Occurrences

Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Sūryasiddhānta
Ayurvedarasāyana
Mṛgendratantra
Mṛgendraṭīkā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Tantrāloka
Śivasūtravārtika
Gheraṇḍasaṃhitā
Gorakṣaśataka
Janmamaraṇavicāra
Rasaratnasamuccayabodhinī
Skandapurāṇa (Revākhaṇḍa)

Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 8, 4.1 pāṃsupūrṇābhanetratvaṃ kṛcchronmīlanam aśru ca /
Liṅgapurāṇa
LiPur, 1, 8, 65.2 udgāre nāga ākhyātaḥ kūrma unmīlane tu saḥ //
LiPur, 2, 48, 39.2 tannetronmīlanaṃ kuryānnetramantreṇa suvratāḥ //
Sūryasiddhānta
SūrSiddh, 1, 63.1 atītyonmīlanād indoḥ paścāt tadgaṇitāgatāt /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 6.2, 7.0 dāruṇapratibodhaḥ kṛcchronmīlanaḥ //
Mṛgendratantra
MṛgT, Vidyāpāda, 7, 12.2 yadonmīlanamādhatte tadānugrāhikocyate //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 2.0 etāśca sarvabhūtagatās tasya sambandhinī śaktiḥ rodhāntaṃ tadadhikārakālaṃ yāvat pariṇāmena yojayatī patiśaktiḥ kārkacittviṣā hetubhūtayonmīlanaṃ yadā karoti tadānugrāhiketyucyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 12.2, 6.1 tataḥ pravṛttayā paraśreyaḥprakāśikayā jñānabhāsā tayonmīlitasvarūpāṇām aṇuvargāṇāṃ yadonmīlanam āśayavikāsanaṃ karoti tadānugrāhikā bhaṇyate //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 38.0 kiṃca yatra sthitam ityuktyopaśamapade yasmāc ca nirgatamiti prasarapade yato'sya na nirodhas tato nimīlanonmīlanasamādhidvaye'pi yoginā svasvabhāvasamāveśapareṇaiva bhavitavyam //
SpandaKārNir zu SpandaKār, 1, 11.2, 3.0 iti śrīvijñānabhairavakakṣyāstotranirdiṣṭasampradāyayuktyā nimīlanonmīlanasamādhinā yugapadvyāpakamadhyabhūmyavaṣṭambhād adhyāsitaitadubhayavisargāraṇivigalitasakalavikalpo 'kramasphāritakaraṇacakraḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 12.2, 2.3 ityupapāditadṛśā vimṛśya ekatra sraṣṭari śaṃkarātmani svabhāve sarvam āropayet nimīlanonmīlanadaśayos tadabhedena jānīyāt pūrvāparakoṭyavaṣṭambhadārḍhyān madhyabhūmim api cidrasāśyānatārūpatayaiva paśyed ityarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 1.0 yadā punarayamuktāḥ paratattvasamāveśopadeśayuktīḥ pariśīlayan ekatra pūrṇāhaṃtātmani spandatattve samyagavicalatvena rūḍhaḥ samāviṣṭas tanmayo bhavati tadā tasyeti pūrvasūtranirdiṣṭasya puryaṣṭakasya taddvāreṇaiva viśvasya nimīlanonmīlanasamāveśābhyāṃ layodayau niyacchan prathamasūtranirṇītadṛśā ekasmād eva śaṃkarātmanaḥ svabhāvāt saṃhāraṃ sargaṃ ca kurvan bhoktṛtām eti dharādiśivāntasamagrabhogyakavalanena paramapramātṛtāṃ satīm eva pratyabhijñānakrameṇāvalambeta //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 2.2, 2.0 ye kamalavanodghāṭanaṃ kurvate padmakhaṇḍānāmunmīlanaṃ vidadhate //
Tantrāloka
TĀ, 4, 130.2 saṃmīlanonmīlanaṃ te anyonyaṃ vidadhātake //
TĀ, 5, 10.1 svarūpapratyaye rūḍhā jñānasyonmīlanātparā /
TĀ, 17, 65.2 chindyātkalā hi sā kiṃcitkartṛtvonmīlanātmikā //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 45.1, 1.0 punaś ca proktacaitanyasvarūponmīlanātmakam //
Gheraṇḍasaṃhitā
GherS, 5, 64.1 udgāre nāga ākhyātaḥ kūrmas tūnmīlane smṛtaḥ /
Gorakṣaśataka
GorŚ, 1, 35.1 udgāre nāgākhyātaḥ kūrma unmīlane smṛtaḥ /
Janmamaraṇavicāra
JanMVic, 1, 156.2 godoham iṣupātaṃ vā nayanonmīlanaṃ ca vā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 98, 15.3 ekāṃśaḥ sthāpyatāmatra tīrthasyonmīlanāya ca //