Occurrences

Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Suśrutasaṃhitā
Kṛṣiparāśara
Rasendracintāmaṇi
Śyainikaśāstra
Kokilasaṃdeśa

Carakasaṃhitā
Ca, Cik., 4, 59.1 vamanaṃ madanonmiśro manthaḥ sakṣaudraśarkaraḥ /
Mahābhārata
MBh, 3, 98, 13.3 puṃskokilaravonmiśraṃ jīvaṃjīvakanāditam //
MBh, 6, 48, 55.1 ubhau siṃharavonmiśraṃ śaṅkhaśabdaṃ pracakratuḥ /
MBh, 9, 41, 37.2 avahacchoṇitonmiśraṃ toyaṃ saṃvatsaraṃ tadā //
Rāmāyaṇa
Rām, Ār, 10, 18.2 śrūyate bhūṣaṇonmiśro gītaśabdo manoharaḥ //
Rām, Yu, 34, 12.2 śaṅkhaveṇusvanonmiśraḥ saṃbabhūvādbhutopamaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 3, 21.1 sahakārarasonmiśrān āsvādya priyayārpitān /
AHS, Cikitsitasthāna, 7, 83.2 tatprārthibhyo bhūmibhāge sumṛṣṭe toyonmiśraṃ dāpayitvā tataśca //
AHS, Cikitsitasthāna, 15, 90.2 tailonmiśrair badarakapattraiḥ saṃmarditaiḥ samupanaddhaḥ //
AHS, Cikitsitasthāna, 16, 21.2 śarkarāṣṭapalonmiśrāścūrṇitā madhunā drutāḥ //
AHS, Cikitsitasthāna, 19, 85.2 takronmiśraḥ syāddharidrā ca lepo dadrūṣūkto mūlakotthaṃ ca bījam //
AHS, Utt., 37, 34.2 bījapūrarasonmiśraḥ paramo vṛścikāgadaḥ //
Kāvyādarśa
KāvĀ, 1, 47.2 bandhā mṛdusphuṭonmiśravarṇavinyāsayonayaḥ //
Kāvyālaṃkāra
KāvyAl, 5, 3.1 svādukāvyarasonmiśraṃ śāstramapyupayuñjate /
Matsyapurāṇa
MPur, 131, 14.2 svanūpuraravonmiśrānveṇuvīṇāravānapi //
MPur, 155, 10.2 uvācāviṣṭasaṃbhrāntipraṇayonmiśrayā girā //
Suśrutasaṃhitā
Su, Sū., 43, 3.9 viśeṣeṇa śleṣmajvarapratiśyāyāntarvidradhiṣu apravartamāne vā doṣe pippalīvacāgaurasarṣapakalkonmiśraiḥ salavaṇais tuṣāmbubhiḥ punaḥ punaḥ pravartayed ā samyagvāntalakṣaṇād iti /
Su, Nid., 4, 9.1 mūḍhena māṃsalubdhena yadasthiśalyamannena sahābhyavahṛtaṃ yadāvagāḍhapurīṣonmiśram apānenādhaḥpreritam asamyagāgataṃ gudam apakṣiṇoti tadā kṣatanimittaḥ kotha upajāyate tasmiṃś ca kṣate pūyarudhirāvakīrṇamāṃsakothe bhūmāv iva jalapraklinnāyāṃ krimayaḥ saṃjāyante te bhakṣayanto gudamanekadhā pārśvato dārayanti tasya tair mārgaiḥ kṛmikṛtair vātamūtrapurīṣaretāṃsyabhiniḥsaranti taṃ bhagandaramunmārgiṇamityācakṣate //
Su, Cik., 3, 7.2 śatadhautaghṛtonmiśraṃ śālipiṣṭaṃ ca saṃharet //
Su, Cik., 20, 20.2 yavāhvagairikonmiśraiḥ pādalepaḥ praśasyate //
Su, Cik., 37, 89.1 aśuddhasya malonmiśraḥ sneho naiti yadā punaḥ /
Su, Cik., 38, 109.2 kārṣikaiḥ saindhavonmiśraiḥ kalkair bastiḥ prayojitaḥ //
Su, Ka., 8, 138.2 pracchayitvā madhūnmiśraiḥ śodhanīyair upācaret //
Su, Utt., 10, 10.2 piṣṭvā kṣīre varṇakasya tvacaṃ ca toyonmiśre candanodumbare ca //
Su, Utt., 10, 12.2 toyonmiśrāḥ kāśmarīdhātripathyāstadvaccāhuḥ kaṭphalaṃ cāmbunaiva //
Su, Utt., 39, 287.1 amlaprasthaśatonmiśraṃ tailaprasthaṃ vipācayet /
Su, Utt., 40, 150.2 payomadhughṛtonmiśraṃ madhukotpalasādhitam //
Su, Utt., 47, 51.2 pibenmāgadhikonmiśraṃ tatrāmbho himaśītalam //
Kṛṣiparāśara
KṛṣiPar, 1, 165.2 vidhānyaṃ guḍakonmiśraṃ tadbījaṃ vandhyatāṃ vrajet //
Rasendracintāmaṇi
RCint, 3, 153.1 lohaṃ gandhaṃ ṭaṅkaṇaṃ bhrāmayitvā tenonmiśraṃ bhekam āvartayettu /
Śyainikaśāstra
Śyainikaśāstra, 5, 29.1 kiṃvā bhaṅgārasonmiśraṃ paścāt taptāmbu pāyayet /
Śyainikaśāstra, 5, 55.1 stanyaṃ bhaṅgārasonmiśraṃ māṃsena saha yojayet /
Kokilasaṃdeśa
KokSam, 1, 37.2 nāsāmuktābharaṇakiraṇonmiśramandasmitānāṃ veśastrīṇāṃ bhavati vivaśo vibhramairdarpako 'pi //