Occurrences

Carakasaṃhitā
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Harṣacarita
Kirātārjunīya
Kāvyālaṃkāra
Liṅgapurāṇa
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Nāṭyaśāstravivṛti
Rasamañjarī
Āryāsaptaśatī
Śukasaptati
Sātvatatantra

Carakasaṃhitā
Ca, Cik., 2, 3, 27.2 unnatir nīlameghānāṃ ramyacandrodayā niśāḥ //
Amarakośa
AKośa, 2, 492.2 sudharaṇā sudhārā strī susthitiḥ sudaśonnatiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 22, 15.2 tripramāṇaś caturbhāgatribhāgārdhāṅgulonnatiḥ //
AHS, Sū., 29, 5.2 nāmo 'nteṣūnnatir madhye kaṇḍūśophādimārdavam //
AHS, Nidānasthāna, 14, 11.2 dāhaḥ kaṇḍūs tvaci svāpas todaḥ koṭhonnatiḥ śramaḥ //
Bhallaṭaśataka
BhallŚ, 1, 18.1 atyunnativyasaninaḥ śiraso 'dhunaiṣa svasyaiva cātakaśiśuḥ praṇayaṃ vidhattām /
BhallŚ, 1, 38.1 sanmūlaḥ prathitonnatir ghanalasacchāyaḥ sthitaḥ satpathe sevyaḥ sadbhir itīdam ākalayatā tālo 'dhvagenāśritaḥ /
Bodhicaryāvatāra
BoCA, 8, 127.1 durgatirnīcatā maurkhyaṃ yayaivātmonnatīcchayā /
Harṣacarita
Harṣacarita, 1, 33.1 tato marṣaya bhagavan abhūmir eṣā śāpasyety anunāthyamāno 'pi vibudhaiḥ upādhyāya skhalitamekaṃ kṣamasveti baddhāñjalipuṭaiḥ prasādyamāno 'pi svaśiṣyaiḥ putra mā kṛthāstapasaḥ pratyūham iti nivāryamāṇo 'pyatriṇā roṣāveśavivaśo durvāsāḥ durvinīte vyapanayāmi te vidyājanitām unnatim imām adhastādgaccha martyalokam ityuktvā tacchāpodakaṃ visasarja //
Harṣacarita, 1, 250.1 atha vatsāt pravardhamānādipuruṣajanitātmacaraṇonnatinirgatapraghoṣaḥ parameśvaraśirodhṛtaḥ sakalakalāgamagambhīraḥ mahāmunimānyaḥ vipakṣakṣobhakṣamaḥ kṣititalalabdhāyatiḥ askhalitapravṛtto bhāgīrathīpravāha iva pāvanaḥ prāvartata vimalo vaṃśaḥ //
Kirātārjunīya
Kir, 2, 15.1 tad alaṃ pratipakṣam unnater avalambya vyavasāyavandhyatām /
Kir, 13, 2.1 sphuṭabaddhasaṭonnatiḥ sa dūrād abhidhāvann avadhīritānyakṛtyaḥ /
Kir, 15, 28.2 yuṣmābhir unnatiṃ nītaṃ nirastam iha pauruṣam //
Kir, 18, 10.1 pracalite calitaṃ sthitam āsthite vinamite natam unnatam unnatau /
Kāvyālaṃkāra
KāvyAl, 1, 51.2 patanaṃ jāyate'vaśyaṃ kṛcchreṇa punarunnatiḥ //
Liṅgapurāṇa
LiPur, 1, 4, 62.1 kṛtvā dharāṃ prayatnena nimnonnativivarjitām /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.5 meghonnatyā vṛṣṭim sādhayati pūrvadṛṣṭatvāt /
Viṣṇupurāṇa
ViPur, 5, 7, 45.2 yatronnatiṃ ca kurute nanāmāsya tataḥ śiraḥ //
ViPur, 5, 38, 46.1 yasyāvalokanād asmāñśrīr jayaḥ saṃpad unnatiḥ /
ViPur, 5, 38, 87.1 jātasya niyato mṛtyuḥ patanaṃ ca tathonnateḥ /
Śatakatraya
ŚTr, 1, 23.1 jāḍyaṃ dhiyo harati siñcati vāci satyaṃ mānonnatiṃ diśati pāpam apākaroti /
Abhidhānacintāmaṇi
AbhCint, 2, 229.1 darpo 'bhimāno mamatā mānaścittonnatiḥ smayaḥ /
Bhāgavatapurāṇa
BhāgPur, 4, 1, 49.1 śraddhā maitrī dayā śāntis tuṣṭiḥ puṣṭiḥ kriyonnatiḥ /
BhāgPur, 4, 1, 51.1 yogaṃ kriyonnatir darpam arthaṃ buddhir asūyata /
Garuḍapurāṇa
GarPur, 1, 98, 17.1 brahmadānasamaṃ puṇyaṃ prāpnoti dviguṇonnatim /
GarPur, 1, 164, 11.2 dāhaḥ kaṇḍūstvaci svāpastodaḥ koconnatistamaḥ //
Hitopadeśa
Hitop, 1, 169.2 vināpy arthair dhīraḥ spṛśati bahumānonnatipadaṃ samāyukto 'py arthaiḥ paribhavapadaṃ yāti kṛpaṇaḥ /
Hitop, 2, 27.2 praṇamaty unnatihetor jīvitahetor vimuñcati prāṇān /
Kathāsaritsāgara
KSS, 3, 5, 96.1 na paraṃ muralānāṃ sa sehe mūrdhasu nonnatim /
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 11.0 pulako romakūponnatiḥ //
Rasamañjarī
RMañj, 9, 36.2 patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet //
Āryāsaptaśatī
Āsapt, 1, 32.1 sati kākutsthakulonnatikāriṇi rāmāyaṇe kim anyena /
Śukasaptati
Śusa, 5, 16.2 rājānameva saṃśritya vidvānyāti paronnatim /
Sātvatatantra
SātT, 3, 23.2 dhṛtiḥ kṣamā smṛtir lajjā śraddhā maitrī dayonnatiḥ //