Occurrences

Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vasiṣṭhadharmasūtra
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Nāṭyaśāstra
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Madanapālanighaṇṭu
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rājanighaṇṭu
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Śārṅgadharasaṃhitādīpikā
Bhāvaprakāśa
Haribhaktivilāsa
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Kāṭhakasaṃhitā
KS, 19, 8, 26.0 niyutvatī yājyānuvākye kuryād yajamānasya dhṛtyā anunmādāya //
Taittirīyasaṃhitā
TS, 5, 5, 1, 14.0 niyutvate bhavati yajamānasyānunmādāya //
Taittirīyāraṇyaka
TĀ, 5, 4, 8.3 asyām eva pratitiṣṭhaty anunmādāya /
Vasiṣṭhadharmasūtra
VasDhS, 17, 57.1 na sonmādām avaśāṃ vyādhitāṃ vā niyuñjyāt //
Arthaśāstra
ArthaŚ, 1, 12, 14.1 dīrgharogonmādāgnirasavisargeṇa vā gūḍhanirgamanam //
ArthaŚ, 14, 1, 19.1 kṛtakaṇḍakakṛkalāsagṛhagolikāndhāhikadhūmo netravadham unmādaṃ ca karoti //
ArthaŚ, 14, 4, 5.1 kaiḍaryapūtitilatailam unmādaharaṃ nastaḥkarma //
Buddhacarita
BCar, 5, 42.1 sa hi kāñcanaparvatāvadāto hṛdayonmādakaro varāṅganānām /
Carakasaṃhitā
Ca, Sū., 1, 104.2 kharamūtramapasmāronmādagrahavināśanam //
Ca, Sū., 13, 20.2 mūrcchāṃ pipāsāmunmādaṃ kāmalāṃ vā samīrayet //
Ca, Sū., 19, 3.1 iha khalvaṣṭāvudarāṇi aṣṭau mūtrāghātaḥ aṣṭau kṣīradoṣāḥ aṣṭau retodoṣāḥ sapta kuṣṭhāni sapta piḍakāḥ sapta visarpāḥ ṣaḍatīsārāḥ ṣaḍudāvartāḥ pañca gulmāḥ pañca plīhadoṣāḥ pañca kāsāḥ pañca śvāsāḥ pañca hikkāḥ pañca tṛṣṇāḥ pañca chardayaḥ pañca bhaktasyānaśanasthānāni pañca śirorogāḥ pañca hṛdrogāḥ pañca pāṇḍurogāḥ pañconmādāḥ catvāro 'pasmārāḥ catvāro 'kṣirogāḥ catvāraḥ karṇarogāḥ catvāraḥ pratiśyāyāḥ catvāro mukharogāḥ catvāro grahaṇīdoṣāḥ catvāro madāḥ catvāro mūrcchāyāḥ catvāraḥ śoṣāḥ catvāri klaibyāni trayaḥ śophāḥ trīṇi kilāsāni trividhaṃ lohitapittaṃ dvau jvarau dvau vraṇau dvāvāyāmau dve gṛdhrasyau dve kāmale dvividham āmaṃ dvividhaṃ vātaraktaṃ dvividhānyarśāṃsi eka ūrustambhaḥ ekaḥ saṃnyāsaḥ eko mahāgadaḥ viṃśatiḥ krimijātayaḥ viṃśatiḥ pramehāḥ viṃśatiryonivyāpadaḥ ityaṣṭacatvāriṃśadrogādhikaraṇānyasmin saṃgrahe samuddiṣṭāni //
Ca, Sū., 19, 4.5 pañca gulmā iti vātapittakaphasannipātaśoṇitajāḥ pañca plīhadoṣā iti gulmairvyākhyātāḥ pañca kāsā iti vātapittakaphakṣatakṣayajāḥ pañca śvāsā iti mahordhvacchinnatamakakṣudrāḥ pañca hikkā iti mahatī gambhīrā vyapetā kṣudrānnajā ca pañca tṛṣṇā iti vātapittāmakṣayopasargātmikāḥ pañca chardaya iti dviṣṭārthasaṃyogajā vātapittakaphasannipātodrekotthāśca pañca bhaktasyānaśanasthānānīti vātapittakaphasannipātadveṣāḥ pañca śirorogā iti pūrvoddeśamabhisamasya vātapittakaphasannipātakrimijāḥ pañca hṛdrogā iti śirorogairvyākhyātāḥ pañca pāṇḍurogā iti vātapittakaphasannipātamṛdbhakṣaṇajāḥ pañconmādā iti vātapittakaphasannipātāgantunimittāḥ /
Ca, Sū., 23, 28.1 śrotradaurbalyamunmādaḥ pralāpo hṛdayavyathā /
Ca, Sū., 26, 102.1 ṣāṇḍhyāndhyavīsarpadakodarāṇāṃ visphoṭakonmādabhagaṃdarāṇām /
Ca, Nid., 7, 1.1 athāta unmādanidānaṃ vyākhyāsyāmaḥ //
Ca, Nid., 7, 3.1 iha khalu pañconmādā bhavanti tadyathā vātapittakaphasannipātāgantunimittāḥ //
Ca, Nid., 7, 4.1 tatra doṣanimittāś catvāraḥ puruṣāṇām evaṃvidhānāṃ kṣipram abhinirvartante tadyathā bhīrūṇām upakliṣṭasattvānām utsannadoṣāṇāṃ samalavikṛtopahitāny anucitāny āhārajātāni vaiṣamyayuktenopayogavidhinopayuñjānānāṃ tantraprayogam api viṣamam ācaratām anyāś ca śarīraceṣṭā viṣamāḥ samācaratām atyupakṣīṇadehānāṃ vyādhivegasamudbhramitānām upahatamanasāṃ vā kāmakrodhalobhaharṣabhayamohāyāsaśokacintodvegādibhir bhūyo 'bhighātābhyāhatānāṃ vā manasy upahate buddhau ca pracalitāyām abhyudīrṇā doṣāḥ prakupitā hṛdayam upasṛtya manovahāni srotāṃsy āvṛtya janayanty unmādam //
Ca, Nid., 7, 5.1 unmādaṃ punar manobuddhisaṃjñājñānasmṛtibhaktiśīlaceṣṭācāravibhramaṃ vidyāt //
Ca, Nid., 7, 7.1 tato 'nantaram evam unmādābhinirvṛttir eva /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.2 tatredam unmādaviśeṣavijñānaṃ bhavati tadyathā parisaraṇam ajasram akṣibhruvauṣṭhāṃsahanvagrahastapādāṅgavikṣepaṇam akasmāt satatam aniyatānāṃ ca girām utsargaḥ phenāgamanam āsyāt abhīkṣṇaṃ smitahasitanṛtyagītavāditrasaṃprayogāś cāsthāne vīṇāvaṃśaśaṅkhaśamyātālaśabdānukaraṇam asāmnā yānam ayānaiḥ alaṅkaraṇam analaṅkārikair dravyaiḥ lobhaś cābhyavahāryeṣv alabdheṣu labdheṣu cāvamānas tīvramātsaryaṃ ca kārśyaṃ pāruṣyam utpiṇḍitāruṇākṣatā vātopaśayaviparyāsād anupaśayatā ca iti vātonmādaliṅgāni bhavanti /
Ca, Nid., 7, 7.4 sthānam ekadeśe tūṣṇīṃbhāvaḥ alpaśaś caṅkramaṇaṃ lālāśiṅghāṇakasravaṇam anannābhilāṣaḥ rahaskāmatā bībhatsatvaṃ śaucadveṣaḥ svapnanityatā śvayathur ānane śuklastimitamalopadigdhākṣatvaṃ śleṣmopaśayaviparyāsād anupaśayatā ca iti śleṣmonmādaliṅgāni bhavanti /
Ca, Nid., 7, 9.2 unmādān doṣajān sādhyān sādhayed bhiṣaguttamaḥ /
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 7, 10.1 yas tu doṣanimittebhya unmādebhyaḥ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣasamanvito bhavaty unmādas tam āgantukam ācakṣate /
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 11.1 devādiprakopanimittenāgantukonmādena puraskṛtasyemāni pūrvarūpāṇi bhavanti tadyathā devagobrāhmaṇatapasvināṃ hiṃsārucitvaṃ kopanatvaṃ nṛśaṃsābhiprāyatā aratiḥ ojovarṇacchāyābalavapuṣām upataptiḥ svapne ca devādibhir abhibhartsanaṃ pravartanaṃ ceti tato 'nantaram unmādābhinirvṛttiḥ //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 12.1 tatrāyam unmādakarāṇāṃ bhūtānām unmādayiṣyatām ārambhaviśeṣo bhavati tad yathā avalokayanto devā janayanty unmādaṃ guruvṛddhasiddhamaharṣayo 'bhiśapantaḥ pitaro darśayantaḥ spṛśanto gandharvāḥ samāviśanto yakṣāḥ rākṣasās tv ātmagandham āghrāpayantaḥ piśācāḥ punar āruhya vāhayantaḥ //
Ca, Nid., 7, 13.1 tasyemāni rūpāṇi bhavanti tad yathā atyātmabalavīryapauruṣaparākramagrahaṇadhāraṇasmaraṇajñānavacanavijñānāni aniyataś conmādakālaḥ //
Ca, Nid., 7, 15.1 trividhaṃ tu khalūnmādakarāṇāṃ bhūtānām unmādane prayojanaṃ bhavati tad yathā hiṃsā ratiḥ abhyarcanaṃ ceti /
Ca, Nid., 7, 17.0 evamete pañconmādā vyākhyātā bhavanti //
Ca, Nid., 7, 24.3 unmādānāṃ nidāne'smin kriyāsūtraṃ ca bhāṣitam //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Indr., 5, 18.2 aratirbalahāniśca mṛtyurunmādapūrvakaḥ //
Ca, Indr., 5, 19.2 vidyāddhīro mumūrṣuṃ tamunmādenātipātinā //
Ca, Indr., 5, 20.2 mūrcchāpipāsābahulaṃ hantyunmādaḥ śarīriṇam //
Ca, Indr., 5, 21.2 sa prāpya bhṛśamunmādaṃ yāti lokamataḥ param //
Ca, Cik., 5, 109.2 śvitraṃ plīhānamunmādaṃ ghṛtametadvyapohati //
Lalitavistara
LalVis, 6, 46.2 tatkasmāt yatsahaśravaṇādeva jāmbudvīpakā manuṣyā unmādamāpatsyanta iti //
LalVis, 6, 61.13 ye ca kecinnānārogaspṛṣṭāḥ sattvā bhavanti sma vātapittaśleṣmasaṃnipātajai rogaiḥ pīḍyante sma cakṣurogeṇa vā śrotrarogeṇa vā ghrāṇarogeṇa vā jihvārogeṇa vā oṣṭharogeṇa vā dantarogeṇa kaṇṭharogeṇa vā galagaṇḍarogeṇa vā uragaṇḍakuṣṭhakilāsaśoṣonmādāpasmārajvaragalagaṇḍapiṭakavisarpavicarcikādyai rogaiḥ sampīḍyante sma teṣāṃ bodhisattvamātā dakṣiṇapāṇiṃ mūrdhni pratiṣṭhāpayati sma /
Mahābhārata
MBh, 1, 212, 1.271 rāgonmādapralāpī syād arjuno jayatāṃ varaḥ /
MBh, 3, 149, 44.2 na mantrayeta guhyāni yeṣu conmādalakṣaṇam //
MBh, 5, 50, 5.2 anarmahāsī sonmādastiryakprekṣī mahāsvanaḥ //
MBh, 5, 70, 26.1 unmādam eke puṣyanti yāntyanye dviṣatāṃ vaśam /
