Occurrences

Āpastambadharmasūtra

Āpastambadharmasūtra
ĀpDhS, 1, 1, 14.0 yasmāddharmān ācinoti sa ācāryaḥ //
ĀpDhS, 1, 2, 11.0 upetasyācāryakule brahmacārivāsaḥ //
ĀpDhS, 1, 2, 19.0 ācāryādhīnaḥ syād anyatra patanīyebhyaḥ //
ĀpDhS, 1, 3, 31.0 tat samāhṛtyopanidhāyācāryāya prabrūyāt //
ĀpDhS, 1, 3, 33.0 vipravāse guror ācāryakulāya //
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 5, 7.0 yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati //
ĀpDhS, 1, 5, 18.0 udite tv āditya ācāryeṇa sametyopasaṅgrahaṇam //
ĀpDhS, 1, 5, 20.0 upasaṃgrāhya ācārya ity eke //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
ĀpDhS, 1, 8, 19.0 ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam //
ĀpDhS, 1, 8, 19.0 ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 8, 27.0 ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ //
ĀpDhS, 1, 8, 27.0 ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ //
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 10, 10.0 ācārye trīn ahorātrān ity eke //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 14, 6.0 mātari pitary ācāryavacchuśrūṣā //
ĀpDhS, 1, 14, 24.0 mātaram ācāryadāraṃ cety eke //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 2, 4, 24.0 brāhmaṇa ācāryaḥ smaryate tu //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 5, 6.0 tiṣṭhan savyena pāṇinānugṛhyācāryam ācamayet //
ĀpDhS, 2, 5, 11.0 vākyena vākyasya pratīghātam ācāryasya varjayet //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 21, 1.0 catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti //
ĀpDhS, 2, 21, 3.0 sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //