Occurrences

Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Vārāhagṛhyasūtra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇusmṛti
Bhāratamañjarī
Garuḍapurāṇa
Parāśarasmṛtiṭīkā

Kāṭhakagṛhyasūtra
KāṭhGS, 9, 8.0 ācāreṇānye //
Mānavagṛhyasūtra
MānGS, 1, 4, 6.4 ācāreṇānye //
Vārāhagṛhyasūtra
VārGS, 8, 6.2 samūhanvātaḥ valīkakṣāraprabhṛti varṣaṃ na vidyotamāne na stanayatīti śrutir ākālikaṃ devatumūlaṃ vidyuddhanvolkātyakṣarāḥ śabdāḥ ācāreṇānye //
Carakasaṃhitā
Ca, Sū., 18, 37.2 ye hanyur anupakrāntā mithyācāreṇa vā punaḥ //
Mahābhārata
MBh, 1, 71, 14.2 śīladākṣiṇyamādhuryair ācāreṇa damena ca /
MBh, 3, 282, 10.3 ācāreṇa ca saṃyuktā tathā jīvati satyavān //
MBh, 3, 282, 16.3 ācāreṇa ca saṃyuktā tathā jīvati satyavān //
MBh, 10, 15, 14.2 mithyācāreṇa bhagavan bhīmasenena saṃyuge //
MBh, 12, 252, 20.2 tenācāreṇa pūrveṇa saṃsthā bhavati śāśvatī //
MBh, 12, 254, 21.1 pranaṣṭaḥ śāśvato dharmaḥ sadācāreṇa mohitaḥ /
MBh, 14, 52, 22.1 tvayā hi śaktena satā mithyācāreṇa mādhava /
Manusmṛti
ManuS, 1, 109.2 ācāreṇa tu saṃyuktaḥ sampūrṇaphalabhāj bhavet //
Kātyāyanasmṛti
KātySmṛ, 1, 171.1 ācāreṇāvasanno 'pi punar lekhayate yadi /
KātySmṛ, 1, 266.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
KātySmṛ, 1, 266.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
KātySmṛ, 1, 326.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
KātySmṛ, 1, 477.2 deśācāreṇa cānyāṃs tu duṣṭān saṃpīḍya dāpayet //
KātySmṛ, 1, 588.2 deśācāreṇa dāpyāḥ syur duṣṭān saṃpīḍya dāpayet //
Liṅgapurāṇa
LiPur, 1, 85, 130.2 sadācāreṇa devatvam ṛṣitvaṃ ca varānane //
Matsyapurāṇa
MPur, 25, 19.1 śīladākṣiṇyamādhuryairācāreṇa damena ca /
Nāradasmṛti
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
NāSmṛ, 1, 1, 61.2 lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 3, 3, 6.0 āha keṣvavyaktaliṅginā vyaktācāreṇāvamatena bhavitavyamiti //
Suśrutasaṃhitā
Su, Utt., 38, 5.2 mithyācāreṇa yāḥ strīṇāṃ praduṣṭenārtavena ca //
Tantrākhyāyikā
TAkhy, 1, 493.1 yāvad adyāpi piśitaṃ nopabhujyate tāvad bṛhatprastham ādāya dhanikācāreṇāyaṃ karabhakaḥ samprāptaḥ //
Viṣṇusmṛti
ViSmṛ, 5, 186.1 pitrā bhuktaṃ tu yad dravyaṃ bhuktyācāreṇa dharmataḥ /
Bhāratamañjarī
BhāMañj, 13, 1528.1 tapasā labhyate sarvamācāreṇa damena ca /
Garuḍapurāṇa
GarPur, 1, 2, 34.2 kenācāreṇa tuṣṭaḥ syātkiṃ tadrūpaṃ ca tasya vai //
GarPur, 1, 2, 40.2 niyamaiśca vrataistuṣṭa ācāreṇa ca mānavaiḥ //
GarPur, 1, 64, 11.2 patiṃ mārayate kṣipraṃ svecchācāreṇa vartate //
GarPur, 1, 64, 12.2 patiṃ mārayate kṣipraṃ svecchācāreṇa vartate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 627.0 mātṛṣvasuḥ sutāvivāhastu avigītena śiṣṭācāreṇa garhitaḥ //