Occurrences

Buddhacarita
Mahābhārata
Rāmāyaṇa
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Nāradasmṛti
Nāṭyaśāstra
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ratnadīpikā
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Janmamaraṇavicāra
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)

Buddhacarita
BCar, 1, 61.2 babhūva pakṣmāntavicañcitāśrur niśvasya caiva tridivonmukho 'bhūt //
BCar, 3, 22.2 ūrdhvonmukhāścainamudīkṣamāṇā narā babhur dyām iva gantukāmāḥ //
BCar, 9, 78.2 adṛṣṭatattvo viṣayonmukhendriyaḥ śrayeya na tveva gṛhān pṛthagjanaḥ //
Mahābhārata
MBh, 1, 165, 23.1 āgamyābhimukhī pārtha tasthau bhagavadunmukhī /
MBh, 3, 71, 7.2 praṇedur unmukhā rājan meghodayam ivekṣya ha //
MBh, 3, 282, 4.1 śrutvā śabdaṃ tu yat kiṃcid unmukhau sutaśaṅkayā /
MBh, 5, 42, 11.2 gṛhyanta iva dhāvanti gacchantaḥ śvabhram unmukhāḥ //
MBh, 8, 53, 1.3 garjanti bherīninadonmukhāni meghair yathā meghagaṇās tapānte //
MBh, 12, 250, 11.3 na vyājahāra tasthau ca prahvā bhagavadunmukhī //
Rāmāyaṇa
Rām, Ay, 35, 18.1 pārśvataḥ pṛṣṭhataś cāpi lambamānās tadunmukhāḥ /
Rām, Ki, 62, 14.2 babhūvur hariśārdūlā vikramābhyudayonmukhāḥ //
Rām, Ki, 62, 15.2 abhijidabhimukhāṃ diśaṃ yayur janakasutāparimārgaṇonmukhāḥ //
Rām, Su, 45, 1.2 samīkṣya rājā samaroddhatonmukhaṃ kumāram akṣaṃ prasamaikṣatākṣatam //
Rām, Su, 45, 16.2 udagracitrāyudhacitrakārmukaṃ jaharṣa cāpūryata cāhavonmukhaḥ //
Rām, Su, 45, 24.1 tam āttabāṇāsanam āhavonmukhaṃ kham āstṛṇantaṃ vividhaiḥ śarottamaiḥ /
Rām, Su, 55, 36.3 tasthuḥ prāñjalayaḥ sarve hanūmadvadanonmukhāḥ //
Rām, Su, 59, 6.1 priyākhyānonmukhāḥ sarve sarve yuddhābhinandinaḥ /
Rām, Su, 64, 13.1 śāradastimironmukho nūnaṃ candra ivāmbudaiḥ /
Rām, Yu, 72, 24.1 adya matkārmukonmukhāḥ śarā nirbhidya rāvaṇim /
Rām, Yu, 115, 28.1 prāñjalir bharato bhūtvā prahṛṣṭo rāghavonmukhaḥ /
Rām, Utt, 32, 12.2 vyomāntaracarau vīrau prasthitau paścimonmukhau //
Rām, Utt, 36, 42.1 asau purā vyākaraṇaṃ grahīṣyan sūryonmukhaḥ pṛṣṭhagamaḥ kapīndraḥ /
Saundarānanda
SaundĀ, 5, 10.1 ityevamuktaḥ praṇatena tena snehābhimānonmukhalocanena /
SaundĀ, 6, 2.2 dvāronmukhī harmyatalāllalambe mukhena tiryaṅnatakuṇḍalena //
SaundĀ, 6, 48.2 anātmanādāya gṛhonmukhasya punarvimoktuṃ ka ivāsti doṣaḥ //
SaundĀ, 9, 27.1 navaṃ vayaścātmagataṃ niśāmya yadgṛhonmukhaṃ te viṣayāptaye manaḥ /
SaundĀ, 12, 26.2 rāgāgnistādṛśo yasya dharmonmukha parāṅmukhaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 4, 23.2 pariṇāmonmukhe vṛddhiṃ pariṇāme ca gacchati //