MBh, 9, 44, 47.1 unmādaṃ puṣpadantaṃ ca śaṅkukarṇaṃ tathaiva ca /
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 12, 14, 32.2 tavonmādena rājendra sonmādāḥ sarvapāṇḍavāḥ //
MBh, 13, 17, 68.1 unmādo madanākāro 'rthārthakararomaśaḥ /
MBh, 13, 60, 20.2 sa saṃhatya nihantavyaḥ śveva sonmāda āturaḥ //
MBh, 14, 68, 1.2 saivaṃ vilapya karuṇaṃ sonmādeva tapasvinī /
Rāmāyaṇa
Rām, Ay, 85, 42.1 yābhir gṛhītaḥ puruṣaḥ sonmāda iva lakṣyate /
Rām, Ki, 1, 21.2 āhvayanta ivānyonyaṃ kāmonmādakarā mama //
Rām, Su, 1, 64.2 sa sa tasyāṅgavegena sonmāda iva lakṣyate //
Rām, Su, 32, 22.2 unmādajo vikāro vā syād iyaṃ mṛgatṛṣṇikā //
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Rām, Su, 32, 23.1 atha vā nāyam unmādo moho 'pyunmādalakṣmaṇaḥ /
Saundarānanda
SaundĀ, 5, 29.2 śokena conmādamupeyivāṃso rājarṣayo 'nye 'pyavaśā viceluḥ //
SaundĀ, 7, 38.2 tathorvaśīmapsarasaṃ vicintya rājarṣirunmādam agacchad aiḍaḥ //
Agnipurāṇa
AgniPur, 12, 53.2 dvividasya kaperbhettā kauravonmādanāśanaḥ //
Amarakośa
AKośa, 1, 231.1 śucau tu carite śīlamunmādaścittavibhramaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 46.1 unmāde 'tha smṛtibhraṃśe dvau dvau vartmasu saṃdhiṣu /
AHS, Sū., 5, 38.2 vātapittaviṣonmādaśoṣālakṣmījvarāpaham //
AHS, Sū., 18, 2.2 kuṣṭhamehāpacīgranthiślīpadonmādakāsinaḥ //
AHS, Sū., 27, 12.1 uro'pāṅgalalāṭasthā unmāde 'pasmṛtau punaḥ /
AHS, Śār., 2, 52.1 jvaragulmagrahonmādamūtrāghātāntravṛddhijit /
AHS, Śār., 4, 36.1 bhramonmādamanonāśais teṣu viddheṣu naśyati /
AHS, Śār., 6, 45.2 unmādena jale majjed yo nṛtyan rākṣasaiḥ saha //
AHS, Nidānasthāna, 6, 9.2 sonmādamadamūrchāyāḥ sāpasmārāpatānakāḥ //
AHS, Cikitsitasthāna, 12, 24.2 kuṣṭhonmādāvapasmāraṃ dhānvantaram idaṃ ghṛtam //
AHS, Cikitsitasthāna, 14, 21.1 apasmāragadonmādamūtrāghātānilāmayān /
AHS, Cikitsitasthāna, 14, 58.2 śvitraṃ plīhānam unmādaṃ hantyetan nīlinīghṛtam //
AHS, Cikitsitasthāna, 14, 106.2 apasmāragaronmādayoniśukrāmayāśmarīḥ //
AHS, Cikitsitasthāna, 15, 31.1 hantyetat kuṣṭham unmādam apasmāraṃ ca pānataḥ /
AHS, Cikitsitasthāna, 19, 6.1 visphoṭavidradhīgulmaśophonmādamadān api /
AHS, Cikitsitasthāna, 21, 69.2 kampākṣepastambhaśoṣādiyuktān gulmonmādau pīnasaṃ yonirogān //
AHS, Cikitsitasthāna, 21, 73.1 vātakuṇḍalikonmādagulmavardhmādikāñ jayet /
AHS, Kalpasiddhisthāna, 4, 42.2 hanyād asṛgdaronmādaśophakāsāśmakuṇḍalān //
AHS, Utt., 1, 43.1 āyuṣyaṃ pāpmarakṣoghnaṃ bhūtonmādanibarhaṇam /
AHS, Utt., 2, 56.2 balyaṃ jvarakṣayonmādaśvāsāpasmāravātanut //
AHS, Utt., 5, 8.1 prayogo 'yaṃ grahonmādān sāpasmārāñchamaṃ nayet /
AHS, Utt., 5, 13.1 kṛtyālakṣmīviṣonmādajvarāpasmārapāpma ca /
AHS, Utt., 5, 17.1 duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān /
AHS, Utt., 5, 18.3 skandonmādapiśācarākṣasasurāveśajvaraghnaṃ param //
AHS, Utt., 5, 20.4 vidhivinihitam āśu sarvaiḥ kramair yojitaṃ hanti sarvagrahonmādakuṣṭhajvarāṃs tan mahābhūtarāvaṃ smṛtam //
AHS, Utt., 5, 51.1 tathonmādān apasmārān anyaṃ vā cittaviplavam /
AHS, Utt., 6, 1.3 unmādāḥ ṣaṭ pṛthagdoṣanicayādhiviṣodbhavāḥ /
AHS, Utt., 6, 1.4 unmādo nāma manaso doṣairunmārgagair madaḥ //
AHS, Utt., 6, 5.2 unmādaṃ kurvate tena dhīvijñānasmṛtibhramāt //
AHS, Utt., 6, 13.2 unmādo balavān rātrau bhuktamātre ca jāyate //
AHS, Utt., 6, 14.2 unmādaṃ dāruṇaṃ vidyāt taṃ bhiṣak parivarjayet //
AHS, Utt., 6, 18.1 athānilaja unmāde snehapānaṃ prayojayet /
AHS, Utt., 6, 23.1 siddhaṃ samūtram unmādabhūtāpasmāranut param /
AHS, Utt., 6, 25.2 unmādakuṣṭhāpasmāraharaṃ vandhyāsutapradam //
AHS, Utt., 6, 29.1 prasthaṃ bhūtagrahonmādakāsāpasmārapāpmasu /
