Occurrences

Atharvaveda (Śaunaka)
Vasiṣṭhadharmasūtra
Arthaśāstra
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Rājanighaṇṭu
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Dhanurveda
Haribhaktivilāsa

Atharvaveda (Śaunaka)
AVŚ, 5, 7, 9.1 yā mahatī mahonmānā viśvā āśā vyānaśe /
Vasiṣṭhadharmasūtra
VasDhS, 19, 13.1 gārhasthyāṅgānāṃ ca mānonmāne rakṣite syātām //
Arthaśāstra
ArthaŚ, 2, 6, 22.1 vikriye paṇyānām arghavṛddhir upajā mānonmānaviśeṣo vyājī krayasaṃgharṣe vārdhavṛddhiḥ ityāyaḥ //
ArthaŚ, 2, 7, 2.1 tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet //
Mahābhārata
MBh, 12, 322, 10.1 vajrāsthikāyāḥ samamānonmānā divyānvayarūpāḥ śubhasāropetāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 26, 4.1 svonmānārdhacaturthāṃśaphalānyekaikaśo 'pi ca /
AHS, Śār., 4, 62.2 ātmapāṇitalonmānāḥ śeṣāṇyardhāṅgulaṃ vadet //
Daśakumāracarita
DKCar, 2, 8, 42.0 iyata odanasya pākāyaitāvad indhanaṃ paryāptamiti mānonmānapūrvakaṃ deyam //
Suśrutasaṃhitā
Su, Cik., 9, 47.2 sāmānyāṃśaṃ yojayitvā viḍaṅgaiścūrṇaṃ kṛtvā tatpalonmānamaśnan //
Viṣṇupurāṇa
ViPur, 6, 3, 8.1 unmānenāmbhasaḥ sā tu palāny ardhatrayodaśa /
Bhāgavatapurāṇa
BhāgPur, 3, 11, 9.1 dvādaśārdhapalonmānaṃ caturbhiś caturaṅgulaiḥ /
Garuḍapurāṇa
GarPur, 1, 69, 29.3 adhyardham unmānakṛtaṃ śataṃ syānmūlyaṃ guṇaistasya samanvitasya //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 103.2 parimāṇaṃ tathonmānamiti dvitayam īryate //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 111.2 ekonatriṃśadunmānamaricaiḥ saha dīyate //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 29.1, 5.2 prasūtagopalonmānaṃ sūtakotpalakaḥ smṛtaḥ /
Dhanurveda
DhanV, 1, 28.2 nijabāhubalonmānaṃ kiṃcidūnaṃ śubhaṃ bhavet //
DhanV, 1, 30.1 ato nijabalonmānaṃ dhanuḥ syācchubhakārakam /
DhanV, 1, 101.2 lakṣyaṃ ca puruṣonmānaṃ kuryāccandrakasaṃyutam //
Haribhaktivilāsa
HBhVil, 3, 179.3 ārdradhātrīphalonmānā mṛdaḥ śauce prakīrtitāḥ //