Occurrences

Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Kauśikasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Taittirīyopaniṣad
Vasiṣṭhadharmasūtra
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Lalitavistara
Mahābhārata
Rāmāyaṇa
Saundarānanda
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Rasamañjarī
Skandapurāṇa
Āryāsaptaśatī
Śukasaptati
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.3 atha yad ātmānaṃ daridrīkṛtyāhrīr bhūtvā bhikṣate brahmacaryaṃ carati ya evāsya mṛtyau pādas tam eva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 3, 9, 4.4 somāya svāhā viśvebhyo devebhyaḥ svayaṃbhuva ṛgbhyo yajurbhyaḥ sāmabhyo 'tharvabhyaḥ śraddhāyai prajñāyai medhāyai śriyai hriyai savitre sāvitryai sadasaspataye 'numataye ca //
Baudhāyanaśrautasūtra
BaudhŚS, 2, 5, 9.0 śalyake me hrīḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 5, 3.3 kāmaḥ saṃkalpo vicikitsā śraddhāśraddhā dhṛtir adhṛtir hrīr dhīr bhīr ity etat sarvaṃ mana eva /
Kauśikasūtra
KauśS, 9, 6, 9.1 samantam agner āśāyai śraddhāyai medhāyai śriyai hriyai vidyāyā iti //
KauśS, 9, 6, 18.2 mahyaṃ bhūtyai mahyaṃ puṣṭyai mahyaṃ śriyai mahyaṃ hriyai mahyaṃ yaśase mahyam āyuṣe mahyam annāya mahyam annādyāya mahyaṃ sahasrapoṣāya mahyam aparimitapoṣāyeti //
Kāṭhakagṛhyasūtra
KāṭhGS, 17, 1.0 gaudānikair mantraiḥ kanyām alaṃkṛtya catuṣpāde bhadrapīṭhe prāṅāsīnāyāś catasro 'vidhavā mātā pitā ca guruḥ saptamas tāṃ sahasracchidreṇa pavitreṇa snāpayitvāhatena vāsasā pracchādya sthālīpākasya juhotīndrāya svāhendrāṇyai svāhā kāmāya svāhā bhagāya svāhā hriyai svāhā śriyai svāhā lakṣmyai svāhā puṣṭyai svāhā viśvāvasave gandharvarājāya svāheti //
Mānavagṛhyasūtra
MānGS, 2, 13, 6.21 śriyai svāhā hriyai svāhā lakṣmyai svāhā upalakṣmyai svāhā nandāyai svāhā haridrāyai svāhā ṣaṣṭhyai svāhā samṛddhyai svāhā jayāyai svāhā kāmāyai svāheti //
Taittirīyopaniṣad
TU, 1, 11, 3.6 hriyā deyam /
Vasiṣṭhadharmasūtra
VasDhS, 30, 8.1 dhyānāgniḥ satyopacayanaṃ kṣāntyāhutiḥ sruvaṃ hrīḥ puroḍāśam ahiṃsā saṃtoṣaḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 1, 39.0 bhīhrībhṛhuvāṃ śluvac ca //
Aṣṭādhyāyī, 6, 1, 192.0 bhīhrībhṛhumadajanadhanadaridrājāgarāṃ pratyayāt pūrvaṃ piti //
Aṣṭādhyāyī, 7, 3, 36.0 artihrīvlīrīknūyīkṣmāyyātāṃ pug ṇau //
Aṣṭādhyāyī, 8, 2, 56.0 nudavidondatrāghrāhrībhyo 'nyatarasyām //
Buddhacarita
BCar, 2, 26.1 kulāttato 'smai sthiraśīlayuktātsādhvīṃ vapurhrīvinayopapannām /
BCar, 2, 38.2 sāntvaṃ hy atattvaṃ paruṣaṃ ca tattvaṃ hriyāśakannātmana eva vaktum //
