Occurrences

Aitareya-Āraṇyaka
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Kauṣītakibrāhmaṇa
Kauṣītakyupaniṣad
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Nirukta
Pāraskaragṛhyasūtra
Taittirīyopaniṣad
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgvidhāna
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kāśikāvṛtti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Nāṭyaśāstravivṛti
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Spandakārikānirṇaya
Sphuṭārthāvyākhyā
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Nāḍīparīkṣā
Rasakāmadhenu
Rasataraṅgiṇī
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 5, 3, 3, 1.0 nādīkṣito mahāvratam śaṃsen nānagnau na parasmai nāsaṃvatsara ity eke kāmaṃ pitre vācāryāya vā śaṃsed ātmano haivāsya tacchastaṃ bhavati //
Atharvaprāyaścittāni
AVPr, 3, 5, 3.2 ity āhur ācāryāḥ //
AVPr, 3, 8, 3.2 ity āhur ācāryāḥ //
AVPr, 6, 8, 1.0 somarūpeṣūkta ācāryakalpaḥ //
AVPr, 6, 8, 4.0 trīṇi vā caturgṛhītāny anuvākasyety ācāryā ete nityakalpāyārtvijyetarūpayasāṃ tanvām ārttim ārchatāṃ cottarāṃ vā saṃdhiṃ saṃdhāya juhuyād iti taittirīyabrāhmaṇam iṣṭvā taddaivatyāmedhikīyatāmarttir vidyāj jāmiṃ puruṣavidhiṃ māyayā vā yajñasaṃbandhinīṃ vāṅmanaścintāyāṃ prāg viharaṇād ārtāya prajāpatir manasi sārasvato vāci visṛṣṭāyāṃ vidhānaṃ dīkṣāyāṃ brahmavrate svāhety etena nyāyena vājasaneyībrāhmaṇamoghena mantrāḥ kᄆptāḥ //
Atharvaveda (Śaunaka)
AVŚ, 11, 5, 1.2 sa dādhāra pṛthivīṃ divaṃ ca sa ācāryaṃ tapasā piparti //
AVŚ, 11, 5, 3.1 ācārya upanayamāno brahmacāriṇaṃ kṛṇute garbham antaḥ /
AVŚ, 11, 5, 8.1 ācāryas tatakṣa nabhasī ubhe ime urvī gambhīre pṛthivīṃ divaṃ ca /
AVŚ, 11, 5, 14.1 ācāryo mṛtyur varuṇaḥ soma oṣadhayaḥ payaḥ /
AVŚ, 11, 5, 15.1 amā ghṛtaṃ kṛṇute kevalam ācāryo bhūtvā varuṇaḥ /
AVŚ, 11, 5, 16.1 ācāryo brahmacārī brahmacārī prajāpatiḥ /
AVŚ, 11, 5, 17.2 ācāryo brahmacaryeṇa brahmacāriṇam icchate //
Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.1 brāhmaṇo vai brahmacaryam upayan caturdhā bhūtāni praviśaty agniṃ padā mṛtyuṃ padācāryaṃ padātmany evāsya caturthaḥ pādaḥ pariśiṣyate /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
BaudhDhS, 1, 4, 7.7 sa yad anyāṃ bhikṣitavyāṃ na vindetāpi svāmevācāryajāyāṃ bhikṣetātho svāṃ mātaram /
BaudhDhS, 1, 11, 13.1 tadabhāve pitācāryo 'ntevāsy ṛtvig vā haret //
BaudhDhS, 1, 11, 29.1 ācāryopādhyāyatatputreṣu trirātram //
BaudhDhS, 2, 1, 26.1 brahmacāriṇaḥ śavakarmaṇā vratāvṛttir anyatra mātāpitror ācāryāc ca //
BaudhDhS, 2, 2, 13.1 agamyāgamanaṃ gurvīsakhīṃ gurusakhīm apapātrāṃ patitāṃ ca gatvā bheṣajakaraṇaṃ grāmayājanaṃ raṅgopajīvanaṃ nāṭyācāryatā gomahiṣīrakṣaṇaṃ yac cānyad apy evaṃ yuktaṃ kanyādūṣaṇam iti //
BaudhDhS, 2, 10, 2.1 om ācāryān svadhā namas tarpayāmi /
BaudhDhS, 2, 10, 2.2 om ācāryapatnīḥ svadhā namas tarpayāmi /
BaudhDhS, 2, 11, 27.1 aikāśramyaṃ tv ācāryā aprajananatvād itareṣām //
BaudhDhS, 2, 18, 15.1 atha yatropaniṣadam ācāryā bruvate tatrodāharanti /
BaudhDhS, 2, 18, 16.1 tatra maune yuktas traividyavṛddhair ācāryair munibhir anyair vāśramibhir bahuśrutair dantair dantān saṃdhāyāntarmukha eva yāvadarthasaṃbhāṣī na strībhir na yatra lopo bhavatīti vijñāyate //
BaudhDhS, 3, 4, 5.1 vyuṣṭāyāṃ jaghanārdhād ātmānam apakṛṣya tīrthaṃ gatvā prasiddhaṃ snātvāntarjalagato 'ghamarṣaṇena ṣoḍaśa prāṇāyāmān dhārayitvā prasiddham ādityopasthānāt kṛtvācāryasyagṛhān eti //
BaudhDhS, 4, 8, 2.1 ācāryasya pitur mātur ātmanaś ca kriyām imām /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 2, 18.1 purastād vainaṃ pratyañcam upohate rāṣṭrabhṛd asyācāryāsandī mā tvad yoṣam iti //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 62.1 mahayed ṛtvijam ācāryaṃ cātmānaṃ vā eṣa mahayati yaḥ samṛtvijam ācāryaṃ ca mahayaty evam evaṃvratā vā ātyantikāḥ syuḥ patito 'nanūcāna iti nimittāni //
BaudhGS, 1, 2, 64.1 tathaite arghyā ṛtvik śvaśuraḥ pitṛvyo mātula ācāryo rājā vā snātakaḥ priyo varo 'tithir iti //
BaudhGS, 1, 7, 46.1 prajāniḥśreyasam ṛtugamanam ityācāryāḥ //
BaudhGS, 2, 5, 38.1 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasmin prāṅmukha ācārya upaviśati /
BaudhGS, 2, 5, 38.2 rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
BaudhGS, 2, 5, 45.1 athainaṃ saṃśāsti brahmacāry asy apośāna karma kuru mā divā suṣupthāḥ samidha ādhehi bhaikṣācaryaṃ cara sadāraṇyāt samidha āharodakumbhaṃ cāharācāryādhīno bhava vedamadhīṣva iti //
BaudhGS, 2, 5, 52.1 tatsamāhṛtyācāryāya prāha bhaikṣamidam iti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 5, 72.1 athādhonābhy uparijānv ācchādya daṇḍam ajinaṃ mekhalāṃ ca dhārayan śrāddhasūtakamaithunamadhumāṃsāni varjayan bhaikṣāhāro 'dhaḥśāyī cācāryasya gṛhān etīti vijñāyate ācāryo vai brahmeti //
BaudhGS, 2, 11, 34.14 ācāryāya svadhā namaḥ svāhā /
BaudhGS, 2, 11, 34.15 ācāryapatnībhyaḥ svadhā namaḥ svāhā /
BaudhGS, 3, 1, 12.1 ṛṣayaś chandāṃsy ācāryā vedā yajñāś ca prīyantām iti vācayitvā //
BaudhGS, 3, 2, 1.1 ācāryaprasūtaḥ karmāṇi karotīti vijñāyate //
BaudhGS, 3, 2, 2.1 ācāryo vai brahmeti //
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
BaudhGS, 3, 3, 33.1 sarvato vogrataḥ śūdrato 'py ācāryārthaṃ syād āharaṇaṃ dhārmyam ity eke //
BaudhGS, 3, 9, 6.1 atha dakṣiṇataḥ prācīnāvītino vaiśampāyanāya phaliṅgave tittiraye ukhāyokhyāya ātreyāya padakārāya kauṇḍinyāya vṛttikārāya kaṇvāya bodhāyanāya pravacanakārāyāpastambāya sūtrakārāya satyāṣāḍhāya hiraṇyakeśāya vājasaneyāya yājñavalkyāya bharadvājāyāgniveśyāyācāryebhya ūrdhvaretobhyo vānaprasthebhyaḥ vaṃśasthebhyaḥ ekapatnībhyaḥ kalpayāmīti //
BaudhGS, 3, 14, 1.12 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 3, 14, 2.2 ācāryaprasūtaḥ karmāṇi karoti /
BaudhGS, 4, 5, 3.0 vyāhṛtīnāṃ prayoge yathākṛtaṃ yathāvad bhavatīty ācāryā bruvate //
BaudhGS, 4, 6, 3.1 vyāhṛtipūrvakaṃ ceti sarveṣāṃ samānam ācāryā bruvate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 7, 8.2 asau savitā te hastam agrabhīd agniṣṭa ācāryaḥ kasya brahmacāryasi kasmai tvā kāya tvā kam upanayāmy āgantā mā riṣeṇyataḥ prasthāvāno māvasthātu samanyavo dṛḍhāś cid amariṣṇavaḥ kṛśāś cid amariṣṇava āganta saṃrabhāvahai preto mṛtyuṃ nudāvahai na mṛtyuś caratīha //
BhārGS, 1, 8, 1.1 prāṇāya tvācāryāya paridadāmi kuberāya tvā mahārājāya paridadāmi takṣakāya tvā vaiśāleyāya paridadāmy agnaye tvā paridadāmi vāyave tvā paridadāmi sūryāya tvā paridadāmi prajāpataye tvā paridadāmi prajāpata imaṃ gopāyāmum iti paridāyāthāsya dakṣiṇam aṃsaṃ prati bāhum anvavahṛtya nābhideśam abhimṛśati /
BhārGS, 1, 9, 8.0 athāsmai daṇḍaṃ prayacchann āha brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 1, 9, 9.0 apa evācāryakule 'śnīyād ity ekam aparaṃ kāmam aśnīṣveti hārtho bhavatīti śālmalīmūlo bhāradvājo vā //
BhārGS, 1, 10, 2.0 tām āhṛtyopanidhāyācāryāya prāha //
BhārGS, 2, 23, 8.1 tat pratimantrayate rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti rājā brāhmaṇo vā //
BhārGS, 3, 4, 7.1 pariṣecanāntaṃ kṛtvāthainaṃ saṃśāsti brahmacāryasi samidha ādhehy apo 'śāna karma kuru mā divā suṣupthā bhikṣācaryaṃ carācāryādhīno vedam adhīṣveti //
BhārGS, 3, 11, 1.0 dakṣiṇataḥ prācīnāvītī vaiśampāyanāya phaliṅgave tittiraya ukhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya kaṇvāya bodhāyanāya bharadvājāya sūtrakārāyāpastambāya sarvebhyaḥ sūtrakārebhya ācāryebhyaḥ ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhyaśca kalpayāmīti //
BhārGS, 3, 21, 16.0 nama ācāryebhyo nama ācāryebhyaḥ //
BhārGS, 3, 21, 16.0 nama ācāryebhyo nama ācāryebhyaḥ //
Chāndogyopaniṣad
ChU, 2, 23, 1.4 brahmacāry ācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan /
ChU, 2, 23, 1.4 brahmacāry ācāryakulavāsī tṛtīyo 'tyantam ātmānam ācāryakule 'vasādayan /
ChU, 4, 5, 1.4 prāpaya na ācāryakulam //
ChU, 4, 9, 3.1 śrutaṃ hy eva me bhagavaddṛśebhya ācāryāddhaiva vidyā viditā sādhiṣṭhaṃ prāpatīti /
ChU, 4, 10, 3.2 tam ācāryajāyā uvāca brahmacārinn aśāna /
ChU, 4, 14, 1.3 ācāryas tu te gatiṃ vakteti /
ChU, 4, 14, 1.4 ājagāma hāsyācāryaḥ /
ChU, 4, 14, 1.5 tam ācāryo 'bhyuvādopakosala 3 iti //
ChU, 7, 15, 1.10 prāṇa ācāryaḥ /
ChU, 7, 15, 2.1 sa yadi pitaraṃ vā mātaraṃ vā bhrātaraṃ vā svasāraṃ vācāryaṃ vā brāhmaṇaṃ vā kiṃcid bhṛśam iva pratyāha /
ChU, 7, 15, 2.3 pitṛhā vai tvam asi mātṛhā vai tvam asi bhrātṛhā vai tvam asi svasṛhā vai tvam asy ācāryahā vai tvam asi brāhmaṇahā vai tvam asīti //
ChU, 7, 15, 3.2 naivainaṃ brūyuḥ pitṛhāsīti na mātṛhāsīti na bhrātṛhāsīti na svasṛhāsīti nācāryahāsīti na brāhmaṇahāsīti //
ChU, 8, 15, 1.2 ācāryakulād vedam adhītya yathāvidhānaṃ guroḥ karmātiśeṣeṇābhisamāvṛtya kuṭumbe śucau deśe svādhyāyam adhīyāno dhārmikān vidadhad ātmani sarvendriyāṇi saṃpratiṣṭhāpyāhiṃsan sarvabhūtāny anyatra tīrthebhyaḥ /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 4, 27.0 bhāvastvācāryāṇāṃ bhāvastvācāryāṇām //
DrāhŚS, 7, 4, 27.0 bhāvastvācāryāṇāṃ bhāvastvācāryāṇām //
DrāhŚS, 9, 3, 2.0 itareṣvapi pṛṣṭheṣvityācāryamatiḥ //
Gautamadharmasūtra
GautDhS, 1, 1, 10.0 tad yasmāt sa ācāryaḥ //
GautDhS, 1, 2, 18.1 ācāryatatputrastrīdīkṣitanāmāni //
GautDhS, 1, 2, 37.1 ācāryajñātiguruṣvalābhe 'nyatra //
GautDhS, 1, 2, 50.1 ācāryaḥ śreṣṭho gurūṇāṃ mātetyeke //
GautDhS, 1, 3, 5.1 ācāryādhīnatvam āntam //
GautDhS, 1, 3, 35.1 ekāśramyaṃ tvācāryāḥ pratyakṣavidhānād gārhasthasya gārhasthasya //
GautDhS, 1, 4, 18.1 varṇāntaragamanam utkarṣāpakarṣābhyāṃ saptame pañcame vācāryāḥ //
GautDhS, 1, 5, 23.1 ācāryapitṛsakhīnāṃ ca nivedya pacanakriyā //
GautDhS, 1, 5, 24.1 ṛtvigācāryaśvaśurapitṛvyamātulānām upasthāne madhuparkaḥ //
GautDhS, 2, 1, 4.1 ācāryajñātipriyagurudhanavidyāniyameṣu brahmaṇaḥ saṃpradānam anyatra yathoktāt //
GautDhS, 2, 2, 31.1 tān ācāryopadeśo daṇḍaś ca pālayate //
GautDhS, 2, 2, 32.1 tasmād rājācāryāv anindyāv anindyau //
GautDhS, 2, 5, 27.1 ācāryatatputrastrīyājyaśiṣyeṣu caivam //
GautDhS, 2, 6, 14.1 tadabhāva ṛtvijācāryau //
GautDhS, 2, 7, 15.1 ācāryapariveṣaṇe //
GautDhS, 3, 2, 13.1 ācāryāya ca //
GautDhS, 3, 3, 12.1 ajñānād anadhyāpanād ṛtvigācāryau patanīyasevāyāṃ ca heyau //
Gobhilagṛhyasūtra
GobhGS, 2, 10, 16.0 agne vratapata iti hutvā paścād agner udagagreṣu darbheṣu prāṅ ācāryo 'vatiṣṭhate //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 17.0 antareṇāgnyācāryau māṇavako 'ñjalikṛto 'bhimukha ācāryam udagagreṣu darbheṣu //
GobhGS, 2, 10, 19.0 upariṣṭāccācāryasya //
GobhGS, 2, 10, 22.0 ko nāmāsīti nāmadheyaṃ pṛcchati tasyācāryaḥ //
GobhGS, 2, 10, 26.0 utsṛjyāpām añjalim ācāryo dakṣiṇena pāṇinā dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇāti devasya te savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti //
GobhGS, 2, 10, 35.0 udaṅṅ agner utsṛpya prāṅ ācārya upaviśaty udagagreṣu darbheṣu //
GobhGS, 2, 10, 36.0 pratyaṅ māṇavako dakṣiṇajānvakto 'bhimukha ācāryam udagagreṣv eva darbheṣu //
GobhGS, 2, 10, 44.0 ācāryāya bhaikṣaṃ nivedayate //
GobhGS, 3, 1, 15.0 ācāryādhīno bhavānyatrādharmacaraṇāt //
GobhGS, 3, 2, 15.0 ācāryādhīnaḥ //
GobhGS, 3, 2, 35.0 kaṃsam apāṃ pūrayitvā sarvauṣadhīḥ kṛtvā hastāv avadhāya pradakṣiṇam ācāryo 'hatena vasanena pariṇahyet //
GobhGS, 3, 2, 52.0 pratyetyācāryaṃ sapariṣatkaṃ bhojayet //
GobhGS, 3, 3, 12.0 ācāryāṇāṃ codakotsecanam ubhayatra //
GobhGS, 3, 3, 15.0 prāṅ vodaṅ vā grāmān niṣkramya yā āpo 'navamehanīyās tā abhyetyopaspṛśya chandāṃsy ṛṣīn ācāryāṃś ca tarpayeyuḥ //
GobhGS, 3, 3, 26.0 trirātram ācārye //
GobhGS, 3, 4, 8.0 uttarataḥ purastād vācāryakulasya parivṛtaṃ bhavati //
GobhGS, 3, 4, 9.0 tatra prāgagreṣu darbheṣūdaṅṅācārya upaviśati //
GobhGS, 3, 4, 11.0 sarvauṣadhiviphāṇṭābhir adbhir gandhavatībhiḥ śītoṣṇābhir ācāryo 'bhiṣiñcet //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 4, 28.0 ācāryaṃ sapariṣatkam abhyetyācāryapariṣadam īkṣate yakṣam iva cakṣuṣaḥ priyo vo bhūyāsam iti //
GobhGS, 3, 4, 30.0 atrainam ācāryo 'rhayet //
GobhGS, 3, 5, 2.0 tatraitāny ācāryāḥ parisaṃcakṣate //
GobhGS, 4, 10, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priyo 'tithir iti //
Gopathabrāhmaṇa