AHS, Utt., 6, 37.1 siddhaṃ cāturthikonmādagrahāpasmāranāśanam /
AHS, Utt., 6, 40.2 vartir nasyāñjanālepadhūpairunmādasūdanī //
AHS, Utt., 6, 56.1 yadyunmāde tataḥ kuryād bhūtanirdiṣṭam auṣadham /
AHS, Utt., 6, 59.2 nijāgantubhirunmādaiḥ sattvavān na sa yujyate //
AHS, Utt., 6, 60.2 dhātūnāṃ prakṛtisthatvaṃ vigatonmādalakṣaṇam //
AHS, Utt., 7, 2.1 unmādavat prakupitaiścittadehagatair malaiḥ /
AHS, Utt., 7, 19.1 apasmārajvaronmādakāmalāntakaraṃ pibet /
AHS, Utt., 7, 25.1 purāṇaṃ medhyam unmādālakṣmyapasmārapāpmajit /
AHS, Utt., 34, 40.2 apasmārārditāyāmamadonmādāṃśca nāśayet //
AHS, Utt., 35, 7.1 śophapāṇḍūdaronmādadurnāmādīn karoti vā /
AHS, Utt., 39, 53.1 viśeṣataḥ kuṣṭhakilāsagulmaviṣajvaronmādagarodarāṇi /
AHS, Utt., 40, 51.1 unmādaṃ ghṛtam anavaṃ śokaṃ madyaṃ vyapasmṛtiṃ brāhmī /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 597.2 pravṛddhapramadonmādā campā taṃ sārtham āvṛṇot //
BKŚS, 21, 140.1 ādiṣṭaṃ yat parivrājā tat tayonmādamattayā /
Daśakumāracarita
DKCar, 2, 2, 82.1 ahameva kilāmuṣyāḥ smaronmādaheturāsam //
DKCar, 2, 2, 275.1 śīlaṃ hi madonmādayoramārgeṇāpyucitakarmasveva pravartanam //
Divyāvadāna
Divyāv, 8, 186.0 sacedevaṃ vidhiṃ vā nānutiṣṭhati auṣadhīṃ vā na labhate labdhvā vā na gṛhṇāti sa ṣaṇmāsān muhyati unmādamapi prāpnoti ucchritya vā kālaṃ karoti //
Kāmasūtra
KāSū, 5, 1, 5.1 cakṣuḥprītir manaḥsaṅgaḥ saṃkalpotpattir nidrācchedastanutā viṣayebhyo vyāvṛttir lajjāpraṇāśa unmādo mūrchā maraṇam iti teṣāṃ liṅgāni //
KāSū, 5, 4, 3.3 śṛṇu vicitram idaṃ subhage tvāṃ kila dṛṣṭvāmutrāsāv itthaṃ gotraputro nāyakaścittonmādam anubhavati /
KāSū, 7, 2, 42.0 dhattūraphalayukto 'bhyavahāra unmādakaraḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 458.2 netraruggalarogaś ca tathonmādaḥ prajāyate /
KātySmṛ, 1, 863.2 meḍhraś conmādaśukrābhyāṃ hīnaḥ klībaḥ sa ucyate //
Matsyapurāṇa
MPur, 24, 19.1 kāmo'pyāha tavonmādo bhavitā gandhamādane /
MPur, 154, 360.1 yathonmādādijuṣṭasya matireva hi sā bhavet /
Nāṭyaśāstra
NāṭŚ, 6, 20.2 matirvyādhistathonmādastathā maraṇameva ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 30.3 unmādaḥ kauṇyaṃ kuṣṭhitvaṃ klaibyaṃ gudāvartapaṅgutā //
PABh zu PāśupSūtra, 3, 6, 5.0 tatra sukhalakṣaṇāḥ unmādaḥ madaḥ mohaḥ nidrā ālasyaṃ koṇatā aliṅgaḥ nityamasadvāditvaṃ bahubhojanamityevamādyāḥ //
PABh zu PāśupSūtra, 4, 6, 2.2 pañconmādāḥ samākhyātā vātapittakaphātmakāḥ /
Suśrutasaṃhitā
Su, Sū., 1, 8.4 kāyacikitsā nāma sarvāṅgasaṃśritānāṃ vyādhīnāṃ jvararaktapittaśoṣonmādāpasmārakuṣṭhamehātisārādīnām upaśamanārtham /
Su, Sū., 29, 68.2 unmāde rākṣasaiḥ pretair apasmāre pravartanam //
Su, Sū., 33, 25.2 jāgariṣṇur asaṃdehamunmādena vinaśyati //
Su, Sū., 45, 49.1 tatra sarvam eva kṣīraṃ prāṇināmapratiṣiddhaṃ jātisātmyāt vātapittaśoṇitamānaseṣvapi vikāreṣvaviruddhaṃ jīrṇajvarakāsaśvāsaśoṣakṣayagulmonmādodaramūrchābhramamadadāhapipāsāhṛdbastidoṣapāṇḍurogagrahaṇīdoṣārśaḥśūlodāvartātisārapravāhikāyonirogagarbhāsrāvaraktapittaśramaklamaharaṃ pāpmāpahaṃ balyaṃ vṛṣyaṃ vājīkaraṇaṃ rasāyanaṃ medhyaṃ saṃdhānam āsthāpanaṃ vayaḥsthāpanam āyuṣyaṃ jīvanaṃ bṛṃhaṇaṃ vamanavirecanāsthāpanaṃ tulyaguṇatvāccaujaso vardhanaṃ bālavṛddhakṣatakṣīṇānāṃ kṣudvyavāyavyāyāmakarśitānāṃ ca pathyatamam //
Su, Sū., 45, 96.1 ghṛtaṃ tu madhuraṃ saumyaṃ mṛduśītavīryam alpābhiṣyandi snehanam udāvartonmādāpasmāraśūlajvarānāhavātapittapraśamanam agnidīpanaṃ smṛtimatimedhākāntisvaralāvaṇyasaukumāryaujastejobalakaram āyuṣyaṃ vṛṣyaṃ medhyaṃ vayaḥsthāpanaṃ guru cakṣuṣyaṃ śleṣmābhivardhanaṃ pāpmālakṣmīpraśamanaṃ viṣaharaṃ rakṣoghnaṃ ca //
Su, Sū., 45, 107.1 sarpiḥ purāṇaṃ saraṃ kaṭuvipākaṃ tridoṣāpahaṃ mūrcchāmadonmādodarajvaragaraśoṣāpasmārayoniśrotrākṣiśiraḥśūlaghnaṃ dīpanaṃ bastinasyākṣipūraṇeṣūpadiśyate //
