Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Kauśikasūtra
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Harivaṃśa
Kirātārjunīya
Kumārasaṃbhava
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śivasūtra
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Parāśarasmṛtiṭīkā
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Śivasūtravārtika
Gokarṇapurāṇasāraḥ
Haṃsadūta
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Atharvaveda (Paippalāda)
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
Atharvaveda (Śaunaka)
AVŚ, 4, 15, 14.2 madhye hradasya plavasva vigṛhya caturaḥ padaḥ //
AVŚ, 4, 34, 6.1 ghṛtahradā madhukūlāḥ surodakāḥ kṣīreṇa pūrṇā udakena dadhnā /
AVŚ, 6, 37, 2.1 pari ṇo vṛṅgdhi śapatha hradam agnir ivā dahan /
AVŚ, 6, 106, 1.2 utso vā tatra jāyatām hrado vā puṇḍarīkavān //
AVŚ, 6, 106, 2.2 madhye hradasya no gṛhāḥ parācīnā mukhā kṛdhi //
AVŚ, 6, 106, 3.2 śītahradā hi no bhuvo 'gniṣ kṛṇotu bheṣajam //
Baudhāyanadharmasūtra
BaudhDhS, 3, 10, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ saritaḥ puṇyā hradās tīrthāny ṛṣiniketanāni goṣṭhakṣetrapariṣkandā iti deśāḥ //
Gautamadharmasūtra
GautDhS, 3, 1, 14.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradāstīrthāny ṛṣinivāsā goṣṭhapariskandhā iti deśāḥ //
GautDhS, 3, 2, 10.1 yas tu prāyaścittena śudhyet tasmiñ śuddhe śātakumbhamayaṃ pātraṃ puṇyatamāddhradāt pūrayitvā sravantībhyo vā tata enam apa upasparśayeyuḥ //
Gobhilagṛhyasūtra
GobhGS, 2, 1, 4.0 vedyāḥ sītāyā hradād goṣṭhāc catuṣpathād ādevanād ādahanād iriṇāt //
GobhGS, 4, 5, 28.0 paurṇamāsyāṃ rātrāv avidāsini hrade nābhimātram avagāhyākṣatataṇḍulān ṛganteṣv āsyena juhuyāt svāhety udake //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 58, 3.1 sa eṣa hradaḥ kāmānām pūrṇo yan manaḥ /
JUB, 1, 58, 4.1 tad yathā vā apo hradāt kulyayoparām upanayanty evam evaitan manaso 'dhi vācodgātā yajamānam yasya kāmān prayacchati //
Kauśikasūtra
KauśS, 7, 3, 5.0 āyana iti śamanam antarā hradaṃ karoti //
KauśS, 8, 7, 6.0 brahmāsyety odane hradān pratidiśaṃ karoti //
Kauṣītakyupaniṣad
KU, 1, 3.8 tasya ha vā etasya lokasyāro hradaḥ /
KU, 1, 4.1 sa āgacchaty āraṃ hradam /
Khādiragṛhyasūtra
KhādGS, 4, 1, 12.0 ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma //
Kāṭhakagṛhyasūtra
KāṭhGS, 14, 5.0 vedyāḥ sītāyā hradād goṣṭhād ādevanād ādahanāc catuṣpathād iriṇāt saṃbhāryaṃ navamam //
Kāṭhakasaṃhitā
KS, 10, 5, 47.0 sā dahyamānā hradaṃ kausidaṃ prāmajjat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 20.0 sārciṣā dahyamānā hradaṃ prāviśat //
MS, 2, 1, 11, 21.0 sa vāva kausito hradaḥ //
MS, 3, 15, 7, 1.0 indrasya kroḍo 'dityāḥ pājasyaṃ diśāṃ jatravo 'dityā bhasad jīmūtān hṛdayaupaśābhyām antarikṣaṃ pulītatā nabha udaryeṇa valmīkān klomnā glaubhir gulmāṃś cakravākau matasnābhyāṃ divaṃ vṛkkābhyāṃ hirābhiḥ sravantīr girīn plāśibhyām upalān plīhnā hradān kukṣibhyāṃ samudram udareṇa vaiśvānaraṃ bhasmanā //
Vasiṣṭhadharmasūtra
VasDhS, 15, 20.1 puṇyahradāt prasṛtād vā kāñcanaṃ pātraṃ māheyaṃ vā pūrayitvāpohiṣṭhābhir enam adbhir abhiṣiñcanti //
VasDhS, 22, 12.1 sarve śiloccayāḥ sarvāḥ sravantyaḥ puṇyā hradās tīrthāny ṛṣinivāsagoṣṭhapariṣkandhā iti deśāḥ //
Vārāhaśrautasūtra
VārŚS, 2, 1, 2, 12.1 puruṣaśirasā saha paryagnikṛtvā tān paryagnikṛtān utsṛjya prājāpatyavarjaṃ śirāṃsi pracchidya yasmāddhradād iṣṭakāḥ kariṣyan syāt tasmin śarīrāṇi nyasya bahvyā mṛdā śirāṃsi pralipya prājāpatyena tantraṃ saṃsthāpayanti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 5, 5.1 kṣetrāc ced ubhayataḥsasyād gṛhṇīyād annavaty asyāḥ prajā bhaviṣyatīti vidyād goṣṭhāt paśumatī vedipurīṣād brahmavarcasviny avidāsino hradāt sarvasampannā devanāt kitavī catuṣpathād dvipravrājinīriṇād adhanyā śmaśānāt patighnī //
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
Śatapathabrāhmaṇa
ŚBM, 5, 3, 4, 12.1 atha yaḥ syandamānānāṃ sthāvaro hrado bhavati /
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 3, 3, 7.0 tasya vā etasya brahmalokasyāro hradaḥ muhūrtā yaṣṭihāḥ vijarā nadī ilyo vṛkṣaḥ sālajyaṃ saṃsthānam aparājitam āyatanam indraprajāpatī dvāragopau vibhu pramitam vicakṣaṇāsandī amitaujāḥ paryaṅkaḥ priyā ca mānasī pratirūpā ca cākṣuṣī puṣpāṇyādāyāvayato vai ca jagāni ambāś cāmbāyavīś cāpsarasaḥ ambayā nadyaḥ //
ŚāṅkhĀ, 3, 4, 4.0 sa āgacchatyāraṃ hradam //
Ṛgveda
ṚV, 1, 52, 7.1 hradaṃ na hi tvā nyṛṣanty ūrmayo brahmāṇīndra tava yāni vardhanā /
ṚV, 3, 36, 8.1 hradā iva kukṣayaḥ somadhānāḥ sam ī vivyāca savanā purūṇi /
ṚV, 3, 45, 3.2 pra sugopā yavasaṃ dhenavo yathā hradaṃ kulyā ivāśata //
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 71, 7.2 ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre //
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
ṚV, 10, 142, 8.2 hradāś ca puṇḍarīkāṇi samudrasya gṛhā ime //
Ṛgvedakhilāni
ṚVKh, 2, 14, 4.2 yamunahrade ha so jāto3 yo nārāyaṇavāhanaḥ //
ṚVKh, 2, 16, 1.2 madhye hradasya plavasva nigṛhya caturaḥ padaḥ /
Arthaśāstra
ArthaŚ, 2, 3, 3.1 janapadamadhye samudayasthānaṃ sthānīyaṃ niveśayet vāstukapraśaste deśe nadīsaṅgame hradasyāviśoṣasyāṅke sarasastaṭākasya vā vṛttaṃ dīrghaṃ caturaśraṃ vā vāstuvaśena vā pradakṣiṇodakaṃ paṇyapuṭabhedanam aṃsapathavāripathābhyām upetam //
Avadānaśataka
AvŚat, 3, 4.2 āśu vardhate hradastham iva paṅkajam /
AvŚat, 6, 3.4 āśu vardhate hradastham iva paṅkajam /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 2, 142.0 kanthāpaladanagaragrāmahradottarapadāt //
Buddhacarita
BCar, 14, 31.1 ime 'nye narakaprakhye garbhasaṃjñe 'śucihrade /
Carakasaṃhitā
Ca, Indr., 12, 85.1 darśanaṃ śuklavastrāṇāṃ hradasya vimalasya ca /
Ca, Cik., 3, 264.1 nadyastaḍāgāḥ padminyo hradāśca vimalodakāḥ /
Ca, Cik., 4, 109.1 sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām /
Lalitavistara
LalVis, 11, 11.1 loke kleśāgnisaṃtapte prādurbhūto hyayaṃ hradaḥ /
Mahābhārata
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 1, 1, 206.1 hradānām udadhiḥ śreṣṭho gaur variṣṭhā catuṣpadām /
MBh, 1, 2, 4.2 samantapañcake pañca cakāra rudhirahradān /
MBh, 1, 2, 5.1 sa teṣu rudhirāmbhassu hradeṣu krodhamūrchitaḥ /
MBh, 1, 2, 6.9 hradāśca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ /
MBh, 1, 2, 7.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
MBh, 1, 2, 59.2 hradapraveśanaṃ parva gadāyuddham ataḥ param //
MBh, 1, 2, 175.4 hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ /
MBh, 1, 2, 175.7 hradāt samutthito yatra dhārtarāṣṭro 'tyamarṣaṇaḥ /
MBh, 1, 23, 3.1 prasannasalilaiścāpi hradaiścitrair vibhūṣitam /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 96, 53.85 bhīṣmeṇa hanyamānāṃ māṃ majjantīm iva ca hrade /
MBh, 1, 119, 43.96 duryodhano 'pi pāpātmā bhīmam āśīviṣahrade /
MBh, 1, 137, 10.4 antaḥ śīto bahiścoṣṇo grīṣme 'gādhahrado yathā //
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 2, 9, 20.16 hradāśca varuṇaṃ devaṃ sabhāyāṃ paryupāsate //
MBh, 2, 22, 32.1 jarāsaṃdhahrade ghore duḥkhapaṅke nimajjatām /
MBh, 3, 81, 22.3 kṣatram utsādya vīryeṇa hradāḥ pañca niveśitāḥ //
MBh, 3, 81, 27.3 hradāś ca tīrthabhūtā me bhaveyur bhuvi viśrutāḥ //
MBh, 3, 81, 30.2 hradāś ca tava tīrthatvaṃ gamiṣyanti na saṃśayaḥ //
MBh, 3, 81, 31.1 hradeṣveteṣu yaḥ snātvā pitṝn saṃtarpayiṣyati /
MBh, 3, 81, 33.2 snātvā hradeṣu rāmasya brahmacārī śubhavrataḥ /
MBh, 3, 81, 63.2 rudrakoṭis tathā kūpe hradeṣu ca mahīpate /
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 81, 89.1 amarāṇāṃ hrade snātvā amareṣu narādhipa /
MBh, 3, 82, 93.2 ahalyāyā hrade snātvā vrajeta paramāṃ gatim /
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 86, 13.2 hradaḥ paramaduṣprāpo mānuṣair akṛtātmabhiḥ //
MBh, 3, 87, 9.1 tatra puṇyahradas tāta mainākaś caiva parvataḥ /
MBh, 3, 117, 9.2 samantapañcake pañca cakāra rudhirahradān //
MBh, 3, 130, 15.1 hradaś ca kuśavān eṣa yatra padmaṃ kuśeśayam /
MBh, 3, 135, 7.1 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam /
MBh, 3, 170, 59.1 gandharvanagarākāraṃ hatanāgam iva hradam /
MBh, 3, 282, 43.2 nimajjamānaṃ vyasanair abhidrutaṃ kulaṃ narendrasya tamomaye hrade /
MBh, 3, 287, 25.2 sukhāt sukham anuprāptā hradāddhradam ivāgatā //
MBh, 3, 287, 25.2 sukhāt sukham anuprāptā hradāddhradam ivāgatā //
MBh, 4, 2, 13.2 hradānām udadhiḥ śreṣṭhaḥ parjanyo varṣatāṃ varaḥ //
MBh, 4, 2, 20.21 hradānām iva pātālaṃ parjanyo dadatām iva /
MBh, 5, 33, 26.2 gāṅgo hrada ivākṣobhyo yaḥ sa paṇḍita ucyate //
MBh, 5, 56, 48.2 yuddhe samāgamiṣyanti tumule kavacahrade //
MBh, 5, 74, 3.2 uta vā māṃ na jānāsi plavan hrada ivālpavaḥ /
MBh, 5, 88, 91.1 mahākulīnā bhavatī hradāddhradam ivāgatā /
MBh, 5, 88, 91.1 mahākulīnā bhavatī hradāddhradam ivāgatā /
MBh, 5, 96, 18.1 agnir eṣa mahārciṣmāñ jāgarti varuṇahrade /
MBh, 5, 100, 4.2 hradaḥ kṛtaḥ kṣīranidhiḥ pavitraṃ param uttamam //
MBh, 5, 132, 14.1 ahaṃ mahākule jātā hradāddhradam ivāgatā /
MBh, 5, 132, 14.1 ahaṃ mahākule jātā hradāddhradam ivāgatā /
MBh, 5, 150, 26.2 prāsādamālādrivṛto rathyāpaṇamahāhradaḥ //
MBh, 6, 7, 27.2 patatyajasravegena hrade cāndramase śubhe /
MBh, 6, 7, 27.3 tayā hyutpāditaḥ puṇyaḥ sa hradaḥ sāgaropamaḥ //
MBh, 6, 59, 4.2 athānantam apāraṃ ca narendrastimitahradam //
MBh, 6, 99, 34.2 rathahradā śarāvartā hayamīnā durāsadā //
MBh, 7, 13, 13.2 rathanāgahradopetāṃ nānābharaṇanīrajām //
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 7, 48, 29.2 hradair iva prakṣubhitair hatanāgai rathottamaiḥ //
MBh, 7, 76, 26.1 droṇagrāhahradānmuktau śaktyāśīviṣasaṃkaṭāt /
MBh, 7, 89, 14.1 droṇagambhīrapātālaṃ kṛtavarmamahāhradam /
MBh, 8, 65, 6.1 prabhūtapadmotpalamatsyakacchapau mahāhradau pakṣigaṇānunāditau /
MBh, 9, 1, 11.2 apasṛtya hradaṃ ghoraṃ viveśa ripujād bhayāt //
MBh, 9, 1, 12.2 hradād āhūya yogena bhīmasenena pātitaḥ //
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 28, 28.1 evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ /
MBh, 9, 28, 49.2 duryodhanastava sutaḥ praviṣṭo hradam ityuta //
MBh, 9, 28, 51.2 asmiṃstoyahrade suptaṃ jīvantaṃ bhṛśavikṣatam //
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 28, 58.2 taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat //
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 29, 7.2 taṃ hradaṃ prāviśaccāpi viṣṭabhyāpaḥ svamāyayā //
MBh, 9, 29, 9.2 saṃniviṣṭeṣu pārtheṣu prayātāstaṃ hradaṃ śanaiḥ //
MBh, 9, 29, 10.1 te taṃ hradaṃ samāsādya yatra śete janādhipaḥ /
MBh, 9, 29, 30.2 suvyaktam iti naḥ khyāto hrade duryodhano nṛpaḥ //
MBh, 9, 29, 45.1 taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam /
MBh, 9, 29, 47.2 tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam //
MBh, 9, 29, 53.2 dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat //
MBh, 9, 29, 57.1 yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ /
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 1.3 taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat //
MBh, 9, 30, 2.1 āsādya ca kuruśreṣṭha tadā dvaipāyanahradam /
MBh, 9, 30, 24.2 ghātayitvā kathaṃ tāta hrade tiṣṭhasi sāṃpratam //
MBh, 9, 42, 9.1 kāraṇaṃ brūhi kalyāṇi kimarthaṃ te hrado hyayam /
MBh, 9, 44, 11.2 samudrāśca hradāścaiva tīrthāni vividhāni ca /
MBh, 9, 53, 27.2 hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ //
MBh, 9, 53, 29.2 utthitaḥ prāgghradād vīraḥ pragṛhya mahatīṃ gadām //
MBh, 9, 56, 61.2 tataḥ sutaste pratilabhya cetanāṃ samutpapāta dvirado yathā hradāt //
MBh, 9, 57, 14.1 suyodhanam imaṃ bhagnaṃ hatasainyaṃ hradaṃ gatam /
MBh, 9, 57, 55.1 hradāḥ kūpāśca rudhiram udvemur nṛpasattama /
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 12, 105, 52.1 mahāhradaḥ saṃkṣubhita ātmanaiva prasīdati /
MBh, 12, 126, 3.1 yatra sā badarī ramyā hrado vaihāyasastathā /
MBh, 12, 150, 12.2 hradāṃśca saritaścaiva sāgarāṃśca tathaiva ha //
MBh, 12, 171, 50.1 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam /
MBh, 12, 213, 13.2 mahāhrada ivākṣobhya prajñātṛptaḥ prasīdati //
MBh, 12, 227, 16.1 yugahradaughamadhyena brahmaprāyabhavena ca /
MBh, 12, 278, 23.1 udatiṣṭhat tapastaptvā duścaraṃ sa mahāhradāt /
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
MBh, 12, 290, 65.2 dānamuktākaraṃ bhīmaṃ śoṇitahradavidrumam //
MBh, 12, 320, 6.2 hradāśca saritaścaiva cukṣubhuḥ sāgarāstathā //
MBh, 13, 11, 16.1 vistīrṇakūlahradaśobhitāsu tapasvisiddhadvijasevitāsu /
MBh, 13, 20, 6.1 rudrāṇīkūpam āsādya hrade tatra samāśvasat /
