kṛtvā tadanu kharamūtre niṣecayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 84.1, 3.0 tadbhave kvāthe hiṅgusaindhavakalkena vajraṃ liptvāgnau saṃtāpya kulatthakvāthenaiva secayediti sampradāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 85.2, 3.0 tatrādau vajramagnau saṃtaptaṃ kṛtvā tanmaṇḍūkamūtre āvapet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 7.0 taptaṃ taptamiti ko'rthaḥ taptvāgnau saṃtāpya mūtre āvaped ityarthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 88.1, 9.0 tataḥ paścāt vaikrāntaṃ meṣadugdhaṃ tasya pañcāṅgaṃ tasya golakaṃ kṛtvā tatra vaikrāntaṃ melayitvā paścānmūṣāpuṭe saṃrudhyāgnau pacet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 92.1, 8.0 ratnādīni pūrvaṃ dolāyantre jayantyāḥ svarasena saṃsvedya yāmaikaṃ yāvat paścāt tadagnau saṃtaptaṃ kṛtvā kumāryādīnām ekatamarasena niṣiñcayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 99.1, 15.0 vahnau kṣiptamiti evaṃ saṃkāritasyāsya śreṣṭhatvaṃ tadā syād yadāgnau kṣipte sati nirdhūmaṃ bhavati //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.3 athopaśānte'gnau tadbhasma pṛthag gṛhṇīyāt /
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 14.0 pānīyas tu gulmodaragarāgniśūlājīrṇānāhaśarkarāśmaryabhyantaravidradhiḥ kṛmiviṣārśaḥsūpayujyate iti //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 36.1 ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 77.0 upari ambunā niṣiñcediti ko'rthaḥ tatsthālīsampuṭayantraṃ cullyāṃ nidhāyāgniṃ prajvālya tadupari śītaṃ jalaṃ punaḥ punaḥ kṣipedityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 80.1 agniṃ śirasyasya jalārdramekaṃ vastraṃ kṣipedalpamanuṣṇameva /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 91.1 kaṭāhopari kartavyam upalāgnipradīpanam /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 95.1 rasādho jvālayedagniṃ yāvat sūto jalaṃ viśet /
ŚSDīp zu ŚdhSaṃh, 2, 12, 13.1, 98.1 evaṃ hyagnisaho jāto rasendraḥ sarvakarmasu /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 7.2 taistu triguṇitairjñeyo dṛḍhāgniśca mahāpuṭaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 20.0 tīkṣṇāgniriti atyarthaṃ bubhukṣito bhavati rākṣasasaṃjñaka ityapare sarvakarmasviti yojya ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 36.3 laghvagnidīpanaṃ grāhyaṃ ruciṃ dṛṣṭiprasādanam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 86.1, 47.0 site pakṣe śukle pakṣe agnibhṛṣṭam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 11.0 asmatsampradāye'pi gomayaiḥ kṛtvā punaḥ punaragniṃ prajvālayet yāvaddinatrayaṃ bhavati ityabhiprāyaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 106.2, 13.0 puṭaṣaṭkaṃ ca gomayāgninā natu śarāvasampuṭaṃ ṣaḍvāraṃ kāryaṃ tadekavārameva //
ŚSDīp zu ŚdhSaṃh, 2, 12, 120.2, 5.0 kevalo'yaṃ kaphāgnimadhye yojyaḥ iti vyavahāro vṛddhavaidyānāṃ dṛśyate //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 14.0 yuktaṃ dadhyodanaṃ pathyam iti doṣāgnibalādikānurūpam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 20.0 agnivṛddhaye tu madhvārdrakarasam anupibet //
ŚSDīp zu ŚdhSaṃh, 2, 12, 134.2, 22.0 anena pāvako'gniḥ śaktaḥ samartho bhavati pākārthamiti yāvat //
ŚSDīp zu ŚdhSaṃh, 2, 12, 183.2, 7.2 raso balistāmram ayaḥ purāgnī śilājatuḥ syādviṣatindukaśca /
ŚSDīp zu ŚdhSaṃh, 2, 12, 194.1, 13.0 yāvad yāmadvayaṃ bhavati tāvat kharāgninā pacedityabhiprāyaḥ //
Abhinavacintāmaṇi
ACint, 1, 57.1 jalajīrṇām agnikavalitam akālarūkṣakṛmi ca śarīram /
ACint, 1, 116.1 kṣiptāgnau bhasma na syāc cimicimi kurute carmagandhā hutāśe /
ACint, 2, 26.2 kṣudrīkṛtaḥ sājya caṭusthito 'gnau dravīkṛto dugdhanipātito vā //
ACint, 2, 27.2 agnikārī mahān uṣṇo vīryavṛddhiṃ karoti ca //
ACint, 2, 29.2 kramād agniṃ tato dadyād bhiṣag yāmacatuṣṭayam //
Agastīyaratnaparīkṣā
AgRPar, 1, 12.1 akālamṛtyusarpāgniśatruvyādhibhayāni ca /
AgRPar, 1, 42.1 svedayed agninā vāpi śvetavastreṇa veṣṭayet /
Bhāvaprakāśa
BhPr, 6, 2, 30.1 carvitā vardhayatyagniṃ peṣitā malaśodhinī /
BhPr, 6, 2, 52.2 agnisaṃdīpanaṃ rucyaṃ jihvākaṇṭhaviśodhanam //
BhPr, 6, 2, 58.2 śvāsakāsajvaraharā vṛṣyā medhyāgnivardhinī //
BhPr, 6, 2, 233.2 vṛntamāruṣkaraṃ svādu pittaghnaṃ keśyamagnikṛt //
BhPr, 6, 2, 261.2 kṣārā ete'gninā tulyā gulmaśūlaharā bhṛśam //
BhPr, 6, Karpūrādivarga, 49.3 grahabhagnāgnidagdhāṃśca śūlātīsāranāśanaḥ //
BhPr, 6, Karpūrādivarga, 73.2 laghu pittāgnikṛd varṇyaṃ kaphavātaviṣāpaham //
BhPr, 6, Guḍūcyādivarga, 9.1 saṃgrāhiṇī kaṣāyoṣṇā laghvī balyāgnidīpinī /
BhPr, 6, Guḍūcyādivarga, 13.2 śrīphalastuvarastikto grāhī rūkṣo'gnipittakṛt /
BhPr, 6, Guḍūcyādivarga, 24.2 pāṇḍunut kaṭukastiktastuvaro madhuro'gnidaḥ //
BhPr, 6, Guḍūcyādivarga, 30.2 madhuraṃ śvāsakāsaghnamuṣṇaṃ laghvagnidīpanam //
BhPr, 6, Guḍūcyādivarga, 42.2 śukrasya recanaṃ bhedi tiktaṃ pittāgnikṛllaghu /
BhPr, 6, 8, 15.1 agnis tatkālam apatat tasyaikasmād vilocanāt /
BhPr, 6, 8, 51.2 balaṃ vīryaṃ vapuḥpuṣṭiṃ kurute'gniṃ vivardhayet //
BhPr, 6, 8, 97.1 malena mūrcchā maraṇaṃ viṣeṇa dāho'gninā kaṣṭataraḥ śarīre /
BhPr, 6, 8, 118.2 muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //
BhPr, 6, 8, 119.2 darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //
BhPr, 6, 8, 121.2 vajraṃ tu vajravattiṣṭhettannāgnau vikṛtiṃ vrajet //
BhPr, 6, 8, 140.0 ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //
BhPr, 6, 8, 157.3 karṇasrāvāgnimāndyaghnī pittāsrakaphanāśinī //
BhPr, 7, 3, 32.2 kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //
BhPr, 7, 3, 36.2 adhastājjvālayedagniṃ tattaduktakrameṇa hi /
BhPr, 7, 3, 39.2 adhastājjvālayedagniṃ yāvatpraharapañcakam //
BhPr, 7, 3, 45.1 pattalīkṛtapatrāṇi tārasyāgnau pratāpayet /
BhPr, 7, 3, 55.1 pattalīkṛtapattrāṇi tāmrasyāgnau pratāpayet /
BhPr, 7, 3, 64.1 kramavṛddhyāgninā samyag yāvadyāmacatuṣṭayam /
BhPr, 7, 3, 90.1 pattalīkṛtapatrāṇi lohasyāgnau pratāpayet /
BhPr, 7, 3, 120.1 pattalīkṛtapatrāṇi kāṃsyasyāgnau pratāpayet /
BhPr, 7, 3, 165.1 gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /
BhPr, 7, 3, 187.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 195.1 agniṃ nirantaraṃ dadyādyāvaddinacatuṣṭayam /
BhPr, 7, 3, 205.1 lohapātre vinikṣipya ghṛtamagnau pratāpayet /
BhPr, 7, 3, 242.2 mahiṣīviṣṭhayā liptvā kārīṣāgnau vipācayet //
Dhanurveda
DhanV, 1, 61.2 anena lepayecchastraṃ liptaṃ cāgnau pratāpayet //
DhanV, 1, 62.1 aviṣpātaṃ balāviddhaṃ pītamagnau tathauṣadham /
DhanV, 1, 63.2 ebhiḥ pralepayecchastraṃ liptaṃ cāgnau pratāpayet //
Gheraṇḍasaṃhitā
GherS, 1, 21.2 udarāmayajaṃ tyaktvā jāṭharāgniṃ vivardhayet /
GherS, 1, 50.2 vivardhayej jāṭharāgnim āmavātaṃ vināśayet //
GherS, 2, 30.1 bahukadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
GherS, 2, 40.2 śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat //
GherS, 2, 43.1 dehāgnir vardhate nityaṃ sarvarogavināśanam /
GherS, 3, 29.1 na cāgnir dahate gātraṃ na śoṣayati mārutaḥ /
GherS, 3, 97.2 nityam abhyāsaśīlasya jaṭharāgnivivardhanam //
GherS, 3, 98.2 nāgnijalabhayaṃ tasya vāyor api kuto bhayam //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 19.1 gokarṇakṣetramāhātmyaṃ nārado 'gnisutāya ca /
GokPurS, 2, 88.1 araṇyam agnitīrthaṃ ca vaināyakam ataḥ param /
GokPurS, 9, 40.1 agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca /
GokPurS, 9, 40.1 agnidyutiṃ cāgnibāhuṃ medhāśvaṃ purum eva ca /
GokPurS, 9, 45.2 harabhālāgninā dagdhaḥ pūrvaṃ kāmaḥ śucānvitaḥ //
GokPurS, 10, 28.2 haranetrāgninā dagdhe manmathe munayo nṛpa /
GokPurS, 12, 76.2 tato yamājñayā dūtāḥ pecus tau narakāgniṣu //
Gorakṣaśataka
GorŚ, 1, 32.2 satataṃ prāṇavāhinyaḥ somasūryāgnidevatāḥ //
GorŚ, 1, 79.2 pīyūṣaṃ na pataty agnau na ca vāyuḥ prakupyati //
GorŚ, 1, 83.1 bhūr bhuvaḥ svar ime lokāḥ somasūryāgnidevatāḥ /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 4.2, 2.0 svarṇādidhātūnāṃ patrāṇi tailādau tridhā trivāram agnau pratāpayet taptvā taptvā niṣiñcayet nirvāpayet //
ŚGDīp zu ŚdhSaṃh, 2, 11, 104.2, 6.2 peyaḥ kṣārāgnisādāśmagulmodarajarādiṣu /
ŚGDīp zu ŚdhSaṃh, 2, 12, 96.2, 5.0 mudrāṃ dattvā śoṣayitvā bahubhirgomayaiḥ puṭet cullyāṃ vā agniṃ dāpayet tataḥ śīte samākṛṣya gandhasūtaṃ samaṃ golakaṃ samaṃ kṣipet pūrvavat khalve piṣṭvā gajapuṭe pacet svāṅgaśītaṃ guñjāyugmam atra yojayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 3.0 śilā manaḥśilā sūtaṃ pāradaṃ saindhavaṃ ṭaṅkaṇaṃ saubhāgyaṃ bhūdhare kacchapayantre saṃpuṭe saṃpuṭodare śarāvasaṃpuṭamadhye etatsiddhaṃ rasaṃ ṣaṭpalaṃ gṛhītvā tatpaścādagnau melayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 194.1, 4.0 atha citralepaḥ guñjāphalam agniścitrakastaccūrṇaṃ lepitaṃ śvetakuṣṭhanudbhavati //
Haribhaktivilāsa
HBhVil, 1, 146.2 devā ha vai prajāpatim abruvann ānuṣṭubhasya mantrarājasya nārasiṃhasya phalaṃ no brūhi bhagava iti sa hovāca prajāpatirya etaṃ mantrarājaṃ nārasiṃham ānuṣṭubhaṃ nityam adhīte so 'gnipūto bhavati sa vāyupūto bhavati sa ādityapūto bhavati sa somapūto bhavati sa satyapūto bhavati sa brahmapūto bhavati sa viṣṇupūto bhavati sa rudrapūto bhavati sa sarvapūto bhavati sa sarvapūto bhavati //