AHS, Nidānasthāna, 14, 53.2 vṛddhāḥ santo bhaveyuśca te yadāmāśayonmukhāḥ //
AHS, Cikitsitasthāna, 14, 74.1 gulme pākonmukhe sarvā pittavidradhivat kriyā /
AHS, Utt., 30, 17.1 pākonmukhān srutāsrasya pittaśleṣmaharair jayet /
AHS, Utt., 39, 56.1 phalonmukho gokṣurakaḥ samūlaś chāyāviśuṣkaḥ suvicūrṇitāṅgaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 48.1 gomukhas tu tad ālokya latāgṛhakam unmukhaḥ /
BKŚS, 11, 45.1 prītyā yaś conmukhaḥ paśyan kṛtaḥ svāmī parāṅmukhaḥ /
BKŚS, 12, 24.2 tiṣṭha tiṣṭha kva yāsīti prālapaṃ gaganonmukhaḥ //
Daśakumāracarita
DKCar, 1, 2, 17.2 tadādeśaṃ niśamya ghanaśabdonmukhī cātakī varṣāgamanamiva tavālokanakāṅkṣiṇī ciramatiṣṭham /
DKCar, 1, 4, 2.2 mama purobhāge dinamadhyasaṃkucitasarvāvayavāṃ kūrmākṛtiṃ mānuṣacchāyāṃ nirīkṣyonmukho gaganatalānmahārayeṇa patantaṃ puruṣaṃ kaṃcid antarāla eva dayopanatahṛdayo 'ham avalambya śanairavanitale nikṣipya dūrāpātavītasaṃjñaṃ taṃ śiśiropacāreṇa vibodhya śokātirekeṇodgatabāṣpalocanaṃ taṃ bhṛgupatanakāraṇamapṛccham //
DKCar, 2, 2, 139.1 priyādānasya pratidānamidaṃ śarīramiti tadalābhe nidhanonmukhamidamapi tvayaiva dattam //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 3, 90.1 tatastasyā eva sakāśād antaḥpuraniveśam antarvaṃśikapuruṣasthān pramadavanapradeśānapi vibhāgenāvagamya astagirikūṭapātakṣubhitaśoṇita iva śoṇībhavati bhānubimbe paścimāmbudhipayaḥpātanirvāpitapataṅgāṅgāradhūmasaṃbhāra iva bharitanabhasi tamasi vijṛmbhate paradāraparāmarśonmukhasya mamācāryakamiva kartumutthite guruparigrahaślāghini grahāgresare kṣapākare kalpasundarīvadanapuṇḍarīkeṇeva maddarśanātirāgaprathamopanatena smayamānena candramaṇḍalena saṃdhukṣyamāṇatejasi bhuvanavijigīṣodyate deve kusumadhanvani yathocitaṃ śayanīyamabhaje //
DKCar, 2, 5, 75.1 tadākarṇya ca yadi tatra sakhyā madanugrahonmukhaṃ mānasam //
DKCar, 2, 6, 288.1 tāṃ tu roṣād anapekṣāpaviddhām amaravṛkṣamañjarīm ivāntarikṣādāpatantīm unmukhaprasāritobhayakaraḥ karābhyām agrahīṣam //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 19, 103.1 yathā hyamī śītavanonmukhotsukāḥ pravānti vātā himapaṅkaśītalāḥ /
Divyāv, 19, 115.1 bhagavān smitonmukho mahājanamadhyaṃ praviṣṭaḥ //
Divyāv, 19, 116.1 nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ //
Divyāv, 19, 116.1 nirgranthā bhagavantaṃ smitonmukhaṃ dṛṣṭvā saṃlakṣayanti yathā śramaṇo gautamaḥ smitonmukho mahājanamadhyaṃ praviṣṭaḥ nūnamayaṃ bodhisattvo na kālagataḥ //