Su, Sū., 45, 108.3 mūrcchākuṣṭhaviṣonmādagrahāpasmāranāśanam //
Su, Sū., 45, 228.1 śophakuṣṭhodaronmādamārutakrimināśanam /
Su, Śār., 6, 27.1 ata ūrdhvam ūrdhvajatrugatāni vyākhyāsyāmastatra kaṇṭhanāḍīmubhayataścatasro dhamanyo dve nīle dve ca manye vyatyāsena tatra mūkatā svaravaikṛtam arasagrāhitā ca grīvāyām ubhayataścatasraḥ sirā mātṛkās tatra sadyomaraṇaṃ śirogrīvayoḥ saṃdhāne kṛkāṭike tatra calamūrdhatā karṇapṛṣṭhato 'dhaḥsaṃśrite vidhure tatra bādhiryaṃ ghrāṇamārgamubhayataḥ srotomārgapratibaddhe abhyantarataḥ phaṇe tatra gandhājñānaṃ bhrūpucchāntayor adho 'kṣṇor bāhyato 'pāṅgau tatrāndhyaṃ dṛṣṭyupaghāto vā bhruvor upari nimnayor āvartau tatrāpyāndhyaṃ dṛṣṭyupaghāto vā bhruvoḥ pucchāntayor upari karṇalalāṭayor madhye śaṅkhau tatra sadyomaraṇaṃ śaṅkhayor upari keśānta utkṣepau tatra saśalyo jīvati pākāt patitaśalyo vā noddhṛtaśalyo bhruvor madhye sthapanī tatrotkṣepavat pañca sandhayaḥ śirasi vibhaktāḥ sīmantā nāma tatronmādabhayacittanāśair maraṇaṃ ghrāṇaśrotrākṣijihvāsaṃtarpaṇīnāṃ sirāṇāṃ madhye sirāsannipātaḥ śṛṅgāṭakāni tāni catvāri marmāṇi tatrāpi sadyomaraṇaṃ mastakābhyantarata upariṣṭāt sirāsaṃdhisannipāto romāvarto 'dhipatiḥ tatrāpi sadya eva /
Su, Śār., 8, 17.0 tatra pādadāhapādaharṣāvabāhukacippavisarpavātaśoṇitavātakaṇṭakavicarcikāpādadārīprabhṛtiṣu kṣipramarmaṇa upariṣṭād dvyaṅgule vrīhimukhena sirāṃ vidhyet ślīpade taccikitsite yathā vakṣyate kroṣṭukaśiraḥkhañjapaṅgulavātavedanāsu jaṅghāyāṃ gulphasyopari caturaṅgule apacyāmindrabasteradhastād dvyaṅgule jānusandheruparyadho vā caturaṅgule gṛdhrasyām ūrumūlasaṃśritāṃ galagaṇḍe etenetarasakthi bāhū ca vyākhyātau viśeṣatastu vāmabāhau kūrparasandherabhyantarato bāhumadhye plīhni kaniṣṭhikānāmikayor madhye vā evaṃ dakṣiṇabāhau yakṛddālye etām eva ca kāsaśvāsayor apyādiśanti gṛdhrasyām iva viśvācyāṃ śroṇiṃ prati samantād dvyaṅgule pravāhikāyāṃ śūlinyāṃ parivartikopadaṃśaśūkadoṣaśukravyāpatsu meḍhramadhye vāmapārśve kakṣāstanayor antare 'ntarvidradhau pārśvaśūle ca bāhuśoṣāvabāhukayor apyeke vadantyaṃsayor antare trikasandhimadhyagatāṃ tṛtīyake adhaḥskandhasandhigatām anyatarapārśvasaṃsthitāṃ caturthake hanusandhimadhyagatām apasmāre śaṅkhakeśāntasandhigatāmuro'pāṅgalalāṭeṣu conmāde jihvārogeṣvadhojihvāyāṃ dantavyādhiṣu ca tāluni tālavyeṣu karṇayor upari samantāt karṇaśūle tadrogeṣu ca gandhāgrahaṇe nāsārogeṣu ca nāsāgre timirākṣipākaprabhṛtiṣv akṣyāmayeṣūpanāsike lālāṭyām apāṅgyāṃ vā etā eva ca śirorogādhimanthaprabhṛtiṣu rogeṣviti //
Su, Cik., 9, 8.1 saptaparṇāragvadhātiviṣekṣurapāṭhākaṭurohiṇyamṛtātriphalāpaṭolapicumardaparpaṭakadurālabhātrāyamāṇāmustācandanapadmakaharidropakulyāviśālāmūrvāśatāvarīsārivendrayavāṭarūṣakaṣaḍgranthāmadhukabhūnimbagṛṣṭikā iti samabhāgāḥ kalkaḥ syāt kalkāccaturguṇaṃ sarpiḥ prakṣipya taddviguṇo dhātrīphalarasastaccaturguṇā āpastadaikadhyaṃ samāloḍya vipacet etanmahātiktakaṃ nāma sarpiḥ kuṣṭhaviṣamajvararaktapittahṛdrogonmādāpasmāragulmapiḍakāsṛgdaragalagaṇḍagaṇḍamālāślīpadapāṇḍurogavisarpārśaḥṣāṇḍhyakaṇḍūpāmādīñchamayediti //
Su, Cik., 10, 11.1 ata ūrdhvamayaskṛtīrvakṣyāmaḥ tīkṣṇalohapatrāṇi tanūni lavaṇavargapradigdhāni gomayāgniprataptāni triphalāsālasārādikaṣāyeṇa nirvāpayet ṣoḍaśavārān tataḥ khadirāṅgārataptānyupaśāntatāpāni sūkṣmacūrṇāni kārayed ghanatāntavaparisrāvitāni tato yathābalaṃ mātrāṃ sarpirmadhubhyāṃ saṃsṛjyopayuñjīta jīrṇe yathāvyādhyanamlamalavaṇamāhāraṃ kurvīta evaṃ tulām upayujya kuṣṭhamehamedaḥśvayathupāṇḍurogonmādāpasmārān apahatya varṣaśataṃ jīvati tulāyāṃ tulāyāṃ varṣaśatamutkarṣa etena sarvalauheṣvayaskṛtayo vyākhyātāḥ //