BCar, 3, 17.2 hriyāpragalbhā vinigūhamānā rahaḥprayuktāni vibhūṣaṇāni //
BCar, 4, 14.1 idaṃ navavadhūnāṃ vo hrīnikuñcitacakṣuṣām /
BCar, 5, 59.1 aparāstvavaśā hriyā viyuktā dhṛtimatyo 'pi vapurguṇairupetāḥ /
BCar, 5, 70.1 hriyameva ca saṃnatiṃ ca hitvā śayitā matpramukhe yathā yuvatyaḥ /
BCar, 8, 70.2 svabhāvadhīrāpi hi sā satī śucā dhṛtiṃ na sasmāra cakāra no hriyam //
Carakasaṃhitā
Ca, Vim., 2, 8.0 na ca khalu kevalam atimātram evāhārarāśim āmapradoṣakaram icchanti api tu khalu gururūkṣaśītaśuṣkadviṣṭaviṣṭambhividāhyaśuciviruddhānām akāle cānnapānānām upasevanaṃ kāmakrodhalobhamoherṣyāhrīśokamānodvegabhayopataptamanasā vā yad annapānam upayujyate tad apyāmam eva pradūṣayati //
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Indr., 12, 48.1 smṛtistyajati medhā ca hrīśriyau cāpasarpataḥ /
Lalitavistara
LalVis, 3, 29.3 abhilakṣitāyā acchidropacārāyā jātisampannāyāḥ kulasampannāyā rūpasampannāyā nāmasampannāyā ārohapariṇāhasampannāyā aprasūtāyāḥ śīlasampannāyāḥ tyāgasampannāyāḥ smitamukhāyāḥ pradakṣiṇagrāhiṇyā vyaktāyā vinītāyā viśāradāyā bahuśrutāyāḥ paṇḍitāyā aśaṭhāyā amāyāvinyā akrodhanāyā apagaterṣyāyā amatsarāyā acañcalāyā acapalāyā amukharāyāḥ kṣāntisaurabhyasampannāyā hryapatrāpyasampannāyā mandarāgadveṣamohāyā apagatamātṛgrāmadoṣāyāḥ pativratāyāḥ sarvākāraguṇasampannāyāḥ striyāḥ kukṣau caramabhaviko bodhisattvo 'vakrāmati /
LalVis, 3, 31.6 rājñaśca śuddhodanasya māyā nāma devī suprabuddhasya śākyādhipaterduhitā navataruṇī rūpayauvanasampannā aprasūtā apagataputraduhitṛkā surūpā salekhyavicitreva darśanīyā devakanyeva sarvālaṃkārabhūṣitā apagatamātṛgrāmadoṣā satyavādinyakarkaśā aparuṣā acapalānavadyā kokilasvarā apralāpinī madhurapriyavādinī vyapagatākhilakrodhamadamānadarpapratighā anīrṣukā kālavādinī tyāgasampannā śīlavatī patisaṃtuṣṭā pativratā parapuruṣacintāmanaskārāpagatā samasaṃhataśiraḥkarṇanāsā bhramaravarasadṛśakeśī sulalāṭī subhrūr vyapagatabhrukuṭikā smitamukhī pūrvābhilāpinī ślakṣṇamadhuravacanā pradakṣiṇagrāhiṇī ṛjvī akuṭilā aśaṭhā amāyāvinī hryapatrāpyasampannā acapalā acañcalā amukharā avikīrṇavacanā mandarāgadveṣamohā kṣāntisaurabhyasampannā karacaraṇanayanasvārakṣitabuddhiḥ mṛdutaruṇahastapādā kācilindikasukhasaṃsparśā navanalinendīvarapatrasuviśuddhanayanā raktatuṅganāsā supratiṣṭhitāṅgī sendrāyudhamiva yaṣṭiḥ suvinītā suvibhaktāṅgapratyaṅgā aninditāṅgī bimboṣṭhī cārudaśanā anupūrvagrīvā svalaṃkṛtā sumanā vārṣikī suviśuddhadarśanā suvinītāṃsā anupūrvasujātabāhuścāpodarī