Occurrences

Vasiṣṭhadharmasūtra
Mahābhārata
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Abhidhānacintāmaṇi
Bhāratamañjarī
Rasahṛdayatantra
Rasaratnasamuccaya
Rasaratnākara
Ānandakanda
Āyurvedadīpikā
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Vasiṣṭhadharmasūtra
VasDhS, 1, 10.1 tasmin deśe ye dharmā ye cācārās te sarvatra pratyetavyāḥ //
Mahābhārata
MBh, 1, 68, 47.6 teṣāṃ śīlaguṇācārāḥ saṃparkācca śubhāśubhāt //
MBh, 1, 109, 23.1 tvayā nṛśaṃsakartāraḥ pāpācārāśca mānavāḥ /
MBh, 3, 1, 27.2 dharmācārāḥ prahīyante na ca sidhyanti mānavāḥ //
MBh, 3, 113, 3.2 kṛtvā vighnaṃ tāpasānāṃ ramante pāpācārās tapasas tānyapāpa //
MBh, 3, 148, 33.2 vedācārāḥ praśāmyanti dharmayajñakriyās tathā //
MBh, 3, 186, 42.1 āśrameṣu vṛthācārāḥ pānapā gurutalpagāḥ /
MBh, 3, 198, 73.2 ṛjavaḥ śamasampannāḥ śiṣṭācārā bhavanti te //
MBh, 3, 198, 74.2 guruśuśrūṣavo dāntāḥ śiṣṭācārā bhavantyuta //
MBh, 3, 198, 90.3 śiṣṭācārā mahātmāno yeṣāṃ dharmaḥ suniścitaḥ //
MBh, 3, 299, 5.3 yuktācārāśca yuktāśca paurasya svajanasya ca //
MBh, 4, 1, 2.23 yuktācārāśca yuktāśca kṣaye svasya janasya ca /
MBh, 7, 53, 48.1 sarvakṣīrānnabhoktāraḥ pāpācārā raṇājire /
MBh, 12, 64, 27.2 śiṣṭāścānye sarvadharmopapannāḥ sādhvācārāḥ sādhu dharmaṃ caranti //
MBh, 12, 184, 7.3 teṣāṃ sve sve ya ācārāstānme vaktum ihārhasi //
MBh, 13, 103, 4.1 devaloke nṛloke ca sadācārā budhaiḥ smṛtāḥ /
Amarakośa
AKośa, 2, 417.1 ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ /
Harivaṃśa
HV, 6, 24.2 tadāhārās tadācārās tadvīryās tadapāśrayāḥ //
Kūrmapurāṇa
KūPur, 1, 1, 96.2 ke te varṇāśramācārā yaiḥ samārādhyate paraḥ /
KūPur, 1, 28, 25.1 vāmapāśupatācārāstathā vai pāñcarātrikāḥ /
KūPur, 1, 28, 30.2 vedabāhyavratācārā durācārā vṛthāśramāḥ //
KūPur, 2, 44, 114.1 varṇāśramāṇāmācārāḥ prāyaścittavidhistataḥ /
Liṅgapurāṇa
LiPur, 1, 40, 8.2 śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ //
LiPur, 1, 40, 8.2 śūdrāś ca brāhmaṇācārāḥ śūdrācārāś ca brāhmaṇāḥ //
LiPur, 1, 40, 9.1 rājavṛttisthitāś caurāścaurācārāś ca pārthivāḥ /
LiPur, 1, 78, 21.1 vedabāhyavratācārāḥ śrautasmārtabahiṣkṛtāḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 7, 3.1 yasmād ete gṛhasthādayaḥ prayataniyataśucisādhvācārāḥ svasvamaryādayopatiṣṭhante yajanti ca śāntikapauṣṭikādibhiḥ kriyābhir iti //
Suśrutasaṃhitā
Su, Sū., 1, 27.1 teṣāṃ saṃśodhanasaṃśamanāhārācārāḥ samyakprayuktā nigrahahetavaḥ //
Su, Utt., 60, 25.1 svāmiśīlakriyācārāḥ krama eṣa surādiṣu /
Vaikhānasadharmasūtra
VaikhDhS, 1, 8.2 kālāśikā uddaṇḍasaṃvṛttā aśmakuṭṭā udagraphalino dantolūkhalikā uñchavṛttikāḥ saṃdarśanavṛttikāḥ kapotavṛttikā mṛgacārikā hastādāyinaḥ śailaphalakādino 'rkadagdhāśino bailvāśinaḥ kusumāśinaḥ pāṇḍupattrāśinaḥ kālāntarabhojina ekakālikāś catuṣkālikāḥ kaṇṭakaśāyino vīrāsanaśāyinaḥ pañcāgnimadhyaśāyino dhūmāśinaḥ pāṣāṇaśāyino 'bhyavagāhina udakumbhavāsino mauninaś cāvākśirasaḥ sūryapratimukhā ūrdhvabāhukā ekapādasthitāś ceti vividhācārā bhavantīti vijñāyate //
Viṣṇupurāṇa
ViPur, 4, 24, 72.1 taiśca vimiśrā janapadās tacchīlānuvartino rājāśrayaśuṣmiṇo mlecchācārāś ca viparyayeṇa vartamānāḥ prajāḥ kṣapayiṣyanti //
Abhidhānacintāmaṇi
AbhCint, 1, 80.1 ekabrahmavratācārā mithaḥ sabrahmacāriṇaḥ /
Bhāratamañjarī
BhāMañj, 8, 69.1 madrakāḥ kutsitācārāḥ satyaśīlārjavojjhitāḥ /
BhāMañj, 13, 406.1 sadācārāstapoyuktāḥ praśāntāḥ satyavādinaḥ /
BhāMañj, 13, 1311.2 kṛtajñāḥ kelisadanaṃ sadācārāḥ sadā mama //
BhāMañj, 13, 1655.1 sadācārāḥ satyavanto jyeṣṭhaśuśrūṣavo narāḥ /
Rasahṛdayatantra
RHT, 1, 25.1 rāgadveṣavimuktāḥ satyācārā narā mṛṣārahitāḥ /
Rasaratnasamuccaya
RRS, 1, 52.1 rāgadveṣavimuktāḥ satyācārā mṛṣārahitāḥ /
Rasaratnākara
RRĀ, V.kh., 1, 15.1 gurubhaktāḥ sadācārāḥ satyavanto dṛḍhavratāḥ /
Ānandakanda
ĀK, 1, 3, 119.2 varṇāśramasadācārāḥ kṛtyākṛtyavivekataḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 20, 3, 1.6 prakṛtiḥ pratyāsannaṃ kāraṇaṃ vātādi adhiṣṭhānaṃ dūṣyaṃ liṅgāni lakṣaṇāni āyatanāni bāhyahetavo duṣṭāhārācārāḥ eṣāṃ vikalparūpo viśeṣo vikalpaviśeṣaḥ teṣāmaparisaṃkhyeyatvāditi /
Saddharmapuṇḍarīkasūtra
SDhPS, 1, 21.1 ye ca teṣu buddhakṣetreṣu bhikṣubhikṣuṇyupāsakopāsikā yogino yogācārāḥ prāptaphalāś cāprāptaphalāś ca te 'pi sarve saṃdṛśyante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 49, 26.1 pāpācārāśca ye martyāḥ snānaṃ teṣāṃ na jāyate /