Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Kirātārjunīya
Kāvyādarśa
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Trikāṇḍaśeṣa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Āryāsaptaśatī
Kokilasaṃdeśa

Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 24.2 unnidratātṛḍbhramaromaharṣā jṛmbhātivāktvaṃ ca calāt sapittāt //
AHS, Nidānasthāna, 10, 24.2 śūlam unnidratā śoṣaḥ kāsaḥ śvāsaśca jāyate //
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 198.2 unnidraiva sanidreva suptā kila pṛthak kṣaṇam //
Kirātārjunīya
Kir, 7, 39.1 sādṛśyaṃ dadhati gabhīrameghaghoṣair unnidrakṣubhitamṛgādhipaśrutāni /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 17.1 tavānanam ivonnidram aravindam abhūd iti /
Kūrmapurāṇa
KūPur, 1, 1, 81.2 provāconnidrapadmākṣaṃ pītavāsasamacyutam //
KūPur, 1, 15, 28.2 provāconnidrapadmākṣaḥ pītavāsāsuradviṣaḥ //
Matsyapurāṇa
MPur, 154, 230.2 tato nimīlitonnidrapadmapatrābhalocanam //
Meghadūta
Megh, Uttarameghaḥ, 28.2 matsaṃdeśaiḥ sukhayitum alaṃ paśya sādhvīṃ niśīthe tām unnidrām avaniśayanāṃ saudhavātāyanasthaḥ //
Trikāṇḍaśeṣa
TriKŚ, 2, 41.2 vanaspatir nirluṭaḥ syātphullonnidravikasvarāḥ //
Viṣṇupurāṇa
ViPur, 1, 9, 115.3 śriyam unnidrapadmākṣīṃ viṣṇuvakṣaḥsthalasthitām //
ViPur, 1, 14, 45.2 dadau darśanam unnidranīlotpaladalacchaviḥ //
ViPur, 4, 3, 5.1 taiś ca gandharvavīryavidhūtair bhagavān aśeṣadeveśastavaśravaṇonmīlitonnidrapuṇḍarīkanayano jalaśayano nidrāvasānād vibuddhaḥ praṇipatyābhihitaḥ /
ViPur, 5, 17, 3.2 yadunnidrābjapatrākṣaṃ viṣṇordrakṣyāmyahaṃ mukham //
ViPur, 5, 18, 36.2 kundāmalāṅgam unnidrapadmapatrāruṇekṣaṇam //
Viṣṇusmṛti
ViSmṛ, 99, 2.1 unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde /
ViSmṛ, 99, 2.1 unnidrakokanadacārukare vareṇye unnidrakokanadanābhigṛhītapāde /
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
ViSmṛ, 99, 2.2 unnidrakokanadasadmasadāsthitīte unnidrakokanadamadhyasamānavarṇe //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 4.2 ekāntamatirunnidro gūḍho mūḍha iveyate //
BhāgPur, 2, 2, 10.1 unnidrahṛtpaṅkajakarṇikālaye yogeśvarāsthāpitapādapallavam /
BhāgPur, 11, 14, 36.2 dhyātvordhvamukham unnidram aṣṭapattraṃ sakarṇikam //
Bhāratamañjarī
BhāMañj, 1, 577.1 āliṅgya tāṃ pulakapīnakapolabhāgām unnidranīlanalināyatacārunetrām /
BhāMañj, 13, 687.1 brahmandāridryamunnidraṃ tavaitatpradahāmyaham /
Garuḍapurāṇa
GarPur, 1, 147, 9.3 unnidratā saṃbhramaromaharṣā jṛmbhātivāktvaṃ pavanātsapittāt //
GarPur, 1, 159, 12.1 śūlam unnidratā śoṣaḥ śvāsaḥ kāsaṃ ca jāyate /
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 11.1 āraktānāṃ navamadhu śanair āpiban padminīnāṃ kālonnidre kuvalayavane ghūrṇamānaḥ salīlam /
Āryāsaptaśatī
Āsapt, 2, 414.1 bhayapihitaṃ bālāyāḥ pīvaram ūrudvayaṃ smaronnidraḥ /
Kokilasaṃdeśa
KokSam, 1, 58.1 velāvātāścaramajaladher vīcim āndolayantaḥ stokonnidraiḥ kumudamukulaiḥ pītamuktāḥ sarassu /