anupahatapārśvā gambhīranābhimaṇḍalā vṛttasuvistīrṇaślakṣṇakaṭhinakaṭirvajrasaṃhananakalpasadṛśamātrā gajabhujasamasamāhitasadṛśorū aiṇeyamṛgasadṛśajaṅghā lākṣārasasadṛśapāṇipādā jagati nayanābhiramyā apratihatacakṣurindriyā manāpapriyadarśanā strīratnarūpaprativiśiṣṭā māyānirmitamiva bimbaṃ māyānāmasaṃketā kalāvicakṣaṇā nandana ivāpsaraḥprakāśā śuddhodanasya mahārājasyāntaḥpuramadhyagatā /
LalVis, 4, 4.24 hrī dharmālokamukham adhyātmopaśamāya saṃvartate /
Mahābhārata
MBh, 1, 85, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MBh, 1, 88, 19.1 dānaṃ tapaḥ satyam athāpi dharmo hrīḥ śrīḥ kṣamā saumya tathā titikṣā /
MBh, 1, 88, 19.3 evaṃvṛtto hrīniṣedhaśca yasmāt tasmācchibir atyagād vai rathena //
MBh, 1, 94, 2.1 damo dānaṃ kṣamā buddhir hrīr dhṛtisteja uttamam /
MBh, 1, 126, 11.2 hrīśca krodhaśca bībhatsuṃ kṣaṇenānvaviśacca ha //
MBh, 1, 189, 46.12 hrīśca lakṣmīśca kīrtiśca saṃnatir matir eva ca /
MBh, 1, 212, 1.326 sa hi jiṣṇur vijajñe tāṃ hrīṃ śriyaṃ saṃnatikriyām /
MBh, 2, 7, 5.2 virajombaraś citramālyo hrīkīrtidyutibhiḥ saha //
MBh, 2, 11, 29.5 pṛthivī gāṃ gatā devī hrīḥ svāhā kīrtir eva ca /
MBh, 2, 35, 19.1 dānaṃ dākṣyaṃ śrutaṃ śauryaṃ hrīḥ kīrtir buddhir uttamā /
MBh, 2, 49, 2.1 dhṛtimanto hrīniṣedhā dharmātmāno yaśasvinaḥ /
MBh, 2, 67, 15.3 hriyā ca dharmasaṅgācca pārtho dyūtam iyāt punaḥ //
MBh, 2, 69, 4.2 na ca kiṃcit tadocuste hriyā santo yudhiṣṭhiram /
MBh, 2, 70, 11.1 rurucarmāvṛtatanūn hriyā kiṃcid avāṅmukhān /
MBh, 3, 24, 8.2 hā nātha hā dharma iti bruvanto hriyā ca sarve 'śrumukhā babhūvuḥ //
MBh, 3, 26, 6.1 taṃ dharmarājo vimanā ivābravīt sarve hriyā santi tapasvino 'mī /
MBh, 3, 26, 16.1 satyena dharmeṇa yathārhavṛttyā hriyā tathā sarvabhūtānyatītya /
MBh, 3, 159, 19.1 damo dānaṃ balaṃ buddhir hrīr dhṛtis teja uttamam /
MBh, 3, 198, 87.2 adroho nātimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 3, 298, 7.1 yaśaḥ satyaṃ damaḥ śaucam ārjavaṃ hrīr acāpalam /
MBh, 4, 18, 29.1 hrīniṣedho madhuravāg dhārmikaśca priyaśca me /
MBh, 4, 27, 26.2 hrīḥ śrīḥ kīrtiḥ paraṃ teja ānṛśaṃsyam athārjavam //
MBh, 4, 32, 35.1 svabāhubalasampannā hrīniṣedhā yatavratāḥ /
MBh, 5, 22, 32.1 dharmārāmo hrīniṣedhastarasvī kuntīputraḥ pāṇḍavo 'jātaśatruḥ /
MBh, 5, 25, 5.2 jātāḥ kule anṛśaṃsā vadānyā hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ //
MBh, 5, 33, 17.1 krodho harṣaśca darpaśca hrīstambho mānyamānitā /
MBh, 5, 35, 42.2 krodhaḥ śriyaṃ śīlam anāryasevā hriyaṃ kāmaḥ sarvam evābhimānaḥ //
MBh, 5, 42, 32.2 satyārjave hrīr damaśaucavidyāḥ ṣaṇmānamohapratibādhanāni //
MBh, 5, 43, 12.1 dharmaśca satyaṃ ca damastapaśca amātsaryaṃ hrīstitikṣānasūyā /
MBh, 5, 47, 10.1 hriyā jñānena tapasā damena krodhenātho dharmaguptyā dhanena /
MBh, 5, 47, 26.1 hrīniṣedho nipuṇaḥ satyavādī mahābalaḥ sarvadharmopapannaḥ /
MBh, 5, 66, 9.1 yataḥ satyaṃ yato dharmo yato hrīr ārjavaṃ yataḥ /
MBh, 5, 70, 18.2 lobhaḥ prajñānam āhanti prajñā hanti hatā hriyam //
MBh, 5, 70, 19.1 hrīr hatā bādhate dharmaṃ dharmo hanti hataḥ śriyam /
MBh, 5, 70, 35.2 śāstranityaḥ punar dharmaṃ tasya hrīr aṅgam uttamam //
MBh, 5, 88, 34.1 dayāvān sarvabhūteṣu hrīniṣedho mahāstravit /
MBh, 5, 124, 3.2 hrīniṣedho maheṣvāsastāvacchāmyatu vaiśasam //
MBh, 6, BhaGī 16, 2.2 dayā bhūteṣvaloluptvaṃ mārdavaṃ hrīracāpalam //
MBh, 6, 115, 16.2 atiṣṭhan vrīḍitāścaiva hriyā yuktā hyadhomukhāḥ //
MBh, 7, 2, 4.3 astrāṇi divyānyatha saṃnatir hrīḥ priyā ca vāg anapāyīni bhīṣme //
MBh, 7, 38, 1.2 dvaidhībhavati me cittaṃ hriyā tuṣṭyā ca saṃjaya /
MBh, 7, 131, 12.1 yasmin dānaṃ damaḥ śaucam ahiṃsā hrīr dhṛtiḥ kṣamā /
MBh, 7, 156, 29.1 brahma satyaṃ damaḥ śaucaṃ dharmo hrīḥ śrīr dhṛtiḥ kṣamā /
MBh, 7, 169, 1.3 yasmin sākṣād dhanurvedo hrīniṣedhe pratiṣṭhitaḥ //
MBh, 9, 9, 54.2 yudhiṣṭhiraṃ puraskṛtya hrīniṣedham ariṃdamam //
MBh, 9, 44, 12.1 aditir devamātā ca hrīḥ śrīḥ svāhā sarasvatī /
MBh, 9, 62, 54.1 hriyā ca parayāviṣṭo bhavantaṃ nādhigacchati /
MBh, 10, 1, 55.1 nottaraṃ pratipede ca tatra yuktaṃ hriyā vṛtaḥ /
MBh, 11, 26, 15.2 hrīniṣedhā mahātmānaḥ parān abhimukhā raṇe //
MBh, 12, 21, 11.2 prajanaḥ sveṣu dāreṣu mārdavaṃ hrīr acāpalam //
MBh, 12, 27, 30.2 bhūtiḥ śrīr hrīr dhṛtiḥ siddhir nādakṣe nivasantyuta //
MBh, 12, 80, 4.2 adroho nābhimānaśca hrīstitikṣā damaḥ śamaḥ //
MBh, 12, 84, 1.2 hrīniṣedhāḥ sadā santaḥ satyārjavasamanvitāḥ /
MBh, 12, 121, 31.2 apatrapānapatrape hrīśca saṃpad vipacca ha //
MBh, 12, 139, 50.1 tṛṣitaḥ kaluṣaṃ pātā nāsti hrīr aśanārthinaḥ /
MBh, 12, 152, 5.1 akṣamā hrīparityāgaḥ śrīnāśo dharmasaṃkṣayaḥ /
MBh, 12, 154, 15.2 indriyāvajayo dākṣyaṃ mārdavaṃ hrīr acāpalam //
MBh, 12, 156, 8.2 amātsaryaṃ kṣamā caiva hrīstitikṣānasūyatā //
MBh, 12, 156, 15.2 praśāntavāṅmanā nityaṃ hrīstu dharmād avāpyate //
MBh, 12, 161, 16.1 kāṣāyavasanāścānye śmaśrulā hrīsusaṃvṛtāḥ /
MBh, 12, 221, 34.2 yathārthamānārthakarā hrīniṣedhā yatavratāḥ //
MBh, 12, 227, 7.1 dānam adhyayanaṃ yajñastapo hrīr ārjavaṃ damaḥ /
MBh, 12, 228, 8.1 dharmopastho hrīvarūtha upāyāpāyakūbaraḥ /
MBh, 12, 232, 10.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 262, 37.2 adroho nābhimānaśca hrīstitikṣā śamastathā //
MBh, 12, 266, 15.1 dhyānam adhyayanaṃ dānaṃ satyaṃ hrīr ārjavaṃ kṣamā /
MBh, 12, 279, 19.2 hrīr ahiṃsāvyasanitā dākṣyaṃ ceti sukhāvahāḥ //
MBh, 12, 283, 11.2 hrīścaivāpyanaśad rājaṃstato moho vyajāyata //
MBh, 12, 301, 18.2 samatā satyam ānṛṇyaṃ mārdavaṃ hrīr acāpalam //
MBh, 12, 301, 23.1 paritāpo 'paharaṇaṃ hrīnāśo 'nārjavaṃ tathā /
MBh, 12, 308, 90.2 hrīto 'nukrośato mānānna vakṣyāmi kathaṃcana //
MBh, 13, 15, 35.2 hrīḥ kīrtiḥ śrīr dyutistuṣṭiḥ siddhiścaiva tvadarpaṇā //
MBh, 13, 37, 8.2 adroho nātimānaśca hrīstitikṣā tapaḥ śamaḥ //
MBh, 13, 58, 12.1 hriyā tu niyatān sādhūn putradāraiśca karśitān /
MBh, 14, 38, 6.1 viśrambho hrīstitikṣā ca tyāgaḥ śaucam atandritā /
Rāmāyaṇa
Rām, Bā, 14, 18.3 tasya bhāryāsu tisṛṣu hrīśrīkīrtyupamāsu ca //
Rām, Bā, 56, 7.1 viśvāmitro 'pi tac chrutvā hriyā kiṃcid avāṅmukhaḥ /
Rām, Bā, 56, 15.2 abhivādyānupūrvyeṇa hriyā kiṃcid avāṅmukhaḥ /
Rām, Ay, 23, 5.2 prahṛṣṭajanasampūrṇaṃ hriyā kiṃcid avāṅmukhaḥ //
Rām, Ār, 9, 9.1 prasīdantu bhavanto me hrīr eṣā hi mamātulā /
Rām, Ār, 15, 29.2 dharmajñaḥ satyavādī ca hrīniṣedho jitendriyaḥ //
Rām, Ār, 44, 16.1 hrīḥ śrīḥ kīrtiḥ śubhā lakṣmīr apsarā vā śubhānane /
Rām, Ār, 47, 28.2 hriyeyaṃ dharmakāmasya dharmapatnī yaśasvinaḥ //
Rām, Yu, 6, 1.3 abravīd rākṣasān sarvān hriyā kiṃcid avāṅmukhaḥ //
Rām, Utt, 8, 19.2 svabalena samāgamya yayau laṅkāṃ hriyā vṛtaḥ //
Rām, Utt, 59, 15.1 āmantrya tu sahasrākṣaṃ hriyā kiṃcid avāṅmukhaḥ /
Rām, Utt, 99, 6.2 dakṣiṇe hrīr viśālākṣī vyavasāyastathāgrataḥ //
Saundarānanda
SaundĀ, 8, 20.2 na dhṛtiṃ samupaiti na hriyaṃ karuṇaṃ jīvati jīvajīvakaḥ //
SaundĀ, 10, 2.2 sa hrīmate hrīvinato jagāda svaṃ niścayaṃ niścayakovidāya //
SaundĀ, 12, 12.2 kṛtvāñjalimuvācedaṃ hriyā kiṃcidavāṅmukhaḥ //
SaundĀ, 16, 38.1 asyopacāre dhṛtirārjavaṃ ca hrīrapramādaḥ praviviktatā ca /
Abhidharmakośa
AbhidhKo, 2, 25.1 śraddhāpramādaḥ praśrabdhirupekṣā hrīr apatrapā /
Amarakośa
AKośa, 1, 228.1 mandākṣaṃ hrīstrapā vrīḍā lajjā sāpatrapānyataḥ /
Amaruśataka
AmaruŚ, 1, 37.2 na śaknotyākhyātuṃ smitamukhasakhīdattanayanā hriyā tāmyatyantaḥ prathamaparihāse navavadhūḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 2, 42.2 kāmād bhramo 'rucir dāho hrīnidrādhīdhṛtikṣayaḥ //
Bhallaṭaśataka
BhallŚ, 1, 8.1 māne necchati vārayaty upaśame kṣmām ālikhantyāṃ hriyāṃ svātantrye parivṛtya tiṣṭhati karau vyādhūya dhairyaṃ gate /