MBh, 13, 26, 13.1 apāṃ hrada upaspṛśya vājapeyaphalaṃ labhet /
MBh, 13, 84, 69.1 padmotpalavimiśrāṇāṃ hradānām iva śītalaḥ /
MBh, 13, 96, 8.2 athāpaśyan puṣkaraṃ te hriyantaṃ hradād agastyena samuddhṛtaṃ vai //
MBh, 13, 111, 3.1 agādhe vimale śuddhe satyatoye dhṛtihrade /
MBh, 14, 42, 57.2 nadīṃ durgahradāṃ tīrṇaḥ kāmakrodhāvubhau jayet //
MBh, 14, 59, 27.2 hrade dvaipāyane cāpi salilasthaṃ dadarśa tam //
MBh, 14, 59, 28.2 upopaviviśur hṛṣṭā hradasthaṃ pañca pāṇḍavāḥ //
MBh, 14, 87, 12.2 dadhikulyāśca dadṛśuḥ sarpiṣaśca hradāñjanāḥ //
MBh, 14, 91, 37.1 sarpiḥpaṅkā hradā yatra bahavaścānnaparvatāḥ /
MBh, 16, 6, 9.2 rathyāsrotojalāvartāṃ catvarastimitahradām //
Rāmāyaṇa
Rām, Ay, 13, 5.2 yāś cānyāḥ saritaḥ puṇyā hradāḥ kūpāḥ sarāṃsi ca //
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ay, 63, 8.2 patantam adriśikharāt kaluṣe gomayahrade //
Rām, Ay, 63, 9.1 plavamānaś ca me dṛṣṭaḥ sa tasmin gomayahrade /
Rām, Ay, 75, 14.1 hrada iva timināgasaṃvṛtaḥ stimitajalo maṇiśaṅkhaśarkaraḥ /
Rām, Ay, 85, 67.1 hradāḥ pūrṇā rasālasya dadhnaḥ śvetasya cāpare /
Rām, Ay, 85, 72.1 pratipānahradān pūrṇān kharoṣṭragajavājinām /
Rām, Ay, 85, 72.2 avagāhya sutīrthāṃś ca hradān sotpalapuṣkarān //
Rām, Ār, 33, 25.1 prasravāṇi manojñāni prasannāni hradāni ca /
Rām, Ār, 36, 22.2 parapāpair vinaśyanti matsyā nāgahrade yathā //
Rām, Ār, 69, 31.1 tasyā guhāyāḥ prāgdvāre mahāñ śītodako hradaḥ /
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ār, 71, 13.2 mataṃgasarasaṃ nāma hradaṃ samavagāhata //
Rām, Ki, 15, 4.2 bhāty utpatitapadmābhaḥ samṛṇāla iva hradaḥ //
Rām, Ki, 49, 14.1 nūnaṃ salilavān atra kūpo vā yadi vā hradaḥ /
Rām, Ki, 66, 9.2 samāplāvayituṃ lokaṃ saparvatanadīhradam //
Rām, Su, 1, 6.2 tiṣṭhan kapivarastatra hrade nāga ivābabhau //
Rām, Su, 4, 11.2 rarāja vīraiśca viniḥśvasadbhir hrado bhujaṅgair iva niḥśvasadbhiḥ //
Rām, Su, 25, 19.2 prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam //
Rām, Su, 25, 25.2 raktaṃ nivasanaṃ gṛhya praviṣṭā gomayahrade //
Rām, Utt, 32, 23.2 taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ //
Rām, Utt, 77, 5.1 niḥsrotasaścāmbuvāhā hradāśca saritastathā /
Saundarānanda
SaundĀ, 17, 66.2 hlādaṃ paraṃ sāṃpratamāgato 'smi śītaṃ hradaṃ gharma ivāvatīrṇaḥ //
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
Agnipurāṇa
AgniPur, 12, 18.2 vṛndāvanagataḥ kṛṣṇaḥ kāliyaṃ yamunāhradāt //
AgniPur, 19, 8.1 saṃhrādaś ca caturtho 'bhūt hrādaputro hradas tathā /
AgniPur, 19, 8.2 hradasya putra āyuṣmān śibir bāskala eva ca //
Amarakośa
AKośa, 1, 284.1 jalāśayā jalādhārāstatrāgādhajalo hradaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 69.1 ārohed go'śvayānaṃ ca taren nadahradodadhīn /
AHS, Cikitsitasthāna, 6, 67.2 mahāsariddhradādīnāṃ darśanasmaraṇāni ca //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 3.2 kālindīhradasaṃkrāntāṃ lolām indukalām iva //
BKŚS, 14, 42.2 apatan mātur utsaṅge saṃtapteva vaśā hrade //
BKŚS, 20, 23.1 iti naḥ krīḍato dṛṣṭvā prāsādāgramahāhrade /
Divyāvadāna
