Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 12, 12.1 agne śukreṇa śociṣā viśvābhir devahūtibhiḥ /
ṚV, 1, 93, 9.1 agnīṣomā savedasā sahūtī vanataṃ giraḥ /
ṚV, 1, 122, 2.1 patnīva pūrvahūtiṃ vāvṛdhadhyā uṣāsānaktā purudhā vidāne /
ṚV, 1, 123, 2.2 uccā vy akhyad yuvatiḥ punarbhūr oṣā agan prathamā pūrvahūtau //
ṚV, 1, 129, 2.1 sa śrudhi yaḥ smā pṛtanāsu kāsu cid dakṣāyya indra bharahūtaye nṛbhir asi pratūrtaye nṛbhiḥ /
ṚV, 1, 129, 7.3 ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ //
ṚV, 1, 129, 7.3 ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ //
ṚV, 4, 16, 9.2 ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta //
ṚV, 5, 61, 15.2 śrotāro yāmahūtiṣu //
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 38, 1.1 apād ita ud u naś citratamo mahīm bharṣad dyumatīm indrahūtim /
ṚV, 6, 38, 2.2 eyam enaṃ devahūtir vavṛtyān madryag indram iyam ṛcyamānā //
ṚV, 6, 52, 4.2 avantu mā parvatāso dhruvāso 'vantu mā pitaro devahūtau //
ṚV, 6, 64, 5.2 tvaṃ divo duhitar yā ha devī pūrvahūtau maṃhanā darśatā bhūḥ //
ṚV, 6, 65, 5.2 vy arkeṇa bibhidur brahmaṇā ca satyā nṛṇām abhavad devahūtiḥ //
ṚV, 6, 73, 2.1 janāya cid ya īvata u lokam bṛhaspatir devahūtau cakāra /
ṚV, 7, 14, 1.1 samidhā jātavedase devāya devahūtibhiḥ /
ṚV, 7, 14, 3.1 ā no devebhir upa devahūtim agne yāhi vaṣaṭkṛtiṃ juṣāṇaḥ /
ṚV, 7, 35, 5.1 śaṃ no dyāvāpṛthivī pūrvahūtau śam antarikṣaṃ dṛśaye no astu /
ṚV, 7, 39, 2.2 viśām aktor uṣasaḥ pūrvahūtau vāyuḥ pūṣā svastaye niyutvān //
ṚV, 7, 83, 7.2 satyā nṛṇām admasadām upastutir devā eṣām abhavan devahūtiṣu //
ṚV, 8, 8, 18.2 rājantāv adhvarāṇām aśvinā yāmahūtiṣu //
ṚV, 8, 39, 4.2 ūrjāhutir vasūnāṃ śaṃ ca yoś ca mayo dadhe viśvasyai devahūtyai nabhantām anyake same //
ṚV, 8, 53, 7.2 vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe //
ṚV, 8, 63, 12.1 asme rudrā mehanā parvatāso vṛtrahatye bharahūtau sajoṣāḥ /
ṚV, 9, 68, 7.2 avyo vārebhir uta devahūtibhir nṛbhir yato vājam ā darṣi sātaye //
ṚV, 10, 18, 3.1 ime jīvā vi mṛtair āvavṛtrann abhūd bhadrā devahūtir no adya /
ṚV, 10, 44, 6.1 pṛthak prāyan prathamā devahūtayo 'kṛṇvata śravasyāni duṣṭarā /
ṚV, 10, 53, 3.2 sa āyur āgāt surabhir vasāno bhadrām akar devahūtiṃ no adya //
ṚV, 10, 63, 11.2 satyayā vo devahūtyā huvema śṛṇvato devā avase svastaye //
ṚV, 10, 113, 7.2 dhvāntaṃ tamo 'va dadhvase hata indro mahnā pūrvahūtāv apatyata //
ṚV, 10, 128, 3.1 mayi devā draviṇam ā yajantām mayy āśīr astu mayi devahūtiḥ /