HBhVil, 1, 147.8 tad vā etat paramaṃ dhāma mantrarājādhyāpakasya yatra na sūryas tapati yatra na vāyur vāti yatra na candramā bhāti yatra na nakṣatrāṇi bhānti yatra nāgnir dahati yatra na mṛtyuḥ praviśati yatra na duḥkhaṃ sadānandaṃ paramānandaṃ śāntaṃ śāśvataṃ sadāśivaṃ brahmādivanditaṃ yogidhyeyaṃ paramaṃ padaṃ yatra gatvā na nivartante yoginaḥ /
HBhVil, 1, 170.9 īto 'gniḥ /
HBhVil, 1, 205.1 indvagnirudranavanetrayugena dikṣu ṛtvaṣṭaṣaḍdaśacaturdaśabhautikeṣu /
HBhVil, 1, 235.2 tāravyomāgnimanuyugadaṇḍī jyotir manur mataḥ /
HBhVil, 2, 63.1 tataś coktaprakāreṇādhārarūpam agniṃ kumbharūpaṃ sūryaṃ ca vicintya kumbhasya tasya antar madhye śuklakusumādikaṃ kṣipet /
HBhVil, 2, 91.2 tāmrādipātreṇānīyāgrato 'gniṃ sthāpayecchubhram //
HBhVil, 2, 92.1 gandhādināgnim abhyarcya viṣṇoḥ sakrīḍataḥ śriyā /
HBhVil, 2, 93.1 vaiśvānareti mantreṇācchādyāgniṃ taṃ sadindhanaiḥ /
HBhVil, 2, 93.2 citpiṅgaleti prajvālyopatiṣṭhed agnim ity amum //
HBhVil, 2, 101.1 taṃ cāgniṃ devarasanāṃ saṃkalpyāṣṭottaraṃ budhaḥ /
HBhVil, 2, 110.2 tam cāmṛtamayaṃ dhyātvā svasmiṃś cāgniṃ vilāpayet //
HBhVil, 2, 123.2 ākhaṇḍalo 'gnir bhagavān yamo vai nirṛtis tathā //
HBhVil, 2, 142.1 somasūryāntarasthaṃ ca gavāśvatthāgnimadhyagam /
HBhVil, 2, 208.1 lokapālam athāgneyyām agniṃ sampūjayed dvijaḥ /
HBhVil, 2, 224.2 rudram ādiyam agniṃ ca lokapālān grahāṃs tathā /
HBhVil, 2, 249.1 agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā /
HBhVil, 3, 77.1 kāśīkhaṇḍe śrībindumādhavaprasaṅge agnibindustutau /
HBhVil, 3, 158.1 ātmacchāyāṃ taroś chāyāṃ gosūryāgnyanilāṃs tathā /
HBhVil, 3, 165.1 nadīṃ jyotīṃṣi vīkṣitvā na vāyvagnimukho 'pi vā /
HBhVil, 3, 315.2 haviṣāgnau jale puṣpair dhyānena hṛdaye harim /
HBhVil, 4, 67.3 prakṣeptavyāni tāny agnau yac ca yāvat sahed api //
HBhVil, 4, 117.2 āpaḥ svabhāvato medhyā viśeṣād agniyogataḥ /
HBhVil, 4, 153.2 śaucaṃ sahasraromāṇāṃ vāyvagnyarkenduraśmibhiḥ /
HBhVil, 4, 160.1 agnir āvikavastraṃ ca brāhmaṇāś ca tathā kuśāḥ /
HBhVil, 4, 271.1 trayo 'gnayas trayo devā viṣṇos trīṇi padāni ca /
HBhVil, 4, 280.1 yathāgnir dahate kāṣṭhaṃ vāyunā prerito bhṛśam /
HBhVil, 4, 317.3 narakān na nivartante dagdhāḥ kopāgninā hareḥ //
HBhVil, 4, 374.2 agnyāgāre gavāṃ goṣṭhe devabrāhmaṇasannidhau /
HBhVil, 5, 10.3 gaṇeśaṃ mandirasyāgnikoṇe durgāṃ ca nairṛte /
HBhVil, 5, 61.2 tālatrayaṃ diśāṃ bandham agniprākāram eva ca //
HBhVil, 5, 122.2 kalāvyāpteti pūrvaṃ ca sūryacandrāgnimaṇḍalam /
HBhVil, 5, 225.1 sabindunā makāreṇa tadādhāre'gnimaṇḍalam /
HBhVil, 5, 253.2 sūryo 'gnir brāhmaṇā gāvo vaiṣṇavaḥ khaṃ maruj jalam /
HBhVil, 5, 254.1 sūrye tu vidyayā trayyā haviṣāgnau yajeta mām /
HBhVil, 5, 369.1 agnihotraṃ hutaṃ tena dattā pṛthvī sasāgarā /
Haṃsadūta
Haṃsadūta, 1, 3.1 kadācit khedāgniṃ vighaṭayitum antargatam asau sahālībhirlebhe taralitamanā yāmunataṭīm /
Haṃsadūta, 1, 78.2 yadarthaṃ duḥkhāgnir dahati na tamadyāpi hṛdayān na yasmāddurmedhā lavamapi bhavantaṃ davayati //
Haṃsadūta, 1, 89.1 samantād uttaptastava virahadāvāgniśikhayā kṛtodvegaḥ pañcāśugamṛgayuvedhavyatikaraiḥ /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 12.2 dhanuḥpramāṇaparyantaṃ śilāgnijalavarjite /
HYP, Prathama upadeśaḥ, 34.1 bahu kadaśanabhuktaṃ bhasma kuryād aśeṣaṃ janayati jaṭharāgniṃ jārayet kālakūṭam /
HYP, Dvitīya upadeśaḥ, 34.2 mandāgnisaṃdīpanapācanādisaṃdhāyikānandakarī sadaiva //
HYP, Dvitīya upadeśaḥ, 65.2 vātapittaśleṣmaharaṃ śarīrāgnivivardhanam //
HYP, Dvitīya upadeśaḥ, 78.2 arogatā bindujayo'gnidīpanaṃ nāḍīviśuddhir haṭhasiddhilakṣaṇam //
HYP, Tṛtīya upadeshaḥ, 28.1 somasūryāgnisambandho jāyate cāmṛtāya vai /
HYP, Tṛtīya upadeshaḥ, 72.2 na pīyūṣaṃ pataty agnau na ca vāyuḥ prakupyati //
HYP, Tṛtīya upadeshaḥ, 80.1 nityam abhyāsayuktasya jaṭharāgnivivardhanī /
HYP, Tṛtīya upadeshaḥ, 81.1 alpāhāro yadi bhaved agnir dahati tatkṣaṇāt /
HYP, Caturthopadeśaḥ, 19.1 vāyuḥ paricito yasmād agninā saha kuṇḍalīm /
Janmamaraṇavicāra
JanMVic, 1, 43.0 tattvārṇam agninayanaṃ rasaśarapuram astramantrapadam anyā //
JanMVic, 1, 45.0 agnyarṇatattvam ekakapadamantraṃ saikabhuvanam iti turyā //
JanMVic, 1, 59.1 dvitīye māsi ca ghanas tṛtīye 'gniparigrahaḥ /
JanMVic, 1, 65.1 vāyvagnisaṃrodhakaraṃ purīṣaṃ parikīrtitam /
JanMVic, 1, 176.2 viṣasarpāgnyapasmārakṣudhātyaśanabandhanaiḥ /
Kaiyadevanighaṇṭu
KaiNigh, 2, 124.1 kṣārāḥ sarve'gnisaṃkāśāśchedibhedividāraṇāḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 1, 6.0 purastādagneḥ pratīcīṃ dhārayanti //
KauśSDār, 5, 8, 2-3, 1.0 tantrāgneḥ paścime deśe upaviśati //
KauśSDār, 5, 8, 13, 2.0 agneḥ paścimottarakoṇe paścimaśirasamudakpādāṃ vaśāṃ pātayanti //
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 1-3, 1.0 pākatantram ājyabhāgāntaṃ kṛtvā purastād agneḥ pratīcīṃ gāṃ dhārayitvā paścād agneḥ prāṅmukha upaviśya kartā śāntyudakaṃ karoti //
KauśSKeśava, 5, 8, 13-14, 1.0 paścād uttarato 'gner vaśāṃ nītvā tata ekaṃ darbhaṃ sam asyai iti mantreṇa bhūmau kṛtvā tata upari vaśāṃ pātayati pratyakśīrṣīm udakpādīṃ nividhyati //
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 79.0 mukhaṃ devānām agniḥ //
KaṭhĀ, 2, 1, 93.0 tejo vā agniḥ //
KaṭhĀ, 2, 1, 100.0 tasmād agnis sarvā diśo vibhāti //
KaṭhĀ, 2, 2, 23.0 prācyā tvā diśāgninā devatayā gāyatreṇa śchandasā vasantam ṛtum praviśāmīti //
KaṭhĀ, 2, 3, 8.0 arcir asi śocir asīti jvalantam agniṃ harataḥ satejastvāya //
KaṭhĀ, 2, 3, 10.0 tejo vā agniḥ //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 8.0 anādhṛṣṭā purastād agner ādhipatya ity agnim eva purastād antardadhāty apradāhāya //
KaṭhĀ, 2, 4, 37.0 agniṣ ṭvā dhūnotv iti etābhir evainaṃ devatābhir dhūnoti //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 31.0 sam agnir agnināgata saṃ devena savitrā saṃ sūryeṇa rocate svāheti //
KaṭhĀ, 2, 5-7, 32.0 atra vā eṣa etarhy agnir agninā saṃgacchate //
KaṭhĀ, 2, 5-7, 32.0 atra vā eṣa etarhy agnir agninā saṃgacchate //
KaṭhĀ, 2, 5-7, 33.0 sam agnis tapasāgata saṃ devena savitrā saṃ sūryeṇārukta //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 128.0 [... au1 letterausjhjh] rudro vā eṣa yad agniḥ //
KaṭhĀ, 2, 5-7, 129.0 yathāgnaye samavadyaty evam evaitat //
KaṭhĀ, 2, 5-7, 130.0 bhūr bhuvas svar hutaṃ havir madhu havir indratame 'gnau svāhety agnihotravidhiṃ juhoti //
KaṭhĀ, 3, 1, 2.0 indrāgnī vai devānāṃ gharmājaṭharau //
KaṭhĀ, 3, 1, 35.0 āyur agnau pradadhyāt pramāyukas syād iti //
KaṭhĀ, 3, 1, 47.0 agne vratapate vāyo vratapate sūrya vratapata iti //
KaṭhĀ, 3, 4, 104.0 agne vratapate pṛthivī samid iti prathamāṃ samidham ādadhāti //
KaṭhĀ, 3, 4, 105.0 agnir vai devānām pṛthivyāyāṃ vratapatiḥ //
KaṭhĀ, 3, 4, 120.0 agninādityena ca śrītam aśnāti //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 165.0 tad yathā vā idam agner jātād agnayo 'nye vihriyanta evam asmād anye yajñakratavaḥ prajāyante //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 230.0 vāg agnā anyac cakṣus sūrye 'nyat sūrye 'nyad agnā anyad agnā anyad agnā anyad iti cakṣuṣī evāsyaitad uddharṣayati //
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
KaṭhĀ, 3, 4, 242.0 agnir īśe vāsavyasyāgnir mahas saubhagasya tāny asmabhyaṃ rāsata iti //
KaṭhĀ, 3, 4, 243.0 [... au1 letterausjhjh] agnir vai rudraḥ //
KaṭhĀ, 3, 4, 280.0 tvam agne gṛhapata iti gārhapatyam upatiṣṭhate 'sminneva loke pratitiṣṭhati //
KaṭhĀ, 3, 4, 361.0 yad akrando 'krandad agnir iti dvābhyāṃ juhuyāt //
KaṭhĀ, 3, 4, 362.0 agnir vai krandaḥ //
KaṭhĀ, 3, 4, 383.0 agnir vai rudraḥ //
KaṭhĀ, 3, 4, 395.0 agnir vā saṃbharati //
Kokilasaṃdeśa
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //
KokSam, 1, 12.2 kalyāṇī sā kanakakadalīkandalīkomalāṅgī kandarpāgniṃ kathamiva kukūlāgnikalpaṃ saheta //
KokSam, 1, 59.1 prāptonmeṣe prathamaśikhariprasthadāvāgnikalpe bālāśokastabakarucire bhānavīye mayūkhe /
KokSam, 2, 33.1 yadyapyasyāḥ kraśayati vapurvallarīṃ dīpyamāno viśleṣāgnirdviguṇayati tāṃ kintu lāvaṇyalakṣmīm /
Mugdhāvabodhinī
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 2, 3.2, 3.0 sūtasya pāradasya tridinaṃ dinatrayaparimāṇaṃ yathā syāttathā mṛduvahninā svalpāgninā svedaḥ svedanaṃ kāryam //
MuA zu RHT, 2, 6.2, 16.1 punastriphalā trayāṇāṃ phalānāṃ samāhāraḥ triphalā agniṃ dvitīyaṃ doṣaṃ harati samāhāro yathā ekā harītakī yojyā dvau ca yojyau vibhītakau /
MuA zu RHT, 2, 6.2, 17.0 punaścitrako'gniḥ viṣaṃ tṛtīyaṃ doṣaṃ harati dūrīkarotītyarthaḥ //
MuA zu RHT, 2, 6.2, 23.1 cuhlikopari saṃsthāpya dīptāgniṃ jvālayet sudhīḥ /
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 8.2, 13.0 ūrdhvapāte rasasyordhvagamanaṃ tatrādhaḥpātre vahniḥ jalamūrdhvapātre adhaḥpāte tu rasasyādhastādgamanaṃ bhavati yantraṃ tadeva paraṃ tu agnijalayorvyatyāsaḥ jalam atrādhaḥpātre agnirūrdhvapātre tiryakpāte tu rasastiryak patati tatraikapātrapṛṣṭhe jalam anyapātrādho vahniḥ //
MuA zu RHT, 2, 16.2, 9.1 trisaptadinaparyantaṃ karīṣāgniṃ ca kārayet /