Divyāv, 1, 51.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 3, 56.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 8, 122.0 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 13, 13.1 āśu vardhate hradasthamiva paṅkajam //
Divyāv, 13, 366.1 athāyuṣmān svāgatastasya hradaṃ gatvā pātracīvaramekāntamupasaṃkṣipya pādau prakṣālya hastau nirmādya pānīyaṃ parisrāvya jīrṇaparṇakāni samudānīya niṣadya bhaktakṛtyaṃ kartumārabdhaḥ //
Divyāv, 13, 370.1 tena pātraṃ prakṣālya tatpātrodakaṃ tasmin hrade prakṣiptam //
Divyāv, 19, 154.1 āśu vardhate hradasthamiva paṅkajam //
Harivaṃśa
HV, 3, 60.1 saṃhrādaś ca caturtho 'bhūddhrādaputro hradas tathā /
HV, 3, 60.2 hradasya putro 'py āyur vai śivaḥ kālas tathaiva ca /
Kirātārjunīya
Kir, 8, 43.1 hradāmbhasi vyastavadhūkarāhate ravaṃ mṛdaṅgadhvanidhīram ujhati /
Kir, 11, 4.2 prāleyāvatatimlānapalāśābja iva hradaḥ //
Kir, 15, 17.2 hradair ivārkaniṣpītaiḥ prāptaḥ paṅko durutsahaḥ //
Kir, 17, 22.2 taraṅgakampena mahāhradānāṃ chāyāmayasyeva dinasya kartuḥ //
Kumārasaṃbhava
KumSaṃ, 4, 39.2 śapharīṃ hradaśoṣaviklavāṃ prathamā vṛṣṭir ivānvakampata //
Kūrmapurāṇa
KūPur, 1, 33, 15.2 sārasvataṃ prabhāsaṃ ca bhadrakarṇaṃ hradaṃ śubham //
KūPur, 2, 38, 22.2 hrado jaleśvaro nāma triṣu lokeṣu viśrutaḥ //
Liṅgapurāṇa
LiPur, 1, 92, 71.1 bhadratoyaṃ ca paśyeha brahmaṇā ca kṛtaṃ hradam /
Matsyapurāṇa
MPur, 22, 12.1 tīrthaṃ brahmasarastadvacchatadrusalile hrade /
MPur, 58, 38.2 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 67, 5.1 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt /
MPur, 68, 23.1 gajāśvarathyāvalmīkātsaṃgamāddhradagokulāt /
MPur, 93, 23.2 gajāśvarathyāvalmīkasaṃgamāddhradagokulāt //
MPur, 104, 5.1 prayāgapratiṣṭhānād ā purādvāsukerhradāt /
MPur, 121, 67.1 meroḥ pārśvātprabhavati hradaścandraprabho mahān /
MPur, 121, 68.1 payodastu hrado nīlaḥ sa śubhraḥ puṇḍarīkavān /
MPur, 121, 70.1 hradāḥ kuruṣu vikhyātāḥ padmamīnakulākulāḥ /
MPur, 128, 18.1 apo nadīsamudrebhyo hradakūpebhya eva ca /
MPur, 136, 32.1 hradā iva ca gambhīrāḥ sūryā iva pratāpitāḥ /
MPur, 150, 187.1 srutaraktahradairbhūmir vikṛtāvikṛtā babhau /
MPur, 153, 65.2 srutarakto babhau śailo ghanadhātuhrado yathā //
MPur, 153, 134.2 rudhiraughahradāvartā śavarāśiśiloccayaiḥ //
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
MPur, 154, 512.1 daśakūpasamā vāpī daśavāpīsamo hradaḥ /
MPur, 154, 512.2 daśahradasamaḥ putro daśaputrasamo drumaḥ /
MPur, 169, 17.2 parvatānāṃ nadīnāṃ ca hradānāṃ caiva nirmitaḥ //
Nāradasmṛti
NāSmṛ, 2, 1, 199.2 avākśirasam utkṣipya kṣepsyanty agnihradeṣu ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 5, 34, 60.2 traya eva hradā durgāḥ sarvabhūtāpahāriṇaḥ /
Suśrutasaṃhitā
Su, Sū., 46, 117.2 mahāhradeṣu balinaḥ svalpe 'mbhasyabalāḥ smṛtāḥ //
Su, Cik., 29, 28.1 pāriyātre ca vindhye ca devasunde hrade tathā /
Su, Cik., 30, 30.2 devasunde hradavare tathā sindhau mahānade //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.15 mṛṣyante hi puṇyasaṃbhāropanītasudhāhradāvagāhinaḥ kuśalāḥ pāpamātropapāditāṃ duḥkhavahnikaṇikām /
Tantrākhyāyikā
TAkhy, 1, 126.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 128.1 nagarasamīpe 'nye hradā anāsāditāḥ //
TAkhy, 1, 137.1 kiṃtv asmāddhradād anyaṃ jalāśayaṃ yuṣmān saṃkrāmayiṣyāmi //
TAkhy, 1, 404.1 asti kasmiṃścin mahāhrade mahākāyās trayo matsyāḥ prativasanti sma tad yathā //
TAkhy, 1, 407.1 bahumatsyo 'yaṃ hradaḥ //
TAkhy, 1, 411.1 tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam achinnasrotaskaṃ hradaṃ saṃśrayāmīti //
TAkhy, 1, 416.1 apakṛṣṭe ca jāle tasmin hrade nāpy ekataro 'vaśiṣṭaḥ //
Viṣṇupurāṇa
ViPur, 5, 7, 3.2 hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam //
ViPur, 5, 7, 10.2 adhiruhyotpatiṣyāmi hrade 'smin anilāśinaḥ //
ViPur, 5, 7, 11.3 nipapāta hrade tatra sarparājasya vegitaḥ //
ViPur, 5, 7, 12.1 tenāpi patatā tatra kṣobhitaḥ sa mahāhradaḥ /
ViPur, 5, 7, 14.1 āsphoṭayāmāsa tadā kṛṣṇo nāgahrade bhujam /
ViPur, 5, 7, 19.2 eṣa mohaṃ gataḥ kṛṣṇo magnau vai kāliye hrade /
ViPur, 5, 7, 20.2 gopyaśca tvaritā jagmuryaśodāpramukhā hradam //
ViPur, 5, 7, 26.1 sarvā yaśodayā sārdhaṃ viśāmo 'tra mahāhrade /
ViPur, 5, 7, 78.2 samastabhāryāsahitaḥ parityajya svakaṃ hradam //
Yājñavalkyasmṛti
YāSmṛ, 1, 159.2 snāyān nadīdevakhātahradaprasravaṇeṣu ca //
YāSmṛ, 1, 279.1 aśvasthānād gajasthānād valmīkāt saṃgamāddhradāt /
YāSmṛ, 1, 280.1 yā āhṛtā hy ekavarṇaiś caturbhiḥ kalaśair hradāt /
Śivasūtra
ŚSūtra, 3, 16.1 āsanasthaḥ sukhaṃ hrade nimajjati //
Aṣṭāvakragīta
Aṣṭāvakragīta, 18, 60.2 mahāhrada ivākṣobhyo gatakleśaḥ suśobhate //
Bhāgavatapurāṇa
BhāgPur, 1, 3, 3.1 nābhihradāmbujādāsīdbrahmā viśvasṛjāṃ patiḥ /
BhāgPur, 1, 6, 15.2 snātvā pītvā hrade nadyā upaspṛṣṭo gataśramaḥ //
BhāgPur, 3, 9, 24.1 nābhihradād iha sato 'mbhasi yasya puṃso vijñānaśaktir aham āsam anantaśakteḥ /
BhāgPur, 3, 23, 23.1 nimajyāsmin hrade bhīru vimānam idam āruha /
BhāgPur, 3, 28, 25.1 nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam /
BhāgPur, 4, 7, 10.2 śivāvalokād abhavaccharaddhrada ivāmalaḥ //
BhāgPur, 4, 22, 30.2 cetanāṃ harate buddheḥ stambastoyamiva hradāt //
BhāgPur, 10, 3, 3.1 nadyaḥ prasannasalilā hradā jalaruhaśriyaḥ /
Bhāratamañjarī
BhāMañj, 1, 19.2 samantapañcake pañca cakāra rudhirahradān //
BhāMañj, 9, 66.2 hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ //
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 10, 2.2 hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ //
BhāMañj, 13, 240.1 āyātkṛṣṇaḥ kurukṣetraṃ tānpaśyanbhārgavahradān /
Garuḍapurāṇa
GarPur, 1, 70, 3.1 tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām /
GarPur, 1, 81, 24.1 jñānahrade dhyānajale rāgadveṣamalāpahe /
GarPur, 1, 82, 16.1 samudrāḥ saritaḥ sarvā vāpīkūpahradāstathā /
GarPur, 1, 96, 59.2 snāyān nadīprasravaṇadevakhātahradeṣu ca //
GarPur, 1, 100, 5.2 yā āhṛtā ekavarṇaiścaturbhiḥ kalaśairhradāt //
Hitopadeśa
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Hitop, 3, 141.4 tataḥ gṛhītaṃ gṛhītaṃ durgam iti kolāhalaṃ śrutvā sarvataḥ pradīptāgnim avalokya rājahaṃsasainikā bahavo durgavāsinaś ca satvaraṃ hradaṃ praviṣṭāḥ yataḥ /
Hitop, 4, 7.6 ity uktvā sa hradāntaraṃ gataḥ /
