Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Kauṣītakyupaniṣad
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Āśvalāyanagṛhyasūtra
Ṛgveda
Mahābhārata
Rāmāyaṇa
Matsyapurāṇa
Tantrākhyāyikā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Skandapurāṇa
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 1, 111, 3.2 hradaṃ sahasrabāhuḥ paretya vy anijam aher viṣam //
Atharvaveda (Śaunaka)
AVŚ, 6, 37, 2.1 pari ṇo vṛṅgdhi śapatha hradam agnir ivā dahan /
Kauṣītakyupaniṣad
KU, 1, 4.1 sa āgacchaty āraṃ hradam /
Kāṭhakasaṃhitā
KS, 10, 5, 47.0 sā dahyamānā hradaṃ kausidaṃ prāmajjat //
Maitrāyaṇīsaṃhitā
MS, 2, 1, 11, 20.0 sārciṣā dahyamānā hradaṃ prāviśat //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 6, 9.0 navarathena yaśasvinaṃ vṛkṣaṃ hradaṃ vāvidāsinaṃ pradakṣiṇaṃ kṛtvā phalavatīḥ śākhā āharet //
Ṛgveda
ṚV, 10, 43, 7.1 āpo na sindhum abhi yat sam akṣaran somāsa indraṃ kulyā iva hradam /
ṚV, 10, 102, 4.1 udno hradam apibaj jarhṛṣāṇaḥ kūṭaṃ sma tṛṃhad abhimātim eti /
Mahābhārata
MBh, 1, 1, 151.1 yadāśrauṣaṃ śrāntam ekaṃ śayānaṃ hradaṃ gatvā stambhayitvā tad ambhaḥ /
MBh, 1, 2, 175.4 hradaṃ praviśya yatrāsau saṃstabhyāpo vyavasthitaḥ /
MBh, 1, 25, 26.9 ityukto garuḍaḥ pitrā gatastaṃ hradam antikāt /
MBh, 1, 187, 10.3 padminīva suteyaṃ te hradād anyaṃ hradaṃ gatā //
MBh, 3, 81, 88.2 pavanasya hradaṃ gatvā marutāṃ tīrtham uttamam /
MBh, 3, 82, 123.1 tato gaccheta rājendra kauśikasya muner hradam /
MBh, 3, 135, 7.1 apāṃ hradaṃ ca puṇyākhyaṃ bhṛgutuṅgaṃ ca parvatam /
MBh, 3, 287, 25.2 sukhāt sukham anuprāptā hradāddhradam ivāgatā //
MBh, 5, 132, 14.1 ahaṃ mahākule jātā hradāddhradam ivāgatā /
MBh, 6, 59, 4.2 athānantam apāraṃ ca narendrastimitahradam //
MBh, 7, 31, 42.1 taṃ śaraughamahāvartaṃ śoṇitodaṃ mahāhradam /
MBh, 9, 28, 25.2 gadām ādāya tejasvī padātiḥ prasthito hradam //
MBh, 9, 28, 28.1 evaṃ vicintayānastu pravivikṣur hradaṃ nṛpaḥ /
MBh, 9, 28, 49.2 duryodhanastava sutaḥ praviṣṭo hradam ityuta //
MBh, 9, 28, 52.1 evam uktvā mahārāja prāviśat taṃ hradaṃ nṛpaḥ /
MBh, 9, 28, 53.1 tasmin hradaṃ praviṣṭe tu trīn rathāñ śrāntavāhanān /
MBh, 9, 28, 57.3 hradaṃ caivāham ācaṣṭa yaṃ praviṣṭo narādhipaḥ //
MBh, 9, 28, 58.2 taṃ hradaṃ vipulaṃ prekṣya karuṇaṃ paryadevayat //
MBh, 9, 29, 4.3 sthānaṃ nārocayaṃstatra tataste hradam abhyayuḥ //
MBh, 9, 29, 7.2 taṃ hradaṃ prāviśaccāpi viṣṭabhyāpaḥ svamāyayā //
MBh, 9, 29, 9.2 saṃniviṣṭeṣu pārtheṣu prayātāstaṃ hradaṃ śanaiḥ //
MBh, 9, 29, 10.1 te taṃ hradaṃ samāsādya yatra śete janādhipaḥ /
MBh, 9, 29, 45.1 taṃ ca śrutvā maheṣvāsaṃ praviṣṭaṃ salilahradam /
MBh, 9, 29, 47.2 tvaritāḥ kṣatriyā rājañ jagmur dvaipāyanaṃ hradam //
MBh, 9, 29, 53.2 dvaipāyanahradaṃ khyātaṃ yatra duryodhano 'bhavat //
MBh, 9, 29, 57.1 yudhiṣṭhirastu rājendra hradaṃ taṃ saha sodaraiḥ /
MBh, 9, 29, 61.2 tathetyuktvā hradaṃ taṃ vai māyayāstambhayat prabho //
MBh, 9, 30, 1.3 taṃ hradaṃ pratyapadyanta yatra duryodhano 'bhavat //
MBh, 9, 30, 2.1 āsādya ca kuruśreṣṭha tadā dvaipāyanahradam /
MBh, 9, 53, 27.2 hradaṃ dvaipāyanaṃ nāma viveśa bhṛśaduḥkhitaḥ //
MBh, 9, 61, 5.1 gatotsavaṃ puram iva hṛtanāgam iva hradam /
MBh, 10, 8, 81.2 vyakṣobhayata rājendra mahāhradam iva dvipaḥ //
MBh, 10, 10, 17.1 rathahradaṃ śaravarṣormimantaṃ ratnācitaṃ vāhanarājiyuktam /
MBh, 12, 171, 50.1 eṣa brahmapraviṣṭo 'haṃ grīṣme śītam iva hradam /
MBh, 12, 290, 61.1 tato duḥkhodakaṃ ghoraṃ cintāśokamahāhradam /
Rāmāyaṇa
Rām, Ay, 37, 22.1 mahāhradam ivākṣobhyaṃ suparṇena hṛtoragam /
Rām, Ār, 71, 12.2 paśyan kāmābhisaṃtapto jagāma paramaṃ hradam //
Rām, Ār, 71, 13.2 mataṃgasarasaṃ nāma hradaṃ samavagāhata //
Rām, Ki, 66, 9.2 samāplāvayituṃ lokaṃ saparvatanadīhradam //
Rām, Su, 25, 19.2 prayāto dakṣiṇām āśāṃ praviṣṭaḥ kardamaṃ hradam //
Rām, Utt, 32, 23.2 taṃ narmadāhradaṃ bhīmam ājagāmāñjanaprabhaḥ //
Matsyapurāṇa
MPur, 153, 142.2 pitṝn pratarpya devatāḥ samarcayanti cāmiṣair gajoḍupe susaṃsthitāstaranti śoṇitaṃ hradam //
Tantrākhyāyikā
TAkhy, 1, 411.1 tad ahaṃ pratyutpannamatiṃ yadbhaviṣyaṃ ca gṛhītvānyam achinnasrotaskaṃ hradaṃ saṃśrayāmīti //
Viṣṇupurāṇa
ViPur, 5, 7, 3.2 hradaṃ kāliyanāgasya dadṛśe 'tīva bhīṣaṇam //
ViPur, 5, 7, 20.2 gopyaśca tvaritā jagmuryaśodāpramukhā hradam //
Bhāgavatapurāṇa
BhāgPur, 3, 28, 25.1 nābhihradaṃ bhuvanakośaguhodarasthaṃ yatrātmayonidhiṣaṇākhilalokapadmam /
Bhāratamañjarī
BhāMañj, 9, 66.2 hradaṃ praviṣṭaḥ putraste hīno duḥśāsanādibhiḥ //
BhāMañj, 9, 67.2 hradaṃ viveśa vipulaṃ prauḍhaśokānalākulaḥ //
BhāMañj, 10, 2.2 hradaṃ praviṣṭaṃ rājānamūcurmānadhanaṃ śaraiḥ //
Hitopadeśa
Hitop, 3, 15.5 tato hastirājo nātidūraṃ gatvā nirmalaṃ hradaṃ darśitavān /
Hitop, 4, 11.5 tad yathāham anyaṃ hradaṃ prāpnomi tathā kriyatām /
Skandapurāṇa
SkPur, 21, 2.1 tāṃ praviśya tato dhīmānekāgro hradamāsthitaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 10, 86.1 tatkālīhradam ākhyātaṃ taṃ dṛṣṭvā pūjayen nṛpa /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 32.2 saśalyaṃ putramādāya kāpilaṃ hradamāviśat //
SkPur (Rkh), Revākhaṇḍa, 67, 69.2 viṣṇostu vacanādeva praviṣṭo hradamuttamam //