Occurrences

Baudhāyanaśrautasūtra
Taittirīyasaṃhitā
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Ratnaṭīkā
Suśrutasaṃhitā
Garuḍapurāṇa
Kālikāpurāṇa
Rasaprakāśasudhākara
Ānandakanda
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī

Baudhāyanaśrautasūtra
BaudhŚS, 16, 24, 22.0 tasminn unnato vehad vāmana iti bhavanti //
BaudhŚS, 16, 25, 3.2 unnata ud valasyābhinas tvacam /
BaudhŚS, 16, 25, 4.0 unnata eteṣāṃ trayāṇāṃ triṃśacchatānāṃ prathamo nīyate //
Taittirīyasaṃhitā
TS, 2, 1, 5, 1.4 sa unnato 'bhavat /
TS, 2, 1, 5, 1.5 yaḥ paśukāmaḥ syāt sa etam aindram unnatam ālabheta /
TS, 2, 1, 5, 1.9 unnataḥ //
TS, 2, 1, 5, 2.2 sāhasrī vā eṣā lakṣmī yad unnataḥ /
Carakasaṃhitā
Ca, Sū., 17, 84.1 antonnatā madhyanimnā śyāvā kledaruganvitā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 6.2 ṛjvagram unnate śophe gambhīre ca tad anyathā //
AHS, Nidānasthāna, 9, 24.1 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalam unnatam /
AHS, Nidānasthāna, 10, 27.1 antonnatā madhyanimnā śyāvā kledarujānvitā /
AHS, Nidānasthāna, 11, 48.2 sarvajas tīvrarugdāhaḥ śīghrapākī ghanonnataḥ //
AHS, Nidānasthāna, 11, 59.2 vaivarṇyam avakāśasya bahirunnatatādhikam //
AHS, Nidānasthāna, 13, 24.1 pṛthūnnatagrathitatāviśeṣaiśca tridhā viduḥ /
AHS, Utt., 10, 16.1 sirājāle sirājālaṃ bṛhad raktaṃ ghanonnatam /
AHS, Utt., 21, 46.2 vṛndo vṛttonnato dāhajvarakṛd galapārśvagaḥ //
AHS, Utt., 29, 1.4 vṛttonnataṃ yaṃ śvayathuṃ sa granthir grathanāt smṛtaḥ //
Daśakumāracarita
DKCar, 2, 5, 1.1 so 'pi praṇamya vijñāpayāmāsa deva devasyānveṣaṇāya dikṣu bhraman abhraṅkaṣasyāpi vindhyapārśvarūḍhasya vanaspateradhaḥ pariṇatapataṅgabālapallavāvataṃsite paścimadigaṅganāmukhe palvalāmbhasy upaspṛśyopāsya saṃdhyām tamaḥsamīkṛteṣu nimnonnateṣu gantum akṣamaḥ kṣamātale kisalayair uparacayya śayyāṃ śiśayiṣamāṇaḥ śirasi kurvannañjalim yasminvanaspatau vasati devatā saiva me śaraṇamastu śarārucakracārabhīṣaṇāyāṃ śarvagalaśyāmaśārvarāndhakārapūrādhmātagabhīragahvarāyām asyāṃ mahāṭavyāmekakasya prasuptasya ityupadhāya vāmabhujamaśayiṣi //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 76.1 tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt //
Suśrutasaṃhitā
Su, Sū., 6, 36.1 paṅkaśuṣkadrumākīrṇā nimnonnatasameṣu bhūḥ /
Su, Nid., 13, 6.1 ghanām avaktrāṃ piḍakāmunnatāṃ parimaṇḍalām /
Su, Nid., 13, 8.1 grathitāḥ pañca vā ṣaḍvā dāruṇāḥ kacchaponnatāḥ /
Su, Utt., 58, 7.2 aṣṭhīlāvadghanaṃ granthiṃ karotyacalamunnatam //
Garuḍapurāṇa
GarPur, 1, 158, 24.2 aṣṭhīlābhaṃ ghanaṃ granthiṃ karotyacalamunnatam //
Kālikāpurāṇa
KālPur, 53, 28.2 caturbhujāṃ vivasanāṃ pīnonnatapayodharām //
Rasaprakāśasudhākara
RPSudh, 10, 27.1 ṣaḍaṃgulonnatā dīrghā caturasrā ca nimnakā /
Ānandakanda
ĀK, 1, 2, 11.2 dāḍimībījadaśanā kambugrīvonnatastanī //
ĀK, 2, 9, 46.1 chatravaddaṇḍapatrā yā nātinīcā na connatā /
Mugdhāvabodhinī
MuA zu RHT, 5, 12.2, 11.0 caturaṅgulordhvā taduparibhāge kaṭorikā caturaṅgulipramāṇonnateti bhāvaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 9, 55.2, 4.0 golākāraṃ gartamekam kṛtvā tatra śarāvaṃ saṃsthāpya tadupari madhyacchidrāmiṣṭakām ekāṃ vinyaset iṣṭakāgartaṃ paritaḥ aṅgulimitonnatam ālavālam ekaṃ ca kuryāt tata iṣṭakārandhre pāradaṃ vinikṣipya randhramukhe vastraṃ tadupari gandhakaṃ ca vinyasya śarāvāntareṇa ruddhvā śarāvālavālayoḥ saṃdhiṃ mṛdā samyagālipya ca vanyakarīṣaiḥ kapotākhyapuṭaṃ dadyāditi niṣkarṣaḥ //
RRSBoṬ zu RRS, 9, 78.3, 2.0 utsedhaḥ pārśvata unnataḥ //
RRSBoṬ zu RRS, 9, 78.3, 3.0 dīrghaḥ āyāmena unnataḥ iti dīrghotsedhayor bhedaḥ //
RRSBoṬ zu RRS, 10, 38.2, 2.0 rājahastasamutsedhā hastadvayonnatā //
RRSBoṬ zu RRS, 10, 56.2, 2.0 vitastidvitayocchrayaṃ hastapramāṇonnatam //