GB, 1, 1, 27, 12.0 ākhyātopasargānudāttasvaritaliṅgavibhaktivacanāni ca saṃsthānādhyāyina ācāryāḥ pūrve babhūvuḥ //
GB, 1, 1, 31, 4.0 sa ācāryāyāvrajyācacaṣṭe //
GB, 1, 1, 31, 12.0 kiṃ saumya ta ācāryo 'dhyetīti //
GB, 1, 1, 31, 15.0 yan nu khalu saumyāsmābhiḥ sarve vedā mukhato gṛhītāḥ kathaṃ ta evam ācāryo bhāṣate //
GB, 1, 1, 31, 23.0 sa cet saumya duradhīyāno bhaviṣyaty ācāryovāca brahmacārī brahmacāriṇo sāvitrīṃ prāheti vakṣyati tat tvaṃ brūyād duradhīyānaṃ taṃ vai bhavān maudgalyam avocat //
GB, 1, 2, 1, 1.0 oṃ brahmacārīṣṇaṃś carati rodasī ubhe ity ācāryam āha //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 1, 2, 1, 5.0 eṣa dīkṣita eṣa dīrghaśmaśrur eṣa evācāryasthāne tiṣṭhann ācārya iti stūyate //
GB, 1, 2, 2, 4.0 ācāryaṃ yaśaḥ //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 3, 1.0 sa vā eṣa upayaṃś caturdhopaity agniṃ pādenācāryaṃ pādena grāmaṃ pādena mṛtyuṃ pādena //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
GB, 1, 2, 4, 9.0 sa yad aharahar ācāryāya kule 'nutiṣṭhate so 'nuṣṭhāya brūyād dharma gupto mā gopāyeti //
GB, 1, 2, 4, 25.0 taṃ cec chayānam ācāryo 'bhivadet sa pratisaṃhāya pratiśṛṇuyāt //
GB, 1, 2, 5, 26.0 apy apakīrtitam ācāryo brahmacārīty eka āhur ākāśam adhidaivatam //
GB, 1, 3, 20, 1.0 samāvṛttā ācāryā niṣeduḥ //
GB, 1, 4, 24, 2.0 tam ācāryaḥ papraccha kumāra kati te pitā saṃvatsarasyāhāny amanyateti //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 5, 10.0 savitā tvābhirakṣatu mitras tvamasi dharmaṇāgnirācāryas tava devena savitrā prasūto bṛhaspaterbrahmacārī bhavāsāv apo 'śānaḥ samidha ādhehi karma kuru mā divā svāpsīr ityenaṃ saṃśāsti //
HirGS, 1, 6, 9.0 apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti //
HirGS, 1, 6, 10.0 ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti //
HirGS, 1, 8, 9.0 ācāryakulavāsy aśnāti kṣāraṃ lavaṇaṃ śamīdhānyamiti //
HirGS, 1, 12, 17.2 rāṣṭrabhṛdasyācāryāsandī mā tvadyoṣam /
HirGS, 1, 19, 1.1 samāvṛtta ācāryakulān mātāpitarau bibhṛyāt //
HirGS, 2, 20, 1.1 vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 2.0 pūrvapakṣe puṇye nakṣatre dvādaśyāṃ vā pitā nāma kuryād ācāryo vā //
JaimGS, 1, 12, 8.0 athainaṃ paścād agneḥ prāṅmukham upaveśya yajñopavītinam ācārya ācāmayati //
JaimGS, 1, 12, 10.0 athainaṃ paścād agneḥ prāṅmukham upaveśyottarata ācāryo 'nvārabdhe juhuyānmahāvyāhṛtibhir hutvā devāhutibhiśca //
JaimGS, 1, 12, 16.0 athainaṃ paścād agneḥ prāṅmukham avasthāpya purastād ācāryaḥ pratyaṅmukhaḥ //
JaimGS, 1, 12, 18.0 uttarata ācāryaḥ //
JaimGS, 1, 12, 24.1 tatrācāryo japati hiṃ bhūr bhuvaḥ svar āgantrā samaganmahi pra su martyaṃ yuyotana /
JaimGS, 1, 12, 25.0 athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ gṛhṇātīndraste hastam agrabhīd dhātā hastam agrabhīt pūṣā hastam agrabhīt savitā hastam agrabhīd aryamā hastam agrabhīnmitrastvam asi dharmaṇāgnir ācāryastaveti //
JaimGS, 1, 12, 51.0 athainaṃ saṃśāsti brahmacāryācāryādhīnaḥ praśānto 'dhaḥśāyī daṇḍamekhalājinajaṭādhārī stryanṛtamadhumāṃsagandhamālyavarjī bhaveti trirātram akṣārālavaṇāśī //
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 14, 7.0 etāsām eva pūrvābhiḥ ṣaḍbhiḥ pūrvaṃ tarpayed ācāryam ācāryāṃśca jaiminiṃ talavakāraṃ sātyamugraṃ rāṇāyaniṃ durvāsasaṃ ca bhāguriṃ gauruṇḍiṃ gaurgulaviṃ bhagavantam aupamanyavaṃ kāraḍiṃ sāvarṇiṃ gārgyaṃ vārṣagaṇyaṃ daivantyam ityetāṃstrayodaśa //
JaimGS, 1, 16, 12.0 anyatrācāryavacanāt //
JaimGS, 1, 17, 15.0 upotthāyācāryo 'hatena vāsasā mukham asya pariṇahyet pradakṣiṇam //
JaimGS, 1, 17, 23.0 sam anyā yantīty apaḥ prasicya vāsaḥ kāṃsaṃ vatsam ityācāryāyopaharet //
JaimGS, 1, 17, 24.0 sthālīpākād viśvāmitrendrau mahānāmnīśca yajata ityācāryaṃ sapariṣaṭkaṃ bhojayet //
JaimGS, 1, 19, 63.0 snātvācāryaṃ brūyānmadhuparkaṃ me bhavān ānayatviti //
JaimGS, 1, 19, 64.0 ācāryakalpo vai //
JaimGS, 1, 19, 89.0 atha ṣaḍ arghyārhā bhavanty ṛtvig ācāryaḥ snātako rājābhiṣiktaḥ priyaḥ sakhā śrotriyaśceti //
JaimGS, 1, 22, 19.0 hutvācāryāya gāṃ dadyāt //
JaimGS, 2, 9, 26.0 yena vā tuṣyaty ācāryas tad dadāti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 22, 3.1 kāmaṃ ha tu yajamāna upagāyed yajamānasya hi tad bhavaty atho brahmacāry ācāryoktaḥ //
JUB, 1, 54, 1.3 kāmaṃ ha tv ācāryadattam aśnīyāt //
JUB, 3, 8, 4.1 om iti hovāca gantavyam ma ācāryaḥ suyamān amanyateti //
Jaiminīyabrāhmaṇa
JB, 1, 271, 2.0 jīvalaś ca ha kārīrādir indradyumnaś ca bhāllabeyas tau hāruṇer ācāryasya sabhāgāv ājagmatuḥ //
JB, 1, 272, 1.0 te hāruṇim ūcus tvaṃ vai na ācāryo 'si //
JB, 1, 285, 30.0 atha ha saṃgamanaḥ kṣaimiḥ satyayajñaṃ pauluṣiṃ papracchācāryeṇa prahita āruṇinā satyayajña pauluṣe yat stutā gāyatrī bhavati stūyate triṣṭub astutā jagatī kathaṃ tāḥ sarvāḥ sampadya mādhyaṃdinaṃ savanam udyacchantīti //
Jaiminīyaśrautasūtra
JaimŚS, 26, 13.0 tatra padāya padāya stobhān anusaṃhared ity ācāryasamayaḥ //
Kauśikasūtra
KauśS, 5, 10, 14.0 nahi te agne tanva iti brahmacāryācāryasyādahana upasamādhāya triḥ parikramya puroḍāśaṃ juhoti //
KauśS, 5, 10, 31.0 ācāryāya //
KauśS, 7, 7, 17.3 svāhety ācāryaḥ samidham ādadhāti //
KauśS, 8, 4, 24.0 sarve yathotpattyācāryāṇāṃ pañcaudanavarjam //
KauśS, 12, 3, 32.1 eṣa ācāryakalpa eṣa ṛtvikkalpa eṣa saṃyuktakalpa eṣa vivāhakalpa eṣo 'tithikalpa eṣo 'tithikalpaḥ //
KauśS, 14, 4, 18.0 na saṃsthitahomāñ juhuyād ity āhur ācāryāḥ //
KauśS, 14, 5, 10.1 ācāryāstamite vā yeṣāṃ ca mānuṣī yoniḥ //
KauśS, 14, 5, 27.2 ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu //
KauśS, 14, 5, 29.1 ācāryaputrabhāryāś ca //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 4, 1, 5.0 vyādhitaś cet tad aśaktaś cet pitā bhrātā vācāryaputraśiṣyāṇām anyatamo vānvārabdhe kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 22.0 uccair gṛhṇīyād yady apy ācāryaḥ syāt //
Kauṣītakyupaniṣad
KU, 1, 1.7 hantācāryaṃ pṛcchānīti /
Khādiragṛhyasūtra
KhādGS, 2, 4, 10.0 dakṣiṇatastiṣṭhanmantravān brāhmaṇa ācāryāyodakāñjaliṃ pūrayet //
KhādGS, 2, 4, 13.0 utsṛjyāpo devasya ta iti dakṣiṇottarābhyāṃ hastābhyāmañjaliṃ gṛhṇīyādācāryaḥ //
KhādGS, 2, 4, 31.0 ācāryāya bhaikṣaṃ nivedayet //
KhādGS, 2, 5, 25.0 ācāryādhīnaḥ //
KhādGS, 3, 1, 1.0 āplavane purastād ācāryakulasya parivṛta āste //
KhādGS, 3, 1, 2.0 udaṅmukha ācāryaḥ prāgagreṣu //
KhādGS, 3, 1, 8.0 tābhiḥ śītoṣṇābhir ācāryo 'bhiṣiñcet //
KhādGS, 3, 1, 10.0 ubhāv ity eke tenemam ity ācāryo brūyāt //
KhādGS, 3, 1, 25.0 upetyācāryaṃ pariṣadaṃ prekṣed yakṣam iveti //
KhādGS, 4, 4, 24.0 ācārya ṛtvik snātako rājā vivāhyaḥ priya iti ṣaḍarghyāḥ //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 7.0 ādiṃ tv ācāryāḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 1, 4.0 bhaikṣācāryavṛttiḥ //
KāṭhGS, 1, 9.0 ācāryasyāpratikūlaḥ //
KāṭhGS, 3, 1.0 chandasy arthān buddhvā snāsyan gāṃ kārayed ācāryam arhayet //
KāṭhGS, 4, 3.0 niyameṣv ācāryapradhānaḥ syāt //
KāṭhGS, 24, 1.0 ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti //
KāṭhGS, 41, 16.2 savitā te hastam agrahīd agnir ācāryas tava /
KāṭhGS, 42, 2.0 ācāryasya vidhiḥ //
KāṭhGS, 43, 11.0 vāsa ācāryāya dadāti varaṃ dakṣiṇata āsīnāya //
Mānavagṛhyasūtra
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 1, 2.0 mārgavāsāḥ saṃhatakeśo bhaikṣācāryavṛttiḥ saśalkadaṇḍaḥ saptamuñjāṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
MānGS, 1, 2, 9.1 ācāryam arhayecchrotriyaḥ //
MānGS, 1, 5, 6.0 tacchaṃyor āvṛṇīmaha iti mārjayitvā vāsāṃsy utsṛjyācāryān pitṛdharmeṇa tarpayanti //
MānGS, 1, 9, 1.1 ṣaḍ arghyārhā bhavantyṛtvig ācāryo vivāhyo rājā snātakaḥ priyaśceti //
MānGS, 1, 9, 9.1 rāṣṭrabhṛd asīty ācārya āsandīm anumantrayate //
MānGS, 1, 13, 18.2 ācāryo yena yena pathā prayāti tena tena saha /
MānGS, 1, 22, 5.3 asāv agnir ācāryas tava /
MānGS, 1, 22, 21.1 ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ //
MānGS, 2, 14, 18.1 śrotriyo 'dhyāpaka ācāryatvaṃ na prāpnoti //
MānGS, 2, 14, 30.1 adhiṣṭhite 'rdharātra ācāryo grahān upatiṣṭhate /
Nirukta
N, 1, 4, 11.0 cid ityeṣo 'nekakarmā ācāryaś cid idaṃ brūyād iti pūjāyām //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
N, 1, 4, 12.0 ācāryaḥ kasmād ācāryācāraṃ grāhayatyācinotyarthān ācinoti buddhim iti vā //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 1.0 ṣaḍ arghyā bhavantyācārya ṛtvig vaivāhyo rājā priyaḥ snātaka iti //
PārGS, 1, 8, 14.1 ācāryāya varaṃ dadāti //
PārGS, 2, 1, 22.0 anuguptametaṃ sakeśaṃ gomayapiṇḍaṃ nidhāya goṣṭhe palvala udakānte vācāryāya varaṃ dadāti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 2, 20.0 bhavata ityucyamāna indrasya brahmacāryasyagnir ācāryas tavāham ācāryastavāsāv iti //
PārGS, 2, 4, 3.2 yathā tvamagne samidhā samidhyasa evam ahamāyuṣā medhayā varcasā prajayā paśubhirbrahmavarcasena samindhe jīvaputro mamācāryo medhāvyaham asāny anirākāriṣṇur yaśasvī tejasvī brahmavarcasyannādo bhūyāsaṃ svāheti //
PārGS, 2, 5, 8.0 ācāryāya bhaikṣaṃ nivedayitvā vāgyato 'haḥśeṣaṃ tiṣṭhedityeke //
PārGS, 2, 5, 28.0 ācāryeṇāhūta utthāya pratiśṛṇuyāt //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 2, 12, 2.0 udakāntaṃ gatvādbhir devāṃśchandāṃsi vedānṛṣīnpurāṇācāryān gandharvānitarācāryānsaṃvatsaraṃ ca sāvayavaṃ pitṝn ācāryānsvāṃśca tarpayeyuḥ //
PārGS, 3, 3, 12.0 ācāryāyāntevāsibhyaś cānapatyebhya icchan //
PārGS, 3, 10, 39.0 ācārye caivam //
Taittirīyopaniṣad
TU, 1, 3, 2.10 ācāryaḥ pūrvarūpam //
TU, 1, 11, 1.1 vedam anūcyācāryo 'ntevāsinam anuśāsti /
TU, 1, 11, 1.5 ācāryāya priyaṃ dhanamāhṛtya prajātantuṃ mā vyavacchetsīḥ /
TU, 1, 11, 2.4 ācāryadevo bhava /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 6, 2.0 ācāryaḥ karakaṃ dhārāsvity adbhir āpūryedam āpaḥ śivā ity apo 'bhimantrya puṣpādyaiḥ sarvatīrthajalam ityabhyarcya prativācakān prāṅmukhān udaṅmukhān vā sthāpayitvodaṅmukhaḥ supuṇyāhaṃ karomīti saṃkalpya svasti suprokṣitam astviti sthānaṃ prokṣya prajāpatiḥ priyatām ityuktvā taiḥ priyatām iti vācayati //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
Vaitānasūtra
VaitS, 1, 1, 3.4 oṃ bhūr bhuvaḥ svar janad o3m ity ācāryāḥ //
VaitS, 2, 1, 13.1 yat tvā kruddhā ity upoddharanty ācāryāḥ /
VaitS, 2, 3, 16.1 aparāgnyoḥ kāmyam agnihotraṃ nityam ity ācāryāḥ //
Vasiṣṭhadharmasūtra
VasDhS, 2, 3.3 atrāsya mātā sāvitrī pitā tv ācārya ucyate //
VasDhS, 2, 4.1 vedapradānāt pitety ācāryam ācakṣate //
VasDhS, 3, 21.1 upanīya kṛtsnaṃ vedam adhyāpayet sa ācāryaḥ //
VasDhS, 7, 4.0 brahmacāry ācāryaṃ paricared ā śarīravimokṣaṇāt //
VasDhS, 7, 5.0 ācārye ca prete 'gniṃ paricaret //
VasDhS, 7, 6.0 vijñāyate hy agnir ācāryas taveti //
VasDhS, 13, 39.1 ācārye prete trirātram //
VasDhS, 13, 40.1 ācāryaputraśiṣyabhāryāsv ahorātram //
VasDhS, 13, 48.2 upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā /
VasDhS, 13, 48.2 upādhyāyād daśācāryā ācāryāṇāṃ śataṃ pitā /
VasDhS, 13, 50.1 ṛtvijācāryāv ayājakānadhyāpakau heyāv anyatra hānāt patati //
VasDhS, 15, 19.1 ācāryamātṛpitṛhantāras tatprasādād apayāpyād vā eṣā teṣāṃ pratyāpattiḥ //
VasDhS, 17, 82.1 teṣām alābha ācāryāntevāsinau hareyātām //
VasDhS, 20, 12.1 brahmojjhaḥ kṛcchraṃ dvādaśarātraṃ caritvā punar upayuñjīta vedam ācāryāt //
VasDhS, 20, 15.1 ācāryaputraśiṣyabhāryāsu caivam //
Vārāhagṛhyasūtra
VārGS, 6, 3.0 mārgavāsāḥ saṃhatakeśaḥ bhaikṣācaryavṛttiḥ saśalkadaṇḍaḥ saptamauñjīṃ mekhalāṃ dhārayed ācāryasyāpratikūlaḥ sarvakārī //
VārGS, 6, 17.0 adhaḥśāyī ācāryādhīnavṛttiḥ tannisargād aśanam ayācitaṃ lavaṇam //
VārGS, 9, 8.0 ācāryamarhayet //
VārGS, 9, 16.0 nityavratāny āhur ācāryāḥ //
VārGS, 11, 1.0 ṣaḍarghyārhā bhavanti ṛtvigācāryo vivāhyo rājā snātakaḥ priyaśceti //
Āpastambadharmasūtra
ĀpDhS, 1, 1, 14.0 yasmāddharmān ācinoti sa ācāryaḥ //
ĀpDhS, 1, 2, 11.0 upetasyācāryakule brahmacārivāsaḥ //
ĀpDhS, 1, 2, 19.0 ācāryādhīnaḥ syād anyatra patanīyebhyaḥ //
ĀpDhS, 1, 3, 31.0 tat samāhṛtyopanidhāyācāryāya prabrūyāt //
ĀpDhS, 1, 3, 33.0 vipravāse guror ācāryakulāya //
ĀpDhS, 1, 3, 43.0 bhaikṣaṃ haviṣā saṃstutaṃ tatrācāryo devatārthe //
ĀpDhS, 1, 4, 23.0 athāharahar ācāryaṃ gopāyed dharmārthayuktaiḥ karmabhiḥ //
ĀpDhS, 1, 4, 25.0 pramādād ācāryasya buddhipūrvaṃ vā niyamātikramaṃ rahasi bodhayet //