MuA zu RHT, 2, 17.2, 3.0 kasmāt phaṇīlaśunāmbujamārkavakarkoṭīciñcikāsvedāt phaṇī tāmbūlaṃ laśunaṃ rasonaḥ ambujaṃ lavaṇaṃ mārkavaḥ bhṛṅgarājaḥ karkoṭīti pratītā vandhyā ciñcikā amlikā etābhiḥ saha yaḥ svedaḥ yantre agnitāpaḥ tasmāt //
MuA zu RHT, 2, 17.2, 7.1 karīṣāgniḥ prakartavya ekaviṃśaddināvadhi /
MuA zu RHT, 3, 5.2, 6.0 tadā tu ḍekayantreṇa drāvayedagniyogataḥ //
MuA zu RHT, 4, 1.2, 4.0 vajriṇo lakṣaṇaṃ dhmāto'pi haṭhāgnau saṃyojito 'pi yaḥ sthūlatārakārahito bhavati sthūlāśca tāstārakāśca tābhī rahitaḥ dalasamuccayarūpāḥ sthūlatārakāḥ //
MuA zu RHT, 4, 1.2, 12.1 caturthaṃ khecaraṃ vajraṃ naivāgnau vikṛtiṃ bhajet /
MuA zu RHT, 5, 4.2, 2.0 samamākṣikakṛtavāpaṃ samabhāgaṃ tulyāṃśaṃ hemnā yanmākṣikaṃ tasya kṛtvā vāpo vāraṃ vāram ākṣepo 'gniyogād yasmin tathoktaṃ punastaddhema samamākṣikasatvasaṃyutaṃ hemnā samaṃ tulyaṃ yanmākṣikasatvaṃ tena saṃyutaṃ kṛtakhoṭaṃ kuryāt //
MuA zu RHT, 5, 12.2, 5.0 etat sthāpitaṃ dravyaṃ puṭatritayāt tripuṭakaraṇādagnisaṃyogena sumṛtaṃ syāt //
MuA zu RHT, 5, 12.2, 14.0 tato'gniṃ pradīpayet yantrādhastād yantrādhobhāge vahniṃ prajvālayet tadā tāni hemapatrāṇi kṛṣṇāni śyāmavarṇāni bhavanti //
MuA zu RHT, 5, 12.2, 17.0 punaḥ kiṃbhūtāni hemapatrāṇi rasendro jarati agnitāpitāni santi vahniyogāttaptāni kṛtāni //
MuA zu RHT, 5, 13.2, 3.0 kena saṃsvedya yantrayogena saṃsvedaḥ prabalāgnis tasyedaṃ sambandhi yadyantraṃ yasya yo yogastena //
MuA zu RHT, 5, 26.2, 6.0 punastatkharparaṃ adhomukhamukhāṃ ca mṛdā liptāṃ mṛdveṣṭitāṃ karīṣāgnau dhmāpayet karīṣavahnāvityarthaḥ //
MuA zu RHT, 5, 28.2, 2.0 pūrvoktā yā piṣṭī tāmanenaivoktabiḍayogena tapte khalve taptasaṃbandhāllohamaye tripuṭaiḥ karīṣāgnyātmakair mṛditā gharṣitā sati anenaiva ca veṣṭitā kāryā //
MuA zu RHT, 5, 33.2, 2.0 ityuktavidhānena gaditāṃ kathitāṃ garbhadrutiṃ jñātvā tapte khalvatale lohamaye karīṣāgninā uṣṇatāṃ nīte mṛditāṃ kuryāt //
MuA zu RHT, 5, 58.2, 13.0 kena supakvaṃ mṛdvagninā komalavahninā puṭaḥ tatpiṇḍataḥ śeṣaṃ śiṣṭaṃ taṃ nirmalapāradaṃ ākṛṣya gṛhītvā piṇḍamanyasmin piṇḍe tathā pūrvaprakāreṇa pācyamiti //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 6, 18.2, 10.0 tato 'gnibalenaiva sarvalohānāṃ svarṇādīnāṃ asminnantarāle garbhadrutirbhavati atrāgnibalameva mukhyaṃ //
MuA zu RHT, 7, 1.2, 4.0 kutaḥ pracurakevalavahniyogāt pracura udagro yaḥ kevalavahniyogaḥ śuddhāgniyogastasmāt //
MuA zu RHT, 7, 7.2, 12.0 tajjalaṃ mṛduśikhini komalāgnau pacet kena vaṃśapākena vaṃśānāṃ samavahnitvāt //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 7, 9.2, 2.0 ādau prathamaṃ sūtasya rasasyāṣṭamāṃśena pūrvanirmitaṃ viḍaṃ adharottaraṃ adha uparibhāgaṃ ca dattvā evaṃ amunā prakāreṇa jāraṇaṃ kuryāt punaḥ kramyate aneneti kramo biḍarūpaḥ tatkramaḥ paraṃparā tasmāt agniṃ vivardhayet karmakṛt ityadhyāhāraḥ vāraṃvāraṃ biḍasaṃprayogādagnirvardhate //
MuA zu RHT, 8, 2.2, 9.0 tathā śvetena śvetai rāgair yujyate raktena raktaiḥ pītena pītaiḥ kapilāgnerdivyasyāpi sarvasyādarśanarūpaṃ kṣayakarasya balairdravyāṇāṃ tādṛśo varṇo rasavarṇato varṇakovidairjñeyaḥ //
MuA zu RHT, 10, 8.2, 4.0 punastāvatsattvaṃ na patati yāvadbhastrā ante satvasamīpe na āhrīyeta na prāpyeta tasmādalpenāgninā satvāpravṛttirityarthaḥ //
MuA zu RHT, 14, 8.1, 11.0 punaḥ sudṛḍhāṅgārān khadirādīnāṃ dattvā bhastrādvayavahninā khalu dvayāgninā dhamyād iti agrimaślokasaṃbandhāt //
MuA zu RHT, 16, 18.2, 3.0 taccāha pūrvoktāyāmantaḥpraviṣṭāyāṃ saptāṅgulāyāṃ sūtaṃ tailasaṃyuktaṃ sāraṇatailasahitaṃ prakṣipya niruddhatāṃ ca kṛtvā nirdhūmaṃ yathā syāt tathā karṣāgnau mūṣāṃ sthāpya punaḥ kiṃ kṛtvā susaṃdhitāṃ sandhimudritāṃ kṛtvā pūrvavatsārayedityarthaḥ //
MuA zu RHT, 18, 10.2, 1.0 atiśuddhaṃ nirmalaṃ amlādyudvartitaṃ tārāriṣṭaśabdātsitaṃ svarṇaṃ grāhyaṃ tataḥ rasenālipya tataḥ kramaṇālipte krāmaṇapiṇḍena lepe kṛte sati puṭeṣu utpalāgnau viśrāntaṃ sthāpitaṃ kuryāt //
MuA zu RHT, 19, 21.2, 2.0 kṛṣṇaṃ śyāmavarṇaṃ ghanaṃ abhraṃ pītaṃ pītavarṇaṃ ghanaṃ vā bahuśo naikavāraṃ śikhiprabhaṃ agniprabhaṃ sat surabhīkṣīraniṣiktaṃ secitaṃ kāryaṃ punargatagiridoṣaṃ yathā syāttathā gatā girijā doṣā mahīdharasaṃbhavā doṣā yasmāt tadevaṃ saṃśodhayitvā tat ghanaṃ rasāyane jarāvyādhivināśakaraṇe yojyam //
MuA zu RHT, 19, 26.2, 2.0 jaṭharāgniṃ vināpi pumān naśyati nāśaṃ prāpnoti //
MuA zu RHT, 19, 26.2, 4.0 kāṣṭhe sthitam api ghanapaṭalamadhye'pi abhre'bhrasattvaṃ sthitaṃ tadāha abhrasatvaṃ ghanasāraṃ ghanapaṭale sthitamapi nijakāryaṃ svakīyakṛtyaṃ tathā na kurute vahniragniḥ //
MuA zu RHT, 19, 57.2, 3.0 punarapi madhuraiḥ ikṣurasādibhiḥ satatabhuktaiḥ jaṭharavahniḥ koṣṭhāgniḥ vinaśyati abhyāśrayo vinaśyatītyabhiprāyaḥ //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
MuA zu RHT, 19, 58.2, 2.0 yaḥ punar mūḍho mūrkho 'jīrṇānantaraṃ atyamlalavaṇakaṭukāhāraṃ satataṃ nirantaraṃ karoti tasyāgniḥ koṣṭhāgnir vinaśyati rasaśca na krāmati svaguṇānna prakāśayati //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 25.2 kṣīṇadhātośca mandāgnerbhavenmandatarā dhruvam //
Nāḍīparīkṣā, 1, 27.1 laghvī vahati dīptāgnestathā vegavatī matā /
Nāḍīparīkṣā, 1, 70.1 śīghrā nāḍī pralāpānte dinārdhe'gnisamo jvaraḥ /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 12.1 vāyvagnisalilavarṇayukprāṇāyāmaiḥ śoṣaṇaṃ saṃdahanam āplāvanaṃ ca vidhāya //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 3.1 tacchrutvā ṛṣivākyaṃ tu saśiṣyo 'gnyarkasaṃnibhaḥ /
ParDhSmṛti, 3, 5.1 ekāhācchudhyate vipro yo 'gnivedasamanvitaḥ /
ParDhSmṛti, 3, 10.1 bhṛgvagnimaraṇe caiva deśāntaramṛte tathā /
ParDhSmṛti, 3, 14.2 na teṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
ParDhSmṛti, 3, 17.2 agnisaṃskaraṇe teṣāṃ trirātram aśucir bhavet //
ParDhSmṛti, 3, 43.2 snātvā sacailaṃ spṛṣṭvāgniṃ ghṛtaṃ prāśya viśudhyati //
ParDhSmṛti, 4, 3.1 nāśaucaṃ nodakaṃ nāgniṃ nāśrupātaṃ ca kārayet /
ParDhSmṛti, 4, 3.2 voḍhāro 'gnipradātāraḥ pāśacchedakarās tathā //
ParDhSmṛti, 4, 5.1 saṃspṛśanti tu ye viprā voḍhāraś cāgnidāś ca ye /
ParDhSmṛti, 5, 6.2 adbhiḥ prakṣālanaṃ proktam agninā copacūlanam //
ParDhSmṛti, 5, 11.1 dahet taṃ brāhmaṇaṃ vipro lokāgnau mantravarjitam /
ParDhSmṛti, 5, 13.1 punar dahet svāgninā tu svatantreṇa pṛthak pṛthak /
ParDhSmṛti, 5, 14.1 dehanāśam anuprāptas tasyāgnir vasate gṛhe /
ParDhSmṛti, 7, 23.1 surāmātreṇa saṃspṛṣṭaṃ śudhyate 'gnyupalekhanaiḥ /
ParDhSmṛti, 7, 25.2 āyaseṣv āyasānāṃ ca sīsasyāgnau viśodhanam //
ParDhSmṛti, 8, 3.1 sāvitryāś cāpi gāyatryāḥ saṃdhyopāstyagnikāryayoḥ /
ParDhSmṛti, 8, 12.1 anāhitāgnayo ye 'nye vedavedāṅgapāragāḥ /
ParDhSmṛti, 8, 17.2 yathā hutam anagnau ca amantro brāhmaṇas tathā //
ParDhSmṛti, 8, 22.1 sampraṇītaḥ śmaśāneṣu dīpto 'gniḥ sarvabhakṣakaḥ /
ParDhSmṛti, 9, 34.2 pāśalagnāgnidagdhāsu prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 42.2 agnividyudvipannānāṃ prāyaścittaṃ na vidyate //
ParDhSmṛti, 9, 44.2 dāvāgnigrāmaghāteṣu prāyaścittaṃ na vidyate //
ParDhSmṛti, 10, 41.1 ākāśaṃ vāyur agniś ca medhyaṃ bhūmigataṃ jalam /
ParDhSmṛti, 11, 33.2 pañcagavyam ṛcā pūtaṃ sthāpayed agnisaṃnidhau //
ParDhSmṛti, 11, 38.1 brahmakūrco dahet sarvaṃ pradīptāgnir ivendhanam /
ParDhSmṛti, 11, 47.2 gṛhītvāgniṃ samāropya pañcayajñān na nirvapet //
ParDhSmṛti, 12, 5.1 jalāgnipatane caiva pravrajyānāśakeṣu ca /
ParDhSmṛti, 12, 21.1 agnir āpaś ca vedāś ca somasūryānilās tathā /
ParDhSmṛti, 12, 76.2 surāpānaṃ sakṛt kṛtvā agnivarṇaṃ surāṃ pibet //
Rasakāmadhenu
RKDh, 1, 1, 12.2 ajāśakṛttuṣāgniṃ tu dīpayitvā bhuvi kṣipet //
RKDh, 1, 1, 21.1 ajāśakṛttuṣāgniṃ ca bhūgarte tritayaṃ kṣipet /
RKDh, 1, 1, 28.2 adhastājjvālayed agniṃ tattaduktakrameṇa hi //
RKDh, 1, 1, 35.1 cuhlikopari saṃsthāpya dīpāgniṃ jvālayedadhaḥ /
RKDh, 1, 1, 64.3 garte nidhāyoparyagnir yantraṃ pātālasaṃjñakam //
RKDh, 1, 1, 65.1 atrāgnir upalānāṃ snigdhadravyaṃ gandhatālādicūrṇaṃ jayapālakampillakādibījacūrṇaṃ vā kṣīrasiktaśuṣkam /
RKDh, 1, 1, 65.4 uparyagnir ghaṭasyārdhaṃ kharparaṃ sammukhasthitam /
RKDh, 1, 1, 67.3 atrāpyupalāgnir eva /
RKDh, 1, 1, 72.1 kūpīdvayamukhaṃ tiryakkṛtvaikādho 'gnidīpanam /
RKDh, 1, 1, 73.1 haṇḍikādhastu dīpāgnirūrdhvacchidrasthakūpake /
RKDh, 1, 1, 77.3 aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //
RKDh, 1, 1, 91.1 bhāṇḍādho jvālayedagniṃ yathākālaṃ yathākramam /
RKDh, 1, 1, 103.1 tatrāhuḥ etacca dīpāgni ghaṭikāmātreṇa kṛṣṇarasabhasmakaraṇe /
RKDh, 1, 1, 114.1 etannīrāgnigarbhaṃ syādyantraṃ sūtanibandhane /
RKDh, 1, 1, 127.1 adhastājjvālayed agniṃ yantraṃ tat kandukābhidham /
RKDh, 1, 1, 128.3 adhastājjvālayedagniṃ yantraṃ tat kandukaṃ smṛtam //
RKDh, 1, 1, 130.1 adho'gniṃ jvālayettatra tat syāt kandukayantrakam /
RKDh, 1, 1, 148.4 adhastājjvālayed agniṃ yāvat praharapañcakam /
RKDh, 1, 1, 223.2 uparyagniṃ tathā dadyātsaṃdhiśleṣo bhavedbhṛśam //
RKDh, 1, 1, 224.1 rasapaddhatiṭīkākārastvāha vālukāyantrakūpaṃ tu mṛttikayā dṛḍhāgnisahaṃ kāryam /
RKDh, 1, 1, 230.1 jalāgniyogato naiva bhidyate'tra kadācana /
RKDh, 1, 1, 230.2 sūtakastu na saṃgacchetpralayāgnijavena vai //
RKDh, 1, 2, 22.2 ityagnividhiḥ /