Bodhicaryāvatāra
BoCA, 8, 44.1 unnāmyamānaṃ yatnād yan nīyamānam adho hriyā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 185.1 strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā /
BKŚS, 12, 70.2 tasya skandhe hriyālīnam apaśyaṃ prāṇadāyinīm //
BKŚS, 27, 46.2 pṛṣṭā devīsamūhena hriyā kūrmāṅganākṛtiḥ //
Divyāvadāna
Divyāv, 18, 529.1 sā ca dārikā hrīvyapatrāpyagṛhītā na kiṃcidvakṣyati //
Kirātārjunīya
Kir, 9, 54.2 hrīvimohavirahād upalebhe pāṭavaṃ nu hṛdayaṃ nu vadhūbhiḥ //
Kir, 9, 65.1 vāsasāṃ śithilatām upanābhi hrīnirāsam apade kupitāni /
Kir, 11, 49.1 hṛtottarīyāṃ prasabhaṃ sabhāyām āgatahriyaḥ /
Kumārasaṃbhava
KumSaṃ, 3, 57.1 tāṃ vīkṣya sarvāvayavānavadyāṃ rater api hrīpadam ādadhānām /
KumSaṃ, 7, 75.2 hrīyantraṇāṃ tatkṣaṇam anvabhūvann anyonyalolāni vilocanāni //
KumSaṃ, 7, 85.2 sā dṛṣṭa ity ānanam unnamayya hrīsannakaṇṭhī kathamapy uvāca //
KumSaṃ, 8, 10.2 nākarod apakutūhalaṃ hriyā śaṃsituṃ ca hṛdayena tatvare //
KumSaṃ, 8, 79.1 tatkṣaṇaṃ viparivartitahriyor neṣyatoḥ śayanam iddharāgayoḥ /
Kāmasūtra
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
Matsyapurāṇa
MPur, 39, 22.2 tapaśca dānaṃ ca śamo damaśca hrīr ārjavaṃ sarvabhūtānukampā /
MPur, 42, 20.1 dānaṃ śaucaṃ satyamatho hy ahiṃsā hrīḥ śrīstitikṣā samatānṛśaṃsyam /
MPur, 42, 20.3 evaṃ vṛttaṃ hrīniṣevī bibharti tasmācchibir abhigantā rathena //
MPur, 154, 319.1 tyaktvā vratātmakaṃ maunaṃ maunaṃ jagrāha hrīmayam /
Meghadūta
Megh, Uttarameghaḥ, 7.2 arcistuṅgān abhimukham api prāpya ratnapradīpān hrīmūḍhānāṃ bhavati viphalapreraṇā cūrṇamuṣṭiḥ //
Nāṭyaśāstra
NāṭŚ, 3, 89.1 sarasvatī dhṛtirmedhā hrīḥ śrīrlakṣmīḥ smṛtirmatiḥ /
Suśrutasaṃhitā
Su, Sū., 31, 4.1 hrīrapakramate yasya prabhādhṛtismṛtiśriyaḥ /
Su, Cik., 34, 10.7 hrībhayalobhair vegāghātaśīlāḥ prāyaśaḥ striyo rājasamīpasthā vaṇijaḥ śrotriyāśca bhavanti tasmād ete durvirecyāḥ bahuvātatvāt ata eva tān atisnigdhān svedopapannāñ śodhayet //
Tantrākhyāyikā
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
TAkhy, 2, 182.1 nirdravyo hriyam eti hrīparigataḥ prabhraśyate tejaso nistejāḥ paribhūyate paribhavān nirvedam āgacchati /
Viṣṇupurāṇa
ViPur, 4, 6, 26.1 evaṃ tair uktā sā tārā hriyā kiṃcin novāca //
Yājñavalkyasmṛti
YāSmṛ, 3, 66.1 satyam asteyam akrodho hrīḥ śaucaṃ dhīr dhṛtir damaḥ /
Śatakatraya
ŚTr, 1, 42.2 hrīr madyād anavekṣaṇād api kṛṣiḥ snehaḥ pravāsāśrayān maitrī cāpraṇayāt samṛddhir anayāt tyāgapramādād dhanam //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 9.2 vilokya nūnaṃ bhṛśam utsukaściraṃ niśākṣaye yāti hriyeva pāṇḍutām //
