Occurrences

Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Śāṅkhāyanāraṇyaka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Vaiśeṣikasūtra
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Harivaṃśa
Kāmasūtra
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Suśrutasaṃhitā
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Ṭikanikayātrā
Acintyastava
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Madanapālanighaṇṭu
Mātṛkābhedatantra
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasendracintāmaṇi
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Abhinavacintāmaṇi
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)
Tarkasaṃgraha
Śāṅkhāyanaśrautasūtra

Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 3.0 atha yatra hrasvo mantraḥ syād dīrghaṃ karma karmādau mantraṃ japet //
Bṛhadāraṇyakopaniṣad
BĀU, 3, 8, 8.1 sa hovāca etad vai tad akṣaraṃ gārgi brāhmaṇā abhivadanty asthūlam anaṇv ahrasvam adīrgham alohitam asneham acchāyam atamo 'vāyv anākāśam asaṅgam arasam agandham acakṣuṣkam aśrotram avāg amano 'tejaskam aprāṇam amukham agātram anantaram abāhyam /
Gopathabrāhmaṇa
GB, 1, 1, 25, 13.0 hrasvodātta ekākṣara oṃkāro 'tharvavede //
Kauṣītakibrāhmaṇa
KauṣB, 3, 7, 1.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastād dīrgham upariṣṭāddhrasvam //
KauṣB, 3, 7, 2.0 yaddhrasvaṃ tad rathantaram //
Maitrāyaṇīsaṃhitā
MS, 2, 9, 5, 15.0 namo hrasvāya ca vāmanāya ca //
Vasiṣṭhadharmasūtra
VasDhS, 30, 1.2 dīrghaṃ paśyata mā hrasvaṃ paraṃ paśyata māparam //
Vārāhagṛhyasūtra
VārGS, 1, 3.1 hrasvatvāt pākayajñaḥ /
VārGS, 1, 3.2 hrasvaṃ hi pāka ityācakṣate //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 8, 1, 4.0 trayaṃ tveva na etat proktam iti ha smāha hrasvo māṇḍūkeyaḥ //
ŚāṅkhĀ, 8, 11, 9.0 te yad vayam anusaṃhitam ṛco 'dhīmahe yacca māṇḍūkeyīyam adhyāyaṃ prabrūmastena no ṇakāraṣakārā upāptāviti ha smāha hrasvo māṇḍūkeyaḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 1, 48.0 eca igghrasvādeśe //
Aṣṭādhyāyī, 1, 2, 27.0 ūkālo 'jjhrasvadīrghaplutaḥ //
Aṣṭādhyāyī, 1, 2, 32.0 tasyādita udāttam ardhahrasvam //
Aṣṭādhyāyī, 1, 2, 47.0 hrasvo napuṃsake prātipadikasya //
Aṣṭādhyāyī, 1, 4, 6.0 ṅiti hrasvaś ca //
Aṣṭādhyāyī, 1, 4, 10.0 hrasvaṃ laghu //
Aṣṭādhyāyī, 6, 1, 69.0 eṅhrasvāt sambuddheḥ //
Aṣṭādhyāyī, 6, 1, 71.0 hrasvasya piti kṛti tuk //
Aṣṭādhyāyī, 6, 1, 127.0 iko 'savarṇe śākalyasya hrasvaś ca //
Aṣṭādhyāyī, 6, 1, 151.0 hrasvāccandrottarapade mantre //
Aṣṭādhyāyī, 6, 1, 176.0 hrasvanuḍbhyāṃ matup //
Aṣṭādhyāyī, 6, 2, 174.0 hrasvānte 'ntyāt pūrvam //