RKDh, 1, 2, 43.6 yadi tu tīkṣṇādilohamāraṇaṃ tadā gajapuṭāni jñeyāni tathā tāmrādimāraṇe kāṣṭhādijanyo'gnipāko jñeyaḥ /
RKDh, 1, 5, 14.1 mṛdvagninā tu niṣkvāthyaṃ praharārdhena jāyate /
RKDh, 1, 5, 30.3 satuṣe karṣage'gnau ca yāvatsūtāvaśeṣitam //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 5, 178.2, 1.0 atredaṃ kāryaṃ vakrākārāṃ cullīṃ kṛtvā tadupari ghaṭamekaṃ vakramukhaṃ kṛtvā sthāpayet tato vaktramātraṃ vihāya kṛtsnaṃ ghaṭāvayavaṃ mṛllepenācchādayet bhṛṣṭayantrākhye'smin yantre viṃśatipalamānaṃ śuddhaṃ sīsakaṃ dattvā tīvrottāpena dravīkuryāt tataḥ tasmin karṣapramāṇaṃ śodhitapāradaṃ prakṣipya darvyā ghaṭṭayet miśrībhūte ca tasmin pratyekaṃ palamānaṃ arjunādīnāṃ kṣāraṃ pṛthak pṛthak dattvā lauhadarvyā dṛḍhaṃ ghaṭṭayan tīvrāgninā viṃśatirātraṃ pacet //
RRSBoṬ zu RRS, 8, 13.2, 4.0 tīkṣṇalauhaṃ tāmraṃ ca agnisaṃtāpena dravīkṛtya gandhakacūrṇamiśritalakucarase nikṣiped ghanībhūtaṃ taddvayamuttolya punaḥ drāvayitvā pūrvarase nikṣiped evaṃ saptavārān //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 8, 98.2, 3.0 mandāgniyutacullyantaḥ mṛdvagniviśiṣṭacullīmadhye na tu tīvrāgniyutacullyām ityarthaḥ //
RRSBoṬ zu RRS, 9, 9.2, 1.1 atha uktarītyā yantranirmāṇānantaram ūrdhvabhājane uparisthādhomukhabhāṇḍodare ityarthaḥ ādau liptaṃ paścāt sthāpitaṃ tasya liptasthāpitasya rasasyeti śeṣaḥ jale adhobhāṇḍasthite iti śeṣaḥ dīptaiḥ vanotpalaiḥ vanyakarīṣāgnibhiḥ //
RRSBoṬ zu RRS, 9, 16.3, 4.0 tato bhāṇḍamadhye nirdiṣṭadravyaiḥ saha rasaṃ kṣiptvā agnijvālā deyā tena nālacchidrānusārī rasaḥ kāṃsyapātramadhyasthajale patati //
RRSBoṬ zu RRS, 9, 26.2, 3.0 sthālīmadhye rasamūṣāṃ saṃsthāpya śarāveṇa mukhaṃ pidhāya mṛdvastreṇa sandhiṃ liptvā ca jalapūrṇasthālyantaropari sthālīṃ tāṃ sthāpayet śarāvopari karīṣāgniṃ ca dadyād iti //
RRSBoṬ zu RRS, 9, 42.2, 2.0 karīṣeṣu pacet athavā agnimānavid dviyāmaṃ cullyām aṅgāreṣu paced yojyam //
RRSBoṬ zu RRS, 9, 49.2, 3.0 ayaṃ vidhiḥ ekasmin ghaṭe rasaṃ nidhāya tasya udarādho dīrgham adholambitaṃ nālamekaṃ saṃyojya dvitīyaghaṭodarasthacchidre nālāgraṃ praveśya mṛdvastreṇa sandhimālipya ca ghaṭayormukham api tathā limpet rasakumbhādhaśca tīvrāgniṃ prajvālayet dvitīyaghaṭe svāduśītalaṃ jalaṃ ca prakṣipet iti //
RRSBoṬ zu RRS, 10, 8.2, 3.0 athavā śoṇapāṇḍurā raktapāṇḍumiśravarṇā cirādhmānasahā dīrghakālaṃ vyāpya agnisaṃtāpaṃ prāpyāpi avidāraṇaśīlā evaṃvidhā yā śarkarā mṛttikā kaṅkararūpā mṛttikā //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 10, 22.2, 2.0 dhmāyate aneneti dhmānamagniḥ tadyogataḥ agnisaṃyogād drave drāvaṇopayogini dravye dravībhāvamukhe dravībhavitum ārabdhe mūṣāyā yat kṣaṇam uddharaṇam agnitaḥ uttolanam avatāraṇamityarthaḥ tad āpyāyanaṃ tarpaṇaṃ sthāyitvasampādanam ityarthaḥ //
RRSBoṬ zu RRS, 11, 71.2, 2.2 agnimadhye yadā tiṣṭhet khoṭabaddhasya lakṣaṇam /
RRSBoṬ zu RRS, 11, 88.2, 4.0 dhmātaḥ agnau saṃtaptaḥ //
RRSBoṬ zu RRS, 11, 88.2, 5.0 akṣīṇaḥ agnitāpe'pi yathāmātrāyāṃ sthitaḥ na tu kiṃcid apyūnaḥ //
RRSBoṬ zu RRS, 11, 92.2, 1.0 nirbandhaḥ yathāyatham asaṃpāditabandhanakriyaḥ cet kṣaṇāt dravati agnau iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 2, 32.1, 1.0 koṣṭhyām avaśiṣṭasattvaṃ kācakiṭṭasaṃśliṣṭaṃ kaṇarūpaṃ durgrāhyaṃ tattu agnau śānte sati samāhṛtyaikīkṛtya bahir niṣkāsya saṃkuṭya vicūrṇya tatsaṃśliṣṭaṃ kaṇasattvaṃ haret //
RRSṬīkā zu RRS, 5, 178.2, 5.0 tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet //
RRSṬīkā zu RRS, 8, 9.2, 3.0 tādṛśīṃ piṣṭiṃ kṛtvā pātanāyantre 'dhasthapātrāntastala ūrdhvabhājane vā liptvā praharacatuṣṭayaparyantam agniyogenordhvaṃ pāradaṃ pātayet //
RRSṬīkā zu RRS, 8, 9.2, 5.0 evaṃ śatadhā pātanena kṣīṇo gatirahito nirdoṣaḥ pāradaḥ sthiro'gnisaho bhavati //
RRSṬīkā zu RRS, 8, 41.2, 5.0 mṛdukṛṣṭaṃ drutadrāvamiti pāṭhe dhmātvā mūṣātaḥ kṛṣṭaṃ bahirākṛṣṭaṃ śītaṃ sadapi saṃjātamārdavam agniyogena śīghradrāvaṃ ca bhavedityarthaḥ //
RRSṬīkā zu RRS, 8, 64.2, 1.0 ato mardanapūrvakam agniyogena nāśaṃ kṛtvā pāradasya yat piṣṭatvotpādanaṃ tanmūrchanasaṃskāranāmnāha mardanādiṣṭeti //
RRSṬīkā zu RRS, 8, 64.2, 7.0 te ca mardanāgnibhyāṃ naśyanti //
RRSṬīkā zu RRS, 8, 69.2, 2.0 svedaḥ pāradagarbhitamūṣāṃ bhūmimadhye gūḍhāṃ kṛtvā bhūmyupari karīṣāgnir ityarthaḥ //
RRSṬīkā zu RRS, 8, 73, 3.0 piṣṭiḥ svedanamardanāgnyādibhiḥ pāradodare drutagrāsasya pāradasahitasya śuṣkaścūrṇaḥ //
RRSṬīkā zu RRS, 8, 79.2, 3.0 tena prakāśamūṣāsvapi sthito'gnisahaḥ pārado dhmānena kaṭhinaṃ mṛdu sarvaṃ lohādi yadā bhunakti asau mahāmukhavān ityucyate //
RRSṬīkā zu RRS, 9, 12.2, 9.0 atra jalapūrṇapātraṃ bhūmāveva nikhātaṃ kṛtvā tanmukhe sacchidramuttānaṃ śarāvaṃ dattvā tatra chidre nīrāviyoginīṃ mūṣāṃ kācavilepitāṃ dhṛtvā tatra pāradasyādhastādupariṣṭācca gandhakaṃ dattvā pidhāyoparyupalāgninā gandhakaṃ jārayanti kecit //
RRSṬīkā zu RRS, 9, 12.2, 13.0 pṛṣṭhe cāgniṃ saṃtataṃ dinatrayaṃ dadyāt //
RRSṬīkā zu RRS, 9, 16.3, 4.0 bhājanaṃ sampuṭaghaṭakam adhobhājanam uṣṇaṃ yāvadbhaved ghaṭe tāvadagniḥ kārya ityarthaḥ //
RRSṬīkā zu RRS, 9, 25.2, 7.0 sarvatra sāmyenāgnipravṛttyarthaṃ caturmukhīm ityuktam //
RRSṬīkā zu RRS, 9, 25.2, 12.0 asyopayogastu saumyavīryadravyāṇāṃ mṛdvagninā pākārthaṃ bodhyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 3.0 adhaḥpātre jalaṃ tadupari uttānaṃ śarāvādi dattvā tatra laghumūṣāmuttānāṃ dhṛtvā tanmadhye biḍaṃ biḍamadhye sagrāsaṃ pāradaṃ ca dattvā dṛḍhaṃ pidhānena pidhāya tadupari kharparaṃ dattvā tatrāgnir deyaḥ //
RRSṬīkā zu RRS, 9, 26.2, 5.0 etadeva yantraṃ sanābhinālaṃ kṛtvāgnimadho dattvā nābhimadhye pāradaṃ sagrāsaṃ dattvā jārayediti prakārāntareṇa rasasāre 'bhihitam //
RRSṬīkā zu RRS, 9, 26.2, 9.2 yantrādhaḥ sthāpayedagnim ahorātratrayaṃ budhaḥ //
RRSṬīkā zu RRS, 9, 26.2, 13.1 etadeva yantraṃ nābhirahitaṃ kṛtvā vaiparītyenāgnijalasthāpanena prāptāgnīṣomākhyaṃ pāradabandhakaraṃ bhavatītyapi tadgranthe evābhihitam /
RRSṬīkā zu RRS, 9, 26.2, 13.2 athādho'gniruparyāpo madhye deyo raseśvaraḥ /
RRSṬīkā zu RRS, 9, 30.2, 5.0 samyak pidhānasaṃdhānārthaṃ yathoktabhāgaṃ lohakiṭṭaguggulayor gṛhītvā bhāgatrayaṃ mṛdo gṛhītvaikabhāgātmakaṃ lavaṇaṃ gṛhītvā sarvametajjalena saṃmardya tena mūṣāṃ sāntarbahirvilipya tatra dhātvādikṛtapiṣṭikāṃ saṃbhṛtya samyak pidhāya bhūmimadhyagāṃ gajapuṭaparyāptāṃ gartāṃ karīṣamiśratuṣairardhapūritāṃ kṛtvā tatra mūṣāṃ dhṛtvā tadupari garākaṇṭhadaghnaṃ karīṣatuṣaireva sampūryāvaśiṣṭagartāṃ mṛttikayā sampūryāntarvāyupraveśārthaṃ kiṃcidaṅgulīsamaṃ chidraṃ vidhāyāgniṃ dattvā svedayet //
RRSṬīkā zu RRS, 9, 30.2, 6.0 evaṃ nirvāṇāgnituṣādiyuktyā niṣkāsya punastuṣādipūraṇādisarvamantarāntarā kuryādahorātraparyantaṃ trirātraparyantaṃ veti //
RRSṬīkā zu RRS, 9, 30.2, 9.1 cūrṇīkṛtakarīṣāgnau bhūmāveva tu yatpuṭam /
RRSṬīkā zu RRS, 9, 42.2, 2.0 bhūmitale karīṣarāśiṃ kṛtvā tatra śarāvasaṃpuṭitaṃ pāradaṃ ca dhṛtvāgnimānavidvaidyo ghāṭikādvayaparyantaṃ pacet //
RRSṬīkā zu RRS, 9, 42.2, 3.0 atyantasaṃnihitāgnisaṃyogāt //
RRSṬīkā zu RRS, 9, 42.2, 4.0 athavā cullyāṃ karīṣāgniṃ dattvādhiśritakharpare śarāvasaṃpuṭitaṃ rasaṃ dhṛtvā kharparamukhamācchādya yāmaparyantaṃ dviyāmaṃ vā pacet //
RRSṬīkā zu RRS, 9, 42.2, 5.0 dūratarāgnisaṃyogāt //
RRSṬīkā zu RRS, 9, 46.3, 3.0 valayamadhye tu praveśārhakoṣṭhakaṃ lauhaṃ svalpapātramanyadvidhāya mūrchitarasagarbhitaṃ tatsvalpapātraṃ praveśya valayayor avasajjitaṃ kṛtvā sthūlapātre kāñjikaṃ prabhūtaṃ dattvā cullyāṃ mandāgninā praharaparyantaṃ svedayet //
RRSṬīkā zu RRS, 9, 57.2, 3.0 yantrasyādhastād agniḥ kāryaḥ //
RRSṬīkā zu RRS, 10, 13.2, 6.0 taddhitamūṣāyāḥ sattvāharaṇādikāryeṣvagninā cirakālaparyantaṃ durbhedyatvāt //
RRSṬīkā zu RRS, 10, 14.3, 2.0 dagdhā ye mṛttikāpekṣayā ṣaḍguṇā gārāstadviśiṣṭāstathā lohakiṭṭā aṅgārā nirvāṇāgnayaḥ kokilāḥ //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 21.2, 5.0 iyaṃ mūṣā dravadraveṇa vyathitā satī antaḥsthataijasadravyayogasaṃyogena bāhyāgnisaṃyogena ca saṃtataṃ pīḍitā satyapyagniṃ sahate //
RRSṬīkā zu RRS, 10, 32.2, 1.0 alpāgnisādhyasya dravyapākasya sādhanāya mūṣā nānāvidhā uktāḥ //
RRSṬīkā zu RRS, 10, 32.2, 2.0 saṃprati prabhūtāgnisādhyasya dravyapākasya sādhanārthaṃ vividhāḥ koṣṭhīr vaktukāmaḥ prathamaṃ tāsāṃ prayojanamāha sattvānāmiti //
RRSṬīkā zu RRS, 10, 50.2, 1.0 saṃprati mūṣākoṣṭhyapekṣyādhikatarāgnijanakapuṭān vaktuṃ teṣāṃ prayojanamāha raseti //
RRSṬīkā zu RRS, 10, 50.2, 4.0 supākasya pramāṇabodhakaṃ puṭam evāgnidīpakopalatuṣagorvarasaṃpūryagartādiviśeṣa eva sambhavati //
RRSṬīkā zu RRS, 10, 50.2, 5.0 etadgartāpūritopalāgninaikaḥ supāko'bhavaditi tatpuṭaviśeṣāvṛttiḥ kāryā //
RRSṬīkā zu RRS, 10, 50.2, 11.0 guṇādhikyamāmāvasthāpanne tasmin bhakṣite jāṭharāgnyapākena rogavārakā guṇāstathā puṣṭyādayo mārdavādayaścānudbhūtāsteṣām udbhavenādhikyābhāsaḥ //
RRSṬīkā zu RRS, 10, 50.2, 27.0 antaragnipraveśena sarvaṃ sambhavatīti bhāvaḥ //
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
RRSṬīkā zu RRS, 11, 66.2, 4.0 mākṣīkasahito naṣṭapiṣṭirūpaḥ pātanenāgnisthāyyapi pārado'pi āroṭa iti kathyate //