Hitop, 4, 11.5 tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām /
Kathāsaritsāgara
KSS, 5, 3, 69.2 yaddāvānalataptasya sudhāhradanimajjane //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 486.7 avidāsino hradāt sarvasampannā /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 14.1 ityevam ādyāḥ saritaḥ samastās taḍāgavāpīhradakūpakādyāḥ /
RājNigh, Pānīyādivarga, 47.0 hradavāri vahnijananaṃ madhuraṃ kaphavātahāri pathyaṃ ca //
RājNigh, Māṃsādivarga, 81.1 hradakulyājaladhinirjharataḍāgavāpījale ca ye matsyāḥ /
Skandapurāṇa
SkPur, 21, 2.1 tāṃ praviśya tato dhīmānekāgro hradamāsthitaḥ /
Ānandakanda
ĀK, 1, 16, 112.2 śrīparvate himagirau taṭāke vijane hrade //
ĀK, 1, 19, 100.1 hrade vā dīrghikāyāṃ vā saṃskṛtāyāṃ yathāvidhi /
Āryāsaptaśatī
Āsapt, 2, 95.2 karṣati mano madīyaṃ hradamīnaṃ baḍiśarajjur iva //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 16.1, 5.0 svacchatvādiguṇair yukte svānandabharite hrade //
ŚSūtraV zu ŚSūtra, 3, 16.1, 11.0 ātmīkṛtaparānandahradagāḍhāvagāhanāt //
Gokarṇapurāṇasāraḥ
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
GokPurS, 4, 6.1 gaurīhradaṃ ca kaumāraṃ kālīhradam ataḥ param /
GokPurS, 6, 28.2 mārkaṇḍeyahrade puṇye snānaṃ kṛtvā yathāvidhi //
GokPurS, 10, 86.1 tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa /
GokPurS, 12, 20.2 teṣāṃ hradād abhūt tīrtham umāhradam iti prabho //
GokPurS, 12, 20.2 teṣāṃ hradād abhūt tīrtham umāhradam iti prabho //
Haṃsadūta
Haṃsadūta, 1, 30.2 puras tasmin nīpadrumakusumakiñjalkasurabhau tvayā puṇye peyaṃ madhuramudakaṃ kāliyahrade //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 37.1 dvitīye janmani bhaveddhradasyānucarotkaṭaḥ /
SkPur (Rkh), Revākhaṇḍa, 21, 53.2 hrado jāleśvaro nāma triṣu lokeṣu viśrutaḥ //
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 22, 33.1 praviṣṭamātre tu hrade kāpile pāpanāśini /
SkPur (Rkh), Revākhaṇḍa, 28, 28.1 raktamālyottamāṅgāśca patantaḥ kārdame hrade /
SkPur (Rkh), Revākhaṇḍa, 56, 110.2 sarasvatyāṃ narāḥ kecinmārkaṇḍasya hrade 'pare //
SkPur (Rkh), Revākhaṇḍa, 57, 2.2 mārkaṇḍasya hrade snātvānarcya devaṃ guhāśayam //
SkPur (Rkh), Revākhaṇḍa, 67, 69.2 viṣṇostu vacanādeva praviṣṭo hradamuttamam //
SkPur (Rkh), Revākhaṇḍa, 140, 8.2 narmadāyā hradaṃ puṇyaṃ sarvapātakanāśanam //
SkPur (Rkh), Revākhaṇḍa, 209, 32.2 gurostu paśyato baddhvā kṣeptavyo 'haṃ narmadāhrade //
SkPur (Rkh), Revākhaṇḍa, 218, 38.2 samantapañcake pañca cakāra rudhirahradān //
SkPur (Rkh), Revākhaṇḍa, 218, 39.1 sa teṣu rudhirāmbhastu hradeṣu krodhamūrchitaḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 41.1 teṣāṃ samīpe yo deśo hradānāṃ rudhirāmbhasām /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 43.6 yatra vahnir nāsti tatra dhūmo'pi nāsti yathā mahāhrada iti vyatirekavyāptiḥ /
Tarkasaṃgraha, 1, 46.2 yathā tatraiva mahāhradaḥ //
Tarkasaṃgraha, 1, 48.5 yathā parvato vahnimān prameyatvād iti prameyatvasya vahnyabhāvavati hrade vidyamānatvāt /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 18, 10.0 aśvamedha ṛtvijo raśanā dhārayanto 'śvaṃ hradayoḥ saṃsyandinoḥ snāpayanti //