ĀpDhS, 1, 5, 7.0 yat kiṃca samāhito brahmāpy ācāryād upayuṅkte brahmavad eva tasmin phalaṃ bhavati //
ĀpDhS, 1, 5, 18.0 udite tv āditya ācāryeṇa sametyopasaṅgrahaṇam //
ĀpDhS, 1, 5, 20.0 upasaṃgrāhya ācārya ity eke //
ĀpDhS, 1, 6, 13.0 devam ivācāryam upāsītāvikathayann avimanā vācaṃ śuśrūṣamāṇo 'sya //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 6, 35.0 yasmiṃstv anācāryasaṃbandhād gauravaṃ vṛttis tasminn anvaksthānīye 'py ācāryasya //
ĀpDhS, 1, 7, 12.0 yāṃ vidyāṃ kurute gurau te 'py asyācāryā ye tasyāṃ guror vaṃśyāḥ //
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 7, 21.0 sarvadā śūdrata ugrato vācāryārthasyāharaṇaṃ dhārmyam ity eke //
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 27.0 anyatropasaṃgrahaṇād ucchiṣṭāśanāc cācāryavad ācāryadāre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 7, 30.0 ucchiṣṭāśanavarjam ācāryavad ācāryaputre vṛttiḥ //
ĀpDhS, 1, 8, 6.0 taddravyāṇāṃ ca na kathayed ātmasaṃyogenācāryaḥ //
ĀpDhS, 1, 8, 19.0 ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam //
ĀpDhS, 1, 8, 19.0 ācāryaprācāryasaṃnipāte prācāryāyopasaṃgṛhyopasaṃjighṛkṣed ācāryam //
ĀpDhS, 1, 8, 22.0 muhūṃś cācāryakulaṃ darśanārtho gacched yathāśakty adhihastyam ādāyāpi dantaprakṣālanānīti //
ĀpDhS, 1, 8, 27.0 ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ //
ĀpDhS, 1, 8, 27.0 ācāryo 'py anācāryo bhavati śrutāt pariharamāṇaḥ //
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 10, 10.0 ācārye trīn ahorātrān ity eke //
ĀpDhS, 1, 13, 19.0 niveśe vṛtte saṃvatsare saṃvatsare dvau dvau māsau samāhita ācāryakule vased bhūyaḥ śrutam icchann iti śvetaketuḥ //
ĀpDhS, 1, 14, 6.0 mātari pitary ācāryavacchuśrūṣā //
ĀpDhS, 1, 14, 24.0 mātaram ācāryadāraṃ cety eke //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
ĀpDhS, 1, 28, 6.0 na patitam ācāryaṃ jñātiṃ vā darśanārtho gacchet //
ĀpDhS, 2, 4, 24.0 brāhmaṇa ācāryaḥ smaryate tu //
ĀpDhS, 2, 5, 4.0 samāvṛttaṃ ced ācāryo 'bhyāgacchet tam abhimukho 'bhyāgamya tasyopasaṃgṛhya na bībhatsamāna udakam upaspṛśet puraskṛtyopasthāpya yathopadeśaṃ pūjayet //
ĀpDhS, 2, 5, 6.0 tiṣṭhan savyena pāṇinānugṛhyācāryam ācamayet //
ĀpDhS, 2, 5, 11.0 vākyena vākyasya pratīghātam ācāryasya varjayet //
ĀpDhS, 2, 5, 15.0 yayā vidyayā na viroceta punar ācāryam upetya niyamena sādhayet //
ĀpDhS, 2, 8, 6.0 ācārya ṛtvik snātako rājā vā dharmayuktaḥ //
ĀpDhS, 2, 8, 7.0 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhyo gaur madhuparkaś ca //
ĀpDhS, 2, 10, 1.0 bhikṣaṇe nimittam ācāryo vivāho yajño mātāpitror bubhūrṣārhataś ca niyamavilopaḥ //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 14, 3.0 tadabhāva ācārya ācāryābhāve 'ntevāsī hṛtvā tadartheṣu dharmakṛtyeṣu vopayojayet //
ĀpDhS, 2, 21, 1.0 catvāra āśramā gārhasthyam ācāryakulaṃ maunaṃ vānaprasthyam iti //
ĀpDhS, 2, 21, 3.0 sarveṣām upanayanaprabhṛti samāna ācāryakule vāsaḥ //
ĀpDhS, 2, 21, 6.0 yathā vidyārthasya niyama etenaivāntam anūpasīdata ācāryakule śarīranyāso brahmacāriṇaḥ //
ĀpDhS, 2, 27, 21.0 ācārya ṛtvik snātako rājeti trāṇaṃ syur anyatra vadhyāt //
Āpastambagṛhyasūtra
ĀpGS, 13, 19.1 ācāryāyartvije śvaśurāya rājña iti parisaṃvatsarād upatiṣṭhadbhya etat kāryam //
Āpastambaśrautasūtra
ĀpŚS, 6, 25, 6.1 yady enaṃ rājā pitācāryo vāntareṇāgnīn syāc chadirdarśe nainam ādriyeta //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 18, 7.0 āplutya vāgyataḥ sthitvāhaḥśeṣam ācāryasakāśe vācaṃ visṛjeta varaṃ dadāmīti //
ĀśvGS, 1, 20, 2.0 samanvārabdhe hutvottarato 'gneḥ prāṅmukha ācāryo 'vatiṣṭhate //
ĀśvGS, 1, 20, 6.0 agnir ācāryas tavāsāv iti tṛtīyam //
ĀśvGS, 1, 20, 7.0 ādityam īkṣayed deva savitar eṣa te brahmacārī taṃ gopāya sa mā mṛta ity ācāryaḥ //
ĀśvGS, 1, 22, 2.1 brahmacāryasy apo aśāna karma kuru divā mā svāpsīr ācāryādhīno vedam adhīṣveti //
ĀśvGS, 1, 22, 10.1 tad ācāryāya vedayīta //
ĀśvGS, 1, 22, 12.1 astamite brahmaudanam anupravacanīyaṃ śrapayitvācāryāya vedayīta //
ĀśvGS, 1, 22, 13.1 ācāryaḥ samanvārabdhe juhuyāt sadasaspatim adbhutam iti //
ĀśvGS, 1, 24, 4.1 ācāryaśvaśurapitṛvyamātulānāṃ ca //
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
ĀśvGS, 3, 4, 4.0 sumantujaiminivaiśampāyanapailasūtrabhāṣyabhāratamahābhāratadharmācāryā jānanti bāhavigārgyagautamaśākalyabābhravyamāṇḍavyamāṇḍūkeyā gargī vācaknavī vaḍavā prātītheyī sulabhā maitreyī kaholaṃ kauṣītakaṃ mahākauṣītakaṃ paiṅgyaṃ mahāpaiṅgyaṃ suyajñaṃ śāṅkhāyanam aitareyaṃ mahaitareyaṃ śākalaṃ bāṣkalaṃ sujātavaktram audavāhiṃ mahaudavāhiṃ saujāmiṃ śaunakam āśvalāyanaṃ ye cānye ācāryās te sarve tṛpyantv iti //
ĀśvGS, 3, 5, 22.0 ācāryān ṛṣīn pitṝṃśca //
ĀśvGS, 3, 8, 1.0 athaitānyupakalpayīta samāvartamāno maṇiṃ kuṇḍale vastrayugaṃ chatram upānadyugaṃ daṇḍaṃ srajam unmardanam anulepanam āñjanam uṣṇīṣam ity ātmane cācāryāya ca //
ĀśvGS, 3, 8, 2.0 yady ubhayor na vindetācāryāyaiva //
ĀśvGS, 4, 4, 21.0 trirātram itareṣvācāryeṣu //
Śatapathabrāhmaṇa
ŚBM, 10, 1, 4, 10.1 taddhaitacchāṇḍilyaś ca sāptarathavāhaniś ca ācāryāntevāsinau vyūdāte /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 1, 10.1 sāyamāhutisaṃskāro 'dhvaryupratyaya ity ācāryāḥ //
ŚāṅkhGS, 1, 6, 6.1 ā naḥ prajām iti kanyāyā ācārya utthāya mūrdhani karoti prajāṃ tvayi dadhāmi paśūṃstvayi dadhāmi tejo brahmavarcasaṃ tvayi dadhāmīti //
ŚāṅkhGS, 2, 1, 25.0 yenābaddhenopanayetācāryādhīnaṃ tat //
ŚāṅkhGS, 2, 1, 28.0 hutvā jaghanena agniṃ tiṣṭhataḥ prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 2, 6.0 samānārṣeya ity ācāryaḥ //
ŚāṅkhGS, 2, 3, 1.0 bhagas te hastam agrabhīt savitā hastam agrabhīt pūṣā te hastam agrabhīt aryamā hastam agrabhīn mitras tvam asi dharmaṇāgnir ācāryas tavāsāvahaṃ cobhāv agna etaṃ te brahmacāriṇaṃ paridadāmīndraitaṃ te brahmacāriṇaṃ paridadāmy ādityaitaṃ te brahmacāriṇaṃ paridadāmi viśve devā etaṃ vo brahmacāriṇaṃ paridadāmi dīrghāyutvāya suprajāstvāya suvīryāya rāyaspoṣāya sarveṣāṃ vedānām ādhipatyāya suślokyāya svastaye //
ŚāṅkhGS, 2, 5, 9.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 5, 11.0 ācārya oṃkāraṃ prayujyāthetaraṃ vācayati sāvitrīṃ bho 3 anubrūhīti //
ŚāṅkhGS, 2, 6, 7.0 ācāryāya bhaikṣaṃ nivedayitvānujñāto guruṇā bhuñjīta //
ŚāṅkhGS, 2, 7, 3.0 prāṅmukha ācāryaḥ pratyaṅmukha itaraḥ //
ŚāṅkhGS, 2, 7, 4.0 abhivādya pādāv ācāryasya pāṇī prakṣālya //
ŚāṅkhGS, 2, 7, 7.0 tānt savyenācāryo 'gre saṃgṛhya dakṣiṇenādbhiḥ pariṣiñcann athetaraṃ vācayati //
ŚāṅkhGS, 2, 7, 9.0 sāvitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 10.0 gāyatrīṃ bho 3 anubrūhītītaro gāyatrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 11.0 vaiśvāmitrīṃ bho 3 anubrūhītītaro vaiśvāmitrīṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 12.0 ṛṣīn bho 3 anubrūhītītara ṛṣīṃs te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 13.0 devatā bho 3 anubrūhītītaro devatās te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 14.0 chandāṃsi bho 3 anubrūhītītaraś chandāṃsi te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 15.0 śrutiṃ bho 3 anubrūhītītaraḥ śrutiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 16.0 smṛtiṃ bho 3 anubrūhītītaraḥ smṛtiṃ te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 17.0 śraddhāmedhe bho 3 anubrūhītītaraḥ śraddhāmedhe te 'nubravīmīty ācāryaḥ //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 7, 26.0 eṣā prabhṛtir iti kāmaṃ sūktādāv ācārya iti //
ŚāṅkhGS, 2, 8, 2.0 bhakṣair ācāryaṃ svastivācya //
ŚāṅkhGS, 2, 11, 6.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 12, 2.0 hutvācāryo 'thainaṃ yāsv eva devatāsu parītto bhavati tāsv evainaṃ pṛcchaty agnāv indra āditye viśveṣu ca deveṣu caritaṃ te brahmacaryam //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 12, 4.0 paścād agneḥ purastād ācāryasya prāṅmukhe sthite 'hatena vāsasācāryaḥ pradakṣiṇaṃ mukhaṃ triḥ pariveṣṭya //
ŚāṅkhGS, 2, 12, 8.0 ācāryo 'māṃsāśī brahmacārī //
ŚāṅkhGS, 2, 12, 11.0 prāgudīcīṃ diśam upaniṣkramya śucau deśe prāṅmukha ācārya upaviśati //
ŚāṅkhGS, 2, 12, 14.0 athottareṣu prakaraṇeṣu svādhyāyam eva kurvata ācāryasyetaraḥ śṛṇoti //
ŚāṅkhGS, 2, 15, 4.0 ācāryāyāgneyaḥ //
ŚāṅkhGS, 2, 16, 2.1 ācāryaś ca pitā cobhau sakhā cānatithir gṛhe /
ŚāṅkhGS, 2, 18, 1.0 brahmacārī pravatsyann ācāryam āmantrayate //
ŚāṅkhGS, 2, 18, 4.0 oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ //
ŚāṅkhGS, 2, 18, 4.0 oṃ svastīty uccair ācāryaḥ svastīty uccair ācāryaḥ //
ŚāṅkhGS, 3, 1, 18.0 ācāryāya vastrayugaṃ dadyād uṣṇīṣaṃ maṇikuṇḍalaṃ daṇḍopānahaṃ chattraṃ ca //
ŚāṅkhGS, 4, 5, 13.0 ācāryaṃ svastivācya //
ŚāṅkhGS, 4, 7, 9.0 ācārye coparate daśāham //
ŚāṅkhGS, 4, 8, 2.0 prāṅ vodaṅ vāsīna ācāryo dakṣiṇata udaṅmukha itaraḥ //
ŚāṅkhGS, 4, 8, 12.0 adhīhi bho 3 ity uktvācārya oṃkāraṃ pracodayet //
ŚāṅkhGS, 4, 10, 3.0 śatarcinaḥ mādhyamāḥ gṛtsamadaḥ viśvāmitraḥ jamadagniḥ vāmadevaḥ atriḥ bharadvājaḥ vasiṣṭhaḥ pragāthāḥ pāvamānāḥ kṣudrasūktamahāsūktāḥ sumantuḥ jaiminivaiśampāyanapailasūtrabhāṣyagārgyababhrubābhravyamaṇḍumāṇḍavyāḥ gārgī vācaknavī vaḍavā prātitheyī sulabhā maitreyī kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ bhāradvājaṃ jātūkarṇyaṃ paiṅgyaṃ mahāpaiṅgyaṃ bāṣkalaṃ gārgyaṃ śākalyaṃ māṇḍūkeyaṃ mahādamatram audavāhiṃ mahaudavāhiṃ sauyāmiṃ śaunakiṃ śākapūṇiṃ gautamiṃ ye cānya ācāryās te sarve tṛpyantv iti //
ŚāṅkhGS, 4, 11, 23.0 na virahayed ācāryam //
ŚāṅkhGS, 4, 12, 1.0 aharahar ācāryāyābhivādayeta //
ŚāṅkhGS, 6, 1, 1.0 athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ //
ŚāṅkhGS, 6, 1, 2.0 ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī //
ŚāṅkhGS, 6, 3, 2.0 prāṅmukha ācārya upaviśaty udaṅmukhā dakṣiṇata itare yathāpradhānam //
ŚāṅkhGS, 6, 3, 6.0 adhīhi bho 3 iti dakṣiṇair dakṣiṇaṃ savyaiḥ savyaṃ dakṣiṇottaraiḥ pāṇibhir upasaṃgṛhya pādāv ācāryasya nirṇiktau //
ŚāṅkhGS, 6, 6, 11.0 sumantujaiminivaiśampāyanapailādyācāryāḥ //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 1, 9.0 pitre vācāryāya vātmane haivāsya tacchastaṃ bhavati //
ŚāṅkhĀ, 3, 1, 4.0 sa hovāca nāham etad veda hantācāryaṃ pṛcchānīti //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 8, 11, 12.0 tā etāḥ saṃhitā nānantevāsine brūyān nāsaṃvatsaravāsine nābrahmacāriṇe nāvedavide nāpavaktra ity ācāryā ity ācāryāḥ //
ŚāṅkhĀ, 15, 1, 2.0 oṃ namo brahmaṇe nama ācāryebhyaḥ //
Ṛgvidhāna
ṚgVidh, 1, 4, 2.2 tarpayitvādbhir ācāryān ṛṣīṃś chandāṃsi devatāḥ //
ṚgVidh, 1, 4, 4.2 na devabrāhmaṇadviṣṭair nācāryagurunindakaiḥ //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
ArthaŚ, 1, 4, 6.2 ityācāryāḥ //
ArthaŚ, 1, 5, 6.1 vidyānāṃ tu yathāsvam ācāryaprāmāṇyād vinayo niyamaśca //
ArthaŚ, 1, 7, 8.1 maryādāṃ sthāpayed ācāryān amātyān vā ya enam apāyasthānebhyo vārayeyuḥ chāyānālikāpratodena vā rahasi pramādyantam abhitudeyuḥ //
ArthaŚ, 1, 9, 10.1 tam ācāryaṃ śiṣyaḥ pitaraṃ putro bhṛtyaḥ svāminam iva cānuvarteta //
ArthaŚ, 1, 10, 16.2 adhikuryād yathā śaucam ityācāryā vyavasthitāḥ //
ArthaŚ, 1, 19, 22.1 aṣṭame ṛtvigācāryapurohitasvastyayanāni pratigṛhṇīyāt cikitsakamāhānasikamauhūrtikāṃśca paśyet //
ArthaŚ, 1, 19, 30.2 purohitācāryasakhaḥ pratyutthāyābhivādya ca //
ArthaŚ, 2, 1, 7.1 ṛtvigācāryapurohitaśrotriyebhyo brahmadeyāny adaṇḍakarāṇy abhirūpadāyādakāni prayacchet adhyakṣasaṃkhyāyakādibhyo gopasthānikānīkasthacikitsakāśvadamakajaṅghākārikebhyaśca vikrayādhānavarjāni //
ArthaŚ, 2, 4, 8.1 tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca //
ArthaŚ, 2, 9, 11.1 viparyaye yathāyativyayaśca na bhakṣayati ityācāryāḥ //
ArthaŚ, 4, 11, 13.1 mātṛpitṛputrabhrātrācāryatapasvighātakaṃ vātvakśiraḥpradīpikaṃ ghātayet //
Aṣṭādhyāyī
Aṣṭādhyāyī, 1, 3, 36.0 sammānanotsañjanācāryakaraṇajñānabhṛtivigaṇanavyayeṣu niyaḥ //
Aṣṭādhyāyī, 4, 1, 49.0 indravaruṇabhavaśarvarudramṛḍahimāraṇyayavayavanamātulācāryāṇām ānuk //
Aṣṭādhyāyī, 6, 2, 36.0 ācāryopasarjanaś ca antevāsī //
Aṣṭādhyāyī, 6, 2, 104.0 ācāryopasarjanaś ca antevāsini //
Aṣṭādhyāyī, 6, 2, 133.0 na ācāryarājartviksaṃyuktajñātyākhyebhyaḥ //
Aṣṭādhyāyī, 7, 3, 49.0 ād ācāryāṇām //
Aṣṭādhyāyī, 8, 4, 52.0 dīrghād ācāryāṇām //
Carakasaṃhitā
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 8, 18.1 taddhyanutiṣṭhan yugapat sampādayatyarthadvayam ārogyam indriyavijayaṃ ceti tat sadvṛttam akhilenopadekṣyāmo 'gniveśa tadyathā devagobrāhmaṇaguruvṛddhasiddhācāryānarcayet agnimupacaret oṣadhīḥ praśastā dhārayet dvau kālāvupaspṛśet malāyaneṣvabhīkṣṇaṃ pādayośca vaimalyamādadhyāt triḥ pakṣasya keśaśmaśrulomanakhān saṃhārayet nityam anupahatavāsāḥ sumanāḥ sugandhiḥ syāt sādhuveśaḥ prasiddhakeśaḥ mūrdhaśrotraghrāṇapādatailanityaḥ dhūmapaḥ pūrvābhibhāṣī sumukhaḥ durgeṣvabhyupapattā hotā yaṣṭā dātā catuṣpathānāṃ namaskartā balīnāmupahartā atithīnāṃ pūjakaḥ pitṛbhyaḥ piṇḍadaḥ kāle hitamitamadhurārthavādī vaśyātmā dharmātmā hetāvīrṣyuḥ phale nerṣyuḥ niścintaḥ nirbhīkaḥ hrīmān dhīmān mahotsāhaḥ dakṣaḥ kṣamāvān dhārmikaḥ āstikaḥ vinayabuddhividyābhijanavayovṛddhasiddhācāryāṇām upāsitā chattrī daṇḍī maulī sopānatko yugamātradṛgvicaret maṅgalācāraśīlaḥ kucelāsthikaṇṭakāmedhyakeśatuṣotkarabhasmakapālasnānabalibhūmīnāṃ parihartā prāk śramād vyāyāmavarjī syāt sarvaprāṇiṣu bandhubhūtaḥ syāt kruddhānām anunetā bhītānām āśvāsayitā dīnānām abhyupapattā satyasaṃdhaḥ sāmapradhānaḥ paraparuṣavacanasahiṣṇuḥ amarṣaghnaḥ praśamaguṇadarśī rāgadveṣahetūnāṃ hantā ca //
Ca, Sū., 16, 29.1 evamuktārtham ācāryam agniveśo'bhyabhāṣata /
Ca, Sū., 25, 40.2 tadyathā annaṃ vṛttikarāṇāṃ śreṣṭham udakamāśvāsakarāṇāṃ surā śramaharāṇāṃ kṣīraṃ jīvanīyānāṃ māṃsaṃ bṛṃhaṇīyānāṃ rasastarpaṇīyānāṃ lavaṇam annadravyarucikarāṇām amlaṃ hṛdyānāṃ kukkuṭo balyānāṃ nakrareto vṛṣyāṇāṃ madhu śleṣmapittapraśamanānāṃ sarpirvātapittapraśamanānāṃ tailaṃ vātaśleṣmapraśamanānāṃ vamanaṃ śleṣmaharāṇāṃ virecanaṃ pittaharāṇāṃ bastirvātaharāṇāṃ svedo mārdavakarāṇāṃ vyāyāmaḥ sthairyakarāṇāṃ kṣāraḥ puṃstvopaghātināṃ tindukam anannadravyarucikarāṇām āmaṃ kapittham utkaṇṭhyānām āvikaṃ sarpirahṛdyānām ajākṣīraṃ śoṣaghnastanyasātmyaraktasāṃgrāhikaraktapittapraśamanānām avikṣīraṃ śleṣmapittajananānāṃ mahiṣīkṣīraṃ svapnajananānāṃ mandakaṃ dadhyabhiṣyandakarāṇāṃ gavedhukānnaṃ karśanīyānām uddālakānnaṃ virūkṣaṇīyānām ikṣurmūtrajananānāṃ yavāḥ purīṣajananānāṃ jāmbavaṃ vātajananānāṃ śaṣkulyaḥ śleṣmapittajananānāṃ kulatthā amlapittajananānāṃ māṣāḥ śleṣmapittajananānāṃ madanaphalaṃ vamanāsthāpanānuvāsanopayogināṃ trivṛt sukhavirecanānāṃ caturaṅgulo mṛduvirecanānāṃ snukpayas tīkṣṇavirecanānāṃ pratyakpuṣpā śirovirecanānāṃ viḍaṅgaṃ krimighnānāṃ śirīṣo viṣaghnānāṃ khadiraḥ kuṣṭhaghnānāṃ rāsnā vātaharāṇām āmalakaṃ vayaḥsthāpanānāṃ harītakī pathyānām eraṇḍamūlaṃ vṛṣyavātaharāṇāṃ pippalīmūlaṃ dīpanīyapācanīyagudaśothārśaḥśūlaharāṇāṃ puṣkaramūlaṃ hikkāśvāsakāsapārśvaśūlaharāṇāṃ mustaṃ sāṃgrāhikadīpanīyapācanīyānām udīcyaṃ nirvāpaṇadīpanīyapācanīyacchardyatīsāraharāṇāṃ kaṭvaṅgaṃ sāṃgrāhikaraktapittapraśamanānām amṛtā sāṃgrāhikavātaharadīpanīyaśleṣmaśoṇitavibandhapraśamanānāṃ ativiṣā dīpanīyapācanīyasāṃgrāhikasarvadoṣaharāṇām utpalakumudapadmakiñjalkaḥ sāṃgrāhikaraktapittapraśamanānāṃ durālabhā pittaśleṣmapraśamanānāṃ gandhapriyaṅguḥ śoṇitapittātiyogapraśamanānāṃ kuṭajatvak śleṣmapittaraktasāṃgrāhikopaśoṣaṇānāṃ kāśmaryaphalaṃ raktasāṃgrāhikaraktapittapraśamanānāṃ pṛśniparṇī sāṃgrāhikavātaharadīpanīyavṛṣyāṇāṃ vidārigandhā vṛṣyasarvadoṣaharāṇāṃ balā sāṃgrāhikabalyavātaharāṇāṃ gokṣurako mūtrakṛcchrānilaharāṇāṃ hiṅguniryāsaś chedanīyadīpanīyānulomikavātakaphapraśamanānām amlavetaso bhedanīyadīpanīyānulomikavātaśleṣmaharāṇāṃ yāvaśūkaḥ sraṃsanīyapācanīyārśoghnānāṃ takrābhyāso grahaṇīdoṣaśophārśoghṛtavyāpatpraśamanānāṃ kravyānmāṃsarasābhyāso grahaṇīdoṣaśoṣārśoghnānāṃ kṣīraghṛtābhyāso rasāyanānāṃ samaghṛtasaktuprāśābhyāso vṛṣyodāvartaharānāṃ tailagaṇḍūṣābhyāso dantabalarucikarāṇāṃ candanaṃ durgandhaharadāhanirvāpaṇalepanānāṃ rāsnāguruṇī śītāpanayanapralepanānāṃ lāmajjakośīraṃ dāhatvagdoṣasvedāpanayanapralepanānāṃ kuṣṭhaṃ vātaharābhyaṅgopanāhopayogināṃ madhukaṃ cakṣuṣyavṛṣyakeśyakaṇṭhyavarṇyavirajanīyaropaṇīyānāṃ vāyuḥ prāṇasaṃjñāpradānahetūnām agnir āmastambhaśītaśūlodvepanapraśamanānāṃ jalaṃ stambhanīyānāṃ mṛdbhṛṣṭaloṣṭranirvāpitam udakaṃ tṛṣṇāchardyatiyogapraśamanānām atimātrāśanamāmapradoṣahetūnāṃ yathāgnyabhyavahāro 'gnisaṃdhukṣaṇānāṃ yathāsātmyaṃ ceṣṭābhyavahārau sevyānāṃ kālabhojanamārogyakarāṇāṃ tṛptirāhāraguṇānāṃ vegasaṃdhāraṇam anārogyakarāṇāṃ madyaṃ saumanasyajananānām madyākṣepo dhīdhṛtismṛtiharāṇāṃ gurubhojanaṃ durvipākakarāṇām ekāśanabhojanaṃ sukhapariṇāmakarāṇāṃ strīṣvatiprasaṅgaḥ śoṣakarāṇāṃ śukraveganigrahaḥ ṣāṇḍhyakarāṇāṃ parāghātanam annāśraddhājananānām anaśanamāyuṣo hrāsakarāṇāṃ pramitāśanaṃ karśanīyānām ajīrṇādhyaśanaṃ grahaṇīdūṣaṇānāṃ viṣamāśanamagnivaiṣamyakarāṇāṃ viruddhavīryāśanaṃ ninditavyādhikarāṇāṃ praśamaḥ pathyānāṃ āyāsaḥ sarvāpathyānāṃ mithyāyogo vyādhikarāṇāṃ rajasvalābhigamanamalakṣmīmukhānāṃ brahmacaryamāyuṣyāṇāṃ paradārābhigamanamanāyuṣyāṇāṃ saṅkalpo vṛṣyāṇāṃ daurmanasyam avṛṣyāṇām ayathābalamārambhaḥ prāṇoparodhināṃ viṣādo rogavardhanānāṃ snānaṃ śramaharāṇāṃ harṣaḥ prīṇanānāṃ śokaḥ śoṣaṇānāṃ nivṛttiḥ puṣṭikarāṇāṃ puṣṭiḥ svapnakarāṇām atisvapnastandrākarāṇāṃ sarvarasābhyāso balakarāṇām ekarasābhyāso daurbalyakarāṇāṃ garbhaśalyamāhāryāṇām ajīrṇamuddhāryāṇāṃ bālo mṛdubheṣajīyānāṃ vṛddho yāpyānāṃ garbhinī tīkṣṇauṣadhavyavāyavyāyāmavarjanīyānāṃ saumanasyaṃ garbhadhāraṇānāṃ sannipāto duścikitsyānām āmo viṣamacikitsyānāṃ jvaro rogāṇāṃ kuṣṭhaṃ dīrgharogāṇāṃ rājayakṣmā rogasamūhānāṃ prameho 'nuṣaṅgiṇāṃ jalaukaso 'nuśastrāṇāṃ bastistantrāṇāṃ himavānauṣadhibhūmīnāṃ soma oṣadhīnāṃ marubhūmirārogyadeśānām anūpo 'hitadeśānām nirdeśakāritvamāturaguṇānāṃ bhiṣak cikitsāṅgānāṃ nāstiko varjyānāṃ laulyaṃ kleśakarāṇām anirdeśakāritvamariṣṭānāṃ anirvedo vārttalakṣaṇānāṃ vaidyasamūho niḥsaṃśayakarāṇāṃ yogo vaidyaguṇānāṃ vijñānamauṣadhīnāṃ śāstrasahitastarkaḥ sādhanānāṃ sampratipattiḥ kālajñānaprayojanānām avyavasāyaḥ kālātipattihetūnāṃ dṛṣṭakarmatā niḥsaṃśayakarāṇām asamarthatā bhayakarāṇāṃ tadvidyasaṃbhāṣā buddhivardhanānām ācāryaḥ śāstrādhigamahetūnām āyurvedo 'mṛtānāṃ sadvacanamanuṣṭheyānām asadgrahaṇaṃ sarvāhitānāṃ sarvasaṃnyāsaḥ sukhānāmiti //
Ca, Sū., 29, 9.1 teṣāmidaṃ viśeṣavijñānaṃ bhavati atyarthaṃ vaidyaveṣena ślāghamānā viśikhāntaramanucaranti karmalobhāt śrutvā ca kasyacid āturyam abhitaḥ paripatanti saṃśravaṇe cāsyātmano vaidyaguṇānuccairvadanti yaścāsya vaidyaḥ pratikarma karoti tasya ca doṣānmuhurmuhurudāharanti āturamitrāṇi ca praharṣaṇopajāpopasevādibhir icchantyātmīkartuṃ svalpecchutāṃ cātmanaḥ khyāpayanti karma cāsādya muhurmuhuravalokayanti dākṣyeṇājñānamātmanaḥ pracchādayitukāmāḥ vyādhiṃ cāpāvartayitum aśaknuvato vyādhitam evānupakaraṇam aparicārakam anātmavantam upadiśanti antagataṃ cainam abhisamīkṣyānyam āśrayanti deśam apadeśam ātmanaḥ kṛtvā prākṛtajanasannipāte cātmanaḥ kauśalamakuśalavadvarṇayanti adhīravacca dhairyam apavadanti dhīrāṇāṃ vidvajjanasannipātaṃ cābhisamīkṣya pratibhayamiva kāntāramadhvagāḥ pariharanti dūrāt yaścaiṣāṃ kaścit sūtrāvayavo bhavatyupayuktastam aprakṛte prakṛtāntare vā satatamudāharanti na cānuyogamicchantyanuyoktuṃ vā mṛtyoriva cānuyogādudvijante na caiṣāmācāryaḥ śiṣyaḥ sabrahmacārī vaivādiko vā kaścit prajñāyata iti //
Ca, Nid., 7, 10.4 prajñāparādhāddhyayaṃ devarṣipitṛgandharvayakṣarākṣasapiśācaguruvṛddhasiddhācāryapūjyān avamatyāhitānyācarati anyad vā kiṃcid evaṃvidhaṃ karmāpraśastam ārabhate tam ātmanā hatam upaghnanto devādayaḥ kurvanty unmattam //
Ca, Vim., 8, 4.1 tato 'nantaramācāryaṃ parīkṣeta tadyathā paryavadātaśrutaṃ paridṛṣṭakarmāṇaṃ dakṣaṃ dakṣiṇaṃ śuciṃ jitahastam upakaraṇavantaṃ sarvendriyopapannaṃ prakṛtijñaṃ pratipattijñam anupaskṛtavidyam anahaṅkṛtam anasūyakam akopanaṃ kleśakṣamaṃ śiṣyavatsalamadhyāpakaṃ jñāpanasamarthaṃ ceti /
Ca, Vim., 8, 4.2 evaṃguṇo hyācāryaḥ sukṣetramārtavo megha iva śasyaguṇaiḥ suśiṣyamāśu vaidyaguṇaiḥ sampādayati //
Ca, Vim., 8, 7.1 tatrāyamadhyayanavidhiḥ kalyaḥ kṛtakṣaṇaḥ prātar utthāyopavyūṣaṃ vā kṛtvā āvaśyakam upaspṛśyodakaṃ devarṣigobrāhmaṇaguruvṛddhasiddhācāryebhyo namaskṛtya same śucau deśe sukhopaviṣṭo manaḥpuraḥsarābhirvāgbhiḥ sūtramanukrāman punaḥ punarāvartayed buddhvā samyaganupraviśyārthatattvaṃ svadoṣaparihārārthaṃ paradoṣapramāṇārthaṃ ca evaṃ madhyaṃdine 'parāhṇe rātrau ca śaśvad aparihāpayannadhyayanam abhyasyet /
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 8.1 athādhyāpanavidhiḥ adhyāpane kṛtabuddhirācāryaḥ śiṣyamevāditaḥ parīkṣeta tad yathā praśāntam āryaprakṛtikam akṣudrakarmāṇam ṛjucakṣurmukhanāsāvaṃśaṃ tanuraktaviśadajihvam avikṛtadantauṣṭham aminminaṃ dhṛtimantam anahaṅkṛtaṃ medhāvinaṃ vitarkasmṛtisampannam udārasattvaṃ tadvidyakulajamathavā tadvidyavṛttaṃ tattvābhiniveśinam avyaṅgam avyāpannendriyaṃ nibhṛtam anuddhatam arthatattvabhāvakam akopanam avyasaninaṃ śīlaśaucācārānurāgadākṣyaprādakṣiṇyopapannam adhyayanābhikāmam arthavijñāne karmadarśane cānanyakāryam alubdham analasaṃ sarvabhūtahitaiṣiṇam ācāryasarvānuśiṣṭipratikaram anuraktaṃ ca evaṃguṇasamuditam adhyāpyam āhuḥ //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Vim., 8, 14.1 na caiva hyasti sutaramāyurvedasya pāraṃ tasmādapramattaḥ śaśvadabhiyogamasmin gacchet etacca kāryam evaṃbhūyaśca vṛttasauṣṭhavamanasūyatā parebhyo 'pyāgamayitavyaṃ kṛtsno hi loko buddhimatāmācāryaḥ śatruścābuddhimatām ataścābhisamīkṣya buddhimatāmitrasyāpi dhanyaṃ yaśasyamāyuṣyaṃ pauṣṭikaṃ laukyam abhyupadiśato vacaḥ śrotavyam anuvidhātavyaṃ ceti /
Ca, Vim., 8, 14.2 ataḥ paramidaṃ brūyād devatāgnidvijaguruvṛddhasiddhācāryeṣu te nityaṃ samyagvartitavyaṃ teṣu te samyagvartamānasyāyamagniḥ sarvagandharasaratnabījāni yatheritāśca devatāḥ śivāya syuḥ ato 'nyathā vartamānasyāśivāyeti /
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Ca, Vim., 8, 14.5 adhyāpyamadhyāpayan hyācāryo yathoktaiś cādhyāpanaphalair yogam āpnotyanyaiścānuktaiḥ śreyaskarairguṇaiḥ śiṣyamātmānaṃ ca yunakti /
Ca, Vim., 8, 15.2 tadvidyasaṃbhāṣā hi jñānābhiyogasaṃharṣakarī bhavati vaiśāradyamapi cābhinirvartayati vacanaśaktimapi cādhatte yaśaścābhidīpayati pūrvaśrute ca saṃdehavataḥ punaḥ śravaṇācchrutasaṃśayamapakarṣati śrute cāsaṃdehavato bhūyo 'dhyavasāyamabhinirvartayati aśrutamapi ca kaṃcid arthaṃ śrotraviṣayamāpādayati yaccācāryaḥ śiṣyāya śuśrūṣave prasannaḥ krameṇopadiśati guhyābhimatam arthajātaṃ tat paraspareṇa saha jalpan piṇḍena vijigīṣurāha saṃharṣāt tasmāttadvidyasaṃbhāṣāmabhipraśaṃsanti kuśalāḥ //
Ca, Vim., 8, 152.2 lakṣaṇācāryaśiṣyāṇāṃ parīkṣākāraṇaṃ ca yat /
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 1, 4, 31.2 devagobrāhmaṇācāryaguruvṛddhārcane ratam //
Lalitavistara
LalVis, 10, 2.2 atha viśvāmitro nāma dārakācāryo bodhisattvasya śriyaṃ tejaścāsahamāno dharaṇitale niviṣṭo 'dhomukhaḥ prapatati sma /
LalVis, 10, 9.1 atha bodhisattva uragasāracandanamayaṃ lipiphalakamādāya divyārṣasuvarṇatirakaṃ samantānmaṇiratnapratyuptaṃ viśvāmitramācāryamevamāha katamāṃ me bho upādhyāya lipiṃ śikṣāpayasi /
LalVis, 10, 9.4 atha viśvāmitro dārakācāryo vismitaḥ prahasitavadano nihatamānamadadarpa imāṃ gāthāmabhāṣata //
LalVis, 12, 50.2 tatra taiḥ śākyairviśvāmitra ācāryaḥ sākṣī sthāpito 'bhūt sa tvaṃ vyavalokaya katamo 'tra kumāro lipijñāne viśiṣyate yadi vā lekhyato yadi vā bahulipiniryāṇataḥ /
LalVis, 12, 50.3 atha viśvāmitra ācāryaḥ pratyakṣo bodhisattvasya lipijñāne smitamupadarśayannime gāthe 'bhāṣata //
LalVis, 13, 4.2 sarvalaukikalokottareṣu dharmeṣu svayamevācāryaḥ sarvakuśalamūladharmacaryāsu dīrghakālaṃ ca kālajño velājñaḥ samayajño 'bhūdacyuto 'bhijñaḥ pañcābhijñābhiḥ samanvāgato 'bhūt /
LalVis, 13, 141.4 dharmaparyeṣṭyatṛpto yathāśrutadharmasaṃprakāśakaḥ anuttaro mahādharmadānapatiḥ nirāmiṣadharmadeśako dharmadānenāmatsaraḥ ācāryamuṣṭivigato dharmānudharmapratipanno dharmapratipattiśūraḥ dharmalayano dharmatrāṇo dharmaśaraṇo dharmapratiśaraṇo dharmaparāyaṇaḥ dharmanidhyāptiḥ kṣāntiniryātaḥ prajñāpāramitācarita upāyakauśalyagatiṃ gataḥ //
Mahābhārata
MBh, 1, 1, 144.1 yadāśrauṣaṃ droṇam ācāryam ekaṃ dhṛṣṭadyumnenābhyatikramya dharmam /
MBh, 1, 2, 160.2 saināpatye 'bhiṣikto 'tha yatrācāryaḥ pratāpavān /