RRSṬīkā zu RRS, 11, 70.2, 2.0 bhasmīkṛtānāṃ śaṅkhaśuktyādīnāṃ vṛkṣakṣārādīnāṃ ca mūṣāṃ kṛtvā tatsaṃpuṭe pāradaṃ prakṣipya saṃpuṭitaḥ pārado laghupuṭadānena bhasmībhavatīti kṣārabandho 'sāvagnidīptyādikṛd bhavet //
RRSṬīkā zu RRS, 11, 72.2, 2.0 adho'gninā kaṭāhe tāpena drutā jātadravā yā kajjalī sā tatkṣaṇe kadalīdale prakṣipya taddalenācchādya pīḍanena cipiṭīkṛtā pāṭabandhaḥ parpaṭikābandhaśceti khyātā bālavṛddhādīnām anupānabhedena sarvarogaghnī //
RRSṬīkā zu RRS, 11, 75.2, 3.0 evaṃ prakārāntareṇāpi bhasmīkṛtaḥ pārado'gnau pātre dhṛtaścedākāśe gacchati //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
RRSṬīkā zu RRS, 11, 88.2, 2.0 ādau ṣaḍguṇenābhrakajāraṇenāgnisahaḥ pārado maṇijīrṇaḥ pātanāyantreṇotthāpitaḥ sa druto bhavati //
RRSṬīkā zu RRS, 11, 88.2, 3.0 sa ca kevalastīkṣṇalohayukto vā dhmātaḥ san guṭikākṛtiścāgnāvakṣayaśca bhavati //
RRSṬīkā zu RRS, 11, 92.2, 9.0 agniyogāditi śeṣaḥ //
Rasasaṃketakalikā
RSK, 1, 2.2 rate śambhoścyutaṃ reto gṛhītamagninā mukhe //
RSK, 1, 11.2 mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //
RSK, 1, 21.2 tridvāracullyāṃ saṃsthāpya caturyāmaṃ dṛḍhāgninā //
RSK, 1, 35.2 kāñjike mardayitvāgnau puṭanād bhasmatāṃ vrajet //
RSK, 2, 4.1 svarṇaṃ pañcavidhaṃ proktaṃ prākṛtaṃ sahajāgnije /
RSK, 2, 8.2 triṃśadvanotpalairagnau saptadhā bhasmatāṃ vrajet //
RSK, 2, 18.1 gavāṃ mūtraiḥ paceccāhastāmrapatraṃ dṛḍhāgninā /
RSK, 2, 58.2 pinākaṃ darduraṃ nāgaṃ vajraṃ cāgnau parīkṣayet //
RSK, 2, 63.2 mṛdvagninā pacellohe cāmṛtīkaraṇaṃ bhavet //
RSK, 4, 9.1 yāmāṣṭau jvālayedagniṃ svāṅgaśītaṃ samuddharet /
RSK, 4, 41.1 sthūlaṃ kṛśaṃ kṛśaṃ sthūlaṃ karotyagnipradīpanam /
RSK, 4, 44.2 vaḍavāgnirase pathyaṃ dadhyādi śleṣmalaṃ tyajet //
RSK, 4, 54.1 sarvaśvitre prajāyante sphoṭakāścāgnidagdhavat /
RSK, 4, 74.2 śanaiścareṇa rudreṇa brahmaṇā sevito'gnaye //
RSK, 4, 75.2 ataḥ saṃsevyate bhūpairmahadagnivivṛddhaye //
RSK, 4, 80.2 candraikāgnigajatridvivasubhāgair mitaṃ kramāt //
RSK, 4, 86.2 adhaḥ prajvālayedagniṃ haṭhādyāvadrasaḥ sravet //
RSK, 4, 92.1 pacet ṣoḍaśayāmāṃśca mandamadhyahaṭhāgninā /
RSK, 5, 5.1 aṅkolāgnī ca gandhoṣaṇarasaviṣakaṃ pittabhājaṃ kramāt tatsāmudraṃ cārkadugdhaistribhiratha puṭitaṃ nimbutoyairvimardya /
RSK, 5, 9.1 vyoṣagranthi vacāgni hiṃgu jaraṇadvandvaṃ viṣaṃ nimbukaṃ drāvair ārdrakair aservimṛṣitaṃ tulyau marīcopamā /
RSK, 5, 31.1 saindhavena yuktaṃ vajrīkṣīram agnivipācitam /
RSK, 5, 40.3 bhvagnitithimite varṣe cāmuṇḍo yoginīpure /
Rasataraṅgiṇī
RTar, 2, 42.1 saṃdrāvitā kajjalikāgniyogād rambhāpalāśe cipiṭīkṛtā ca /
RTar, 3, 32.2 utpalādyagnisaṃyogāt yat tadatra puṭaṃ smṛtam //
RTar, 3, 45.1 mūṣāgarbhe tuṣāpūrṇe sthūle bhāṇḍe'gniyojanāt /
RTar, 4, 17.2 cullyāṃ nidhāyāgnimatha pradadyādetanmataṃ vai khalu bhasmayantram //
RTar, 4, 28.2 sthālyadho jvālayedagniṃ sthālīyantramidaṃ smṛtam //
RTar, 4, 31.1 bhāṇḍādho jvālayed agniṃ yathākālaṃ yathākramam /
RTar, 4, 34.1 karīṣāgnau cullikāyāṃ vā pacedagnimānavit /
RTar, 4, 34.1 karīṣāgnau cullikāyāṃ vā pacedagnimānavit /
Rasārṇavakalpa
RAK, 1, 175.2 tāpayedbhūgataṃ kumbhaṃ kṛtvā ūrdhvaṃ tuṣāgninā //
RAK, 1, 268.1 pacenmadhyāgninā caiva tailaśeṣaṃ tu kārayet /
RAK, 1, 372.2 karīṣāgnau tato dhmātvā yāvattāmradravaṃ bhavet //
RAK, 1, 399.2 dhānyarāśau vinikṣipya māsenāgnisaho bhavet //
RAK, 1, 402.1 chagaṇenāgniṃ saṃdhukṣya pañcamāhiṣasaṃyutam /
RAK, 1, 409.1 andhamūṣāgataṃ kṛtvā dhamettu khadirāgninā /
RAK, 1, 411.1 yāvatsaṃjāyate piṇḍaṃ dhmāpayet khadirāgninā /
Saddharmapuṇḍarīkasūtra
SDhPS, 3, 105.1 tacca sahasaiva mahatāgniskandhena sarvapārśveṣu sarvāvantaṃ niveśanaṃ pradīptaṃ bhavet //
SDhPS, 3, 108.1 atha khalu śāriputra sa puruṣastaṃ svakaṃ niveśanaṃ mahatāgniskandhena samantāt samprajvalitaṃ dṛṣṭvā bhītastrasta udvignacitto bhaved evaṃ cānuvicintayet /
SDhPS, 3, 108.2 pratibalo 'hamanena mahatāgniskandhenāsaṃspṛṣṭo 'paridagdhaḥ kṣiprameva svastinā asmād gṛhādādīptād dvāreṇa nirgantuṃ nirdhāvitum //
SDhPS, 3, 109.1 api tu ya ime mamaiva putrā bālakāḥ kumārakā asminneva niveśane ādīpte taistaiḥ krīḍanakaiḥ krīḍanti ramanti paricārayantīmaṃ cāgāramādīptaṃ na jānanti na budhyante na vidanti na cetayanti nodvegamāpadyante saṃtapyamānā apyanena mahatāgniskandhena mahatā ca duḥkhaskandhena spṛṣṭāḥ samānā na duḥkhaṃ manasi kurvanti nāpi nirgamanamanasikāramutpādayanti //
SDhPS, 3, 116.1 te 'nena mahatāgniskandhenānayavyasanamāpadyeran //
SDhPS, 3, 119.1 ādīptamidaṃ gṛhaṃ mahatā agniskandhena //
SDhPS, 3, 120.1 mā haivātraiva sarve 'nena mahatāgniskandhena dhakṣyatha anayavyasanamāpatsyatha //
SDhPS, 3, 124.2 ādīptamidaṃ niveśanaṃ mahatāgniskandhena saṃpradīptam //
SDhPS, 3, 125.1 mā haivāhaṃ ceme ca kumārakā ihaivānena mahatāgniskandhena anayavyasanamāpatsyāmahe //
SDhPS, 5, 115.1 ārāgya ca kāṃciddantaiḥ kṣoditāṃ kṛtvā dadyāt kāṃcit peṣayitvā dadyāt kāṃcidanyadravyasaṃyojitāṃ pācayitvā dadyāt kāṃcidāmadravyasaṃyojitāṃ kṛtvā dadyāt kāṃcicchalākayā śarīrasthānaṃ viddhvā dadyāt kāṃcidagninā paridāhya dadyāt kāṃcidanyonyadravyasaṃyuktāṃ yāvat pānabhojanādiṣvapi yojayitvā dadyāt //
SDhPS, 18, 12.2 hastiśabdā vā aśvaśabdā vā uṣṭraśabdā vā gośabdā vā ajaśabdā vā janapadaśabdā vā rathaśabdā vā ruditaśabdā vā śokaśabdā vā bhairavaśabdā vā śaṅkhaśabdā vā ghaṇṭāśabdā vā paṭahaśabdā vā bherīśabdā vā krīḍāśabdā vā gītaśabdā vā nṛtyaśabdā vā tūryaśabdā vā vādyaśabdā vā strīśabdā vā puruṣaśabdā vā dārakaśabdā vā dārikāśabdā vā dharmaśabdā vā adharmaśabdā vā sukhaśabdā vā duḥkhaśabdā vā bālaśabdā vā āryaśabdā vā manojñaśabdā vā amanojñaśabdā vā devaśabdā vā nāgaśabdā vā yakṣaśabdā vā rākṣasaśabdā vā gandharvaśabdā vā asuraśabdā vā garuḍaśabdā vā kinnaraśabdā vā mahoragaśabdā vā manuṣyaśabdā vā amanuṣyaśabdā vā agniśabdā vā vāyuśabdā vā udakaśabdā vā grāmaśabdā vā nagaraśabdā vā bhikṣuśabdā vā śrāvakaśabdā vā pratyekabuddhaśabdā vā bodhisattvaśabdā vā tathāgataśabdā vā yāvantaḥ kecit trisāhasramahāsāhasrāyāṃ lokadhātau sāntarbahiḥ śabdā niścaranti tān śabdāṃstena prākṛtena pariśuddhena śrotrendriyeṇa śṛṇoti //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 43.2 kecitpañcāgnitapasaḥ kecidapyagnihotriṇaḥ //
SkPur (Rkh), Revākhaṇḍa, 11, 67.2 agnim īḍe iṣetvo vā agna āyāhi nityadā //
SkPur (Rkh), Revākhaṇḍa, 11, 67.2 agnim īḍe iṣetvo vā agna āyāhi nityadā //
SkPur (Rkh), Revākhaṇḍa, 13, 43.1 māhendram agnikalpaṃ ca jayantaṃ mārutaṃ tathā /
SkPur (Rkh), Revākhaṇḍa, 14, 9.2 na tatra vāyur nākāśaṃ nāgnistatra na bhūtalam //
SkPur (Rkh), Revākhaṇḍa, 14, 34.2 vidyujjvālākulā raudrā vidyudagninibhekṣaṇā //
SkPur (Rkh), Revākhaṇḍa, 14, 36.1 vṛścikairagnipuñjābhair gonasaiśca vibhūṣitā /
SkPur (Rkh), Revākhaṇḍa, 15, 35.1 sa gonasaughaiḥ pariveṣṭitāṅgo viṣāgnicandrāmarasindhumauliḥ /
SkPur (Rkh), Revākhaṇḍa, 16, 24.2 saṅgrāmacaurāgnivane tathābdhau teṣāṃ śivastrāti na saṃśayo 'tra //
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 17, 20.1 saptadvīpapramāṇastu so 'gnirbhūtvā maheśvaraḥ /
SkPur (Rkh), Revākhaṇḍa, 17, 22.2 cacārāgniḥ samantāttu nirdahanvai yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 17, 23.2 tathā tatprājvalatsarvaṃ saṃvartāgnipradīpitam //
SkPur (Rkh), Revākhaṇḍa, 17, 36.2 yugāntāgnivinirdagdhāḥ sarve śīrṇamahāśilāḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 2.1 brahmaṇo mānasaḥ putro mukhyo hyagnirajāyata /
SkPur (Rkh), Revākhaṇḍa, 22, 4.1 agnirāhavanīyastu dakṣiṇāgnistathaiva ca /
SkPur (Rkh), Revākhaṇḍa, 22, 5.1 tathā vai gārhapatyo 'gnirjajñe putradvayaṃ śubham /
SkPur (Rkh), Revākhaṇḍa, 22, 5.2 padmakaḥ śaṅkunāmā ca tāvubhāvagnisattamau //
SkPur (Rkh), Revākhaṇḍa, 22, 6.1 vasannagnirnadītīre samāśritya mahattapaḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 12.1 tāsāṃ putrā bhaviṣyanti hyagnayo ye 'dhvare smṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 26.1 dahyamānāstu te sarve śastrairagniṃ tvaveṣṭayan /
SkPur (Rkh), Revākhaṇḍa, 22, 26.2 divyairagnyarkasaṅkāśaiḥ śataśo 'tha sahasraśaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 27.1 tāṃścāgniḥ śastranikarairnirdadāha mahāsurān /
SkPur (Rkh), Revākhaṇḍa, 22, 28.1 dahyamānāstato daityā agnijvālāsamāvṛtāḥ /
SkPur (Rkh), Revākhaṇḍa, 22, 29.1 tataḥ kumāramagniṃ tu narmadāputramavyayam /
SkPur (Rkh), Revākhaṇḍa, 22, 30.1 saśalyastu mahātejā revāputro vṛto 'gnibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 38.1 harakopāgninirdagdhāḥ krandante tripure janāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 45.1 athānye dānavāstatra dahyante 'gnivimohitāḥ /
SkPur (Rkh), Revākhaṇḍa, 28, 50.2 putram āliṅgate gāḍhaṃ dahyate tripure 'gninā //
SkPur (Rkh), Revākhaṇḍa, 28, 52.2 agnijvālāhatā gāḍhaṃ kaṃṭhamāliṅgate nṛpa //
SkPur (Rkh), Revākhaṇḍa, 29, 29.2 agniloke vasettāvadyāvadābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 33, 1.3 yatra saṃnihito hyagnirgataḥ kāmena mohitaḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 21.1 agnikāryapravṛttānāṃ sarveṣāṃ vidhivannṛpa /
SkPur (Rkh), Revākhaṇḍa, 33, 32.2 tena naṣṭo 'gniśaraṇādahaṃ bho dvijasattamāḥ //
SkPur (Rkh), Revākhaṇḍa, 33, 35.1 bhavato matamājñāya sarve gatvāgnimandiram /
SkPur (Rkh), Revākhaṇḍa, 33, 40.1 evaṃ te brāhmaṇāḥ śrutvā tathāgniṃ prāpya satvaram /
SkPur (Rkh), Revākhaṇḍa, 33, 45.1 sa mṛto hyagniloke tu krīḍate surapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 34, 19.2 dyotayanvai diśaḥ sarvā agnilokaṃ sa gacchati //
SkPur (Rkh), Revākhaṇḍa, 37, 12.2 tathā caiva surāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 37, 13.2 narmadām āgatāḥ sarve devā hyagnipurogamāḥ //
SkPur (Rkh), Revākhaṇḍa, 39, 7.1 agnijvālojjvalaiḥ śṛṅgaistrinetrā supayasvinī /
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 7.2 agnipūrṇā hyagnimukhā agnighrāṇāgnilocanā //
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 8.1 agnikhurā hyagnipṛṣṭhā agnisarvāṅgasaṃsthitiḥ /
SkPur (Rkh), Revākhaṇḍa, 39, 28.1 mukhe hyagniḥ sthito devo danteṣu ca bhujaṅgamāḥ /
SkPur (Rkh), Revākhaṇḍa, 40, 21.1 athavāgnijale prāṇānyastyajed dharmanandana /
SkPur (Rkh), Revākhaṇḍa, 42, 38.2 kṛtyāmantrairjuhāvāgnau kṛtyā vai saṃbhavatviti //
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale vā dehapātanāt /
SkPur (Rkh), Revākhaṇḍa, 43, 15.2 ātmānaṃ dāhayitvāgnau vidhinā sadgatiṃ labhet //
SkPur (Rkh), Revākhaṇḍa, 43, 18.2 pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān //
SkPur (Rkh), Revākhaṇḍa, 48, 4.1 dahyamāno 'gninā so 'pi vāruṇāstraṃ sa saṃdadhe /
SkPur (Rkh), Revākhaṇḍa, 50, 45.1 abhojyaḥ sa bhavenmartyo dahyate kāriṣāgninā /
SkPur (Rkh), Revākhaṇḍa, 51, 44.1 agnim ityādi jāpyāni ṛgvedī japate tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 54, 2.1 brahmahatyāsamāviṣṭo juhomyagnau kalevaram /
SkPur (Rkh), Revākhaṇḍa, 55, 29.2 na yeṣām agnisaṃskāro nāśaucaṃ nodakakriyā //
SkPur (Rkh), Revākhaṇḍa, 56, 67.2 sopavāsāḥ saniyamāḥ sarve sāgniparigrahāḥ //
SkPur (Rkh), Revākhaṇḍa, 82, 3.2 agnipraveśaṃ kurute sa gacchedagnisāmyatām //
SkPur (Rkh), Revākhaṇḍa, 90, 8.2 yamaḥ skando jaleśo 'gnirvāyurdevo dhaneśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 90, 50.2 suparṇenāgnirūpeṇa dagdhāste śalabhā yathā //
SkPur (Rkh), Revākhaṇḍa, 97, 180.1 samāḥ sahasrāṇi ca sapta vai jale daśaikamagnau patane ca ṣoḍaśa /
SkPur (Rkh), Revākhaṇḍa, 103, 37.2 grīṣmeṣu ca mahādevi pañcāgniṃ sādhayet tataḥ //
SkPur (Rkh), Revākhaṇḍa, 103, 64.2 trayo devāstrayaḥ sandhyāstrayaḥ kālāstrayo 'gnayaḥ //
SkPur (Rkh), Revākhaṇḍa, 106, 9.2 tatra gatvā tu yo bhaktyā pañcāgniṃ sādhayettataḥ //
SkPur (Rkh), Revākhaṇḍa, 111, 23.2 kumāraśca kumāratvād gaṅgāgarbho 'gnijo 'paraḥ //
SkPur (Rkh), Revākhaṇḍa, 122, 11.1 tataḥ smārtaṃ vivāhāgniṃ śrautaṃ vā pūjayet kramāt /
SkPur (Rkh), Revākhaṇḍa, 122, 37.2 agniloke vaset tāvad yāvat kalpaśatatrayam //
SkPur (Rkh), Revākhaṇḍa, 125, 10.1 agnirjātaḥ sa bhūtānāṃ manuṣyāsurarakṣasām /
SkPur (Rkh), Revākhaṇḍa, 142, 85.1 praviśyāgnau mṛtānāṃ ca yatphalaṃ samudāhṛtam /
SkPur (Rkh), Revākhaṇḍa, 143, 15.1 agnerapatyaṃ prathamaṃ suvarṇaṃ bhūrvaiṣṇavī sūryasutāśca gāvaḥ /
SkPur (Rkh), Revākhaṇḍa, 155, 75.1 agnipuṃjanibhākārā viśālā śālmalī parā /
SkPur (Rkh), Revākhaṇḍa, 159, 26.1 mārjāro 'gniṃ padā spṛṣṭvā rogavānparamāṃsabhuk /
SkPur (Rkh), Revākhaṇḍa, 170, 26.2 nāśnāti ca gṛhe rājannāgnirnagaravāsinām /
SkPur (Rkh), Revākhaṇḍa, 172, 55.1 anāśake jale 'gnau tu ye mṛtā vyādhipīḍitāḥ /
SkPur (Rkh), Revākhaṇḍa, 176, 9.1 tatrāpaśyaṃstato hyagniṃ ca piṅgalākṣaṃ ca rogiṇam /
SkPur (Rkh), Revākhaṇḍa, 176, 10.2 dṛṣṭvā tu bahurogārtamagniṃ devamukhaṃ surāḥ /
SkPur (Rkh), Revākhaṇḍa, 180, 74.2 agniloke vaset tāvad yāvad ābhūtasamplavam //
SkPur (Rkh), Revākhaṇḍa, 184, 25.2 prāṇatyāgaṃ tu yaḥ kuryājjale vāgnau sthale 'pi vā //
SkPur (Rkh), Revākhaṇḍa, 187, 4.2 kālāgnirudrād utpanno dhūmaḥ kālodbhavodbhavaḥ //
SkPur (Rkh), Revākhaṇḍa, 187, 8.2 kālāgnirudranāmāni sa gacchet paramāṃ gatim //
SkPur (Rkh), Revākhaṇḍa, 191, 13.1 indrastapati pūrveṇa dhātā caivāgnigocare /
SkPur (Rkh), Revākhaṇḍa, 192, 81.1 yathāgner arciṣaḥ pītāḥ piṅgalāruṇadhūsarāḥ /
SkPur (Rkh), Revākhaṇḍa, 192, 81.2 tathāpi nāgnito bhinnās tathaitad brahmaṇo jagat //
SkPur (Rkh), Revākhaṇḍa, 193, 9.1 nāsatyadasrāvanilaḥ sarvaśaśca tathāgnayaḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 17.1 mahīnabhovāyujalāgnayastvaṃ śabdādirūpastu parāparātman /
SkPur (Rkh), Revākhaṇḍa, 193, 20.2 samudrarūpaṃ tava dhairyavatsu tejaḥ svarūpeṣu ravistathāgniḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 43.1 pralayāgnisahasrasya samā dīptistavācyuta /
SkPur (Rkh), Revākhaṇḍa, 193, 51.1 jalamagniṃ tathā vāyum ākāśaṃ ca viveśa ha /
SkPur (Rkh), Revākhaṇḍa, 194, 46.2 agnīñjuhuvire rājanvedirdhātrī sasāgarā //
SkPur (Rkh), Revākhaṇḍa, 198, 34.2 rājacaurāgnitaḥ keṣāṃ duḥkhaṃ syāddaivanirmitam //
SkPur (Rkh), Revākhaṇḍa, 198, 53.1 juhāvāgnau tu sā devī hyātmānaṃ prāṇasaṃjñikam /
SkPur (Rkh), Revākhaṇḍa, 207, 3.2 agnitejaḥsamudbhūtaṃ tena tatparamaṃ bhuvi //
SkPur (Rkh), Revākhaṇḍa, 209, 88.1 dāvāgnidāhakā ye ca satataṃ ye 'suhiṃsakāḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 130.2 agnirhi devāḥ sarve suvarṇaṃ ca hutāśanāt //
SkPur (Rkh), Revākhaṇḍa, 218, 49.1 agniśca tejo mṛḍayā ca dehe reto 'tha viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 27.1 agniśca tejo mṛḍayā ca deho reto 'dhā viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 12.3 nānāpāpāgnitaptāyā dehi śuddhiṃ parāṃ mama //
SkPur (Rkh), Revākhaṇḍa, 227, 12.1 devakāryaṃ kṛtaṃ tena agnayo vidhivaddhutāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 18.1 asminmahāmohamaye kaṭāhe sūryāgninā rātridivendhanena /
Sātvatatantra
SātT, 2, 37.2 chittvā rākṣasayakṣalakṣam amalā sītā saputrānujaṃ laṅkeśaṃ jvaladagninā bhagavatā cāptā punaḥ sā purī //
Tarkasaṃgraha
Tarkasaṃgraha, 1, 30.4 pṛthivyāṃ ghṛtādāvagnisaṃyogajanyaṃ daravatvam /
Tarkasaṃgraha, 1, 39.6 yatra yatra dhūmas tatrāgnir iti sāhacaryaniyamo vyāptiḥ /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.3 tathā hi svayam eva bhūyo darśanena yatra dhūmas tatra agnir iti mahānasādau vyāptiṃ gṛhītvā parvatasamīpaṃ gatas tadgate cāgnau saṃdihānaḥ parvate dhūmaṃ paśyan vyāptiṃ smarati yatra dhūmas tatrāgnir iti /
Tarkasaṃgraha, 1, 40.8 yat tu svayaṃ dhūmād agnim anumāya parapratipattyarthaṃ pañcāvayavavākyaṃ prayukte tat parārthānumānam /
Tarkasaṃgraha, 1, 40.13 anena pratipāditālliṅgāt paro'py agniṃ pratipadyate //
Tarkasaṃgraha, 1, 43.5 yatra dhūmas tatrāgnir yathā mahānasa ity anvayavyāptiḥ /
Tarkasaṃgraha, 1, 56.3 agninā siñced iti na pramāṇaṃ yogyatāvirahāt /
Uḍḍāmareśvaratantra
UḍḍT, 2, 36.1 karavīrakakāṣṭhāgnau mantrair dhūmena pācayet /
UḍḍT, 8, 11.5 agnim adivase śilāyāṃ piṣṭvā paryuṣitajalena yā strī ṛtusnānadine pītvā rātrau bhartrā saha saṃyogaṃ kuryād avaśyaṃ sā garbhavatī bhavati /
UḍḍT, 12, 6.2 saptamam agnistambhaṃ ca vaśīkaraṇam aṣṭamam //
UḍḍT, 12, 31.2 yajen naraviśeṣaṃ ca devāgnigurubrāhmaṇaiḥ //
UḍḍT, 15, 9.1 evaṃ niviḍāmbarapihitajambādau adhomukhakāṃsyabhājananihitam aṅgāraṃ na dahati vastraṃ dahati cāpi śiśirajalamiśritam api ānataphalacūrṇabhāvitakalaśaḥ tīkṣṇaś ca kāṃsyabhājananihitaṃ guruḍḍanāpy aśaktaṃ na bhavati tadānīṃ tiktaṃ yāti yacchuktaṃ miṣṭam eti kajjalacavikācūrṇābhyāṃ kramasaṃlikhitapustakamadhyakāraṇe 'pi yatheṣṭayā pacyate yathā kaṭāhe ramyatare madhunāgniprajvalite sakuṇḍādau jalapūrṇe adhomukhe ujjvalaṃ svayam eti dhūmābhyāṃ svayam udgirati vartidvaye śaśaviṣṭhāpūrṇagarbhe kamaṭhair adhovartiviṣṭhāyitāpi upari jvalajjvālājvalitavartijvālām api jvalitadhūmam aṅgāratīkṣṇaśikhayā nāḍikādau /
UḍḍT, 15, 11.4 bhujagataile sachidrabhāṇḍe bhujaṃgaṃ kṣiptvā acchidrabhāṇḍāntare vyavasthitam agnipātena jalaṃ jvalati /
UḍḍT, 15, 13.6 masṛṇakarpaṭaṃ nirmalakāṃsyabhājane 'rkasammukhaṃ sthāpanena vartulakayogād agnir uttarati //
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //
YRā, Dh., 17.1 etad bhasma suvarṇajaṃ madhughṛtopetaṃ dviguñjonmitaṃ līḍhaṃ hanti nṛṇāṃ kṣayāgnisadanaṃ śvāsaṃ ca kāsārucī /
YRā, Dh., 19.1 śuddhaṃ svarṇadalaṃ samastaviṣahṛcchūlāmlapittāpahaṃ hṛdyaṃ puṣṭikaraṃ kṣayavraṇaharaṃ kāyāgnimāndyaṃ jayet /
YRā, Dh., 31.2 agnau saṃtāpya nirguṇḍīrasaiḥ saṃsecayettriśaḥ /
YRā, Dh., 32.1 gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā /
YRā, Dh., 41.2 gulmaplīhakṣayāgnisādasadanaṃ śvāsaṃ ca kāsaṃ tathā duṣṭāṃ ca grahaṇīṃ hareddhruvamidaṃ tatsomanāthābhidham //
YRā, Dh., 70.1 uddhṛtya gālayedagnau triphalāyāḥ puṭatrayam /
YRā, Dh., 88.1 agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam /
YRā, Dh., 100.2 ciñcāpippalapālāśakāṣṭhāgnau yāti pañcatām //
YRā, Dh., 107.1 nāgo druto'gnisaṃyogādravidugdhe nipātitaḥ /
YRā, Dh., 136.2 piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet /
YRā, Dh., 139.2 ārtiśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharam mandāgniṃ jaṭharavyathāṃ vijayate khaṃ hanti sarvāmayān //
YRā, Dh., 152.1 sarvakṣārayutaṃ cābhramagnivṛddhikaraṃ param /
YRā, Dh., 155.3 sarvaśvāsagadaṃ pramehamaruciṃ kāsāmayaṃ durdharaṃ mandāgniṃ jaṭharavyathāṃ pariharecchleṣmāmayān niścitam //
