Occurrences

Baudhāyanagṛhyasūtra

Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 7, 46.1 prajāniḥśreyasam ṛtugamanam ityācāryāḥ //
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 11, 34.14 ācāryāya svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 2, 1.1 ācāryaprasūtaḥ karmāṇi karotīti vijñāyate //
BaudhGS, 3, 2, 2.1 ācāryo vai brahmeti //
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
BaudhGS, 3, 3, 33.1 sarvato vogrataḥ śūdrato 'py ācāryārthaṃ syād āharaṇaṃ dhārmyam ity eke //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 14, 1.12 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 3, 14, 2.2 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //