Occurrences

Aṣṭāṅgahṛdayasaṃhitā

Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 18.1 hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm /
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Śār., 3, 111.2 grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau //
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
AHS, Śār., 5, 56.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam /
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Cikitsitasthāna, 1, 29.2 hrasvena pañcamūlena hikkārukśvāsakāsavān //
AHS, Utt., 1, 20.2 hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam //
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 33.1 vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api /