YRā, Dh., 211.2 ajāśakṛttuṣāgniṃ ca khanitvā bhūmimāvapet //
YRā, Dh., 215.3 dhṛtvāgnāvūrdhvabhāṇḍāntaṃ saṃgrahetpāradaḥ śuciḥ //
YRā, Dh., 220.1 sūto'śuddhatayā guṇaṃ na kurute kuṣṭhāgnimāndyakrimīñchardyarocakajāḍyadāhamaraṇaṃ dhatte nṛṇāṃ sevanāt /
YRā, Dh., 229.1 taptakhalve rasaṃ kṣiptvā adhaścullyāstuṣāgnibhiḥ /
YRā, Dh., 233.2 gandhe jīrṇe bhavetsūtastīkṣṇāgniḥ sarvakarmasu //
YRā, Dh., 247.1 laghvagninā dinaṃ pācyaṃ bhasmasūtaṃ bhaveddhruvam /
YRā, Dh., 247.2 dviguñjaṃ parṇakhaṇḍena puṣṭim agniṃ ca vardhayet //
YRā, Dh., 255.1 sindūraṃ haravīryasaṃbhavamidaṃ rūkṣāgnimāndyāpahaṃ yakṣmādikṣayapāṇḍuśophamudaraṃ gulmapramehāpaham /
YRā, Dh., 257.1 vāte sakṣaudrapippalyapi ca kapharuji tryūṣaṇaṃ sāgnicūrṇaṃ pitte sailā sitā syād vraṇavati bṛhatīnāgarārdrāmṛtāmbu /
YRā, Dh., 265.1 dadyāttadanu mandāgniṃ bhiṣagyāmacatuṣṭayam /
YRā, Dh., 271.2 agnimāndyabaddhakoṣṭhahṛdvyathānāśanaṃ param //
YRā, Dh., 281.1 sauvarcalena dīpyena cāgnimāndyaharaḥ paraḥ /
YRā, Dh., 301.1 śarāvasaṃpuṭaṃ dattvā cullyāṃ madhyāgninā pacet /
YRā, Dh., 332.2 śilājatu prakurute māndyamagneśca viḍgraham //
YRā, Dh., 348.1 viṣaṃ naśyati tatpātragataḥ sūto'gnito dṛḍhaḥ /
YRā, Dh., 364.2 agnimāndyaśvāsakāsaplīhodarabhagandarān /
YRā, Dh., 388.1 dhattūro madavarṇāgnivātakṛjjvarakuṣṭhanut /
YRā, Dh., 400.1 kharāgninā dhamedgāḍhaṃ sattvaṃ muñcati kāṃsyavat /
YRā, Dh., 404.1 kṣāravṛkṣasya kāṣṭhāni śuṣkāṇyagnau pradīpayet /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 4, 4.0 agnaye samidhyamānāyeti saṃpreṣitaḥ //
ŚāṅkhŚS, 1, 4, 5.0 kaṃ prapadye taṃ prapadye yat te prajāpate śaraṇaṃ chandas tat prapadye yāvat te viṣṇo veda tāvat te kariṣyāmi devena savitā prasūta ārtvijyam kariṣyāmi namo 'gnaye upadraṣṭre namo vāyava upaśrotre nama ādityāya anukhyātre juṣṭām adya devebhyo vācaṃ vadiṣyāmi śuśrūṣeṇyāṃ manuṣyebhyaḥ svadhāvatīṃ pitṛbhyaḥ pratiṣṭhāṃ viśvasmai bhūtāya praśāsta ātmanā prajayā paśubhiḥ prajāpatiṃ prapadye 'bhayaṃ no 'stu prājāpatyam anuvakṣyāmi vāg ārtvijyam kariṣyati vācaṃ prapadye bhūr bhuvaḥ svar iti japitvā //
ŚāṅkhŚS, 1, 4, 8.0 agna ā yāhi vītaya īḍenya iti tṛcau //
ŚāṅkhŚS, 1, 4, 9.0 agniṃ dūtaṃ vṛṇīmaha ity ekā //
ŚāṅkhŚS, 1, 4, 13.0 samiddho 'gna āhuteti dve //
ŚāṅkhŚS, 1, 4, 14.0 agne mahān asi brāhmaṇa bhārateti praṇavena saṃdhāya //
ŚāṅkhŚS, 1, 4, 21.0 āspātram juhūr devānāṃ camaso devapāno 'rāṁ iva agne nemir devāṃstvaṃ paribhūr asi ity avasāya //
ŚāṅkhŚS, 1, 5, 2.0 agnim agna āvaha somam āvahety ājyabhāgau //
ŚāṅkhŚS, 1, 5, 2.0 agnim agna āvaha somam āvahety ājyabhāgau //
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ vā //
ŚāṅkhŚS, 1, 5, 3.0 agnim āvahāgnīṣomāvāvaha viṣṇuṃ vā agnīṣomāvāvahendrāgnī āvahendram āvaha mahendraṃ vā //
ŚāṅkhŚS, 1, 5, 5.0 agniṃ hotrāyāvaha //
ŚāṅkhŚS, 1, 6, 2.2 agniṣṭat punar ābharāj jātavedā vicarṣaṇir iti /
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //
ŚāṅkhŚS, 1, 6, 14.0 agnir hotā vettu agnir hotraṃ vettu prāvitraṃ sādhu te yajamāna devatety avasāya //
ŚāṅkhŚS, 1, 6, 15.0 yo 'gniṃ hotāram avṛthā ity upāṃśu //
ŚāṅkhŚS, 1, 7, 1.0 samidhaḥ samidho 'gna ājyasya vyantv iti prathamaḥ //
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 1, 7, 4.0 iḍo 'gna ājyasya vyantv iti tṛtīyaḥ //
ŚāṅkhŚS, 1, 7, 5.0 barhir agna ājyasya vetv iti caturthaḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 1.0 agnir vṛtrāṇi tvaṃ somāsi satpatir ity ājyabhāgau vārtraghnau paurṇamāsyām //
ŚāṅkhŚS, 1, 8, 2.0 agniḥ pratnena somagīrbhir ity amāvāsyāyāṃ vṛdhanvantau //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 4.0 agnir mūrdhety āgneyasya puronuvākyā //
ŚāṅkhŚS, 1, 8, 11.0 indrāgnī avasā pra carṣaṇibhya ity aindrāgnasya //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 11, 2.0 upahūtaṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir upa māṃ rathantaraṃ saha pṛthivyā sahāgninā saha vācā saha paśubhir hvayatām //
ŚāṅkhŚS, 1, 12, 14.1 eṣā te 'gne samit tayā vardhasva cā ca pyāyasva /
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 3.0 devo 'gniḥ sviṣṭakṛt sudraviṇā mandraḥ kaviḥ satyamanmā āyajī hotā hotur hotur āyajīyān agne yān devān ayāḍ yān apiprer ye te hotre 'matsatety avasāya //
ŚāṅkhŚS, 1, 13, 4.0 tāṃ sasanuṣīṃ hotrāṃ devaṃgamāṃ divi deveṣu yajñam erayemaṃ sviṣṭakṛccāgne hotā bhūr vasuvane vasudheyasya namovāke vīhīty anuyājayājyāḥ //
ŚāṅkhŚS, 1, 14, 2.0 idaṃ dyāvāpṛthivī bhadram abhūd ārdhma sūktavākam uta namovākam ṛdhyāsma sūktocyam agne tvaṃ sūktavāg asīty avasāya //
ŚāṅkhŚS, 1, 14, 6.0 agnir havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 8.0 agnir havir ajuṣatāvīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 12.0 indrāgnī havir ajuṣetām avīvṛdhetāṃ maho jyāyo 'krātām //
ŚāṅkhŚS, 1, 14, 15.0 agnir hotreṇa havir ajuṣata avīvṛdhata maho jyāyo 'kṛta //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 14, 18.0 yad anena haviṣāśāste tad aśyāt tad ṛdhyāt tad asmai devā rāsantāṃ tad agnir devo devebhyo vanutāṃ vayam agneḥ pari mānuṣāḥ //
ŚāṅkhŚS, 1, 15, 2.0 somaṃ tvaṣṭāraṃ devānāṃ patnīr agniṃ gṛhapatim iti yajati //
ŚāṅkhŚS, 1, 15, 4.0 āpyāyasva saṃ te payāṃsīha tvaṣṭāraṃ tannas turīpaṃ devānāṃ patnīr uta gnā vyantu rākām aham yās te rāke sinīvāli yāsu bāhur agnir hotā gṛhapatir vayam u tvā gṛhapata iti //
ŚāṅkhŚS, 1, 15, 17.1 etenāgne brahmaṇāyāḍ yajñam jātavedā antaraḥ pūrvo 'smin niṣadya /
ŚāṅkhŚS, 2, 2, 3.0 agnaye pavamānāyeṣṭiḥ //
ŚāṅkhŚS, 2, 2, 5.0 agna āyūṃṣy agne pavasva //
ŚāṅkhŚS, 2, 2, 5.0 agna āyūṃṣy agne pavasva //
ŚāṅkhŚS, 2, 2, 6.0 taṃ hi śaśvanta īḍate te syāma ye 'gnaya iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 7.0 agnaye ca pāvakāyāgnaye ca śucaye dvitīyā //
ŚāṅkhŚS, 2, 2, 7.0 agnaye ca pāvakāyāgnaye ca śucaye dvitīyā //
ŚāṅkhŚS, 2, 2, 9.0 agne pāvaka sa saḥ pāvaka //
ŚāṅkhŚS, 2, 2, 10.0 agniḥ śucivratatama ud agne śucayaḥ //
ŚāṅkhŚS, 2, 2, 10.0 agniḥ śucivratatama ud agne śucayaḥ //
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 11.0 agnim agniṃ havīmabhir agnināgniḥ samidhyata iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 13.0 tvam agne saprathāḥ soma yās ta iti sadvantāvājyabhāgau //
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 15.0 preddho 'gna imo 'gna iti virājau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 2, 16.0 catasraḥ kurvanto 'gnaye prathamām //
ŚāṅkhŚS, 2, 2, 17.0 agne dyumnena upa tvā juhvaḥ //
ŚāṅkhŚS, 2, 2, 18.0 arcantas tvāgniṃ stomeneti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //
ŚāṅkhŚS, 2, 3, 11.0 viśvebhir agne 'gnibhir agne viśvebhir agnibhir iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 3, 11.0 viśvebhir agne 'gnibhir agne viśvebhir agnibhir iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 3, 11.0 viśvebhir agne 'gnibhir agne viśvebhir agnibhir iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 3, 11.0 viśvebhir agne 'gnibhir agne viśvebhir agnibhir iti sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 4, 6.0 pañcahaviṣam eke 'gnaye bhagine vratapataye ca //
ŚāṅkhŚS, 2, 4, 7.0 tvam agne vīravad yaśas tvaṃ bhago naḥ //
ŚāṅkhŚS, 2, 4, 8.0 tvam agne vratapā yad vo vayam //
ŚāṅkhŚS, 2, 5, 2.0 āgneyo 'gnaye ca vaiśvānarāyodvāsayiṣyamāṇasya //
ŚāṅkhŚS, 2, 5, 3.2 agnirnaḥ suṣṭutīr upa /
ŚāṅkhŚS, 2, 5, 10.0 triṣu ca prayājeṣv agniśabdo vikṛtaḥ //
ŚāṅkhŚS, 2, 5, 11.0 tanūnapād agnim iḍo 'gninā barhir agniḥ //
ŚāṅkhŚS, 2, 5, 11.0 tanūnapād agnim iḍo 'gninā barhir agniḥ //
ŚāṅkhŚS, 2, 5, 11.0 tanūnapād agnim iḍo 'gninā barhir agniḥ //
ŚāṅkhŚS, 2, 5, 13.0 agniṃ stomena bodhayeti vāgnaye buddhimate //
ŚāṅkhŚS, 2, 5, 13.0 agniṃ stomena bodhayeti vāgnaye buddhimate //
ŚāṅkhŚS, 2, 5, 14.0 agna āyūṃṣīty uttaro 'gnaye pavamānāya //
ŚāṅkhŚS, 2, 5, 14.0 agna āyūṃṣīty uttaro 'gnaye pavamānāya //
ŚāṅkhŚS, 2, 5, 16.0 agnir mūrdheti vā retasvate //
ŚāṅkhŚS, 2, 5, 18.0 agne tam adyeti prathamātṛtīye haviṣo dvitīyācaturthyau sviṣṭakṛtaḥ //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 2, 5, 19.0 devaṃ barhir agner vasuvane devo narāśaṃso 'gnā vasuvane //
ŚāṅkhŚS, 2, 5, 20.0 agniśabdaṃ caturṣu pūrveṣu prayājeṣv anuyājayoś ca vibhaktaya ity ācakṣate //
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //
ŚāṅkhŚS, 2, 5, 31.0 sa tvaṃ no 'gne 'vamas tvaṃ no 'gne varuṇasya vidvān iti //
ŚāṅkhŚS, 2, 6, 7.1 amṛtāhutim amṛtāyāṃ juhomyagniṃ pṛthivyām amṛtasya jityai /
ŚāṅkhŚS, 2, 8, 4.0 agnaye devebhyo dhukṣveti sāyaṃ japati //
ŚāṅkhŚS, 2, 8, 9.0 agneṣ ṭvā cakṣuṣāvekṣa iti samidham ādīpyāvajyotya //
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 9, 1.0 agnir jyotir jyotir agniḥ svāheti sāyam //
ŚāṅkhŚS, 2, 10, 1.2 agnaye rayimate paśumate puṣṭipataye svāhā /
ŚāṅkhŚS, 2, 10, 1.3 agnaye gṛhapataye svāhā /
ŚāṅkhŚS, 2, 10, 1.4 agnaye svāhā /
ŚāṅkhŚS, 2, 10, 2.4 agnaye 'nnādāya annapataye svāhety anvāhāryapacane caturthī //
ŚāṅkhŚS, 2, 11, 2.0 upa prayanto 'dhvaram ayam agniḥ sahasriṇa ubhā vām ayaṃ te yonir ayam ihāsya pratnām iti ṣaṇṇāṃ triḥ prathamām uttamāṃ ca //