Su, Cik., 13, 14.2 mehaṃ kuṣṭhamapasmāramunmādaṃ ślīpadaṃ garam //
Su, Cik., 14, 10.2 tadyathā eraṇḍatailam aharaharmāsaṃ dvau vā kevalaṃ mūtrayuktaṃ kṣīrayuktaṃ vā sevetodakavarjī māhiṣaṃ vā mūtraṃ kṣīreṇa nirāhāraḥ saptarātram uṣṭrīkṣīrāhāro vānnavārivarjī pakṣaṃ pippalīṃ vā māsaṃ pūrvoktena vidhānenāseveta saindhavājamodāyuktaṃ vā nikumbhatailam ārdraśṛṅgaverarasapātraśatasiddhaṃ vā vātaśūle 'vacāryaṃ śṛṅgaverarasavipakvaṃ kṣīramāseveta cavyaśṛṅgaverakalkaṃ vā payasā saraladevadārucitrakam eva vā muraṅgīśālaparṇīśyāmāpunarnavākalkaṃ vā jyotiṣkaphalatailaṃ vā kṣīreṇa svarjikāhiṅgumiśraṃ pibet guḍadvitīyāṃ vā harītakīṃ bhakṣayet snuhīkṣīrabhāvitānāṃ vā pippalīnāṃ sahasraṃ kālena pathyākṛṣṇācūrṇaṃ vā snuhīkṣīrabhāvitamutkārikāṃ pakvāṃ dāpayet harītakīcūrṇaṃ prasthamāḍhake ghṛtasyāvāpyāṅgāreṣvabhivilāpya khajenābhimathyānuguptaṃ kṛtvārdhamāsaṃ yavapalle vāsayet tataścoddhṛtya parisrāvya harītakīkvāthāmladadhīnyāvāpya vipacet tadyathāyogaṃ māsamardhamāsaṃ vā pāyayet gavye payasi mahāvṛkṣakṣīramāvāpya vipacet vipakvaṃ cāvatārya śītībhūtaṃ manthānenābhimathya navanītamādāya bhūyo mahāvṛkṣakṣīreṇaiva vipacet tadyathāyogaṃ māsaṃ māsārdhaṃ vā pāyayet cavyacitrakadantyativiṣākuṣṭhasārivātriphalājamodaharidrāśaṅkhinītrivṛttrikaṭukānām ardhakārṣikā bhāgā rājavṛkṣaphalamajjñāmaṣṭau karṣāḥ mahāvṛkṣakṣīrapale dve gavāṃ kṣīramūtrayor aṣṭāvaṣṭau palāni etat sarvaṃ ghṛtaprasthe samāvāpya vipacet tadyathāyogaṃ māsam ardhamāsaṃ vā pāyayet etāni tilvakaghṛtacaturthāni sarpīṃṣy udaragulmavidradhyaṣṭhīlānāhakuṣṭhonmādāpasmāreṣūpayojyāni virecanārthaṃ mūtrāsavāriṣṭasurāścābhīkṣṇaṃ mahāvṛkṣakṣīrasaṃbhṛtāḥ seveta virecanadravyakaṣāyaṃ vā śṛṅgaveradevadārupragāḍham //
Su, Cik., 28, 6.1 brāhmīsvarasaprasthadvaye ghṛtaprasthaṃ viḍaṅgataṇḍulānāṃ kuḍavaṃ dve dve pale vacāmṛtayor dvādaśa harītakyāmalakavibhītakāni ślakṣṇapiṣṭāny āvāpyaikadhyaṃ sādhayitvā svanuguptaṃ nidadhyāt tataḥ pūrvavidhānena mātrāṃ yathābalam upayuñjīta jīrṇe payaḥ sarpirodana ityāhāraḥ pūrvavaccātra parīhāra etenordhvam adhas tiryak kṛmayo niṣkrāmanti alakṣmīr apakrāmati puṣkaravarṇaḥ sthiravayāḥ śrutanigādī trivarṣaśatāyur bhavati etadeva kuṣṭhaviṣamajvarāpasmāronmādaviṣabhūtagraheṣv anyeṣu ca mahāvyādhiṣu saṃśodhanamādiśanti //
Su, Cik., 31, 23.1 vātapittādhikasyoṣṇe tṛṇamūrcchonmādakārakaḥ /
Su, Cik., 31, 30.1 sā tu kuṣṭhaviṣonmādagrahāpasmāranāśinī /
Su, Cik., 33, 18.1 vāmyāstu viṣaśoṣastanyadoṣamandāgnyunmādāpasmāraślīpadārbudavidārikāmedomehagarajvarārucyapacyāmātīsārahṛdrogacittavibhramavisarpavidradhyajīrṇamukhaprasekahṛllāsaśvāsakāsapīnasapūtīnāsakaṇṭhauṣṭhavaktrapākakarṇasrāvādhijihvopajihvikāgalaśuṇḍikādhaḥśoṇitapittinaḥ kaphasthānajeṣu vikāreṣvanye ca kaphavyādhiparītā iti //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Cik., 38, 76.2 raktapittakaphonmādapramehādhmānahṛdgrahān //
Su, Ka., 2, 32.1 unmādam anyajjanayet tathānyadānāham anyat kṣapayecca śukram /
Su, Ka., 2, 54.1 unmāde vepathau caiva ye cānye syurupadravāḥ /
Su, Utt., 39, 36.1 paktiścireṇa doṣāṇāmunmādaḥ śyāvadantatā /
Su, Utt., 39, 232.1 jīrṇajvaraśvāsakāsagulmonmādagarāpaham /
Su, Utt., 42, 33.1 siddhaṃ gulmagrahaṇyarśaḥśvāsonmādakṣayajvarān /
Su, Utt., 61, 22.1 tasya kāryo vidhiḥ sarvo ya unmādeṣu vakṣyate /
Su, Utt., 61, 33.2 sarvabhūtagrahonmādānapasmārāṃśca nāśayet //
Su, Utt., 61, 37.2 cāturthakakṣayaśvāsānunmādāṃśca niyacchati //
Su, Utt., 62, 3.2 mānaso 'yamato vyādhirunmāda iti kīrtitaḥ //
Su, Utt., 62, 7.2 yasya syādacireṇaiva unmādaṃ so 'dhigacchati //
Su, Utt., 62, 14.1 snigdhaṃ svinnaṃ tu manujamunmādārtaṃ viśodhayet /
Su, Utt., 62, 24.2 gulmakāsajvaraśvāsakṣayonmādanivāraṇam //
Su, Utt., 62, 34.2 unmādeṣu ca sarveṣu kuryāccittaprasādanam /
Su, Utt., 62, 35.1 śokaśalyaṃ vyapanayedunmāde pañcame bhiṣak /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 49.2, 1.2 tatraikādaśendriyavadhā bādhiryam andhatā prasuptir upajihvikā ghrāṇapāko mūkatā kuṇitvaṃ khāñjyaṃ gudāvartaḥ klaibyam unmāda iti /
Śatakatraya
ŚTr, 2, 43.1 smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī /
Ṛtusaṃhāra
ṚtuS, Tṛtīyaḥ sargaḥ, 1.1 kāśāṃśukā vikacapadmamanojñavaktrā sonmādahaṃsaravanūpuranādaramyā /
ṚtuS, Tṛtīyaḥ sargaḥ, 11.1 sonmādahaṃsamithunair upaśobhitāni svacchapraphullakamalotpalabhūṣitāni /
ṚtuS, Caturthaḥ sargaḥ, 9.1 praphullanīlotpalaśobhitāni sonmādakādambavibhūṣitāni /
Abhidhānacintāmaṇi
AbhCint, 2, 232.1 prayāsāyāsavyāyāmā unmādaścittaviplavaḥ /
Bhāgavatapurāṇa
BhāgPur, 2, 1, 31.2 hāso janonmādakarī ca māyā durantasargo yadapāṅgamokṣaḥ //
BhāgPur, 2, 10, 39.1 kūṣmāṇḍonmādavetālān yātudhānān grahān api /
BhāgPur, 3, 20, 41.3 yenocchiṣṭān dharṣayanti tam unmādaṃ pracakṣate //
BhāgPur, 4, 2, 16.1 tasmā unmādanāthāya naṣṭaśaucāya durhṛde /
Bhāratamañjarī
BhāMañj, 1, 895.2 aho nu madanonmādānmohādvāpi pragalbhase //
Dhanvantarinighaṇṭu
DhanvNigh, Candanādivarga, 147.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
Garuḍapurāṇa
GarPur, 1, 5, 9.1 tasyāṃ vai janayāmāsa balonmādau hariḥ svayam /
GarPur, 1, 65, 78.1 asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
GarPur, 1, 111, 27.2 sa gṛhṇāti viṣonmādaṃ kṛṣṇasarpavisarjitam //
GarPur, 1, 155, 9.2 sonmādabhramamūrchāyāṃ sāpasmāraḥ patatyadhaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.1 kṛtvā tasmin bahumatim asau bhūyasīm āñjaneyād gāḍhonmādaḥ praṇayapadavīṃ prāpa vārtānabhijñe /
Kathāsaritsāgara
KSS, 3, 1, 44.1 dadarśa cāntaḥ kanyāṃ tāṃ hṛdayonmādakāriṇīm /
KSS, 3, 1, 74.2 prayuktāmiva kāmena jātonmāda ivābhavat //
KSS, 3, 4, 250.2 pāṭayannijavastrāṇi kṛtonmādo vidūṣakaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 127.3 hanti dūṣīviṣaplīhakuṣṭhonmādāśmapāṇḍutāḥ //
MPālNigh, 2, 37.2 apasmārakaphonmādabhūtaśūlānilāñjayet //
MPālNigh, 4, 4.1 kāntipradaṃ viṣonmādatridoṣajvaraśoṣajit /
MPālNigh, 4, 43.3 hanti śvāsakṣayonmādaraktaśophakaphakrimīn //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 8.3 unmādakauṣṭhyakauṇyāni klaibyodāvartapaṅgutāḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Utt., 1, 8.1, 10.0 unmādādayaḥ //
NiSaṃ zu Su, Sū., 24, 9.2, 11.0 pañcamahābhūtaśarīrakṣetravit mūkaminminavāmanaprabhṛtayo bhūtanimittatvādunmādādīnāṃ adhikāsthīnītyarthaḥ //
NiSaṃ zu Su, Utt., 1, 8.1, 11.0 gacchatīti ādiśabdāt nirāmapittaduṣṭaṃ pāṭhaṃ tarhi bāhyanimittatvādunmādādīnām dhanvantariḥ śyāvaṃ ityantaṃ stanyārtavādayaḥ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ ityantaṃ bāhyanimittatvādunmādādīnām stanyārtavādayaḥ bāhyanimittatvādunmādādīnām paṭhati sambandho tam āgantukatvam //
NiSaṃ zu Su, Śār., 3, 4.1, 12.0 cāpasmāronmādā liṅgaśarīreṇetyarthaḥ //
Rasamañjarī
RMañj, 5, 17.1 kṣayonmādagadārtānāṃ śamanaṃ paramucyate /
RMañj, 6, 35.2 ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā //
Rasaprakāśasudhākara
RPSudh, 5, 28.1 bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ /
RPSudh, 7, 10.2 dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle //
RPSudh, 7, 13.2 bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca //
Rasaratnasamuccaya
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RRS, 12, 5.2 sūtikābālarogāṇām unmāde 'pasmṛtāv api //
RRS, 12, 144.2 unmādaṃ ca dhanurvātam amṛtākvāthayogataḥ /
RRS, 13, 92.1 dhattūrabījasaṃyogānmehonmādavināśinī /