Abhidhānacintāmaṇi
AbhCint, 2, 223.2 vrīḍā lajjā mandākṣaṃ hrīstrapā sāpatrapānyataḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 4, 5.1 dṛṣṭvānuyāntam ṛṣim ātmajam apyanagnaṃ devyo hriyā paridadhurna sutasya citram /
BhāgPur, 2, 6, 44.2 śrīhrīvibhūtyātmavadadbhutārṇaṃ tattvaṃ paraṃ rūpavadasvarūpam //
BhāgPur, 3, 18, 7.2 karāladaṃṣṭro 'śaninisvano 'bravīd gatahriyāṃ kiṃ tv asatāṃ vigarhitam //
BhāgPur, 3, 18, 11.1 ete vayaṃ nyāsaharā rasaukasāṃ gatahriyo gadayā drāvitās te /
BhāgPur, 4, 1, 49.2 buddhir medhā titikṣā hrīr mūrtir dharmasya patnayaḥ //
BhāgPur, 4, 1, 51.2 medhā smṛtiṃ titikṣā tu kṣemaṃ hrīḥ praśrayaṃ sutam //
BhāgPur, 4, 22, 62.3 hriyā praśrayaśīlābhyāmātmatulyaḥ parodyame //
BhāgPur, 4, 25, 28.1 tvaṃ hrīrbhavānyasyatha vāgramā patiṃ vicinvatī kiṃ munivadraho vane /
BhāgPur, 11, 16, 40.1 tejaḥ śrīḥ kīrtir aiśvaryaṃ hrīs tyāgaḥ saubhagaṃ bhagaḥ /
BhāgPur, 11, 19, 30.2 bhago lābhaś ca keśava kā vidyā hrīḥ parā kā śrīḥ //
BhāgPur, 11, 19, 33.1 ahiṃsā satyam asteyam asaṅgo hrīr asaṃcayaḥ /
BhāgPur, 11, 19, 40.2 vidyātmani bhidābādho jugupsā hrīr akarmasu //
Bhāratamañjarī
BhāMañj, 5, 653.2 yāto dadarśa strīrūpaṃ taṃ hriyā nodgataṃ puraḥ //
BhāMañj, 13, 257.1 abhyetya bhīṣmacaraṇau vavande hrīnatānanaḥ /
BhāMañj, 13, 1189.2 gātre nidhāya vāsāṃsi hriyā saṃkocamāyayuḥ //
BhāMañj, 14, 168.2 citrāṅgadā ca sahasā śokaṃ tyaktvā hriyaṃ yayau //
Garuḍapurāṇa
GarPur, 1, 15, 69.1 hrīpravartanaśīlaśca yatīnāṃ ca hite rataḥ /
GarPur, 1, 19, 23.1 oṃ hrī hrau hrīṃ bhiruṇḍāyai svāhā /
GarPur, 1, 32, 18.24 oṃ hriyai namaḥ /
GarPur, 1, 147, 29.1 kāmādbhramo 'rucirdāho hrīnidrādhīdhṛtikṣayāḥ /
Hitopadeśa
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Hitop, 1, 129.2 dāridryāddhriyam eti hrīparigataḥ sattvāt paribhraśyate niḥsattvaṃ paribhūyate paribhavān nirvedam āpadyate /
Kathāsaritsāgara
KSS, 2, 4, 30.2 hriyā cakṣur nivavṛte manas tu na kathaṃcana //
Rasamañjarī
RMañj, 10, 16.1 hrīśriyau yasya naśyetāṃ teja ojaḥ smṛtis tathā /
Skandapurāṇa
SkPur, 19, 27.1 hrīpauruṣaudāryavihārasattvaiḥ samanvitaḥ sojjvalacāruveṣaḥ /
Āryāsaptaśatī
Āsapt, 2, 458.1 yasminnayaśo 'pi yaśo hrīr vighno māna eva dauḥśīlyam /
Śukasaptati
Śusa, 4, 5.7 hrīnāśonmādamūrcchāmaraṇamiti jagadyātyavasthā deśaitāḥ lagnairyatpuṣpabāṇaiḥ sa jayati madanaḥ saṃnirastānyadhanvī //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 19, 30.2 śrīmayīṃ hrīmayīṃ devīṃ dhīmayīṃ vāṅmayīṃ śivām //