Harṣacarita
Harṣacarita, 1, 234.1 ājagāma ca madhumāsa iva surabhigandhavāhaḥ haṃsa iva kṛtamṛṇāladhṛtiḥ śikhaṇḍīva ghanaprītyunmukhaḥ malayānila ivāhitasarasacandanadhavalatanulatotkampaḥ kṛṣyamāṇa iva kṛtakarakacagraheṇa grahapatinā preryamāṇa iva kandarpoddīpanadakṣeṇa dakṣiṇānilena uhyamāna ivotkalikābahulena ratirasena parimalasaṃpātinā madhupapaṭalena paṭeneva nīlenācchāditāṅgayaṣṭiḥ antaḥsphuratā mattamadanakarikarṇaśaṅkhāyamānena pratimendunā prathamasamāgamavilāsavilakṣasmiteneva dhavalīkriyamāṇaikakapolodaro mālatīdvitīyo dadhīcaḥ //
Kirātārjunīya
Kir, 8, 15.1 priye 'parā yacchati vācam unmukhī nibaddhadṛṣṭiḥ śithilākuloccayā /
Kumārasaṃbhava
KumSaṃ, 6, 34.1 tasmin saṃyaminām ādye jāte pariṇayonmukhe /
KumSaṃ, 6, 48.1 te sadmani girer vegād unmukhadvāḥsthavīkṣitāḥ /
KumSaṃ, 7, 51.1 tasyopakaṇṭhe ghananīlakaṇṭhaḥ kutūhalād unmukhapauradṛṣṭaḥ /
Liṅgapurāṇa
LiPur, 1, 57, 8.2 unmukhābhimukhāḥ sarve cakrabhūtāḥ śritā divi //
Matsyapurāṇa
MPur, 153, 150.2 vikṛṣya karṇāntam akuṇṭhadīdhitiṃ mumoca vīkṣyāmbaramārgamunmukhaḥ //
MPur, 153, 197.2 dānavendravasāsiktaṃ piśitāśanakonmukham //
MPur, 154, 245.1 babhūva bhūdharaupamyadhairyo'pi madanonmukhaḥ /
Meghadūta
Megh, Pūrvameghaḥ, 14.1 adreḥ śṛṅgaṃ harati pavanaḥ kiṃsvid ityunmukhībhir dṛṣṭotsāhaś cakitacakitaṃ mugdhasiddhāṅganābhiḥ /
Megh, Uttarameghaḥ, 40.1 ity ākhyāte pavanatanayaṃ maithilīvonmukhī sā tvām utkaṇṭhocchvasitahṛdayā vīkṣya saṃbhāvya caiva /
Nāradasmṛti
NāSmṛ, 1, 1, 47.1 aprāptavyavahāraś ca dūto dānonmukho vratī /
Nāṭyaśāstra
NāṭŚ, 4, 160.2 puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ //
Suśrutasaṃhitā
Su, Sū., 29, 52.1 yo vaidyamunmukhaḥ pṛcchedunmārṣṭi svāṅgamāturaḥ /
Su, Sū., 33, 25.1 avāṅmukhastūnmukho vā kṣīṇamāṃsabalo naraḥ /
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Viṣṇupurāṇa
ViPur, 1, 17, 75.1 bālye krīḍanakāsaktā yauvane viṣayonmukhāḥ /
ViPur, 6, 5, 31.1 anāyattaiḥ samastaiś ca karaṇair maraṇonmukhaḥ /
ViPur, 6, 7, 104.1 keśidhvajo 'pi muktyarthaṃ svakarmakṣapaṇonmukhaḥ /
Śatakatraya
ŚTr, 1, 25.1 sūnuḥ saccaritaḥ satī priyatamā svāmī prasādonmukhaḥ snigdhaṃ mitram avañcakaḥ parijano niḥkleśaleśaṃ manaḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 21.1 saphenalālāvṛtavaktrasampuṭaṃ viniḥsṛtālohitajihvamunmukham /
Bhāgavatapurāṇa
BhāgPur, 1, 16, 24.2 itastato vāśanapānavāsaḥsnānavyavāyonmukhajīvalokam //
BhāgPur, 2, 7, 33.1 krīḍan vane niśi niśākararaśmigauryāṃ rāsonmukhaḥ kalapadāyatamūrchitena /