Rasendracintāmaṇi
RCint, 7, 11.0 etāni saktukādyāni vātādau raktamelanenonmādasannipātādau ca prayojyāni //
RCint, 8, 275.1 apasmāraṃ mahonmādaṃ sarvārśāṃsi tvagāmayān /
Rasendracūḍāmaṇi
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RCūM, 15, 25.2 unmādaṃ ca mahāśūlaṃ kramātkurvanti kañcukāḥ //
Rasendrasārasaṃgraha
RSS, 1, 258.2 kṣayonmādagaṇānāṃ ca kuṣṭhānāṃ nāśanaṃ param //
Rājanighaṇṭu
RājNigh, Guḍ, 91.2 vicchardikonmādamadabhramārtiśvāsātikāsāmayahāriṇī ca //
RājNigh, Śat., 39.2 vātarogajvaronmādavraṇadāhavināśanī //
RājNigh, Mūl., 201.2 vṛṣyaṃ dāhaśramaviśamanaṃ mūtraśuddhiṃ vidhatte pittonmādāpaharakaphadaṃ kharbujaṃ vīryakāri //
RājNigh, Śālm., 29.2 kaṇḍūtiviṣavisarpajvarakuṣṭhonmādabhūtaghnaḥ //
RājNigh, Kar., 70.2 hemābhaṃ madanonmādavardhanaṃ saukhyakāri ca //
RājNigh, Kar., 89.2 dhammillāmodinī mandamadanonmādadāyinī //
RājNigh, Kar., 93.2 pittadāhajvaronmādahikkāchardinivāraṇaḥ //
RājNigh, Kar., 143.2 viṣārtiśamanaṃ pathyaṃ bhūtonmādabhayāpaham //
RājNigh, 12, 20.2 vātapittajvaraghnaṃ ca visphoṭonmādabhūtahṛt //
RājNigh, 13, 49.2 bhūtāveśabhayonmādahāriṇī vaśyakāriṇī //
RājNigh, 13, 73.2 mehonmādāśmarīśophakuṣṭhāpasmāranāśanam //
RājNigh, Kṣīrādivarga, 104.2 mahāvātāpahaṃ bhūtakamponmādaharaṃ param //
RājNigh, Rogādivarga, 29.1 unmādo mativibhrāntir unmanāyitam ityapi /
RājNigh, Sattvādivarga, 5.1 tamastimiram āndhyaṃ ca cittonmādaśca mūḍhatā /
Ānandakanda
ĀK, 1, 7, 82.1 kṣayonmādādirogāṇāṃ nāśanaṃ doṣaśāntikṛt /
ĀK, 1, 15, 427.2 sandhivātaṃ bhramaṃ chardimunmādaṃ mastakavyathām //
ĀK, 2, 2, 48.1 kṣayonmādapraśamanaṃ cakṣuṣyaṃ ca rasāyanam /
ĀK, 2, 4, 7.0 vāntimūrcchābhramonmādanānārukkuṣṭhaśūlakṛt //
ĀK, 2, 8, 15.1 sarvabhūtagrahonmādaviṣaghnaṃ doṣajitparam /
ĀK, 2, 10, 15.3 pratardikonmādamadaśramārtiśvāsārtihā syādviṣahāriṇī ca //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 13.0 ayameva raso granthāntare bhūtonmādārthaṃ paṭhitaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 233.1, 17.2 ārdrakasya rasair eva bhūtonmādapraśāntaye //
Bhāvaprakāśa
BhPr, 6, 2, 104.3 apasmārakaphonmādabhūtajantvanilān haret //
BhPr, 6, 2, 109.1 vātavyādhīnapasmāramunmādaṃ tanuvedanām /
BhPr, 6, Karpūrādivarga, 79.3 viṣālakṣmīgrahonmādagarbhasrāvakṣatāsrahṛt //
BhPr, 6, 8, 11.3 viṣadvayakṣayonmādatridoṣajvaraśoṣajit //
BhPr, 6, 8, 82.0 apasmāraṃ tathonmādaṃ śothakuṣṭhodarakrimīn //
BhPr, 7, 3, 19.3 viṣadvayakṣayonmādatridoṣajvaraśoṣajit //
Haribhaktivilāsa
HBhVil, 5, 196.2 māronmādamadaskhalanmṛdugirām ālolakāñcyucchvasannīvīviślathamānacīnahicayāntāvirnitambatviṣām //
Kaiyadevanighaṇṭu
KaiNigh, 2, 6.1 doṣatrayakṣayonmādagarodaraviṣajvarān /
KaiNigh, 2, 66.1 vātāsrārśaḥkṛmiśvāsaśophonmādodarakṣayān /
KaiNigh, 2, 87.2 viṣalakṣmīgrahonmādagarbhasrāvakṣatāsranut //
Kokilasaṃdeśa
KokSam, 2, 52.1 mohādvaitaṃ viharati dhṛtirlīyate jāḍyamīne bhātyunmādo bhramati matirityādi so 'haṃ na vedmi /
Rasasaṃketakalikā
RSK, 4, 66.2 unmādāpasmṛtī hanti hyunmādagajakeśarī //
RSK, 4, 66.2 unmādāpasmṛtī hanti hyunmādagajakeśarī //
RSK, 5, 18.2 baddhā guṭī sā sahasaiva hanti sonmādadoṣatrayaduṣṭavātān //
RSK, 5, 29.1 apasmārasmṛtibhraṃśamunmādaṃ śiraso rujam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 32.2 trailokyonmādajananī rūpeṇa 'pratimā tadā //
SkPur (Rkh), Revākhaṇḍa, 209, 161.2 yadi śaṃtanuvaṃśasya tatronmādakaraṃ bhavet //
Yogaratnākara
YRā, Dh., 16.2 vṛṣyaṃ medhāgnikāntipradamadhurasaraṃ kārśyahāri tridoṣonmādāpasmāraśūlajvarajayi vapuṣo bṛṃhaṇaṃ netrapathyam //
YRā, Dh., 377.1 hanti doṣān yakṛtplīhakuṣṭhonmādāśmapāṇḍutāḥ /
YRā, Dh., 382.0 sārameyaviṣonmādaharo madakaraḥ smṛtaḥ //