Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 107.2 caturṇām api varṇānām ācāraś caiva śāśvataḥ //
ManuS, 1, 108.1 ācāraḥ paramo dharmaḥ śrutyuktaḥ smārta eva ca /
ManuS, 1, 109.1 ācārād vicyuto vipro na vedaphalam aśnute /
ManuS, 1, 109.2 ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet //
ManuS, 1, 110.1 evam ācārato dṛṣṭvā dharmasya munayo gatim /
ManuS, 1, 110.2 sarvasya tapaso mūlam ācāraṃ jagṛhuḥ param //
ManuS, 2, 6.2 ācāraś caiva sādhūnām ātmanas tuṣṭir eva ca //
ManuS, 2, 12.1 vedaḥ smṛtiḥ sadācāraḥ svasya ca priyam ātmanaḥ /
ManuS, 2, 18.1 tasmin deśe ya ācāraḥ pāramparyakramāgataḥ /
ManuS, 2, 18.2 varṇānāṃ sāntarālānāṃ sa sadācāra ucyate //
ManuS, 2, 69.2 ācāram agnikāryaṃ ca saṃdhyopāsanam eva ca //
ManuS, 2, 193.1 nityam uddhṛtapāṇiḥ syāt sādhvācāraḥ susaṃvṛtaḥ /
ManuS, 3, 165.1 ācārahīnaḥ klībaś ca nityaṃ yācanakas tathā /
ManuS, 3, 167.1 etān vigarhitācārān apāṅkteyān dvijādhamān /
ManuS, 4, 145.1 maṅgalācārayuktaḥ syāt prayatātmā jitendriyaḥ /
ManuS, 4, 146.1 maṅgalācārayuktānāṃ nityaṃ ca prayatātmanām /
ManuS, 4, 155.2 dharmamūlaṃ niṣeveta sadācāram atandritaḥ //
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 4, 156.1 ācārāllabhate hy āyur ācārād īpsitāḥ prajāḥ /
ManuS, 4, 156.2 ācārād dhanam akṣayyam ācāro hanty alakṣaṇam //
ManuS, 4, 156.2 ācārād dhanam akṣayyam ācāro hanty alakṣaṇam //
ManuS, 4, 246.1 dṛḍhakārī mṛdur dāntaḥ krūrācārair asaṃvasan /
ManuS, 5, 4.1 anabhyāsena vedānām ācārasya ca varjanāt /
ManuS, 10, 9.1 kṣatriyācchūdrakanyāyāṃ krūrācāravihāravān /