Bhāratamañjarī
BhāMañj, 1, 664.2 kimetadityunmukhānāṃ ko 'pi kautukavibhramaḥ //
BhāMañj, 1, 1225.2 na bhetavyamiti kṣipramavadatkārmukonmukhaḥ //
BhāMañj, 6, 44.2 jayājayau samaṃ matvā viśa svargonmukho raṇam //
BhāMañj, 7, 601.1 droṇikarṇau prasādyātha kururāje raṇonmukhaḥ /
Garuḍapurāṇa
GarPur, 1, 165, 11.2 vṛddhāste syurbhaveyuśca te yadāmāśayonmukhāḥ //
Gītagovinda
GītGov, 9, 18.1 snigdhe yat paruṣā asi yat praṇamati stabdhā asi yat rāgiṇi dveṣasthā asi yat unmukhe vimukhatām yātā asi tasmin priye /
Kathāsaritsāgara
KSS, 1, 5, 14.2 vātāyanāgrāt paśyantīṃ brāhmaṇātithimunmukham //
KSS, 2, 2, 84.1 tatra saṃbhāvayāmāsa sakhīnmārgonmukhānsa tān /
KSS, 2, 6, 16.2 mārgotsukonmukhajanāṃ praviveśa priyāsakhaḥ //
KSS, 3, 3, 113.2 asau puṣpodgatistasyā mamocitaphalonmukhī //
KSS, 3, 3, 152.2 ātmanīva priyaṃ cakre padmāvatyāṃ hitonmukhī //
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 4, 368.1 prāptaśca sa dadarśātra bhadrāṃ mārgonmukhīṃ cirāt /
KSS, 3, 6, 148.1 tatrākhyātasvavṛttānto videśagamanonmukhaḥ /
KSS, 4, 3, 16.1 atha dvāronmukhaiḥ sarvair vīkṣyamāṇā sakautukam /
KSS, 5, 2, 241.2 sa yuvā himavacchṛṅgaṃ mārgonmukhavadhūjanam //
KSS, 5, 2, 248.2 satatonmukhatāpītasaṃkrāntārkaprabhairiva //
KSS, 6, 1, 187.1 kasya raktonmukhī gāḍharūḍhāntarviṣaduḥsahā /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 11.1, 2.0 tābhiḥ śarīrendriyajātyāyurbhogakāraṇaṃ karma dehabhājāṃ tatsvāpe pācayati phaladānonmukhamāpādayati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 7, 22.2, 1.0 malasya sādhikārasyety āṇavasyāñjanasyādhikāranivṛttes tadbhāvabhāvinyā anādikālīnāyāḥ parameśvararodhaśakter apagamonmukhyāḥ paricyutau kiṃcic chithilībhāve sati boddhṛtvadharmānuvartanam ātmano'nugrahaḥ pariṇāmitvadharmānuvartanaṃ pāśānāmiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 4.2, 2.0 tasyā anugrāhakaṃ samarthakaṃ kalākhyaṃ tattvaṃ harati bhogamuktyartham adhovartino 'ṇūn iti haro 'nanteśaḥ māyāṃ vikṣobhya prasavonmukhīṃ kṛtvā kurute abhivyanaktītyarthaḥ //
Narmamālā
KṣNarm, 2, 20.1 niyogibhāryā labhyaiva sarvadā gamanonmukhī /
KṣNarm, 2, 39.1 kautukādgṛhanārībhirvṛtastasthau tadunmukhaḥ /
Rasaratnasamuccaya
RRS, 8, 59.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
Rasendracūḍāmaṇi
RCūM, 4, 80.2 drāvasyonmukhatā seyaṃ bījāvartaḥ sa ucyate //
Ratnadīpikā
Ratnadīpikā, 1, 44.2 madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe //
Skandapurāṇa
SkPur, 12, 28.2 tata evonmukhī sthitvā śilāyāṃ saṃviveśa ha //
SkPur, 12, 29.1 unmukhī sā gate tasminmaheṣvāse prajāpatau /
Spandakārikā
SpandaKār, 1, 15.1 kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 13.2, 27.2 kāryonmukhaḥ prayatno yaḥ /
SpandaKārNir zu SpandaKār, 1, 16.2, 7.0 satyaṃ kāryonmukha indriyādipreraṇātmakavyāpārapravaṇo yaḥ prayatnaḥ saṃrambhaḥ so 'tra kāryakṣayapade lupyate vicchidyate tasmiṃl lupte sati abudho 'bhāvasamādhyapahāritātmarūpo mūḍho vilupto 'smīti manyate //
SpandaKārNir zu SpandaKār, 1, 16.2, 11.0 yadi ca kāryonmukhaprayatnalope sa lupyeta tadottarakālam anyasya kasyāpyupalambho na bhavet anyopalambhābhāvaḥ prasajyetety arthaḥ //
SpandaKārNir zu SpandaKār, 1, 16.2, 13.0 atha cānyasya kāryonmukhaprayatnasyānupalambhād anupalambhaprakāśanān na kadācit prakāśātmano 'ntarmukhasya tasyopalabdhur lopaḥ yato 'sāv antarmukhobhāvaḥ sarvajñatvaguṇasyāspadaṃ tām apyabhāvadaśāṃ vettyeva anyathā saiva na sidhyediti //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 9.2 evaṃ bhavatvidaṃ sarvamiti kāryonmukhī yadā //
Tantrasāra
TantraS, 4, 5.0 vaiṣṇavādyā hi tāvanmātra eva āgame rāgatattvena niyamitā iti na ūrdhvadarśane 'pi tadunmukhatāṃ bhajante tataḥ sattarkasadāgamasadgurūpadeśadveṣiṇa eva //
TantraS, 4, 20.0 ayaṃ paramārthaḥ svarūpaṃ prakāśamānam akhyātirūpatvaṃ svayaṃ svātantryāt gṛhītaṃ krameṇa projjhya vikāsonmukham atha vikasat atha vikasitam ity anena krameṇa prakāśate tathā prakāśanam api parameśvarasya svarūpam eva tasmāt na atra yogāṅgāni sākṣāt upāyaḥ //
TantraS, 4, 37.0 tathā hi saṃvit pūrvam antar eva bhāvaṃ kalayati tato bahir api sphuṭatayā kalayati tatraiva raktimayatāṃ gṛhītvā tataḥ tam eva bhāvam antar upasaṃjihīrṣayā kalayati tataś ca tadupasaṃhāravighnabhūtāṃ śaṅkāṃ nirmiṇoti ca grasate ca grastaśaṅkāṃśaṃ bhāvabhāgam ātmani upasaṃhāreṇa kalayati tata upasaṃhartṛtvaṃ mamedaṃ rūpam ity api svabhāvam eva kalayati tata upasaṃhartṛsvabhāvakalane kasyacid bhāvasya vāsanātmanā avasthitiṃ kasyacit tu saṃvinmātrāvaśeṣatāṃ kalayati tataḥ svarūpakalanānāntarīyakatvenaiva karaṇacakraṃ kalayati tataḥ karaṇeśvaram api kalayati tataḥ kalpitaṃ māyīyaṃ pramātṛrūpam api kalayati saṅkocatyāgonmukhavikāsagrahaṇarasikam api pramātāraṃ kalayati ato vikasitam api rūpaṃ kalayati iti etā dvādaśa bhagavatyaḥ saṃvidaḥ pramātṝn ekaṃ vāpi uddiśya yugapat krameṇa dviśaḥ triśa ityādisthityāpi udayabhāginyaḥ cakravad āvartamānā bahir api māsakalārāśyādikrameṇa antato vā ghaṭapaṭādikrameṇāpi bhāsamānāḥ cakreśvarasya svātantryaṃ puṣṇatyaḥ śrīkālīśabdavācyāḥ //
TantraS, 8, 23.0 sa ca malo vijñānakevale vidyamāno dhvaṃsonmukha iti na svakāryaṃ karma āpyāyati //
TantraS, 9, 47.0 yadā tu tasminn eva pramātṛviśrāntigate pramātuḥ pūrṇataunmukhyāt taddvāreṇa pūrṇatonmukhatayā bhānaṃ tadā turyāvasthā sā ca rūpaṃ dṛśāham ity evaṃvidham aṃśatrayam uttīrya paśyāmīti anupāyikā pramātṛtā svātantryasārā naikaṭyamadhyatvadūratvaiḥ pramātṛpramāṇaprameyatābhiṣekaṃ dadatī tadavasthātrayānugrāhakatvāt tribhedā //
TantraS, 10, 14.0 karaṇatopasarjanakartṛbhāvasphuṭatvāt pañca śuddhakartṛbhāvāt pañca vigalitavibhāgatayā vikāsonmukhatve pañca sarvāvacchedaśūnyaṃ śivatattvaṃ ṣaṭtriṃśam //
TantraS, Trayodaśam āhnikam, 43.0 tatra adhivāsanaṃ śiṣyasya saṃskṛtayogyatādhānam amblīkaraṇam iva dantānāṃ devasya kartavyonmukhatvagrāhaṇam guros tadgrahaṇam //
Tantrāloka
TĀ, 3, 122.1 bhoktṛbhogyobhayātmaitadanyonyonmukhatāṃ gatam /
TĀ, 3, 155.2 vijātīyonmukhatvena ratvaṃ latvaṃ ca gacchati //
TĀ, 3, 213.1 tatronmukhatvatadvastusaṃghaṭṭādvastuno hṛdi /
TĀ, 6, 11.1 sa eva khātmā meye 'sminbhedite svīkriyonmukhaḥ /
Ānandakanda
ĀK, 1, 25, 80.1 dravasyonmukhatā seyaṃ rekhāvartaḥ sa kathyate /
Āryāsaptaśatī
Āsapt, 2, 35.2 apy unmukhasya vihitā varavarṇini na tvayā tṛptiḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 2, 3, 25.2, 5.0 vṛṣāyata iti upacitapravṛttyunmukhaśukro bhavati //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 2.0 bahis tadyogyanīlādidehādiviṣayonmukham //
ŚSūtraV zu ŚSūtra, 3, 32.1, 5.0 kāryonmukhaḥ prayatno yaḥ kevalaṃ so 'tra lupyate //
ŚSūtraV zu ŚSūtra, 3, 40.1, 5.0 viṣayonmukhataivāsya nāntas tattvānusaṃhitiḥ //
Janmamaraṇavicāra
JanMVic, 1, 16.0 tatra sṛṣṭyunmukho bhagavān śuddhādhvani vartamānaḥ svaśaktibhiḥ māyāṃ vikṣobhya kalātattvaṃ kiṃcitkartṛtvalakṣaṇaṃ pudgalasya sṛjati tato 'pi kiṃcid avabodhākhyaṃ vidyātattvaṃ kiṃcid abhilāṣarūpaṃ ca rāgatattvaṃ tad etat sarāgaṃ kartṛtattvaṃ bhūtabhaviṣyadvartamānatayā tridhā avacchidyate tat kālatattvaṃ tulyatve 'pi rāge yena kartṛtvasya avacchedaḥ kriyate tat niyatitattvaṃ tad etat kañcukaṣaṭkam antarmalāvṛtasya pudgalasya bahir ācchādakam uktaṃ ca cillācakreśvaramate māyā kalā śuddhavidyā rāgakālau niyantraṇā //
Rasataraṅgiṇī
RTar, 3, 21.1 dravye dravonmukhe jāte mūṣāyā vahniyogataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 29.2 mārjāramūṣakau cobhāvavalehata unmukhau //