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.1 āyurdā agne 'syāyur me dehi varcodā agne 'si varco me dehi tanūpā agne 'si tanvaṃ me pāhy agne yanma ūnaṃ tanvas tan ma āpṛṇa /
ŚāṅkhŚS, 2, 11, 3.4 agne sapatnadambhanam adabdhāso 'dābhyam /
ŚāṅkhŚS, 2, 11, 5.0 saṃ tvam agne sūryasya varcasāgathāḥ samṛṣīṇāṃ stutena saṃ priyeṇa dhāmnā sam aham āyuṣā saṃ varcasā saṃ prajayā saṃ priyeṇa dhāmnā saṃ rāyaspoṣeṇa agnimaṣīyety upaviśya //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 12, 2.0 upa tvāgna iti tṛcena agne tvaṃ na iti ca dvaipadena gārhapatyam //
ŚāṅkhŚS, 2, 14, 1.0 pravatsyann agnīn samīkṣate 'bhayaṃ vo 'bhayaṃ no 'stv iti //
ŚāṅkhŚS, 2, 14, 10.0 cakṣurviṣaye 'gnīnāṃ vācaṃ yacchet //
ŚāṅkhŚS, 2, 15, 2.2 agne saṃrāḍ abhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 4.1 ayam agniḥ purīṣyo rayimān puṣṭivardhanaḥ /
ŚāṅkhŚS, 2, 15, 4.2 agne purīṣyābhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 5.1 ayam agnir gṛhapatir gārhapatyāt prajāyā vasuvittamaḥ /
ŚāṅkhŚS, 2, 15, 5.2 agne gṛhapate 'bhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 6.0 vyaveto 'gnīn pravasati //
ŚāṅkhŚS, 4, 2, 1.0 agnīn anvādadhīteṣṭipaśubandheṣu pūrvedyuḥ //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 2, 9.0 apa naḥ śośucad agham iti saptāgne naya yas tvā hṛdā tvaṃ no 'gne 'dharād iti vā daśabhiḥ //
ŚāṅkhŚS, 4, 2, 10.0 prāgnaye vācam imaṃ stomam iti copasthānaṃ sūktābhyām //
ŚāṅkhŚS, 4, 4, 1.0 agnaye kavyavāhanāya svāhā somāya pitṛmate svāhā yamāyāṅgirasvate pitṛmate svāheti //
ŚāṅkhŚS, 4, 4, 2.3 parāpuro nipuro ye bharanty agniṣṭāṃllokāt praṇudāty asmāt /
ŚāṅkhŚS, 4, 5, 9.0 ulmukam agnau kṛtvā //
ŚāṅkhŚS, 4, 6, 13.0 anusamety agnau praṇīyamāne //
ŚāṅkhŚS, 4, 7, 8.0 agneṣṭvāsyena prāśnāmīti prāśyāsaṃkhādan //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 8, 4.2 agne vratapate vrataṃ cariṣyāmi tacchakeyaṃ tan me rādhyatām /
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 9, 5.0 anuyājeṣv iṣṭeṣu vyūhitasrucāv agner agnīṣomayor ujjitim anūjjeṣaṃ vājasya mā prasavena prohāmīty uttānena dakṣiṇena juhūṃ prācīm agnir agnīṣomau tam apanudantu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣmo vājasya enaṃ prasavena apohāmīti nīcā savyenopabhṛtaṃ pratīcīm //
ŚāṅkhŚS, 4, 10, 1.4 agne pṛthivyā adhipate vāyo 'ntarikṣasya adhipate savitaḥ prasavānām adhipate sūrya nakṣatrāṇām adhipate somauṣadhīnām adhipate tvaṣṭaḥ samidhāṃ rūpāṇām adhipate mitra satyānām adhipate varuṇa dharmāṇām adhipate indra jyeṣṭhānām adhipate prajāpate prajānām adhipate devā deveṣu parākramadhvam //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 11.3 agne gṛhapate sa gṛhapatir ahaṃ tvayāgne gṛhapatinā bhūyāsaṃ su gṛhapatis tvaṃ mayāgne gṛhapatinā bhūyāḥ //
ŚāṅkhŚS, 4, 12, 14.2 agne vratapate vratam acāriṣaṃ tad aśakaṃ tenārātsaṃ ya eva asmi so 'smīty āhavanīye samidham ādhāya /
ŚāṅkhŚS, 4, 13, 1.1 yo no dūre dveṣṭi yo no 'nti samāno niṣṭyo 'raṇaścid agne /
ŚāṅkhŚS, 4, 13, 1.4 gomān agna iti tṛcaṃ japati /
ŚāṅkhŚS, 4, 13, 1.10 agniḥ prajāṃ bahulāṃ me karotv annaṃ payo reto 'smāsu dhatta /
ŚāṅkhŚS, 4, 14, 17.0 agner varmeti vapayā mukhaṃ pracchādya //
ŚāṅkhŚS, 4, 14, 36.3 ayaṃ vai tvām ajanayad ayaṃ tvad adhijāyatām asau svāhety upohanty agnibhiḥ //
ŚāṅkhŚS, 4, 15, 1.0 mainam agna iti saṃpradīpte daśa japitvā savyāvṛto 'navekṣamāṇāḥ prāgudañcaḥ prakrāmanti //
ŚāṅkhŚS, 4, 15, 5.0 udapātre dūrvāyavasarṣapāṇyopyārdre gomaye nidhāyāśmanvatīty abhyaktam aśmānam agnim udapātraṃ ca saṃmṛśanti //
ŚāṅkhŚS, 4, 15, 8.2 yaṃ tvam agna iti dvābhyāṃ sakṣīreṇodakenāsthīni nirvāpya /
ŚāṅkhŚS, 4, 15, 22.0 puruṣākṛtim kṛtvorṇāsūtraiḥ pariveṣṭya yavacūrṇaiḥ pralipya sarpiṣābhyajyāgnibhiḥ saṃskurvanti //
ŚāṅkhŚS, 4, 15, 23.0 icchan patnīṃ pūrvamāriṇīm agnibhiḥ saṃskṛtya sāṃtapanena vānyām ānīya tataḥ punar ādadhīta //
ŚāṅkhŚS, 4, 16, 2.0 ānaḍuhaṃ rohitaṃ carmodaggrīvaṃ prāggrīvaṃ vottaraloma paścād agner upastīryopaviśanti kuśān vaivam agrān //
ŚāṅkhŚS, 4, 16, 3.1 antareṇāgniṃ caitāṃś cābhyaktam aśmānaṃ nidhāya /
ŚāṅkhŚS, 4, 17, 4.0 agniṃ mathitvā prāñcaṃ praṇīya //
ŚāṅkhŚS, 4, 17, 12.2 agnir mā tasmād enaso jātavedāḥ pra muñcatu /
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 18, 3.0 agne pṛthivyā adhipata iti tṛtīyām //
ŚāṅkhŚS, 4, 18, 8.0 paścime 'gnau sthālīpākaṃ śrapayati //
ŚāṅkhŚS, 4, 19, 1.0 bhavāya svāhā śarvāya svāhā rudrāya svāheśānāya svāhāgnaye sviṣṭakṛte svāheti //
ŚāṅkhŚS, 4, 19, 4.0 agnau paścime //
ŚāṅkhŚS, 4, 21, 8.0 pratigṛhya savye pāṇau kṛtvāṅguṣṭhenopakaniṣṭhikayā ca pūrvārdhād upahatya pūrvārdhe kāṃsyasya nilimpati vasavas tvāgnirājāno bhakṣayantv iti //
ŚāṅkhŚS, 5, 1, 6.0 agnir me daivo hotā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 3, 1.0 aparāhṇe dīkṣaṇīyāgnā vaiṣṇavīṣṭiḥ //
ŚāṅkhŚS, 5, 5, 1.0 pathyāṃ svastim agniṃ somaṃ savitāraṃ cājyenāditiṃ caruṇā //
ŚāṅkhŚS, 5, 5, 2.2 agne nayāgne tvaṃ pāraya /
ŚāṅkhŚS, 5, 5, 2.2 agne nayāgne tvaṃ pāraya /
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 9, 10.0 bhavā no 'gne sumanās tapo ṣv agne yo naḥ sanutya ity aṅgāreṣūpohyamāneṣu //
ŚāṅkhŚS, 5, 10, 8.2 samiddho 'gnir aśvinā tapto vāṃ gharma ā gatam /
ŚāṅkhŚS, 5, 10, 19.0 gharmasyāgne vīhīty anuvaṣaṭkarotīti pūrvāhṇe //
ŚāṅkhŚS, 5, 10, 31.0 hutaṃ havir madhu havir indratame 'gnāv aśyāma te deva gharma madhumato vājavataḥ pitumata iti bhakṣamantraḥ //
ŚāṅkhŚS, 5, 11, 2.0 imāṃ me 'gne samidham iti tisro 'parāhṇe //
ŚāṅkhŚS, 5, 11, 4.0 agnim āvaha somam āvaha viṣṇum āvaheti praṇavena saṃdhāya //
ŚāṅkhŚS, 5, 11, 7.1 agnir vṛtrāṇi ya ugra iva /
ŚāṅkhŚS, 5, 11, 10.0 imāṃ me 'gne samidham iti dvitīye 'hani pūrvāhṇe tisraḥ sāmidhenīḥ //
ŚāṅkhŚS, 5, 12, 1.0 agnipraṇayanam apravargye //
ŚāṅkhŚS, 5, 12, 5.0 vyākhyātam agnipraṇayanam //
ŚāṅkhŚS, 5, 14, 11.0 hotā deva upa tvāgna iti tṛcau //
ŚāṅkhŚS, 5, 14, 13.0 āgnīdhrīye 'gniṃ nidadhati //
ŚāṅkhŚS, 5, 14, 14.0 agne juṣasvety āhutau hūyamānāyām //
ŚāṅkhŚS, 5, 14, 15.0 uttareṇāgniṃ somo jigātīti tisro 'nusaṃyan //
ŚāṅkhŚS, 5, 16, 4.0 prahāṇas tiṣṭhan daṇḍe parākramya samidhaḥ preṣyety ukto hotā yakṣad agniṃ samidheti preṣyati //
ŚāṅkhŚS, 5, 16, 8.0 daśabhiś caritvā paryagnaya ity ukto 'gnir hotā no 'dhvara iti tisro 'nvāha //
ŚāṅkhŚS, 5, 16, 9.0 upapreṣya hotar ity ukto 'jaid agnir ity upapraiṣam āha //
ŚāṅkhŚS, 5, 17, 2.0 prāsmā agniṃ bharata stṛṇīta barhir anv enaṃ mātā manyatām anu pitānu bhrātā sagarbhyo 'nu sakhā sayūthyaḥ //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 5, 19, 9.0 iḍām agna iti sviṣṭakṛtaḥ puronuvākyā //
ŚāṅkhŚS, 5, 19, 10.0 hotā yakṣad agniṃ puroḍāśasyeti praiṣaḥ //
ŚāṅkhŚS, 5, 19, 11.0 agniṃ sudītim iti yājyā //
ŚāṅkhŚS, 5, 19, 13.0 manotāyai haviṣa ity uktas tvaṃ hy agne prathamo manoteti manotāsūktam anvāha //
ŚāṅkhŚS, 5, 19, 22.0 hotā yakṣad agniṃ sviṣṭakṛtam iti praiṣaḥ //
ŚāṅkhŚS, 5, 20, 5.0 sūktā preṣyetyukto 'gnim adya hotāram iti sūktavākapraiṣam āha //
ŚāṅkhŚS, 6, 1, 21.0 agnipraṇayanādayo hṛdayaśūlāntāḥ paśavo 'gnīṣomīyasavanīyau parihāpya //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 3, 7.0 asyāṃ me pṛthivyām agniś cānnaṃ cādhipatī agniś cānnaṃ ca maitasyai diśaḥ pātām agniṃ ca annaṃ ca sa devatānāmṛcchatu yo no 'to 'bhidāsatīti pṛthivīm //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 6, 4, 1.3 agnim īḍe purohitam /
ŚāṅkhŚS, 6, 4, 1.4 agniṃ dūtaṃ vṛṇīmahe /
ŚāṅkhŚS, 6, 4, 1.8 agnir hotā purohitaḥ /
ŚāṅkhŚS, 6, 4, 1.10 agne mṛḍa /
ŚāṅkhŚS, 6, 4, 1.12 agniṃ stomena /
ŚāṅkhŚS, 6, 4, 1.15 samidhāgnim /
ŚāṅkhŚS, 6, 4, 1.16 agniṃ hinvantu /
ŚāṅkhŚS, 6, 4, 1.17 prāgnaye vācam /
ŚāṅkhŚS, 6, 4, 1.18 tvam agne yajñānām iti ṣaḍviṃśatiḥ //
ŚāṅkhŚS, 6, 4, 3.1 te te 'gna ity ekā /
ŚāṅkhŚS, 6, 4, 3.4 agne kadā ta ānuṣag iti pañca //
ŚāṅkhŚS, 6, 4, 5.4 agne bṛhann iti ca sapta /
ŚāṅkhŚS, 6, 4, 7.3 agne vivasvad iti dvādaśa /
ŚāṅkhŚS, 6, 4, 7.7 ayam agniḥ suvīryasya //
ŚāṅkhŚS, 6, 4, 9.1 tvām agne manīṣiṇaḥ /
ŚāṅkhŚS, 6, 4, 12.1 agniṃ taṃ manye //
ŚāṅkhŚS, 15, 1, 26.0 prāsmā agniṃ bharatovadhyagoham iti tantram uttamaḥ prayājaḥ parivāpyau ca //
ŚāṅkhŚS, 15, 3, 3.0 te yadi citravatīṣv agniṣṭomasāma kuryus tvaṃ naś citra ūtyāgne vivasvad iti stotriyānurūpau pragāthau //
ŚāṅkhŚS, 15, 13, 3.0 tvam agne varuṇa ity ājyaṃ varuṇanyaṅgam //
ŚāṅkhŚS, 15, 15, 6.2 agne kratvā kratūṃr abhi /
ŚāṅkhŚS, 16, 1, 12.0 agnir vai devānāṃ mukhaṃ mukhata eva tad devān prīṇāti //
ŚāṅkhŚS, 16, 5, 4.2 agnir himasya bheṣajaṃ bhūmir āvapanaṃ mahat //
ŚāṅkhŚS, 16, 9, 16.2 āvikṣitasyāgniḥ kṣattā viśve devāḥ sabhāsadaḥ /
ŚāṅkhŚS, 16, 10, 4.0 athāgnaye kāmāya dātre pathikṛta iti havīṃṣi //
ŚāṅkhŚS, 16, 10, 5.0 agnir vai kāmo devānām īśvaraḥ //
ŚāṅkhŚS, 16, 10, 7.0 agnir vai dātā sa evāsmai yajñaṃ dadāti //
ŚāṅkhŚS, 16, 10, 8.0 agnir vai pathikṛt sa evainaṃ punar yajñapatham apipāthayati //
ŚāṅkhŚS, 16, 12, 18.0 agnir mṛtyur ity āpriyaḥ //
ŚāṅkhŚS, 16, 12, 19.0 mainam agna ity adhrigau tathaiva //
ŚāṅkhŚS, 16, 16, 1.3 ātmany agnīn samāropya /