Occurrences

Mānavagṛhyasūtra
Vasiṣṭhadharmasūtra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Bhāgavatapurāṇa
Ānandakanda
Śyainikaśāstra
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa

Mānavagṛhyasūtra
MānGS, 2, 14, 17.1 strīṇām ācāravatīnām apatyāni mriyante //
Vasiṣṭhadharmasūtra
VasDhS, 6, 8.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
Mahābhārata
MBh, 1, 65, 3.4 rūpayauvanasampannā śīlācāravatī śubhā /
MBh, 2, 70, 4.2 strīdharmāṇām abhijñāsi śīlācāravatī tathā //
Manusmṛti
ManuS, 4, 158.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
ManuS, 12, 126.2 bhavaty ācāravān nityaṃ yatheṣṭāṃ prāpnuyād gatim //
Rāmāyaṇa
Rām, Su, 17, 9.1 vṛttaśīle kule jātām ācāravati dhārmike /
Saundarānanda
SaundĀ, 1, 62.1 ācāravānvinayavānnayavānkriyāvān dharmāya nendriyasukhāya dhṛtātapatraḥ /
Kirātārjunīya
Kir, 11, 77.2 tiraskaroti svātantryaṃ jyāyāṃś cācāravān nṛpaḥ //
Kūrmapurāṇa
KūPur, 1, 1, 85.2 varṇāśramācāravatāṃ puṃsāṃ devo maheśvaraḥ /
Liṅgapurāṇa
LiPur, 1, 85, 129.2 sadācāravatāṃ puṃsāṃ sarvatrāpyabhayaṃ bhavet //
LiPur, 1, 85, 132.1 tasmātsaṃsiddhimanvicchansamyagācāravān bhavet /
LiPur, 1, 85, 182.2 evamācāravān bhakto nityaṃ japaparāyaṇaḥ //
Viṣṇupurāṇa
ViPur, 2, 13, 36.2 sadācāravatāṃ śuddhe yogināṃ pravare kule //
ViPur, 3, 8, 9.1 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
ViPur, 3, 8, 11.1 tasmātsadācāravatā puruṣeṇa janārdanaḥ /
ViPur, 3, 9, 2.1 śaucācāravatā tatra kāryaṃ śuśrūṣaṇaṃ guroḥ /
ViPur, 3, 11, 2.3 sadācāravatā puṃsā jitau lokāvubhāvapi //
ViPur, 6, 1, 10.1 varṇāśramācāravatī pravṛttir na kalau nṛṇām /
Viṣṇusmṛti
ViSmṛ, 71, 92.1 sarvalakṣaṇahīno 'pi yaḥ sadācāravān naraḥ /
Bhāgavatapurāṇa
BhāgPur, 11, 17, 1.3 varṇāśramācāravatāṃ sarveṣāṃ dvipadām api //
BhāgPur, 11, 17, 9.3 varṇāśramācāravatāṃ tam uddhava nibodha me //
Ānandakanda
ĀK, 1, 3, 69.1 pūrvoktācāravān bhūtvā rasaliṅgaṃ samarcayet /
Śyainikaśāstra
Śyainikaśāstra, 1, 21.2 gṛhāśramācāravatāṃ karmasaṃprerikā giraḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 7, 50.3 putro me muniśārdūla brāhmaṇācāravān bhavet //
Haribhaktivilāsa
HBhVil, 3, 5.2 varṇāśramācāravatā puruṣeṇa paraḥ pumān /
HBhVil, 3, 11.2 sadācāravatā puṃsā jitau lokāv ubhāv api //