Aṣṭādhyāyī, 6, 3, 43.0 gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ //
Aṣṭādhyāyī, 6, 3, 61.0 iko hrasvo 'ṅyo gālavasya //
Aṣṭādhyāyī, 6, 4, 92.0 mitāṃ hrasvaḥ //
Aṣṭādhyāyī, 6, 4, 94.0 khaci hrasvaḥ //
Aṣṭādhyāyī, 6, 4, 156.0 sthūladūrayuvahrasvakṣiprakṣudrāṇāṃ yaṇādi paraṃ pūrvasya ca guṇaḥ //
Aṣṭādhyāyī, 7, 1, 54.0 hrasvanadyāpo nuṭ //
Aṣṭādhyāyī, 7, 3, 80.0 pvādīnāṃ hrasvaḥ //
Aṣṭādhyāyī, 7, 3, 107.0 ambārthanadyor hrasvaḥ //
Aṣṭādhyāyī, 7, 3, 108.0 hrasvasya guṇaḥ //
Aṣṭādhyāyī, 7, 3, 114.0 sarvanāmnaḥ syāḍḍhrasvaś ca //
Aṣṭādhyāyī, 7, 4, 1.0 ṇau caṅy upadhāyā hrasvaḥ //
Aṣṭādhyāyī, 7, 4, 12.0 śṝdṝprāṃ hrasvo vā //
Aṣṭādhyāyī, 7, 4, 23.0 upasargāddhrasva ūhateḥ //
Aṣṭādhyāyī, 8, 2, 27.0 hrasvād aṅgāt //
Aṣṭādhyāyī, 8, 3, 32.0 ṅamo hrasvād aci ṅamuṇ nityam //
Aṣṭādhyāyī, 8, 3, 101.0 hrasvāt tādau taddhite //
Buddhacarita
BCar, 5, 73.1 pratatatrikapucchamūlapārṣṇiṃ nibhṛtahrasvatanūjapucchakarṇam /
Carakasaṃhitā
Ca, Sū., 13, 29.2 pradhānā madhyamā hrasvā snehamātrā jarāṃ prati //
Ca, Sū., 13, 39.2 snehamātrāṃ pibeyuste hrasvāṃ ye cāvarā bale //
Ca, Sū., 21, 3.1 iha khalu śarīramadhikṛtyāṣṭau puruṣā ninditā bhavanti tadyathā atidīrghaśca atihrasvaśca atilomā ca alomā ca atikṛṣṇaśca atigauraśca atisthūlaśca atikṛśaśceti //
Ca, Indr., 3, 6.2 tasya ceducchvāso 'tidīrgho 'tihrasvo vā syāt parāsuriti vidyāt /
Ca, Indr., 5, 44.2 divāsvapnam atihrasvam atidīrghaṃ ca buddhimān //
Ca, Indr., 7, 25.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate ca yaḥ /
Ca, Indr., 8, 15.1 dīrghamucchvasya yo hrasvaṃ naro niḥśvasya tāmyati /
Ca, Cik., 3, 24.1 jvālāmālākulo raudro hrasvajaṅghodaraḥ kramāt /
Ca, Cik., 1, 3, 38.2 cūrṇīkṛtā hrasvabalair yojyā doṣāmayān prati //
Lalitavistara
LalVis, 3, 8.2 sadṛśī kṣatriyā nātidīrghā nātihrasvā nātisthūlā nātikṛśā nātigaurī nātikṛṣṇā abhirūpā prāsādikā darśanīyā /
LalVis, 12, 21.4 sa taṃ niveśanaṃ praviṣṭo 'drākṣīt kanyāmabhirūpāṃ prāsādikāṃ darśanīyāṃ paramayā śubhavarṇapuṣkaratayā samanvāgatāṃ nātidīrghāṃ nātihrasvāṃ nātisthūlāṃ nātikṛśāṃ nātigaurāṃ nātikṛṣṇāṃ prathamayauvanāvasthāṃ strīratnamiva khyāyamānām /
Mahābhārata
MBh, 1, 27, 8.1 athāpaśyad ṛṣīn hrasvān aṅguṣṭhodaraparvaṇaḥ /
MBh, 1, 61, 96.1 nātihrasvā na mahatī nīlotpalasugandhinī /
MBh, 1, 125, 21.1 kṣaṇāt prāṃśuḥ kṣaṇāddhrasvaḥ kṣaṇācca rathadhūrgataḥ /
MBh, 1, 179, 13.2 sukhaṃ duḥkhaṃ mahaddhrasvaṃ karma yat samupāgatam /
MBh, 2, 58, 32.2 naiva hrasvā na mahatī nātikṛṣṇā na rohiṇī /
MBh, 3, 68, 6.1 sūtas tasya narendrasya virūpo hrasvabāhukaḥ /
MBh, 3, 72, 1.3 upaviṣṭo rathopasthe vikṛto hrasvabāhukaḥ //
MBh, 3, 73, 9.1 hrasvam āsādya saṃcāraṃ nāsau vinamate kvacit /
MBh, 3, 112, 1.2 ihāgato jaṭilo brahmacārī na vai hrasvo nātidīrgho manasvī /
MBh, 3, 133, 9.3 hrasvo 'lpakāyaḥ phalito vivṛddho yaś cāphalas tasya na vṛddhabhāvaḥ //
MBh, 3, 146, 66.1 bāhusvastikavinyastapīnahrasvaśirodharam /
MBh, 3, 186, 35.1 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ /
MBh, 5, 160, 15.1 yad uktaśca sabhāmadhye puruṣo hrasvadarśanaḥ /
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 6, 10, 12.1 anye tato 'parijñātā hrasvā hrasvopajīvinaḥ /
MBh, 6, 12, 25.1 parivārya tu kauravya dairghyaṃ hrasvatvam eva ca /
MBh, 9, 44, 83.2 hrasvagrīvā mahākarṇā nānāvyālavibhūṣitāḥ //
MBh, 9, 44, 92.2 sthūlapṛṣṭhā hrasvapṛṣṭhāḥ pralambodaramehanāḥ //
MBh, 9, 44, 93.1 mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ /
MBh, 9, 44, 93.1 mahābhujā hrasvabhujā hrasvagātrāśca vāmanāḥ /
MBh, 9, 44, 95.1 mahādaṃṣṭrā hrasvadaṃṣṭrāścaturdaṃṣṭrāstathāpare /
MBh, 10, 7, 37.1 atihrasvātidīrghāśca prabalāścātibhairavāḥ /
MBh, 10, 8, 129.2 ghaṭajānavo 'tihrasvāśca nīlakaṇṭhā vibhīṣaṇāḥ //
MBh, 12, 28, 14.2 balināṃ durbalānāṃ ca hrasvānāṃ mahatām api //
MBh, 12, 59, 101.2 tato 'sya vikṛto jajñe hrasvāṅgaḥ puruṣo bhuvi //
MBh, 12, 141, 11.2 yavamadhyaḥ kṛśagrīvo hrasvapādo mahāhanuḥ //
MBh, 12, 172, 17.1 divi saṃcaramāṇāni hrasvāni ca mahānti ca /
MBh, 12, 177, 32.1 hrasvo dīrghastathā sthūlaścaturasro 'ṇu vṛttavān /
MBh, 12, 203, 37.1 yathā dīpaḥ prakāśātmā hrasvo vā yadi vā mahān /
MBh, 12, 274, 38.2 hrasvo 'timātraraktākṣo hariśmaśrur vibhīṣaṇaḥ //
MBh, 12, 307, 11.2 balināṃ durbalānāṃ ca hrasvānāṃ mahatām api //
MBh, 13, 40, 32.1 prājño jaḍaśca mūkaśca hrasvo dīrghastathaiva ca /
MBh, 14, 49, 46.2 hrasvaṃ dīrghaṃ tathā sthūlaṃ caturasrāṇu vṛttakam //
MBh, 14, 56, 27.1 hrasvena caite āmukte bhavato hrasvake tadā /
Rāmāyaṇa
Rām, Su, 15, 8.1 hrasvāṃ dīrghāṃ ca kubjāṃ ca vikaṭāṃ vāmanāṃ tathā /
Rām, Su, 56, 29.2 tad dṛṣṭvā vyāditaṃ tvāsyaṃ hrasvaṃ hyakaravaṃ vapuḥ //
Rām, Yu, 31, 9.1 hrasvo rūkṣo 'praśastaśca pariveṣaḥ sulohitaḥ /
Rām, Yu, 47, 75.2 hrasvaṃ kṛtvā tadā rūpaṃ dhvajāgre nipapāta ha //
Vaiśeṣikasūtra
VaiśSū, 7, 1, 23.1 etena dīrghatvahrasvatve vyākhyāte //
Amarakośa
AKośa, 2, 57.2 sthāṇurvā nā dhruvaḥ śaṅkur hrasvaśākhāśiphaḥ kṣupaḥ //
AKośa, 2, 310.1 vikalāṅgastvapogaṇḍaḥ kharvo hrasvaśca vāmanaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 18.1 hrasvamadhyottamā mātrāstāstābhyaśca hrasīyasīm /
AHS, Sū., 26, 7.1 natāgraṃ pṛṣṭhato dīrghahrasvavaktraṃ yathāśrayam /
AHS, Sū., 26, 29.2 kuṇṭhakhaṇḍatanusthūlahrasvadīrghatvavakratāḥ //
AHS, Sū., 29, 49.2 medojāṃllikhitān granthīn hrasvāḥ pālīśca karṇayoḥ //
AHS, Śār., 3, 111.2 grīvā hrasvā ghanā vṛttā skandhāv unnatapīvarau //
AHS, Śār., 5, 23.2 hrasvo dīrgho 'ti vocchvāsaḥ pūtiḥ surabhireva vā //
AHS, Śār., 5, 55.2 dīrgham ucchvasya yo hrasvaṃ niḥśvasya paritāmyati //
AHS, Śār., 5, 56.1 hrasvaṃ ca yaḥ praśvasiti vyāviddhaṃ spandate bhṛśam /
AHS, Śār., 6, 62.2 vismṛto dīrghahrasvo 'ti pūrvarātre cirāt phalam //
AHS, Cikitsitasthāna, 1, 29.2 hrasvena pañcamūlena hikkārukśvāsakāsavān //
AHS, Utt., 1, 20.2 hrasvena pañcamūlena sthirābhyāṃ vā sitāyutam //
AHS, Utt., 12, 4.2 dṛṣṭerabhyantaragate hrasvavṛddhaviparyayam //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 15.2 dṛṣṭiḥ pittena hrasvākhyā sā hrasvā hrasvadarśinī //
AHS, Utt., 12, 33.1 vinā kaphālliṅganāśān gambhīrāṃ hrasvajām api /
Bodhicaryāvatāra
BoCA, 8, 8.1 taccintayā mudhā yāti hrasvamāyurmuhurmuhuḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 23, 41.1 tataḥ pṛṣṭo 'paro hrasvaḥ so 'pi tena nivāritaḥ /
BKŚS, 23, 43.1 tvaṃ na dīrgho na ca hrasvas tasmāt prājño na duṣṭadhīḥ /
Daśakumāracarita
DKCar, 2, 6, 137.1 asyāṃ saṃsaktacakṣuścātarkayat asyāḥ khalu kanyakāyāḥ sarva evāvayavā nātisthūlā nātikṛśā nātihrasvā nātidīrghā na vikaṭā mṛjāvantaśca //
Harivaṃśa
HV, 5, 16.2 hrasvo 'timātraḥ puruṣaḥ kṛṣṇaś cāpi babhūva ha //
Kāmasūtra
KāSū, 2, 2, 11.1 tamasi janasambādhe vijane vātha śanakair gacchator nātihrasvakālam uddharṣaṇaṃ parasparasya gātrāṇām uddhṛṣṭakam //
KāSū, 2, 4, 10.1 hrasvāni karmasahiṣṇūni vikalpayojanāsu ca svecchāpātīni dākṣiṇātyānām //
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.6 a a a iti trayo 'kārā udāttānudāttasvaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasvadīrghaplutabhedād aṣṭādaśadhā bhidyante /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 9.1, 1.9 saṃdhyakṣarāṇāṃ hrasvā na santi tāny api dvādaśaprabhedāni /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 22.1, 1.6 ghapradeśāḥ gharūpakalpacelaḍbruvagotramatahateṣu ṅyo 'nekāco hrasvaḥ ity evamādayaḥ //
Kūrmapurāṇa
KūPur, 1, 39, 20.2 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate //
KūPur, 1, 39, 31.2 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya tu //
Laṅkāvatārasūtra
LAS, 1, 44.65 ekasvābhāvikānām ekajvālodbhavaprajvālitānāṃ gṛhabhavanodyānaprāsādapratiṣṭhāpitānāṃ dṛṣṭaḥ prativibhāgaḥ indhanavaśāddīrghahrasvaprabhālpamahāviśeṣāśca /
LAS, 2, 129.1 dīrghahrasvādisambandham anyonyataḥ pravartate /
LAS, 2, 139.40 advayalakṣaṇaṃ punarmahāmate katamat yaduta chāyātapavaddīrghahrasvakṛṣṇaśuklavan mahāmate dvayaprabhāvitā na pṛthakpṛthak /
Liṅgapurāṇa
LiPur, 1, 6, 15.1 sarvajñāḥ sarvagā dīrghā hrasvā vāmanakāḥ śubhāḥ /
LiPur, 1, 9, 19.1 hrasvadīrghaplutādīnāṃ guhyānāṃ śravaṇādapi /
LiPur, 1, 17, 42.2 hrasvapādaṃ vicitrāṅgaṃ jaitraṃ dṛḍham anaupamam //
LiPur, 1, 57, 18.2 yojanadvayamātrāṇi tebhyo hrasvaṃ na vidyate //
LiPur, 1, 61, 38.1 yojanānyardhamātrāṇi tebhyo hrasvaṃ na vidyate /
LiPur, 1, 91, 58.1 hrasvā tu prathamā mātrā tato dīrghā tvanantaram /
Matsyapurāṇa
MPur, 47, 259.1 hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ /
MPur, 114, 19.2 anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ //
MPur, 114, 19.2 anye tebhyaḥ parijñātā hrasvā hrasvopajīvinaḥ //
MPur, 122, 26.1 dvīpasya pariṇāhaṃ ca hrasvadīrghatvameva ca /
MPur, 128, 68.1 yojanārdhapramāṇāni tebhyo hrasvaṃ na vidyate /
MPur, 154, 530.2 yāvantaste kṛśā dīrghā hrasvāḥ sthūlā mahodarāḥ //
Saṃvitsiddhi
SaṃSi, 1, 180.2 hrasvadīrghatvabhedā vā yathaikatra ṣaḍaṅgule //
Suśrutasaṃhitā
Su, Sū., 7, 19.1 tatra atisthūlam asāram atidīrgham atihrasvam agrāhi viṣamagrāhi vakraṃ śithilam atyunnataṃ mṛdukīlaṃ mṛdumukhaṃ mṛdupāśamiti dvādaśa yantradoṣāḥ //
Su, Sū., 8, 9.1 tatra vakraṃ kuṇṭhaṃ khaṇḍaṃ kharadhāram atisthūlam atituccham atidīrgham atihrasvam ityaṣṭau śastradoṣāḥ /
Su, Sū., 16, 10.3 teṣu pṛthulāyatasamobhayapālir nemisaṃdhānakaḥ vṛttāyatasamobhayapālirutpalabhedyakaḥ hrasvavṛttasamobhayapālir vallūrakaḥ abhyantaradīrghaikapālirāsaṅgimaḥ bāhyadīrghaikapālir gaṇḍakarṇaḥ apālirubhayato 'pyāhāryaḥ pīṭhopamapālirubhayataḥ sthūlāṇusamaviṣamapālir vyāyojimaḥ kṣīṇaputrikāśrito abhyantaradīrghaikapāliritarālpapāliḥ nirvedhimaḥ kapāṭasaṃdhikaḥ bāhyadīrghaikapālir itarālpapālir ardhakapāṭasaṃdhikaḥ /
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 32, 3.2 tadyathā śuklānāṃ kṛṣṇatvaṃ kṛṣṇānāṃ śuklatā raktānāmanyavarṇatvaṃ sthirāṇāṃ mṛdutvaṃ mṛdūnāṃ sthiratā calānāmacalatvam acalānāṃ calatā pṛthūnāṃ saṃkṣiptatvaṃ saṃkṣiptānāṃ pṛthutā dīrghānāṃ hrasvatvaṃ hrasvānāṃ dīrghatā apatanadharmiṇāṃ patanadharmitvaṃ patanadharmiṇām apatanadharmitvam akasmāc ca śaityauṣṇyasnaigdhyaraukṣyaprastambhavaivarṇyāvasādanaṃ cāṅgānām //
Su, Sū., 35, 4.1 tatra mahāpāṇipādapārśvapṛṣṭhastanāgradaśanavadanaskandhalalāṭaṃ dīrghāṅguliparvocchvāsaprekṣaṇabāhuṃ vistīrṇabhrūstanāntaroraskaṃ hrasvajaṅghāmeḍhragrīvaṃ gambhīrasattvasvaranābhim anuccair baddhastanam upacitamahāromaśakarṇaṃ paścānmastiṣkaṃ snātānuliptaṃ mūrdhānupūrvyā viśuṣyamāṇaśarīraṃ paścācca viśuṣyamāṇahṛdayaṃ puruṣaṃ jānīyāddīrghāyuḥ khalvayam iti /
Su, Sū., 35, 10.1 hrasvāni yasya parvāṇi sumahac cāpi mehanam /
Su, Nid., 11, 29.2 mahān vā yadi vā hrasvo galagaṇḍaṃ tamādiśet //
Su, Śār., 5, 40.1 tāsāṃ bahalapelavasthūlāṇupṛthuvṛttahrasvadīrghasthiramṛduślakṣṇakarkaśabhāvāḥ saṃdhyasthisirāsnāyupracchādakā yathāpradeśaṃ svabhāvata eva bhavanti //
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 9.1 hrasve tvaṇusrotasi ca kleśo bastiśca pūrvavat /
Su, Utt., 1, 31.2 asādhyo hrasvajāḍyo yo jalasrāvaśca paittikaḥ //
Su, Utt., 7, 35.1 yo hrasvajāḍyo nakulāndhatā ca gambhīrasaṃjñā ca tathaiva dṛṣṭiḥ /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 7, 40.1 sa hrasvajāḍyo divaseṣu kṛcchrāddhrasvāni rūpāṇi ca yena paśyet /
Su, Utt., 13, 17.2 hrasvāstāmrāśca tāḥ pakvā bhindyādbhinnā likhed api //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 2.0 kāraṇamahattvādibhyaśca jāyate dīrghatvam viparītaṃ hrasvatvam tasmin viśeṣabhāvādityaupacārikatvaṃ tathaiva //
VaiSūVṛ zu VaiśSū, 7, 1, 23.1, 3.0 tayor dīrghatvahrasvatvābhāva ityatideśaḥ //
VaiSūVṛ zu VaiśSū, 7, 1, 24.1, 1.0 yathā kāraṇabahutvādyekārthasamavāyābhāvād aṇutvamahattvaśūnyā evaṃ dīrghatvahrasvatvaśūnyā ete karmaguṇāḥ //
Viṣṇupurāṇa
ViPur, 1, 14, 39.1 adīrghahrasvam asthūlam anaṇv agryam alohitam /
ViPur, 2, 8, 6.2 hrasvo 'kṣastadyugārdhaṃ ca dhruvādhāro rathasya vai /
ViPur, 2, 8, 45.1 rāśipramāṇajanitā dīrghahrasvātmatā dine /
ViPur, 2, 8, 46.1 dināderdīrghahrasvatvaṃ tadbhogenaiva jāyate /
ViPur, 3, 10, 11.1 nātidīrghaṃ na hrasvaṃ vā nātigurvakṣarānvitam /
ViPur, 4, 1, 70.3 dadarśa hrasvān puruṣān aśeṣān alpaujasaḥ svalpavivekavīryān //
ViPur, 4, 13, 15.1 tatas tam ātāmrojjvalaṃ hrasvavapuṣam īṣadāpiṅgalanayanam ādityam adrākṣīt //
ViPur, 6, 1, 28.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ /
ViPur, 6, 4, 44.1 hrasvadīrghaplutair yat tu kiṃcid vastv abhidhīyate /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 11.1 nīcasthā grahavijitā ravyabhibhūtā viraśmayo hrasvāḥ /
Acintyastava
Acintyastava, 1, 12.2 yadā nāpekṣate dīrghaṃ kuto hrasvādikaṃ tadā //
Acintyastava, 1, 13.1 astitve sati nāstitvaṃ dīrghe hrasvaṃ tathā sati /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 15, 3.2, 3.0 daśamūlaṃ mahaddhrasve pañcamūle //
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 7.1 hrasvā peyā sukhā sā hi parihāre'nuvartate /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 27.2 chade hrasvas tailapuṣpas tulyas tu rasavīryataḥ //
AṣṭNigh, 1, 315.2 kākotpalaṃ tu kākotthaṃ kākākhyaṃ hrasvamutpalam //
Bhāgavatapurāṇa
BhāgPur, 4, 14, 44.1 kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ /
BhāgPur, 4, 14, 44.1 kākakṛṣṇo 'tihrasvāṅgo hrasvabāhurmahāhanuḥ /
BhāgPur, 4, 20, 15.2 hrasvena kālena gṛhopayātāndraṣṭāsi siddhānanuraktalokaḥ //
Bhāratamañjarī
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
Garuḍapurāṇa
GarPur, 1, 6, 6.2 hrasvo 'timātraḥ kṛṣṇāṅgo niṣīdeti tato 'bruvan //
GarPur, 1, 22, 2.1 pañca vaktrāṇi hrasvāni dīrghāṇyaṅgāni bindunā /
GarPur, 1, 45, 20.2 vartulo hrasvo vā rāmacakraḥ sureśvaraḥ //
GarPur, 1, 58, 6.1 hrasvo 'kṣastadyugārdhena dhruvādhāre rathasya vai /
GarPur, 1, 65, 38.2 niḥsvānāṃ romaśau hrasvau śreṣṭhau karikaraprabhau //
GarPur, 1, 65, 61.1 nirmāṃsaiś cipiṭair bhogāḥ kṛpaṇā hrasvakarṇakāḥ /
GarPur, 1, 65, 87.1 ṣaḍunnataś caturhrasvo raktaḥ saptasvasau nṛpaḥ /
GarPur, 1, 65, 89.1 unnatāni ca hrasvāni jaṅghā grīvā ca liṅgakam /
GarPur, 1, 65, 114.2 grīvayā hrasvayā niḥsvā dīrghayā ca kulakṣayaḥ //
Madanapālanighaṇṭu
MPālNigh, Abhayādivarga, 67.1 hrasvākhyam pañcamūlaṃ syāt pañcabhir gokṣurādibhiḥ /
Mātṛkābhedatantra
MBhT, 12, 43.2 hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ //
MBhT, 12, 45.2 hrasvoccāre vyādhiyukto dīrghajāpe vasukṣayaḥ //
MBhT, 12, 55.2 dūṣaṇaṃ hrasvadīrghasya śāntiś cātra na saṃśayaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 5.5, 9.0 atyantahrasvaśarīrāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 304.1 viśīrṇā vimalā hrasvā vakrā sasuṣirā kṛśā /
Rasendracintāmaṇi
RCint, 7, 5.1 hrasvavegaṃ ca rogaghnaṃ mustakaṃ mustakākṛti /
Rājanighaṇṭu
RājNigh, 2, 29.1 jñeyaḥ so 'tra vanaspatiḥ phalati yaḥ puṣpair vinā taiḥ phalaṃ vānaspatya iti smṛtas tanur asau hrasvaḥ kṣupaḥ kathyate /
RājNigh, Śālm., 140.1 dīrghā madhyā tathā hrasvā paṇyāndhā trividhā smṛtā /
RājNigh, Āmr, 124.1 plakṣaś caivāparo hrasvaḥ suśītaḥ śītavīryakaḥ /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 1.0 dvābhyāṃ yāmābhyāṃ praharābhyāṃ yā snehasya mātrā prayuktā jāṭharānalavaśājjarāṃ yāti sā tasya hrasvā mātrā caturbhir yāmairyā jīryati sā tasya madhyamā mātrā aṣṭābhir yāmair yā jīryati sottamā mātrā kramāt yathākramaṃ tā hrasvamadhyamottamā mātrāḥ //
SarvSund zu AHS, Sū., 16, 18.2, 2.1 tābhyaścatisṛbhyo mātrābhyo hrasīyasā atiśayena hrasvāṃ mātrāṃ kalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 4.0 hrasvamadhyottamā iti nirdeśe ḍyāpoḥ ityādinā hrasvaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 4.0 hrasvamadhyottamā iti nirdeśe ḍyāpoḥ ityādinā hrasvaḥ //
SarvSund zu AHS, Sū., 16, 18.2, 5.0 hrasvā mātrā yāmadvayajaraṇalakṣaṇā uktā tato'pyarvākkālena yā jarāṃ yāti sā hrasīyasīti //
SarvSund zu AHS, Sū., 16, 18.2, 7.0 tato hrasvāṃ tato madhyamāṃ tata uttamāṃ ca prakalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 8.0 evaṃ madhyamamātrāṃ viṣaye hrasīyasīṃ hrasvamātrāviṣaye'pi hrasīyasīṃ prākkalpayet //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 12.3 iyaṃ hrasvā iyaṃ hrasvā iyamanayoratiśayena hrasvā iti hrasīyasī //
SarvSund zu AHS, Sū., 16, 18.2, 19.3 pradhānā madhyamā hrasvā snehamātrā jarāṃ prati //
Skandapurāṇa
SkPur, 12, 4.2 vikṛtaṃ rūpamāsthāya hrasvo bāhuka eva ca //
Smaradīpikā
Smaradīpikā, 1, 56.1 nātihrasvaṃ nātidīrghaṃ sthūlaṃ sthūlāntikaṃ varam /
Tantrasāra
TantraS, 6, 80.0 yad āha tasyādita udāttam ardhahrasvam iti //
Tantrāloka
TĀ, 3, 131.2 eṣāṃ yatprathamaṃ rūpaṃ hrasvaṃ tatsūrya ucyate //
TĀ, 6, 74.2 sitāsitau dīrghahrasvau dharmādharmau dinakṣape //
TĀ, 6, 219.1 hrasvārṇatrayamekaikaṃ ravyaṅgulamathetarat /
TĀ, 6, 226.1 mātrā hrasvāḥ pañca dīrghāṣṭakaṃ dvistriḥ plutaṃ tu ᄆ /
Toḍalatantra
ToḍalT, Saptamaḥ paṭalaḥ, 19.1 yadi caikāṅgulaṃ hrasvaṃ sahasrābdaṃ sa jīvati /
Ānandakanda
ĀK, 1, 15, 576.2 hrasvaśākhāpratānāyāḥ somavallyāḥ samāharet //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 124.2, 10.0 aṅkāloḍyaṃ hrasvotpalakandaḥ //
ĀVDīp zu Ca, Sū., 28, 4.7, 37.0 yathāvayaḥśarīram iti yasmin vayasi bālyādau yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyantaḥ tathā yasmin śarīre prakṛtyā dīrghe hrasve kṛśe vā sthūle vā yādṛśaṃ mānaṃ dhātūnāṃ tādṛśaṃ puṣyanta iti yojanā //
Śyainikaśāstra
Śyainikaśāstra, 4, 52.1 hrasve ca nalike tadvadvṛttapīne subandhane /
Abhinavacintāmaṇi
ACint, 1, 42.2 latikā hrasvavṛkṣāṇāṃ sarvāṅgaṃ parikalpayet //
Gokarṇapurāṇasāraḥ
GokPurS, 1, 29.2 karṇacchidreṇa me deva hrasvo bhūtvordhvam utpata //
Haribhaktivilāsa
HBhVil, 4, 209.1 vartulaṃ tiryag acchidraṃ hrasvaṃ dīrghaṃ tataṃ tanum /
HBhVil, 5, 170.9 mādhviketihrasvatvaṃ mahākavinibaddhatvāt soḍhavyam /
HBhVil, 5, 339.1 vartulaś cātihrasvaś ca vāmanaḥ parikīrtitaḥ /
HBhVil, 5, 340.2 vāmanākhyo bhaved devo hrasvo yaḥ syān mahādyutiḥ /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 23.2, 5.0 cīritapattrā hrasvakṣupaviśeṣarūpā ceyamupavana utpadyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 28, 92.1 atihrasvasthūlasudīrghatama upalabdhir na śakyate te hyamaraiḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 24.4 aṇu mahad dīrghaṃ hrasvaṃ ceti //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 2, 18.0 bārhatarāthantaraṃ vaṣaṭkuryāt purastāddīrgham upariṣṭāddhrasvam //