MBh, 1, 57, 68.14 tatreṣṭaphalabhāgdharma ācāryair upadiśyate /
MBh, 1, 57, 68.92 yājñavalkyaṃ samāhūya vivāhācāryam ityuta /
MBh, 1, 60, 42.1 yogācāryo mahābuddhir daityānām abhavad guruḥ /
MBh, 1, 69, 28.7 ṛtvikpurohitācāryair mantribhiścāvṛtaṃ tadā //
MBh, 1, 74, 9.2 śiṣye cācāryavṛttiṃ hi visṛjya vipathaṃ gate /
MBh, 1, 77, 24.5 ṛtvikpurohitācāryair mantribhiścaiva saṃvṛtaḥ /
MBh, 1, 86, 1.2 caran gṛhasthaḥ katham eti devān kathaṃ bhikṣuḥ katham ācāryakarmā /
MBh, 1, 120, 20.4 so 'cireṇaiva kālena paramācāryatāṃ gataḥ /
MBh, 1, 120, 21.4 kṛpam ācāryam āsādya paramāstrajñatāṃ gatāḥ //
MBh, 1, 121, 1.3 iṣvastrajñān paryapṛcchad ācāryān vīryasaṃmatān //
MBh, 1, 122, 47.16 samam ācāryaputreṇa gurum abhyeti phālgunaḥ /
MBh, 1, 122, 47.17 ācāryaputrāt tasmāt tu viśeṣopacaye pṛthak /
MBh, 1, 123, 13.1 tasminn ācāryavṛttiṃ ca paramām āsthitastadā /
MBh, 1, 123, 52.2 paśyāmītyevam ācāryaṃ pratyuvāca yudhiṣṭhiraḥ //
MBh, 1, 124, 7.1 kṣattar yad gurur ācāryo bravīti kuru tat tathā /
MBh, 1, 124, 12.3 bhīṣmaṃ pramukhataḥ kṛtvā kṛpaṃ cācāryasattamam /
MBh, 1, 124, 18.1 raṅgamadhyaṃ tadācāryaḥ saputraḥ praviveśa ha /
MBh, 1, 125, 8.1 ācāryavacanenātha kṛtasvastyayano yuvā /
MBh, 1, 125, 18.3 darśayāmāsa bībhatsur ācāryād astralāghavam //
MBh, 1, 126, 34.2 ācārya trividhā yonī rājñāṃ śāstraviniścaye /
MBh, 1, 127, 14.4 ācāryaḥ kalaśājjātaḥ śarastambād guruḥ kṛpaḥ /
MBh, 1, 128, 1.6 tataḥ śiṣyān samānīya ācāryārtham acodayat /
MBh, 1, 128, 3.2 ācāryadhanadānārthaṃ droṇena sahitā yayuḥ //
MBh, 1, 131, 13.1 kṛpam ācāryaputraṃ ca gāndhārīṃ ca yaśasvinīm /
MBh, 1, 134, 17.4 ācāryaiḥ sukṛtaṃ gūḍhair duryodhanavaśānugaiḥ //
MBh, 1, 154, 19.1 ācāryavetanaṃ kiṃciddhṛdi samparivartate /
MBh, 1, 155, 23.2 kauravācāryamukhyasya bhāradvājasya dhīmataḥ //
MBh, 1, 159, 6.1 vede dhanuṣi cācāryam abhijānāmi te 'rjuna /
MBh, 2, 10, 19.2 ācāryāścābhavaṃstatra tathā devarṣayo 'pare /
MBh, 2, 11, 16.8 sanatkumāro bhagavān yogācāryo mahātapāḥ /
MBh, 2, 28, 39.1 āhṛtiṃ kauśikācāryaṃ yatnena mahatā tataḥ /
MBh, 2, 31, 6.1 satkṛtyāmantritāḥ sarve ācāryapramukhā nṛpāḥ /
MBh, 2, 33, 23.1 ācāryam ṛtvijaṃ caiva saṃyuktaṃ ca yudhiṣṭhira /
MBh, 2, 34, 8.1 ācāryaṃ manyase kṛṣṇam atha vā kurupuṃgava /
MBh, 2, 34, 10.1 naiva ṛtviṅ na cācāryo na rājā madhusūdanaḥ /
MBh, 2, 35, 20.1 tam imaṃ sarvasampannam ācāryaṃ pitaraṃ gurum /
MBh, 2, 36, 4.1 matimantastu ye kecid ācāryaṃ pitaraṃ gurum /
MBh, 2, 61, 14.1 bhāradvājo 'pi sarveṣām ācāryaḥ kṛpa eva ca /
MBh, 3, 30, 45.2 ācāryo viduraḥ kṣattā śamam eva vadiṣyataḥ /
MBh, 3, 46, 10.1 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ /
MBh, 3, 132, 6.3 śuśrūṣur ācāryavaśānuvartī dīrghaṃ kālaṃ so 'dhyayanaṃ cakāra //
MBh, 3, 164, 24.2 ācāryaṃ varaye tvāham astrārthaṃ tridaśeśvara //
MBh, 3, 177, 29.2 tatrāsya mātā sāvitrī pitā tvācārya ucyate //
MBh, 3, 188, 73.1 ācāryopanidhiścaiva vatsyate tadanantaram /
MBh, 4, 27, 2.1 ācāryavākyoparame tad vākyam abhisaṃdadhat /
MBh, 4, 29, 16.2 ācāryaśca tathā droṇaḥ kṛpaḥ śāradvatastathā //
MBh, 4, 42, 2.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt /
MBh, 4, 42, 19.3 ācāryaṃ pṛṣṭhataḥ kṛtvā tathā nītir vidhīyatām //
MBh, 4, 42, 26.1 ācāryā vai kāruṇikāḥ prājñāścāpāyadarśinaḥ /
MBh, 4, 45, 26.1 yudhyatāṃ kāmam ācāryo nāhaṃ yotsye dhanaṃjayam /
MBh, 4, 46, 2.1 ācāryo nābhiṣaktavyaḥ puruṣeṇa vijānatā /
MBh, 4, 46, 5.2 ācāryaputraḥ kṣamatāṃ mahat kāryam upasthitam //
MBh, 4, 46, 6.2 kṣantavyaṃ bhavatā sarvam ācāryeṇa kṛpeṇa ca //
MBh, 4, 46, 10.1 ācāryaputraḥ kṣamatāṃ nāyaṃ kālaḥ svabhedane /
MBh, 4, 46, 12.2 ācārya eva kṣamatāṃ śāntir atra vidhīyatām /
MBh, 4, 47, 18.1 ācāryo madhyatastiṣṭhatvaśvatthāmā tu savyataḥ /
MBh, 4, 50, 6.2 ācārya eṣa vai droṇaḥ sarvaśastrabhṛtāṃ varaḥ //
MBh, 4, 50, 9.2 ācāryasyaiṣa putro vai aśvatthāmā mahārathaḥ //
MBh, 4, 53, 7.2 tasmāt tvaṃ prāpayācāryaṃ kṣipram uttara vāhaya //
MBh, 4, 53, 12.2 ācāryaśiṣyāvajitau kṛtavidyau manasvinau //
MBh, 4, 53, 43.1 atha tvācāryamukhyena śarān sṛṣṭāñ śilāśitān /
MBh, 4, 53, 45.2 ācāryamukhyaḥ samare droṇaḥ śastrabhṛtāṃ varaḥ /
MBh, 4, 53, 65.2 ācāryaputraḥ sahasā pāṇḍavaṃ pratyavārayat //
MBh, 4, 59, 19.2 ācāryapravarād vāpi bhāradvājānmahābalāt //
MBh, 4, 61, 13.1 ācārya śāradvatayoḥ suśukle karṇasya pītaṃ ruciraṃ ca vastram /
MBh, 4, 64, 15.1 ācāryo vṛṣṇivīrāṇāṃ pāṇḍavānāṃ ca yo dvijaḥ /
MBh, 4, 64, 15.2 sarvakṣatrasya cācāryaḥ sarvaśastrabhṛtāṃ varaḥ /
MBh, 4, 64, 16.1 ācāryaputro yaḥ śūraḥ sarvaśastrabhṛtām api /
MBh, 4, 67, 3.2 ācāryavacca māṃ nityaṃ manyate duhitā tava //
MBh, 5, 5, 6.2 ācāryayoḥ sakhā cāsi droṇasya ca kṛpasya ca //
MBh, 5, 30, 9.1 purohitaṃ dhṛtarāṣṭrasya rājña ācāryāśca ṛtvijo ye ca tasya /
MBh, 5, 30, 10.1 ācārya iṣṭo 'napago vidheyo vedān īpsan brahmacaryaṃ cacāra /
MBh, 5, 33, 67.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 5, 44, 5.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 5, 44, 6.1 ācāryayonim iha ye praviśya bhūtvā garbhaṃ brahmacaryaṃ caranti /
MBh, 5, 44, 9.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
MBh, 5, 44, 11.1 nācāryāyehopakṛtvā pravādaṃ prājñaḥ kurvīta naitad ahaṃ karomi /
MBh, 5, 44, 12.1 evaṃ vasantaṃ yad upaplaved dhanam ācāryāya tad anuprayacchet /
MBh, 5, 51, 5.1 ghṛṇī karṇaḥ pramādī ca ācāryaḥ sthaviro guruḥ /
MBh, 5, 54, 48.1 kṛpaścācāryamukhyo 'yaṃ maharṣer gautamād api /
MBh, 5, 125, 4.1 bhavān kṣattā ca rājā ca ācāryo vā pitāmahaḥ /
MBh, 5, 132, 17.1 dāsakarmakarān bhṛtyān ācāryartvikpurohitān /
MBh, 5, 142, 14.1 pitāmahaḥ śāṃtanava ācāryaśca yudhāṃ patiḥ /
MBh, 5, 142, 15.1 nācāryaḥ kāmavāñ śiṣyair droṇo yudhyeta jātucit /
MBh, 5, 145, 7.4 ācāryo vā mahābāho bhāradvājaḥ kim abravīt //
MBh, 5, 145, 29.2 bhṛtyāḥ purohitācāryā brāhmaṇāśca bahuśrutāḥ /
MBh, 5, 158, 14.1 brāhme dhanuṣi cācāryaṃ vedayor antaraṃ dvayoḥ /
MBh, 5, 163, 21.1 gautamasya maharṣer ya ācāryasya śaradvataḥ /
MBh, 5, 164, 15.1 sarvamūrdhābhiṣiktānām ācāryaḥ sthaviro guruḥ /
MBh, 5, 166, 36.1 ahaṃ cainaṃ pratyudiyām ācāryo vā dhanaṃjayam /
MBh, 5, 180, 23.1 ācāryatā mānitā me nirmaryāde hyapi tvayi /
MBh, 5, 194, 5.2 ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ //
MBh, 5, 194, 16.1 ācārya kena kālena pāṇḍuputrasya sainikān /
MBh, 6, 17, 24.2 ketur ācāryamukhyasya droṇasya dhanuṣā saha //
MBh, 6, 17, 39.2 tathaivācāryaputreṇa bāhlīkena kṛpeṇa ca //
MBh, 6, BhaGī 1, 2.3 ācāryamupasaṃgamya rājā vacanamabravīt //
MBh, 6, BhaGī 1, 3.1 paśyaitāṃ pāṇḍuputrāṇāmācārya mahatīṃ camūm /
MBh, 6, BhaGī 1, 26.2 ācāryānmātulānbhrātṝnputrānpautrānsakhīṃstathā //
MBh, 6, BhaGī 1, 34.1 ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ /
MBh, 6, BhaGī 13, 7.2 ācāryopāsanaṃ śaucaṃ sthairyamātmavinigrahaḥ //
MBh, 6, 41, 45.1 prāyāt punar mahābāhur ācāryasya rathaṃ prati /
MBh, 6, 41, 58.3 ācārya praṇipatyaiṣa pṛcchāmi tvāṃ namo 'stu te //
MBh, 6, 41, 62.3 anumānya tam ācāryaṃ prāyācchāradvataṃ prati //
MBh, 6, 41, 68.2 hanta pṛcchāmi te tasmād ācārya śṛṇu me vacaḥ //
MBh, 6, 47, 2.1 ācāryam upasaṃgamya kṛpaṃ śalyaṃ ca māriṣa /
MBh, 6, 51, 42.1 evam uktvā tato bhīṣmo droṇam ācāryasattamam /
MBh, 6, 54, 37.1 śrutvā tu vacanaṃ tubhyam ācāryasya kṛpasya ca /
MBh, 6, 63, 18.1 evam enaṃ vijānīhi ācāryaṃ pitaraṃ gurum /
MBh, 6, 65, 18.1 ācārya satataṃ tvaṃ hi hitakāmo mamānagha /
MBh, 6, 69, 13.1 mamāyam ācāryasuto droṇasyātipriyaḥ sutaḥ /
MBh, 6, 73, 71.2 dṛṣṭvācāryaṃ ca saṃkruddhaṃ dahantaṃ ripuvāhinīm /
MBh, 6, 84, 40.2 nāhaṃ yudhi vimoktavyo nāpyācāryaḥ kathaṃcana //
MBh, 6, 88, 16.2 ācāryam upasaṃgamya bhīṣmaḥ śāṃtanavo 'bravīt //
MBh, 6, 88, 30.1 ācāryasyārdhacandreṇa kruddhaścicheda kārmukam /
MBh, 6, 90, 12.1 tad ācāryavacaḥ śrutvā somadattapurogamāḥ /
MBh, 6, 98, 2.2 ācāryaśca raṇe nityaṃ priyaḥ pārthasya saṃjaya //
MBh, 7, 5, 16.1 ayaṃ tu sarvayodhānām ācāryaḥ sthaviro guruḥ /
MBh, 7, 5, 20.1 evaṃ duryodhanācāryam āśu senāpatiṃ kuru /
MBh, 7, 7, 33.2 sainyānāṃ ca tato rājann ācārye nihate yudhi //
MBh, 7, 8, 7.2 tam iṣvastravarācāryaṃ droṇaṃ śaṃsasi me hatam //
MBh, 7, 8, 28.1 vyākulīkṛtam ācāryaṃ pipīlair uragaṃ yathā /
MBh, 7, 9, 32.1 yuktaṃ dhanaṃjayapreṣye śūram ācāryakarmaṇi /
MBh, 7, 11, 5.2 tam athovāca durdharṣam ācāryaṃ jayatāṃ varam //
MBh, 7, 11, 7.1 tataḥ kurūṇām ācāryaḥ śrutvā putrasya te vacaḥ /
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 12, 7.2 yathā me na vadhaḥ kārya ācāryasya kathaṃcana /
MBh, 7, 12, 8.2 pratīyāṃ nāham ācāryaṃ tvāṃ na jahyāṃ kathaṃcana //
MBh, 7, 16, 44.3 dhriyamāṇe hi pāñcālye nācāryaḥ kāmam āpsyati //
MBh, 7, 20, 3.2 yudhiṣṭhiraṃ pariprepsum ācāryaṃ samupādravat //
MBh, 7, 20, 4.1 tata ācāryapāñcālyau yuyudhāte parasparam /
MBh, 7, 20, 5.2 avidhyacchīghram ācāryaśchittvāsya saśaraṃ dhanuḥ //
MBh, 7, 20, 19.1 tato yudhiṣṭhiraprepsur ācāryaḥ śatrupūgahā /
MBh, 7, 30, 27.2 ācāryaputreṇa hate nīle jvalitatejasi //
MBh, 7, 33, 12.2 cakravyūho mahārāja ācāryeṇābhikalpitaḥ /
MBh, 7, 35, 4.1 ācāryo hi kṛtī droṇaḥ paramāstre kṛtaśramaḥ /
MBh, 7, 38, 16.1 sarvamūrdhāvasiktānām ācāryo brahmavittamaḥ /
MBh, 7, 47, 26.1 tam ācāryo 'bravīt karṇaṃ śanakaiḥ prahasann iva /
MBh, 7, 47, 31.1 tad ācāryavacaḥ śrutvā karṇo vaikartanastvaran /
MBh, 7, 51, 1.3 prayatnam akarot tīvram ācāryo grahaṇe mama //
MBh, 7, 52, 23.1 vidyāviśeṣam icchāmi jñātum ācārya tattvataḥ /
MBh, 7, 53, 25.1 sa rājñā svayam ācāryo bhṛśam ākrandito 'rjuna /
MBh, 7, 66, 7.1 evam uktastadācāryaḥ pratyuvāca smayann iva /
MBh, 7, 66, 14.2 viśeṣayiṣyann ācāryaṃ sarvāstraviduṣāṃ varam /
MBh, 7, 67, 7.2 antevāsinam ācāryo maheṣvāsaṃ samardayat //
MBh, 7, 67, 14.1 pārthastu prahasan dhīmān ācāryaṃ sa śaraughiṇam /
MBh, 7, 69, 27.3 dhanaṃjayo mayā śakya ācārya pratibādhitum //
MBh, 7, 69, 68.3 punar eva vacaḥ prāha śanair ācāryapuṃgavaḥ //
MBh, 7, 69, 72.1 sa saṃnaddho mahābāhur ācāryeṇa mahātmanā /
MBh, 7, 72, 31.2 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 73, 10.2 ācāryaṃ rājaputrāṇāṃ satataṃ śūramāninam //
MBh, 7, 73, 44.2 tam ācāryo 'pyasaṃbhrānto 'yodhayacchatrutāpanaḥ //
MBh, 7, 80, 14.1 ācāryasya ca pāṇḍūnāṃ brāhmaṇasya yaśasvinaḥ /
MBh, 7, 86, 23.1 so 'haṃ saṃbhāvanāṃ caitām ācāryavacanaṃ ca tat /
MBh, 7, 86, 24.1 ācāryo laghuhastatvād abhedyakavacāvṛtaḥ /
MBh, 7, 86, 35.1 ācāryo hi bhṛśaṃ rājannigrahe tava gṛdhyati /
MBh, 7, 87, 47.2 yathopadiṣṭam ācāryaiḥ kāryaḥ pañcaguṇo rathaḥ //
MBh, 7, 88, 25.1 tavācāryo raṇaṃ hitvā gataḥ kāpuruṣo yathā /
MBh, 7, 88, 26.2 yadi māṃ tvaṃ raṇe hitvā na yāsyācāryavad drutam //
MBh, 7, 88, 28.2 etāvad uktvā śaineya ācāryaṃ parivarjayan /
MBh, 7, 101, 6.1 vimuñcan viśikhāṃstīkṣṇān ācāryaṃ chādayan bhṛśam /
MBh, 7, 101, 61.2 ākarṇapūrṇam ācāryo balavān abhyavāsṛjat //
MBh, 7, 101, 65.1 tasyācāryaḥ ṣoḍaśabhir avidhyad dakṣiṇaṃ bhujam /
MBh, 7, 102, 77.2 tam avārayad ācāryo velevodvṛttam arṇavam //
MBh, 7, 102, 79.1 sa manyamānastvācāryo mamāyaṃ phalguno yathā /
MBh, 7, 103, 1.3 didhārayiṣur ācāryaḥ śaravarṣair avākirat //
MBh, 7, 105, 22.1 tato duryodhanaḥ prāyāt tūrṇam ācāryaśāsanāt /
MBh, 7, 106, 25.2 ācāryavan maheṣvāsaḥ karṇaḥ paryacarad raṇe //
MBh, 7, 112, 39.2 kauravāṇāṃ ca sarveṣām ācāryasya ca saṃnidhau //
MBh, 7, 116, 19.2 ācāryapramukhān pārtha āyātyeṣa hi sātyakiḥ //
MBh, 7, 116, 35.2 ācāryād bhayam utsṛjya yaḥ preṣayati sātyakim //
MBh, 7, 122, 16.2 ko hi brāhmaṇam ācāryam abhidruhyeta mādṛśaḥ //
MBh, 7, 122, 17.1 ṛṣiputro mamācāryo droṇasya dayitaḥ sakhā /
MBh, 7, 122, 21.1 upākṛtya tu vai vidyām ācāryebhyo nararṣabhāḥ /
MBh, 7, 122, 23.2 ācāryaṃ śaravarṣeṇa rathe sādayatā kṛpam //
MBh, 7, 122, 25.1 tad idaṃ vacanaṃ sādhor ācāryasya mahātmanaḥ /
MBh, 7, 125, 10.2 paśya mūrdhāvasiktānām ācārya kadanaṃ kṛtam /
MBh, 7, 125, 33.2 ācāryaḥ pāṇḍuputrāṇām anujānātu no bhavān //
MBh, 7, 127, 2.3 ācāryavihitaṃ vyūhaṃ bhinnaṃ devaiḥ sudurbhidam //
MBh, 7, 127, 7.1 priyo hi phalguno nityam ācāryasya mahātmanaḥ /
MBh, 7, 127, 12.2 ācāryaṃ mā vigarhasva śaktyā yudhyatyasau dvijaḥ /
MBh, 7, 129, 1.2 yat tadā prāviśat pāṇḍūn ācāryaḥ kupito vaśī /
