Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Kauśikasūtra
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Vṛddhayamasmṛti
Amarakośa
Bhallaṭaśataka
Daśakumāracarita
Harṣacarita
Kāmasūtra
Liṅgapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Toḍalatantra
Ānandakanda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 22.1 śūdrāṇām āryādhiṣṭhitānām ardhamāsi māsi vā vapanam āryavad ācamanakalpaḥ //
BaudhDhS, 1, 15, 28.0 ekaikasya codakamaṇḍalur upāttaḥ syād ācamanārthaḥ //
BaudhDhS, 2, 6, 40.2 bahirjānu na kāryāṇi tadvad ācamanaṃ smṛtam //
BaudhDhS, 4, 3, 5.2 tasmād ācamanād eva sarvasmāt pāpāt pramucyate //
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 48.1 ācamane cāgnimukhe cābhiśrāvaṇe copasaṅgrahaṇe ca paścāddhomeṣu ca yajñopavītam //
Gautamadharmasūtra
GautDhS, 1, 2, 2.1 nāsyācamanakalpo vidyate /
GautDhS, 2, 1, 52.1 ācamanārthe pāṇipādaprakṣālanam evaike //
GautDhS, 2, 8, 19.1 vṛthānnācamanotthānavyapetāni //
Jaiminigṛhyasūtra
JaimGS, 1, 1, 7.0 nitye yajñopavītodakācamane //
JaimGS, 1, 1, 19.0 paścād agner ācamanam //
Kauśikasūtra
KauśS, 4, 3, 29.0 hariṇasya iti bandhanapāyanācamanaśaṅkudhānajvālenāvanakṣatre 'vasiñcati //
KauśS, 4, 4, 16.0 manthācamanopasthānam ādityasya //
KauśS, 4, 7, 26.0 devā adur iti valmīkena bandhanapāyanācamanapradehanam uṣṇeṇa //
KauśS, 8, 6, 10.1 pradakṣiṇam agnim anupariṇīyopaveśanaprakṣālanācamanam uktam //
KauśS, 11, 8, 5.0 punaḥ savyenācamanād apasavyaṃ kṛtvā praiṣakṛtaṃ samādiśati //
Pāraskaragṛhyasūtra
PārGS, 2, 14, 24.0 darvyācamanaṃ prakṣālya nidadhāti //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 1.0 aśakto nityaṃ pādau prakṣālyācamya ato devādi vaiṣṇavaṃ japtvā divyaṃ vāyavyamāgneyaṃ mantrasnānaṃ vā kṛtvā pūrvavadācamanādīni kuryāt //
VaikhGS, 1, 5, 10.0 sarvaṃ brāhmeṇa brahmatarpaṇamācamanamāgneyena tīrthenābhyukṣaṇaṃ karoti //
VaikhGS, 2, 6, 1.0 tato vidhivadācamanaṃ kārayitvā sadasyānanujñāpya devasya tveti bāhū ālabhyottare prāṅmukhaḥ prāṅmukham upanayīta //
VaikhGS, 2, 6, 8.0 aditis te kakṣyāmiti hutaśeṣaṃ bhojayitvā yoge yoge tavastaram ity ācamanaṃ dadāti //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 16, 8.0 virāja iti pādyadānam ā mā gan yaśasety ācamanam amṛtopastaraṇam asīti madhuparkadānaṃ pṛthivīti tasyānnasaṃkalpanam amṛtāpidhānamasīti mukhavāsadānamiti viśeṣa ityeke //
VaikhGS, 3, 22, 5.0 yoge yoge tavastaram ity ācamanaṃ dadāti //
Vaitānasūtra
VaitS, 3, 5, 15.1 ācamanādi vīkṣaṇāntam //
Vasiṣṭhadharmasūtra
VasDhS, 29, 17.1 viprāyācamanārthaṃ tu dadyāt pūrṇakamaṇḍalum /
Vārāhagṛhyasūtra
VārGS, 6, 35.1 upaviśyācamanaṃ vidhīyate /
Vārāhaśrautasūtra
VārŚS, 1, 4, 3, 42.1 anṛtavadanaṃ brāhmaṇopavāsanaṃ svakṛta iriṇe 'vasānam antar nāvy udakācamanam ṛbīsapakvāśanaṃ klinnakāṣṭhābhyādhānam iti varjayet //
Āpastambadharmasūtra
ĀpDhS, 1, 15, 1.0 upāsane gurūṇāṃ vṛddhānām atithīnāṃ home japyakarmaṇi bhojana ācamane svādhyāye ca yajñopavītī syāt //
ĀpDhS, 1, 16, 12.0 ya āsyād bindavaḥ patanta upalabhyante teṣv ācamanaṃ vihitam //
ĀpDhS, 2, 3, 5.0 teṣāṃ sa evācamanakalpaḥ //
Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 26.1 pavitraṃ dhārayan vipraḥ śuddhācamanam ācaret /
Amarakośa
AKośa, 2, 442.1 upasparśastvācamanamatha maunamabhāṣaṇam /
Bhallaṭaśataka
BhallŚ, 1, 43.1 saṃtyajya pānācamanocitāni toyāntarāṇy asya siseviṣos tvām /
Daśakumāracarita
DKCar, 2, 6, 165.1 śiraḥkampasaṃjñāvāritā ca punaraparakarakeṇācamanamadatta kanyā //
Harṣacarita
Harṣacarita, 1, 90.1 tataḥ krameṇa dhruvapravṛttāṃ dharmadhenum ivādhodhāvamānadhavalapayodharām uddhuradhvanim andhakamathanamaulimālatīmālikām ālīyamānavālakhilyaruddharodhasam arundhatīdhautatāravatvacam tvaṅgattuṅgataraṅgatarattaralataratāratārakām tāpasavitīrṇataralatilodakapulakitapulinām āplavanapūtapitāmahapātitapitṛpiṇḍapāṇḍuritapārām paryantasuptasaptarṣikuśaśayanasūcitasūryagrahasūtakopavāsām ācamanaśuciśacīpatimucyamānārcanakusumanikaraśārāṃ śivapurapatitanirmālyamandaradāmakām anādaradāritamandaradarīdṛṣadam anekanākanāyakanikāyakāminīkucakalaśavilulitavigrahām grāhagrāvagrāmaskhalanamukharitasrotasam suṣumṇāsrutaśaśisudhāśīkarastabakatārakitatīrām dhiṣaṇāgnikāryadhūmadhūsaritasaikatām siddhaviracitavālukāliṅgalaṅghanatrāsavidrutavidyādharāṃ nirmokamuktimiva gaganoragasya līlālalāṭikām iva triviṣṭapaviṭasya vikrayavīthīm iva puṇyapaṇyasya dattārgalām iva narakanagaradvārasya aṃśukoṣṇīṣapaṭṭikām iva sumerunṛpasya dugūlakadalikām iva kailāsakuñjarasya paddhatimivāpavargasya nemim iva kṛtayugasya saptasāgararājamahiṣīṃ mandākinīm anusarantī martyalokam avatatāra //
Kāmasūtra
KāSū, 3, 4, 18.1 ācamanānte codakenāsekaḥ //
Liṅgapurāṇa
LiPur, 1, 25, 26.1 ācamyācamanaṃ kuryātsvasūtroktaṃ samīkṣya ca /
LiPur, 1, 25, 28.2 evaṃ saṃkṣepataḥ proktaṃ snānācamanamuttamam //
LiPur, 1, 26, 24.1 puṇyamācamanaṃ kuryādbrahmayajñārthameva tat /
LiPur, 1, 79, 13.1 pādyamācamanaṃ cārghyaṃ dattvā rudrāya śaṃbhave /
LiPur, 1, 89, 73.1 pādau spṛśanti ye cāpi parācamanabindavaḥ /
LiPur, 1, 103, 63.2 tataḥ pādyaṃ tayor dattvā śaṃbhorācamanaṃ tathā //
LiPur, 2, 22, 15.1 āpaḥ punantu madhyāhne mantrācamanamucyate /
LiPur, 2, 22, 48.2 mūlenārghyaṃ tato dadyātpādyamācamanaṃ pṛthak //
Suśrutasaṃhitā
Su, Śār., 2, 13.2 kuryātkalkān picūṃś cāpi pathyānyācamanāni ca //
Su, Cik., 15, 24.2 śirīṣakakubhābhyāṃ ca toyamācamane hitam //
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.1 dārān saṃgṛhya gṛhastho 'pi snānādiniyamācāro nityam aupāsanaṃ kṛtvā pākayajñayājī vaiśvadevahomānte gṛhāgataṃ guruṃ snātakaṃ ca pratyutthāyābhivandyāsanapādyācamanāni pradāya ghṛtadadhikṣīramiśraṃ madhuparkaṃ ca dattvānnādyair yathāśakti bhojayati /
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 9.0 nārāyaṇabaliṃ nārāyaṇād eva sarvārthasiddhir iti brahmaṇādyair narair hatasyātmaghātino rajjuśastrodakāśanidaṃṣṭripaśusarpādibhiḥ sarvapāpamṛtasyādāhyānām anyeṣāṃ bhikṣoś caikādaśadinād ūrdhvaṃ mahāpātakināṃ pañcānāṃ dvādaśasaṃvatsarād ūrdhvaṃ sa piṇḍīkaraṇasthāne mṛtakārtham aparapakṣe dvādaśyāṃ śravaṇe vā karoti pūrve 'hani dvādaśa brāhmaṇān nimantrayed apare 'hani viṣṇor ālayapārśve nadītīre gṛhe vāgnyāyatanaṃ kṛtvāghāraṃ juhuyād agniṃ paristīryāgner vāyavyāṃ viṣṭare darbheṣu tadrūpaṃ suvarṇaṃ vā saṃsthāpya puruṣaṃ dhyāyann oṃ bhūḥ puruṣam ity ādyaiḥ prāṅmukhaṃ devaṃ nārāyaṇam āvāhyāsanapādyācamanāni dadyāt puruṣasūktena snāpayitvā nārāyaṇāya vidmaha ity aṣṭākṣaramantreṇa vā vastrottarīyābharaṇapādyācamanapuṣpagandhadhūpadīpākṣatācamanair arcayati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 3, 12, 20.1 homadevārcanādyāsu kriyāsvācamane tathā /
ViPur, 3, 15, 38.0 tṛpteṣu teṣu vikiredannaṃ vipreṣu bhūtale dadyāccācamanārthāya tebhyo vāri sakṛt sakṛt //
ViPur, 3, 15, 43.2 pūjayitvā dvijāgryāṇāṃ dadyādācamanaṃ tataḥ //
Viṣṇusmṛti
ViSmṛ, 73, 25.1 bhuktavatsu brāhmaṇeṣu tṛptim āgateṣu mā me kṣeṣṭhety annaṃ satṛṇam abhyukṣyānnavikiram ucchiṣṭāgrataḥ kṛtvā tṛptā bhavantaḥ sampannam iti ca pṛṣṭvā udaṅmukheṣvācamanam ādau dattvā tataḥ prāṅmukheṣu dattvā tataśca suprokṣitam iti śrāddhadeśaṃ saṃprokṣya darbhapāṇiḥ sarvaṃ kuryāt //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 49.1, 1.1 satyāsanajaye bāhyasya vāyor ācamanaṃ śvāsaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 195.1 mukhajā vipruṣo medhyās tathācamanabindavaḥ /
YāSmṛ, 1, 243.1 mātāmahānām apy evaṃ dadyād ācamanaṃ tataḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 34.1 śaucam ācamanaṃ snānaṃ saṃdhyopāstir mamārcanam /
BhāgPur, 11, 18, 36.1 śaucam ācamanaṃ snānaṃ na tu codanayā caret /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 46.2 keśyaṃ vajramudīcyaṃ ca piṅgamācamanaṃ kacam //
Garuḍapurāṇa
GarPur, 1, 7, 4.1 āsanāvāhanaṃ pādyamarghyamācamanaṃ tathā /
GarPur, 1, 18, 8.2 pādyam ācamanaṃ snānamarghyaṃ sraganulepanam //
GarPur, 1, 31, 19.1 snānaṃ kuryāttato vastraṃ dadyādācamanaṃ tataḥ /
GarPur, 1, 34, 33.2 tato hyācamanaṃ dadyādupavītaṃ tataḥ śubham //
GarPur, 1, 40, 15.2 pādyamācamanaṃ hyarghyaṃ puṣpāṇyabhyaṅgadānakam //
GarPur, 1, 40, 17.2 pādyārghyācamanaṃ gandhaṃ tāmbūlaṃ gītavādanam //
GarPur, 1, 71, 25.1 snānācamanajapyeṣu rakṣāmantrakriyāvidhau /
GarPur, 1, 97, 8.2 aśvājavipruṣo medhyās tathācamanabindavaḥ //
GarPur, 1, 99, 23.2 mātāmahānām apyevaṃ dadyādācamanaṃ tataḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 17.0 kṣayavṛddhivikārairvikṛtasya ācamanaṃ nimittāni cakrārūḍhasyeva //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 188.0 yathā bhakṣyābhakṣyādiniyamo nāsti evamācamanādikartavyāntaramapi nāsti //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 191.3 nāsyācamanakalpo vidyate na brahmābhivyāhared anyatra svadhāninayanāt //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 57.2 mantreṇācamanaṃ kāryaṃ sāmānyārghyaṃ tato nyaset //
ToḍalT, Caturthaḥ paṭalaḥ, 2.3 mantreṇācamanaṃ kṛtvā gurudevaṃ namettataḥ //
ToḍalT, Caturthaḥ paṭalaḥ, 3.2 mantreṇācamanaṃ kṛtvā tataḥ pīṭhaṃ vicintayet //
Ānandakanda
ĀK, 1, 2, 60.2 tridhā dakṣiṇahastasthaṃ pibedācamanaṃ tataḥ //
ĀK, 1, 2, 154.2 pādyaṃ gandhodakairdadyāt haimenācamanaṃ bhavet //
ĀK, 1, 2, 185.1 upacāreṣu sarveṣu dadyādācamanaṃ priye /
Haribhaktivilāsa
HBhVil, 1, 7.2 maitrādikṛtyaṃ śaucācamanaṃ dantasya dhāvanam //
HBhVil, 2, 105.1 atha natvāmbupānārthaṃ pradāyācamanāni ca /
HBhVil, 2, 168.2 tiṣṭhatācamanaṃ naiva tathā gurvāsanāsanam //
HBhVil, 2, 176.2 caraṇāmṛtapāne'pi śuddhyarthācamanakriyā //
HBhVil, 3, 21.2 punar ācamane kuryāl lekhyena vidhināgrataḥ //
HBhVil, 3, 304.2 paridhāyāṃśuke śukle niviśyācamanaṃ caret //
HBhVil, 3, 334.2 abhijaptenodakenācamanaṃ vidhinā caret //
HBhVil, 4, 4.1 mandiraṃ mārjayed viṣṇor vidhāyācamanādikam /
HBhVil, 4, 164.2 dānam ācamanaṃ homaṃ bhojanaṃ devatārcanam /
HBhVil, 4, 375.2 prakṣālya hastau pādau ca dvirācamanam ācaret //
Parāśaradharmasaṃhitā
ParDhSmṛti, 12, 29.2 antardaśāhe viprasya hy ūrdhvam ācamanaṃ bhavet //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 1, 8.0 ācamanaprabhṛti yenādhikaraṇena saṃyujyeta na tena vyāvarteta //