MBh, 7, 129, 3.1 ke 'rakṣan dakṣiṇaṃ cakram ācāryasya mahātmanaḥ /
MBh, 7, 134, 71.2 ācāryaḥ pāṇḍuputrān vai putravat parirakṣati /
MBh, 7, 135, 23.1 ācāryaputra durbuddhe kim anyair nihataistava /
MBh, 7, 135, 24.1 tatastam ācāryasutaṃ dhṛṣṭadyumnaḥ pratāpavān /
MBh, 7, 139, 20.1 ācāryo hi susaṃyatto bhṛśaṃ yattāśca pāṇḍavāḥ /
MBh, 7, 144, 17.1 tam ācāryo mahārāja viddhvā pañcabhir āśugaiḥ /
MBh, 7, 145, 4.1 tathā parivṛtaṃ dṛṣṭvā droṇam ācāryasattamam /
MBh, 7, 145, 13.1 taṃ tu sāyakam aprāptam ācāryasya rathaṃ prati /
MBh, 7, 158, 16.1 ācāryaṃ ye ca te 'rakṣan duryodhanapurogamāḥ /
MBh, 7, 163, 21.2 ācāryaśiṣyau rājendra kṛtapraharaṇau yudhi //
MBh, 7, 163, 38.1 ati pāṇḍavam ācāryo droṇaṃ cāpyati pāṇḍavaḥ /
MBh, 7, 163, 40.1 jñānam ekastham ācārye jñānaṃ yogaśca pāṇḍave /
MBh, 7, 163, 40.2 śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave //
MBh, 7, 164, 27.1 neyaṃ sabhā rājaputra na cācāryaniveśanam /
MBh, 7, 164, 118.1 tataḥ sa yatnam ātiṣṭhad ācāryastasya vāraṇe /
MBh, 7, 164, 136.2 vadham ācāryamukhyasya prāptakālaṃ mahātmanaḥ //
MBh, 7, 164, 152.2 antevāsinam ācāryo jighāṃsuḥ putrasaṃmitam //
MBh, 7, 164, 153.3 grastam ācāryamukhyena dhṛṣṭadyumnam amocayat //
MBh, 7, 164, 156.2 ācāryavaramukhyānāṃ madhye krīḍanmadhūdvahaḥ //
MBh, 7, 165, 19.1 na tvad anya ihācāryaṃ yoddhum utsahate pumān /
MBh, 7, 165, 21.2 vivārayiṣur ācāryaṃ śaravarṣair avākirat //
MBh, 7, 165, 39.2 divam ākrāmad ācāryaḥ sadbhiḥ saha durākramam //
MBh, 7, 165, 45.3 ācāryaṃ yogam āsthāya brahmalokam ariṃdamam //
MBh, 7, 165, 50.2 jīvantam ānayācāryaṃ mā vadhīr drupadātmaja //
MBh, 7, 165, 117.1 tacchrutvā vimanāstatra ācāryo mahad apriyam /
MBh, 7, 165, 122.2 jīvantam ānayācāryaṃ mā vadhīr iti dharmavit //
MBh, 7, 166, 3.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 6.1 ācāryāṇāṃ bhavantyeva rahasyāni mahātmanām /
MBh, 7, 166, 13.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 15.2 śrutvā nihatam ācāryam aśvatthāmā kim abravīt //
MBh, 7, 166, 27.1 yo hyasau chadmanācāryaṃ śastraṃ saṃnyāsayat tadā /
MBh, 7, 167, 10.1 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge /
MBh, 7, 167, 35.2 ācārya ukto bhavatā hataḥ kuñjara ityuta //
MBh, 7, 167, 39.1 grastam ācāryaputreṇa kruddhena hatabandhunā /
MBh, 7, 167, 41.1 vikrośamāne hi mayi bhṛśam ācāryagṛddhini /
MBh, 7, 167, 47.1 tasyācāryasya vṛddhasya droho nityopakāriṇaḥ /
MBh, 7, 167, 50.1 brāhmaṇaṃ vṛddham ācāryaṃ nyastaśastraṃ yathā munim /
MBh, 7, 170, 5.1 yasmād yudhyantam ācāryaṃ dharmakañcukam āsthitaḥ /
MBh, 7, 170, 30.2 kalyāṇavṛtta ācāryo mayā yudhi nipātitaḥ //
MBh, 7, 171, 30.2 ācāryaputra yadyetad dvir astraṃ na prayujyate /
MBh, 7, 171, 48.1 śaineyābhyavapattiṃ te jānāmyācāryaghātinaḥ /
MBh, 7, 172, 7.2 ācāryaputro mānārho balavāṃścāpi saṃjaya /
MBh, 7, 172, 12.2 mānyam ācāryatanayaṃ rūkṣaṃ kāpuruṣo yathā //
MBh, 7, 172, 15.1 dṛśyādṛśyān arigaṇān uddiśyācāryanandanaḥ /
MBh, 8, 5, 97.1 ācāryatvaṃ dhanurvede gataḥ paramatattvavit /
MBh, 8, 6, 11.3 ācāryaputro medhāvī vākyajño vākyam ādade //
MBh, 8, 12, 20.1 evam ācāryaputreṇa samāhūto yuyutsayā /
MBh, 8, 12, 45.1 tam ācāryasutaḥ kruddhaḥ sāśvayantāram āśugaiḥ /
MBh, 8, 15, 20.2 smayann abhyahanad drauṇiḥ pāṇḍyam ācāryasattamaḥ //
MBh, 8, 15, 30.2 ācāryaputras tāṃ senāṃ bāṇavṛṣṭyābhyavīvṛṣat //
MBh, 8, 17, 18.1 ācāryaputre nihate hastiśikṣāviśārade /
MBh, 8, 18, 48.1 ācāryaḥ kṣiprahastaś ca vijayī ca sadā yudhi /
MBh, 8, 51, 55.2 aśvatthāmni kṛpā te 'sti kṛpe cācāryagauravāt //
MBh, 9, 4, 38.1 pitāmahena vṛddhena tathācāryeṇa dhīmatā /
MBh, 9, 10, 39.1 gautamaḥ punar ācāryo dhṛṣṭadyumnam ayodhayat /
MBh, 9, 10, 40.2 avidhyad ācāryasuto nātikruddhaḥ smayann iva //
MBh, 9, 42, 18.1 ācāryam ṛtvijaṃ caiva guruṃ vṛddhajanaṃ tathā /
MBh, 9, 58, 21.2 putrān pautrāṃstathācāryāṃstato 'si nidhanaṃ gataḥ //
MBh, 9, 60, 31.2 ācāryo nyāsitaḥ śastraṃ kiṃ tanna viditaṃ mama //
MBh, 9, 64, 41.1 ācārya śīghraṃ kalaśaṃ jalapūrṇaṃ samānaya //
MBh, 10, 8, 19.2 ācāryaputra śastreṇa jahi mā māciraṃ kṛthāḥ /
MBh, 10, 8, 20.2 ācāryaghātināṃ lokā na santi kulapāṃsana /
MBh, 10, 9, 43.1 ācāryaṃ pūjayitvā ca ketuṃ sarvadhanuṣmatām /
MBh, 10, 12, 5.2 pratyapādayad ācāryaḥ prīyamāṇo dhanaṃjayam //
MBh, 10, 12, 7.2 sarvadharmavid ācāryo nānviṣat satataṃ sutam //
MBh, 10, 12, 13.2 agastyād bhāratācāryaḥ pratyapadyata me pitā //
MBh, 10, 12, 34.1 bhāratācāryaputraḥ sanmānitaḥ sarvayādavaiḥ /
MBh, 10, 14, 5.1 pūrvam ācāryaputrāya tato 'nantaram ātmane /
MBh, 11, 21, 11.1 ācāryaśāpo 'nugato dhruvaṃ tvāṃ yad agrasaccakram iyaṃ dharā te /
MBh, 11, 23, 26.1 arjunasya vinetāram ācāryaṃ sātyakestathā /
MBh, 12, 4, 8.2 mlecchācāryāśca rājānaḥ prācyodīcyāśca bhārata //
MBh, 12, 27, 14.1 ācāryaśca maheṣvāsaḥ sarvapārthivapūjitaḥ /
MBh, 12, 57, 44.2 apravaktāram ācāryam anadhīyānam ṛtvijam //
MBh, 12, 59, 60.2 kāmajānyāhur ācāryāḥ proktānīha svayaṃbhuvā //
MBh, 12, 59, 91.2 tacchāstram amitaprajño yogācāryo mahātapāḥ //
MBh, 12, 60, 4.2 ṛtvikpurohitācāryān kīdṛśān varjayennṛpaḥ //
MBh, 12, 61, 18.2 ekasmin eva ācārye śuśrūṣur malapaṅkavān //
MBh, 12, 65, 17.3 ācāryaguruśuśrūṣā tathaivāśramavāsinām //
MBh, 12, 66, 10.1 vedādhyayananityatvaṃ kṣamāthācāryapūjanam /
MBh, 12, 68, 17.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 77, 3.1 ṛtvigācāryasampannāḥ sveṣu karmasvavasthitāḥ /
MBh, 12, 81, 23.1 ṛtvig vā yadi vācāryaḥ sakhā vātyantasaṃstutaḥ /
MBh, 12, 83, 24.1 prāg evoktaśca doṣo 'yam ācāryair nṛpasevinām /
MBh, 12, 87, 16.1 satkṛtāśca prayatnena ācāryartvikpurohitāḥ /
MBh, 12, 92, 39.1 ṛtvikpurohitācāryān satkṛtyānavamanya ca /
MBh, 12, 97, 17.1 ṛtvikpurohitācāryā ye cānye śrutasaṃmatāḥ /
MBh, 12, 99, 7.1 brahmacaryeṇa ghoreṇa ācāryakulasevayā /
MBh, 12, 103, 32.1 naitat praśaṃsantyācāryā na ca sādhu nidarśanam /
MBh, 12, 109, 15.1 daśaiva tu sadācāryaḥ śrotriyān atiricyate /
MBh, 12, 109, 15.2 daśācāryān upādhyāya upādhyāyān pitā daśa //
MBh, 12, 109, 17.3 ācāryaśiṣṭā yā jātiḥ sā divyā sājarāmarā //
MBh, 12, 112, 24.2 pūjayethā mahābhāgān yathācāryān yathā pitṝn //
MBh, 12, 122, 13.2 brūhi me sumahāprājña dadāmyācāryavetanam //
MBh, 12, 123, 19.1 atraitad āhur ācāryāḥ pāpasya ca nibarhaṇam /
MBh, 12, 130, 9.1 ṛtvikpurohitācāryān satkṛtair abhipūjitān /
MBh, 12, 132, 11.1 atraitad āhur ācāryāḥ pāpasya parimokṣaṇe /
MBh, 12, 136, 44.3 kārya ityāhur ācāryā viṣame jīvitārthinā //
MBh, 12, 159, 1.3 ācāryapitṛbhāryārthaṃ svādhyāyārtham athāpi vā //
MBh, 12, 160, 6.2 pūrvācāryaṃ ca khaḍgasya prabrūhi prapitāmaha //
MBh, 12, 160, 22.1 tasmin dharme sthitā devāḥ sahācāryapurohitāḥ /
MBh, 12, 202, 26.2 padmanābho mahāyogī bhūtācāryaḥ sa bhūtarāṭ //
MBh, 12, 203, 3.1 kaścid brāhmaṇam āsīnam ācāryam ṛṣisattamam /
MBh, 12, 211, 4.1 tasya sma śatam ācāryā vasanti satataṃ gṛhe /
MBh, 12, 211, 17.2 upetya śatam ācāryān mohayāmāsa hetubhiḥ //
MBh, 12, 211, 18.2 utsṛjya śatam ācāryān pṛṣṭhato 'nujagāma tam //
MBh, 12, 221, 55.1 mātaraṃ pitaraṃ vṛddham ācāryam atithiṃ gurum /
MBh, 12, 226, 2.2 kriyā syād ā samāvṛtter ācārye vedapārage //
MBh, 12, 226, 4.1 ācāryeṇābhyanujñātaścaturṇām ekam āśramam /
MBh, 12, 235, 12.2 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ //
MBh, 12, 235, 15.2 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ //
MBh, 12, 308, 45.2 rājarṣibhikṣukācāryā mucyante kena hetunā //
MBh, 12, 313, 23.1 ācāryaḥ plāvitā tasya jñānaṃ plava ihocyate /
MBh, 12, 325, 4.11 prathamatrisauparṇa pañcāgne triṇāciketa ṣaḍaṅgavidhāna prāgjyotiṣa jyeṣṭhasāmaga sāmikavratadhara atharvaśiraḥ pañcamahākalpa phenapācārya /
MBh, 12, 326, 64.2 kapilaṃ prāhur ācāryāḥ sāṃkhyaniścitaniścayāḥ //
MBh, 12, 327, 62.1 ete vedavido mukhyā vedācāryāśca kalpitāḥ /
MBh, 12, 327, 66.2 ācāryā mokṣaśāstre ca mokṣadharmapravartakāḥ //
MBh, 12, 330, 30.2 kapilaṃ prāhur ācāryāḥ sāṃkhyā niścitaniścayāḥ //
MBh, 12, 337, 61.1 apāntaratamāścaiva vedācāryaḥ sa ucyate /
MBh, 13, 28, 11.2 ācāryaḥ sarvabhūtānāṃ śāstā kiṃ prahariṣyati //
MBh, 13, 37, 6.2 ṛtvikpurohitācāryāḥ śiṣyāḥ saṃbandhibāndhavāḥ /
MBh, 13, 44, 21.1 bhāryāpatyṛtvigācāryāḥ śiṣyopādhyāya eva ca /
MBh, 13, 58, 24.1 ṛtvikpurohitācāryā mṛdubrahmadharā hi te /
MBh, 13, 74, 6.2 ācāryaguruśuśrūṣāsvanukrośānukampane //
MBh, 13, 74, 38.3 mātaraṃ vānahaṃvādī gurum ācāryam eva ca //
MBh, 13, 100, 19.1 ācāryasya pituścaiva sakhyur āptasya cātitheḥ /
MBh, 13, 105, 9.2 vinītam ācāryakule suyuktaṃ gurukarmaṇi //
MBh, 13, 105, 33.3 ācāryāṇām apratikūlabhāṣiṇo nityotthitā gurukarmasvacodyāḥ //
MBh, 13, 107, 67.2 ācāryam atha vāpyenaṃ tathāyur vindate mahat //
MBh, 13, 108, 14.1 daśācāryān upādhyāya upādhyāyān pitā daśa /
MBh, 13, 108, 18.2 ācāryaśāstā yā jātiḥ sā satyā sājarāmarā //
MBh, 13, 148, 4.1 dharma eva ratisteṣām ācāryopāsanād bhavet /
MBh, 13, 153, 20.2 ācāryā brāhmaṇāścaiva ṛtvijo bhrātaraśca me //
MBh, 13, 153, 50.2 ācāryā ṛtvijaścaiva pūjanīyā narādhipa //
MBh, 14, 6, 15.1 gato 'smyaṅgirasaḥ putraṃ devācāryaṃ bṛhaspatim /
MBh, 14, 35, 3.1 kaścid brāhmaṇam āsīnam ācāryaṃ saṃśitavratam /
MBh, 15, 11, 5.1 etanmaṇḍalam ityāhur ācāryā nītikovidāḥ /
MBh, 15, 30, 6.1 sa cāpi rājavacanād ācāryo gautamaḥ kṛpaḥ /
MBh, 16, 5, 23.2 yogācāryo rodasī vyāpya lakṣmyā sthānaṃ prāpa svaṃ mahātmāprameyam //
Manusmṛti
ManuS, 2, 109.1 ācāryaputraḥ śuśrūṣur jñānado dhārmikaḥ śuciḥ /
ManuS, 2, 140.2 sakalpaṃ sarahasyaṃ ca tam ācāryaṃ pracakṣate //
ManuS, 2, 145.1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
ManuS, 2, 145.1 upādhyāyān daśācārya ācāryāṇāṃ śataṃ pitā /
ManuS, 2, 148.1 ācāryas tv asya yāṃ jātiṃ vidhivad vedapāragaḥ /
ManuS, 2, 170.2 tatrāsya mātā sāvitrī pitā tv ācārya ucyate //
ManuS, 2, 171.1 vedapradānād ācāryaṃ pitaraṃ paricakṣate /
ManuS, 2, 191.2 kuryād adhyayane yatnam ācāryasya hiteṣu ca //
ManuS, 2, 225.1 ācāryaś ca pitā caiva mātā bhrātā ca pūrvajaḥ /
ManuS, 2, 226.1 ācāryo brahmaṇo mūrtiḥ pitā mūrtiḥ prajāpateḥ /
ManuS, 2, 228.1 tayor nityaṃ priyaṃ kuryād ācāryasya ca sarvadā /
ManuS, 2, 247.1 ācārye tu khalu prete guruputre guṇānvite /
ManuS, 3, 160.2 mitradhrug dyūtavṛttiś ca putrācāryas tathaiva ca //
ManuS, 3, 162.2 pakṣiṇāṃ poṣako yaś ca yuddhācāryas tathaiva ca //
ManuS, 4, 130.1 devatānāṃ guro rājñaḥ snātakācāryayos tathā /
ManuS, 4, 162.1 ācāryaṃ ca pravaktāraṃ pitaraṃ mātaraṃ gurum /
ManuS, 4, 179.1 ṛtvikpurohitācāryair mātulātithisaṃśritaiḥ /
ManuS, 4, 182.1 ācāryo brahmalokeśaḥ prājāpatye pitā prabhuḥ /
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
ManuS, 5, 91.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ManuS, 8, 335.1 pitācāryaḥ suhṛn mātā bhāryā putraḥ purohitaḥ /
ManuS, 9, 183.5 ata ūrdhvaṃ sakulyaḥ syād ācāryaḥ śiṣya eva vā //
ManuS, 10, 23.1 vaiśyāt tu jāyate vrātyāt sudhanvācārya eva ca /
Rāmāyaṇa
Rām, Ay, 28, 14.1 satkṛtya nihitaṃ sarvam etad ācāryasadmani /
Rām, Ay, 29, 13.2 ācāryas taittirīyāṇām abhirūpaś ca vedavit //
Rām, Ay, 70, 12.2 ṛtvikpurohitācāryāṃs tvarayāmāsa sarvaśaḥ //
Rām, Ay, 103, 2.2 ācāryaś caiva kākutstha pitā mātā ca rāghava //
Rām, Ay, 103, 3.2 prajñāṃ dadāti cācāryas tasmāt sa gurur ucyate //
Rām, Ay, 103, 4.1 sa te 'haṃ pitur ācāryas tava caiva paraṃtapa /
Rām, Ki, 18, 5.1 apṛṣṭvā buddhisampannān vṛddhān ācāryasaṃmatān /
Rām, Su, 1, 158.2 carite kaiśikācāryair airāvataniṣevite //
Rām, Yu, 20, 7.1 ācāryā guravo vṛddhā vṛthā vāṃ paryupāsitāḥ /
Rām, Yu, 51, 22.1 mānyo gurur ivācāryaḥ kiṃ māṃ tvam anuśāsasi /
Rām, Utt, 15, 17.1 yo hi mātṝḥ pitṝn bhrātṝn ācāryāṃścāvamanyate /
Saundarānanda
SaundĀ, 11, 4.2 paramācāryaviṣṭabdho brahmacaryaṃ cacāra saḥ //
Amarakośa
AKośa, 2, 413.1 mantravyākhyākṛdācārya ādeṣṭā tvadhvare vratī /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 45.1 ācāryaḥ sarvaceṣṭāsu loka eva hi dhīmataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 145.2 jagatpracalanācāryo nabhasvān api nācalat //
BKŚS, 10, 271.1 tenoktaṃ nartanācāryāv aspardhetāṃ parasparam /
BKŚS, 11, 3.2 nṛtyācāryau namaskṛtya mahīpālam avocatām //
BKŚS, 11, 72.2 tad evānukaromi sma nartanācāryaśiṣyavat //
BKŚS, 17, 5.1 tato vyāharitas tena vīṇācāryaḥ kharasvaraḥ /
BKŚS, 17, 13.1 dattakenoktam ācārya virūpaṃ mantritaṃ tvayā /
BKŚS, 20, 280.2 ācāryā api vidyāsu tasyaiva chāttratāṃ gatāḥ //
BKŚS, 22, 255.2 kiṃ cāntevāsināṃ yuktaṃ moktum ācāryam āpadi //
Daśakumāracarita
DKCar, 1, 1, 7.1 tasya rājñaḥ paramavidheyā dharmapālapadmodbhavasitavarmanāmadheyā dhīradhiṣaṇāvadhīritavibudhācāryavicāryakāryasāhityāḥ kulāmātyāstrayo 'bhūvan //
DKCar, 1, 1, 81.2 tataḥ sakalalipijñānaṃ nikhiladeśīyabhāṣāpāṇḍityaṣaḍaṅgasahitavedasamudāyakovidatvaṃ kāvyanāṭakākhyānakākhyāyiketihāsacitrakathāsahitapurāṇagaṇanaipuṇyaṃ dharmaśabdajyotistarkamīmāṃsādisamastaśāstranikaracāturyaṃ kauṭilyakāmandakīyādinītipaṭalakauśalaṃ vīṇādyaśeṣavādyadākṣyaṃ saṃgītasāhityahāritvaṃ maṇimantrauṣadhādimāyāprapañcacuñcutvaṃ mātaṅgaturaṅgādivāhanārohaṇapāṭavaṃ vividhāyudhaprayogacaṇatvaṃ cauryadurodarādikapaṭakalāprauḍhatvaṃ ca tattadācāryebhyaḥ samyaglabdhvā yauvanena vilasantaṃ kumāranikaraṃ nirīkṣya mahīvallabhaḥ saḥ 'haṃ śatrujanadurlabhaḥ iti paramānandamamandamavindata //
DKCar, 2, 7, 34.0 atha kadācidāyāsitajāyārahitacetasi lālasālilaṅghanaglānaghanakesare rājadaraṇyasthalīlalāṭālīlāyitatilake lalitānaṅgarājāṅgīkṛtanirnidrakarṇikārakāñcanachatre dakṣiṇadahanasārathirayāhṛtasahakāracañcarīkakalike kālāṇḍajakaṇṭharāgaraktaraktādharāratiraṇāgrasaṃnāhaśīlini śālīnakanyakāntaḥkaraṇasaṃkrāntarāgalaṅghitalajje darduragiritaṭacandanāśleṣaśītalānilācāryadattanānālatānṛtyalīle kāle kaliṅgarājaḥ sahāṅganājanena saha ca tanayayā sakalena ca nagarajanena daśa trīṇi ca dinādi dinakarakiraṇajālalaṅghanīye raṇadalisaṅghalaṅghitanatalatāgrakisalayālīḍhasaikatataṭe taralataraṅgaśīkarāsārasaṅgaśītale sāgaratīrakānane krīḍārasajātāsaktirāsīt //
DKCar, 2, 8, 32.0 iyamidānīmācāryaviṣṇuguptena mauryārthe ṣaḍbhiḥ ślokasahasraiḥ saṃkṣiptā //
Divyāvadāna
Divyāv, 13, 59.1 tayā sa lipyakṣarācāryasyākṣarāṇi śikṣayitumupanyastaḥ //
Divyāv, 16, 10.0 evamāyuṣmantaṃ mahāmaudgalyāyanaṃ kāśyapaṃ raivatamāyuṣmantamānandaṃ dṛṣṭvā kathayata eṣo 'smākamācāryānanda āgacchati āsanamasya prajñāpayateti //
Divyāv, 18, 165.1 yataḥ samānopādhyāyaiḥ samānācāryairanyaiśca sapremakairbhikṣubhirupasaṃhāra ārabdhaḥ kartum //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Divyāv, 18, 368.1 dharmatā ācāryasyācāryadhanam upādhyāyasyopādhyāyadhanaṃ pradeyamiti jñātvā cintayataḥ //
Harivaṃśa
HV, 2, 12.2 devāsurāṇām ācāryaḥ ślokam apy uśanā jagau //
HV, 13, 22.2 patnī dattā mahābrahman yogācāryāya dhīmate //
HV, 13, 23.2 ete cāpi mahābhāge yogācāryāv upasthite //
HV, 13, 46.2 kanyāṃ putrāṃś ca caturo yogācāryān mahābalān //
HV, 13, 48.1 etān utpādya dharmātmā yogācāryān mahāvratān /
HV, 15, 12.1 sakhā hi gālavo yasya yogācāryo mahāyaśāḥ /
HV, 18, 18.1 pāñcālo bahvṛcas tv āsīd ācāryatvaṃ cakāra ha /
HV, 19, 29.2 yogācāryagatiṃ prāpa yaśaś cāgryaṃ mahātapāḥ //
Kāmasūtra
KāSū, 1, 1, 3.1 tatsamayāvabodhakebhyaścācāryebhyaḥ //
KāSū, 1, 1, 12.7 evaṃ bahubhir ācāryaistacchāstraṃ khaṇḍaśaḥ praṇītam utsannakalpam abhūt /
KāSū, 1, 2, 17.1 tiryagyoniṣvapi tu svayaṃ pravṛttatvāt kāmasya nityatvācca na śāstreṇa kṛtyam astītyācāryāḥ //
KāSū, 1, 3, 2.3 yoṣitāṃ śāstragrahaṇasyābhāvād anarthakam iha śāstre strīśāsanam ityācāryāḥ //
KāSū, 1, 3, 13.1 ācāryāstu kanyānāṃ pravṛttapuruṣasaṃprayogā sahasampravṛddhā dhātreyikā /
KāSū, 2, 1, 32.2 prāpnuvantyāśu tāḥ prītim ityācāryā vyavasthitāḥ //
KāSū, 2, 2, 2.1 śāstram evedaṃ catuḥṣaṣṭir ityācāryavādaḥ //
KāSū, 2, 4, 24.1 vikalpānām anantatvād ānantyācca kauśalavidher abhyāsasya ca sarvagāmitvād rāgātmakatvācchedyasya prakārān ko 'bhisamīkṣitum arhatītyācāryāḥ //
KāSū, 2, 9, 19.3 ityācāryāḥ //
KāSū, 2, 10, 29.2 nārīpriyeti cācāryaiḥ śāstreṣv eṣā nirucyate //
KāSū, 3, 4, 39.2 svayam abhiyoginī hi yuvatiḥ saubhāgyaṃ jahātītyācāryāḥ //
KāSū, 3, 5, 3.3 agnisākṣikā hi vivāhā na nivartanta ityācāryasamayaḥ //
KāSū, 5, 1, 6.1 tatrākṛtito lakṣaṇataśca yuvatyāḥ śīlaṃ satyaṃ śaucaṃ sādhyatāṃ caṇḍavegatāṃ ca lakṣayed ityācāryāḥ //
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 6, 18.1 kāmopadhāśuddhān rakṣiṇo 'ntaḥpure sthāpayed ityācāryāḥ /
KāSū, 6, 1, 9.1 rāgo bhayam arthaḥ saṃgharṣo vairaniryātanaṃ jijñāsā pakṣaḥ khedo gharmo yaśo 'nukampā suhṛdvākyaṃ hrīḥ priyasādṛśyaṃ dhanyatā rāgāpanayaḥ sājātyaṃ sāhaveśyaṃ sātatyam āyatiśca gamanakāraṇāni bhavantītyācāryāḥ /
KāSū, 6, 3, 1.2 tatra svābhāvikaṃ saṃkalpāt samadhikaṃ vā labhamānā nopāyān prayuñjītetyācāryāḥ /
KāSū, 6, 4, 19.2 sa hi viditaśīlo dṛṣṭarāgaśca sūpacāro bhavatītyācāryāḥ /
KāSū, 6, 5, 5.1 gamyayaugapadye tu lābhasāmye yad dravyārthinī syāt taddāyini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 8.1 rāgityāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 11.2 tyāgiprayojanakartroḥ prayojanakartari viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 13.2 kṛtajñatyāginostyāgini viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 16.1 mitravacanārthāgamayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 20.1 arthāgamānarthapratīghātayor arthāgame viśeṣaḥ pratyakṣa ityācāryāḥ //
KāSū, 6, 5, 27.1 etena pradeśena madhyamādhamānām api lābhātiśayān sarvāsām eva yojayed ityācāryāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 84.2 utkṛṣṭajātiśīlānāṃ gurvācāryatapasvinām //
KātySmṛ, 1, 481.1 ācāryasya pitur mātur bāndhavānāṃ tathaiva ca /
KātySmṛ, 1, 632.1 śikṣakābhijñakuśalā ācāryaś ceti śilpinaḥ /
KātySmṛ, 1, 714.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
KātySmṛ, 1, 756.2 gurvācāryanṛpādīnāṃ mārgādānāt tu daṇḍabhāk //
KātySmṛ, 1, 794.1 śiṣyaṃ krodhena hanyāc ced ācāryo latayā vinā /
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 2.1 kiṃtu bījaṃ vikalpānāṃ pūrvācāryaiḥ pradarśitam /
Kāśikāvṛtti
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 16.1, 1.2 sambuddhinimitto ya okāraḥ sa śākalyasya ācāryasya matena pragṛhyasañjño bhavati itiśabde anārṣe avaidike parataḥ /
Kāśikāvṛtti zu Aṣṭādhyāyī, 1, 1, 17.1, 1.2 uñaḥ pragṛhyasañjñā bhavati itau śākalyasya ācāryasya matena /
Kūrmapurāṇa
KūPur, 1, 18, 5.2 nāmnā vai devalaḥ putro yogācāryo mahātapāḥ //
KūPur, 1, 18, 17.1 bhṛgorapyabhavacchukro daityācāryo mahātapāḥ /
KūPur, 1, 28, 46.2 yogināṃ gurum ācāryaṃ yogigamyaṃ pinākinam //
KūPur, 2, 14, 39.1 ācāryaputraḥ śuśrūṣurjñānado dhārmikaḥ śuciḥ /
KūPur, 2, 14, 76.2 ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam //
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
KūPur, 2, 23, 35.1 ācāryaputre patnyāṃ ca ahorātramudāhṛtam /
Laṅkāvatārasūtra
LAS, 2, 35.2 śiṣyo bhavetkatividha ācāryaśca bhavetkatham //
LAS, 2, 119.2 citrācāryo yathā kaścic citrāntevāsiko'pi vā /
Liṅgapurāṇa
LiPur, 1, 2, 14.1 bhavasya darśanaṃ caiva tiṣyeṣvācāryaśiṣyayoḥ /
LiPur, 1, 7, 9.2 yogācāryāvatārāṇi tathā tiṣye tu śūlinaḥ //
LiPur, 1, 7, 36.2 yogācāryāvatārā ye sarvāvarteṣu suvratāḥ //
LiPur, 1, 10, 1.3 dharmajñānāṃ ca sādhūnāmācāryāṇāṃ śivātmanām //
LiPur, 1, 10, 13.2 atreṣṭaprāpako dharma ācāryairupadiśyate //
LiPur, 1, 10, 14.1 adharmaścāniṣṭaphalo hyācāryairupadiśyate /
LiPur, 1, 10, 15.1 samyagvinītā ṛjavastānācāryān pracakṣate /
LiPur, 1, 10, 16.1 ācinoti ca śāstrārthānācāryastena cocyate /
LiPur, 1, 57, 2.2 śukrasya kṣmāmayairyukto daityācāryasya dhīmataḥ //
LiPur, 1, 85, 82.2 japetpañcākṣaraṃ mantraṃ labdhvācāryaprasādataḥ //
LiPur, 1, 85, 88.1 ācāryaṃ pūjayecchiṣyaḥ sarvadātiprayatnataḥ /
LiPur, 1, 85, 96.1 uccāryoccārayitvā tu ācāryaḥ siddhidaḥ svayam /
LiPur, 1, 85, 170.1 tadvadācāryasaṃgena taddharmaphalabhāgbhavet /
LiPur, 1, 85, 172.1 tathā pāpaṃ vilīyeta ācāryasya samīpataḥ /
LiPur, 1, 89, 89.2 ācāryamaraṇe caiva trirātraṃ śrotriye mṛte //
LiPur, 1, 98, 44.1 maharṣiḥ kapilācāryo viśvadīptistrilocanaḥ /
LiPur, 1, 98, 94.2 bhago vivasvānādityo yogācāryo bṛhaspatiḥ //
LiPur, 2, 3, 55.2 gānācāryo 'bhavaṃ tatra gandharvādyāḥ samāgatāḥ //
LiPur, 2, 3, 56.1 ete kinnarasaṃghā vai māmācāryamupāgatāḥ /
LiPur, 2, 3, 72.1 dhvāṅkṣaśatro mahāprājña kimācārya karomi te /
LiPur, 2, 15, 10.1 vadanti kecidācāryāḥ śivaṃ paramakāraṇam /
LiPur, 2, 16, 3.2 ucyate kaiścidācāryairāgamārṇavapāragaiḥ //
LiPur, 2, 16, 6.2 kathayanti śivaṃ kecidācāryāḥ parameśvaram //
LiPur, 2, 20, 19.3 gauravādeva saṃjñaiṣā śivācāryasya nānyathā //
LiPur, 2, 20, 20.2 ācinoti ca śāstrārthān ācāryastena cocyate //
LiPur, 2, 20, 21.1 tasmādvedārthatattvajñamācāryaṃ bhasmaśāyinam /
LiPur, 2, 28, 84.1 yāgopakaraṇaṃ divyamācāryāya pradāpayet /
LiPur, 2, 28, 87.1 ācāryebhyaḥ pradātavyaṃ bhasmāṅgebhyo viśeṣataḥ /
LiPur, 2, 39, 7.1 suvarṇāśvaṃ pradattvā tu ācāryamapi pūjayet /
LiPur, 2, 43, 8.1 evaṃ hutvā vidhānena ācāryaḥ śivavatsalaḥ /
LiPur, 2, 50, 29.1 ācāryo madhyakuṇḍe tu sādhakāśca diśāsu vai /
Matsyapurāṇa
MPur, 15, 8.2 bhavitā tasya bhāryā tvaṃ yogācāryasya suvrate //
MPur, 16, 11.1 viṭpītaṃ mātulaṃ bandhumṛtvigācāryasomapān /
MPur, 40, 1.2 carangṛhasthaḥ kathameti devānkathaṃ bhikṣuḥ katham ācāryakarmā /
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 47, 188.1 tato gatvāsurāndṛṣṭvā devācāryeṇa dhīmatā /
MPur, 47, 192.1 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ /
MPur, 47, 192.1 ācāryo vo hy ahaṃ kāvyo devācāryo 'yamaṅgirāḥ /
MPur, 58, 3.1 dakṣiṇāvalayaḥ kālaḥ sthānamācārya eva ca /
MPur, 58, 14.2 ācāryaḥ prakṣipedbhūmāvanumantrya vicakṣaṇaḥ //
MPur, 58, 17.2 pūjayettu samaṃ sarvānācāryo dviguṇaṃ punaḥ /
MPur, 58, 27.2 paṭhadhvamiti tānbrūyādācāryastvabhipūjayet //
MPur, 59, 4.1 ṛtviṅmaṇḍapasambhāraś cācāryaścaiva tadvidhaḥ /
MPur, 59, 16.2 ācārye dviguṇaṃ dadyātpraṇipatya visarjayet //
MPur, 95, 30.2 guṇajñe śrotriye dadyādācārye tattvavedini //
MPur, 128, 48.1 bṛhaspatir bṛhattejā devācāryo 'ṅgiraḥsutaḥ /
MPur, 134, 18.1 sa iṣṭaprāpako dharma ācāryairupadiśyate /
MPur, 134, 18.2 itaraścāniṣṭaphala ācāryairnopadiśyate //
MPur, 145, 28.1 tatreṣṭaprāpako dharma ācāryairupadiśyate /
MPur, 145, 28.2 adharmaścāniṣṭaphala ācāryairnopadiśyate //
MPur, 145, 29.2 samyagvinītā mṛdavastānācāryānpracakṣate //
MPur, 154, 267.1 carācarācāravicāravaryam ācāryam utprekṣitabhūtasargam /
MPur, 171, 3.2 ājagāma mahātejā yogācāryo mahāyaśāḥ //
MPur, 171, 4.1 sāṃkhyācāryo hi matimānkapilo brāhmaṇo varaḥ /
Nāradasmṛti
NāSmṛ, 2, 1, 28.1 trayaḥ svatantrā loke 'smin rājācāryas tathaiva ca /
NāSmṛ, 2, 1, 29.2 asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā //
NāSmṛ, 2, 4, 5.2 adeyāny āhur ācāryā yac cānyasmai pratiśrutam //
NāSmṛ, 2, 5, 15.2 ācāryasya vased ante kālaṃ kṛtvā suniścitam //
NāSmṛ, 2, 5, 16.1 ācāryaḥ śikṣayed enaṃ svagṛhād dattabhojanam /
NāSmṛ, 2, 5, 17.1 śikṣayantam aduṣṭaṃ ca yas tv ācāryaṃ parityajet /
NāSmṛ, 2, 5, 18.2 tatra karma ca yat kuryād ācāryasyaiva tatphalam //
NāSmṛ, 2, 5, 19.1 gṛhītaśilpaḥ samaye kṛtvācāryaṃ pradakṣiṇam /
NāSmṛ, 2, 12, 73.1 duhitācāryabhāryā ca sagotrā śaraṇāgatā /
NāSmṛ, 2, 15/16, 12.2 hastipavrātyadāreṣu gurvācāryāṅganāsu ca //
Nāṭyaśāstra
NāṭŚ, 2, 49.2 ācāryeṇa suyuktena trirātropoṣitena ca //
NāṭŚ, 2, 63.1 mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā /
NāṭŚ, 3, 3.2 trirātropoṣito bhūtvā nāṭyācāryo 'hatāmbaraḥ //
NāṭŚ, 3, 17.1 ācāryeṇa tu yuktena śucinā dīkṣitena ca /
NāṭŚ, 3, 90.2 bhindyātkumbhaṃ tataścaiva nāṭyācāryaḥ prayatnataḥ //
NāṭŚ, 3, 92.1 bhinne kumbhe tataścaiva nāṭyācāryaḥ prayatnataḥ /
NāṭŚ, 3, 102.2 nāṭyācāryeṇa śāntena kartavyaṃ raṅgapūjanam //
NāṭŚ, 4, 57.1 yatra tatrāpi saṃyojyamācāryairnāṭyaśaktitaḥ /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 28.1 athaśabdātaḥśabdavyākhyānavacanasnānaśayanādyupadeśāc ca śiṣyācāryayoḥ prasiddhiḥ //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 29.1 kaivalyagatānām api duḥkhitvadarśanāt kāryakāraṇapratyakṣadarśī vipratvād upāyopeyapratyakṣadarśitvāc ca praśnaprativaktā aiśvaryāvasthaś caiva muktatvān mano'manaḥsaṃsthaś ca kāmitvād ataḥ sarvācāryaviśiṣṭo 'yam ācārya iti //
PABh zu PāśupSūtra, 1, 1, 34.1 anugrahārthā cācāryasya pravacanavaktṛtve pravṛttiḥ //
PABh zu PāśupSūtra, 1, 1, 37.1 tathā kāmitvād indrakauśikādibhyaś cācāryo divyo niratiśayakrīḍaiśvaryasvābhāvyād ity arthaḥ //
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
PABh zu PāśupSūtra, 1, 1, 53.0 yāvad ayam ācāryo gṛhasthādibhyo 'bhyāgataṃ pūrvam ataḥśabdāt parīkṣitaṃ brāhmaṇaṃ vratopavāsādyaṃ mahādevasya dakṣiṇasyāṃ mūrtai sadyojātādisaṃskṛtena bhasmanā saṃskaroti utpattiliṅgavyāvṛttiṃ kṛtvā mantraśrāvaṇaṃ ca karoti tāvad eṣyaḥ kālaḥ kriyate //
PABh zu PāśupSūtra, 1, 9, 169.0 asya ṣaḍvidhasyāpi steyasya parivarjanam asteyamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 187.0 asya caturvidhasyāpi krodhasya parivarjanam akrodhamāhurācāryāḥ //
PABh zu PāśupSūtra, 1, 9, 230.1 ācāryaṃ pūjayed yastu sarvāvasthaṃ hi nityaśaḥ /
PABh zu PāśupSūtra, 1, 9, 231.1 ācāryamūrtimāsthāya śivo jñānaṃ prayacchati /
PABh zu PāśupSūtra, 1, 9, 231.2 tasmād vai nāvamantavya ācāryaḥ śreya icchatā //
PABh zu PāśupSūtra, 3, 12, 1.0 atra yadā prāptajñānaḥ kṣīṇakaluṣaśca kṛtābhyanujñaḥ tadā ācāryasakāśān niṣkramyāgatya pratyagāraṃ nagaraṃ vā praviśya yatra laukikānāṃ samūhastatra teṣāṃ nātidūre nātisaṃnikarṣe yatra ca teṣāṃ noparodho dṛṣṭinipātaśca bhavati tatra hastyaśvarathapadātīnāṃ panthānaṃ varjayitvopaviśya nidrāliṅgaśiraścalitajṛmbhikādīni prayoktavyāni //
PABh zu PāśupSūtra, 4, 24, 11.0 uktaṃ hi rudrasyecchāpūrvako yo yogo jñānakriyāśaktibhyāṃ paśvādiṣu sambhavaḥ taccodanam āhur ācāryāḥ //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 1.1, 23.0 gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 25.0 dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 27.0 śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 28.0 yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha //
GaṇaKārṬīkā zu GaṇaKār, 1.1, 33.0 duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 1.0 evaṃ cānuṣṭhānābhiniveśāsamartho 'pi yadi śraddhānvito bhūtveṣad api samayamātraṃ pālayan jñānābhyāsaṃ na muñcati tadāpavargagantā bhavaty ācārya iti cocyate //
GaṇaKārṬīkā zu GaṇaKār, 1.2, 2.0 yas tv āgamārthajñānamātreṇa tuṣṭaḥ san śraddhādivirahitaḥ śraddhādimātrayukto vā lābhādijñānavikalaḥ sa khalv ācāryābhāsa eva nāpavargaganteti //
GaṇaKārṬīkā zu GaṇaKār, 5.1, 8.0 devanityasvārthatve 'py asyā indriyajayārthataiva prādhānyenoktā sūtrāṇāṃ sambandhakathanadvāreṇācāryabhāṣyakṛteti //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 3.0 yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 13.0 gurur ācāryaḥ sa dvividhaḥ parāparabhedāt //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 15.3 sa bhavati mataḥ kila satām ācāryo jñānahetuś ca //
GaṇaKārṬīkā zu GaṇaKār, 5.2, 16.3 ācinoti ca śāstrārthān ācāryas tena kīrtyate //
GaṇaKārṬīkā zu GaṇaKār, 6.1, 2.1 teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate //
GaṇaKārṬīkā zu GaṇaKār, 6.2, 4.0 yadyapyāyatanasūtre pratiṣedhaḥ śrūyate tathāpi deśaprastāve gururabhipreta evācāryo loka ityādi jñāpakābhyanujñānāt //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 5.0 ācāryadeśīyairuktārthānāṃ yuktāyuktapravibhāgena pratipattityāgasāmarthyam apohaḥ //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 8.0 nirduṣṭaśabdoccāraṇenācāryaṃ paritoṣayato mithyājñānamalanivṛttau vidyābhivyaktir bhavati //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 32.0 tadanu cācāryāya śivatattvānurañjitadṛṣṭaye jyeṣṭhabhrātre vā nivedayet //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 45.0 tatra dīrghocchvāsatrayaṃ yāvaddhasitaṃ daṇḍakatrirāvartanaṃ yāvadgītanṛtye gambhīrahuḍukkāratrayaṃ ṣaṣṭi namaskārān pañcapavitrāṇāṃ trir āvartanaṃ kuryādityāha bhagavānācāryaḥ svāmī mama yenāhamajñānārṇavāduttāritaḥ //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 2.0 śāstrāntarebhyo'pi tarhi saṃśayādinivṛtter aviśeṣaprasaṅga iti cen na śāstrāntarapraṇetṝṇām api viparyayānivṛttipratipādanād ācāryavaiśeṣyaprakaraṇe //
GaṇaKārṬīkā zu GaṇaKār, 8.2, 43.2 ācāryāṇāṃ prasādena jñānaṃ pañcārthalakṣaṇam //
Suśrutasaṃhitā
Su, Sū., 14, 8.1 pāñcabhautikaṃ tv apare jīvaraktamāhurācāryāḥ //
Su, Sū., 20, 3.1 yadvāyoḥ pathyaṃ tat pittasyāpathyamityanena hetunā na kiṃciddravyamekāntena hitamahitaṃ vāstīti kecidācāryā bruvate /
Su, Sū., 36, 5.1 atra kecidāhurācāryāḥ prāvṛḍvarṣāśaraddhemantavasantagrīṣmeṣu yathāsaṃkhyaṃ mūlapatratvakkṣīrasāraphalāny ādadīteti tattu na samyak saumyāgneyatvājjagataḥ /
Su, Sū., 40, 3.1 kecidācāryā bruvate dravyaṃ pradhānaṃ kasmāt vyavasthitatvāt iha khalu dravyaṃ vyavasthitaṃ na rasādayaḥ yathā āme phale ye rasādayaste pakve na santi nityatvāc ca nityaṃ hi dravyamanityā guṇāḥ yathā kalkādipravibhāgaḥ sa eva sampannarasagandho vyāpannarasagandho vā bhavati svajātyavasthānāc ca yathā hi pārthivaṃ dravyamanyabhāvaṃ na gacchatyevaṃ śeṣāṇi pañcendriyagrahaṇācca pañcabhir indriyair gṛhyate dravyaṃ na rasādayaḥ āśrayatvācca dravyamāśritā rasādayo bhavanti ārambhasāmarthyācca dravyāśrita ārambhaḥ yathā vidārigandhādimāhṛtya saṃkṣudya vipacedityevamādiṣu na rasādiṣvārambhaḥ śāstraprāmāṇyāc ca śāstre hi dravyaṃ pradhānam upadeśe hi yogānāṃ yathā mātuluṅgāgnimanthau cetyādau na rasādaya upadiśyante kramāpekṣitatvāc ca rasādīnāṃ rasādayo hi dravyakramamapekṣante yathā taruṇe taruṇāḥ sampūrṇe sampūrṇā iti ekadeśasādhyatvācca dravyāṇām ekadeśenāpi vyādhayaḥ sādhyante yathā mahāvṛkṣakṣīreṇeti tasmād dravyaṃ pradhānam /
Su, Cik., 28, 27.2 tadvidyācāryasevā ca buddhimedhākaro guṇaḥ //
Su, Cik., 35, 3.1 tatra snehādīnāṃ karmaṇāṃ bastikarma pradhānatamamāhurācāryāḥ /
Su, Utt., 65, 24.2 yathā kecidācāryā bruvate dravyaṃ pradhānaṃ kecidrasaṃ kecidvīryaṃ kecidvipākam iti //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 5.2, 1.17 āptā ācāryā brahmādayaḥ /
SKBh zu SāṃKār, 8.2, 1.16 yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ /
SKBh zu SāṃKār, 25.2, 1.2 tasya ca pūrvācāryaiḥ saṃjñā kṛtā vaikṛta iti /
SKBh zu SāṃKār, 25.2, 1.8 tasya pūrvācāryakṛtā saṃjñā bhūtādiḥ /
SKBh zu SāṃKār, 43.2, 1.7 tathā vaikṛtā yathācāryamūrtiṃ nimittaṃ kṛtvāsmadādīnāṃ jñānam utpadyate /
SKBh zu SāṃKār, 43.2, 1.9 ācāryamūrtirapi vikṛtir iti tasmād vaikṛtā ete bhāvā ucyante yair adhivāsitaṃ liṅgaṃ saṃsarati /
SKBh zu SāṃKār, 61.2, 2.4 atra sāṃkhyācāryā āhuḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 1.11 yathāha smātra bhagavān pañcaśikhācāryaḥ svalpaḥ saṅkaraḥ saparihāraḥ sapratyavamarṣa iti /
STKau zu SāṃKār, 13.2, 1.1 sattvam eva laghu prakāśakam iṣṭaṃ sāṃkhyācāryaiḥ /
Vaikhānasadharmasūtra
VaikhDhS, 1, 4.2 bhikṣūn brahmacāriṇo 'tithīn vedavidaḥ śrotriyān pitṛvyācāryartvijmātulaśvaśurādīn abhyāgatān bālavṛddhān anāthārtādhvaśrāntāṃś ca yathārthaṃ pūjayati /
VaikhDhS, 3, 3.0 akṣaiḥ krīḍāṃ pretadhūmaṃ bālātāpaṃ ca varjayet keśaromatuṣāṅgārakapālāsthiviṇmūtrapūyaśoṇitaretaḥśleṣmocchiṣṭān nādhitiṣṭhet amedhyalipte 'ṅge yāvat tatlepagandhamanaḥśaṅkā na syāt patitāntyajamūrkhādhārmikavairibhiḥ sārdhaṃ na vased ucchiṣṭo 'śucir vā devagoviprāgnīn na spṛśet devān vedān rājagurumātāpitṝn vidvadbrāhmaṇān nāvamanyeta avamantā nindakaś ca vinaśyati sarvabhūtakutsāṃ tāḍanaṃ ca na kurvīta guruṇā mātāpitṛbhyāṃ tatpitrādyair bhrātṛpitṛbhrātṛmātulācāryartvijādyair vivādaṃ nācaret sarvaśuddhiṣu puruṣasyārthaśuddhiḥ strīśuddhir annaśuddhiś ca śreṣṭhatamā syāt dravyeṣu ratnasauvarṇarajatamayāny adbhiḥ śodhayati tāmratrapusīsāyasādyāny amlavāribhir dārudantajātāni takṣaṇād dhāvanād vā yajñapātrāṇi dakṣiṇapāṇinā mārjanāt kṣālanād vā saṃśodhyāni //
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 22.2, 2.2 kṛtiriyamācāryavasubandhoḥ //
Viṣṇupurāṇa
ViPur, 1, 12, 97.2 devāsurāṇām ācāryaḥ ślokam atrośanā jagau //
ViPur, 1, 19, 26.1 ahanyahanyathācāryo nītiṃ rājyaphalapradām /
ViPur, 1, 19, 28.1 ācārya uvāca /
ViPur, 2, 15, 34.2 ṛbhurasmi tavācāryaḥ prajñādānāya te dvija /
ViPur, 2, 16, 15.3 nidāghaḥ prāha bhagavān ācāryastvamṛbhurdhruvam //
ViPur, 2, 16, 16.2 yathācāryasya tena tvāṃ manye prāptamahaṃ gurum //
ViPur, 3, 9, 6.1 avagāhedapaḥ pūrvamācāryeṇāvagāhitāḥ /
ViPur, 3, 12, 1.2 devagobrāhmaṇān siddhavṛddhācāryāṃstathārcayet /
ViPur, 3, 18, 58.1 cāpācāryasya tasyāsau sakhā rājño mahātmanaḥ /
ViPur, 4, 2, 11.1 ikṣvākukulācāryas vasiṣṭhaś coditaḥ prāha /
ViPur, 4, 2, 62.1 tacca tathaivānuṣṭhitam aśeṣaśilpaviśeṣācāryastvaṣṭā darśitavān //
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
ViPur, 4, 4, 56.1 asāvapi pratigṛhyodakāñjaliṃ muniśāpapradānāyodyato bhagavann ayam asmadgurur nārhasyenaṃ kuladevatābhūtam ācāryaṃ śaptum iti madayantyā svapatnyā prasāditaḥ sasyāmbudarakṣaṇārthaṃ tacchāpāmbu norvyāṃ na cākāśe cikṣepa kiṃtu tenaiva svapadau siṣeca //
ViPur, 4, 15, 45.2 kumārāṇāṃ gṛhācāryāś cāpayogyāsu ye ratāḥ //
ViPur, 4, 19, 68.1 tataḥ kumāraḥ kṛpaḥ kanyā cāśvatthāmno jananī kṛpī droṇācāryasya patny abhavat //
ViPur, 5, 21, 18.2 śiṣyācāryakramaṃ vīrau khyāpayantau yadūttamau //
Viṣṇusmṛti
ViSmṛ, 5, 113.1 pitṛputrācāryayājyartvijām anyonyāpatitatyāgī ca //
ViSmṛ, 17, 15.1 vānaprasthadhanam ācāryo gṛhṇīyāt //
ViSmṛ, 22, 42.1 ācārye mātāmahe ca vyatīte trirātreṇa //
ViSmṛ, 22, 44.1 ācāryapatnīputropādhyāyamātulaśvaśuraśvaśuryasahādhyāyiśiṣyeṣvatīteṣv ekarātreṇa //
ViSmṛ, 22, 86.1 ācāryaṃ svam upādhyāyaṃ pitaraṃ mātaraṃ gurum /
ViSmṛ, 28, 38.1 tatrāsya mātā sāvitrī bhavati pitā tvācāryaḥ //
ViSmṛ, 28, 44.1 tatrācārye prete guruvat guruputre varteta //
ViSmṛ, 29, 1.1 yastūpanīya vratādeśaṃ kṛtvā vedam adhyāpayet tam ācāryaṃ vidyāt //
ViSmṛ, 30, 46.1 ācāryas tvasya yāṃ jātiṃ vidhivad vedapāragaḥ /
ViSmṛ, 31, 2.1 mātā pitā ācāryaśca //
ViSmṛ, 32, 1.1 rājartvikśrotriyādharmapratiṣedhyupādhyāyapitṛvyamātāmahamātulaśvaśurajyeṣṭhabhrātṛsaṃbandhinaś cācāryavat //
Yogasūtrabhāṣya
YSBhā zu YS, 1, 35.1, 1.3 yady api hi tattacchāstrānumānācāryopadeśair avagatam arthatattvaṃ sadbhūtam eva bhavati eteṣāṃ yathābhūtārthapratipādanasāmarthyāt tathāpi yāvad ekadeśo 'pi kaścin na svakaraṇasaṃvedyo bhavati tāvat sarvaṃ parokṣam ivāpavargādiṣu sūkṣmeṣv artheṣu na dṛḍhāṃ buddhim utpādayati /
YSBhā zu YS, 1, 35.1, 1.4 tasmācchāstrānumānācāryopadeśopodbalanārtham evāvaśyaṃ kaścid viśeṣaḥ pratyakṣīkartavyaḥ tatra sadupadiṣṭārthaikadeśapratyakṣatve sati sarvaṃ susūkṣmaviṣayam apy āpavargāt śraddhīyate /
YSBhā zu YS, 2, 24.1, 10.1 tatrācāryadeśīyo vakti //
YSBhā zu YS, 4, 10.1, 8.1 vṛttir evāsya vibhunaścittasya saṃkocavikāsinīty ācāryaḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 34.2 upanīya dadad vedam ācāryaḥ sa udāhṛtaḥ //
YāSmṛ, 1, 49.1 naiṣṭhiko brahmacārī tu vased ācāryasaṃnidhau /
YāSmṛ, 1, 110.1 pratisaṃvatsaraṃ tv arghyāḥ snātakācāryapārthivāḥ /
YāSmṛ, 1, 152.1 devartviksnātakācāryarājñāṃ chāyāṃ parastriyāḥ /
YāSmṛ, 1, 157.2 vṛddhabālāturācāryavaidyasaṃśritabāndhavaiḥ //
YāSmṛ, 1, 276.1 ācāryatvaṃ śrotriyaśca na śiṣyo 'dhyayanaṃ tathā /
YāSmṛ, 1, 333.2 ṛtvikpurohitācāryair āśīrbhir abhinanditaḥ //
YāSmṛ, 2, 137.2 krameṇācāryasacchiṣyadharmabhrātrekatīrthinaḥ //
YāSmṛ, 2, 237.1 pitṛputrasvasṛbhrātṛdaṃpatyācāryaśiṣyakāḥ /
YāSmṛ, 3, 4.1 evaṃ mātāmahācāryapretānām udakakriyā /
YāSmṛ, 3, 15.1 ācāryapitṛupādhyāyān nirhṛtyāpi vratī vratī /
YāSmṛ, 3, 156.1 ācāryopāsanaṃ vedaśāstrārtheṣu vivekitā /
YāSmṛ, 3, 232.2 mātuḥ sapatnīṃ bhaginīm ācāryatanayāṃ tathā //
YāSmṛ, 3, 233.1 ācāryapatnīṃ svasutāṃ gacchaṃs tu gurutalpagaḥ /
Ṭikanikayātrā
Ṭikanikayātrā, 7, 13.2 janmany athavā karmaṇi na tac chubhaṃ prāhur ācāryāḥ //
Ṭikanikayātrā, 9, 3.1 kāryavaśāt svayam agamaṃ bhūbhartuḥ kecid āhur ācāryāḥ /
Abhidhānacintāmaṇi
AbhCint, 1, 78.1 anuyogakṛdācārya upādhyāyastu pāṭhakaḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 24, 19.1 ayaṃ siddhagaṇādhīśaḥ sāṃkhyācāryaiḥ susaṃmataḥ /
BhāgPur, 3, 33, 35.1 āste yogaṃ samāsthāya sāṃkhyācāryair abhiṣṭutaḥ /
BhāgPur, 11, 3, 48.1 labdhvānugraha ācāryāt tena saṃdarśitāgamaḥ /
BhāgPur, 11, 10, 12.1 ācāryo 'raṇir ādyaḥ syād antevāsy uttarāraṇiḥ /
BhāgPur, 11, 17, 26.1 agnyarkācāryagovipraguruvṛddhasurāñ śuciḥ /
BhāgPur, 11, 17, 27.1 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
BhāgPur, 11, 17, 29.1 śuśrūṣamāṇa ācāryaṃ sadopāsīta nīcavat /
BhāgPur, 11, 18, 42.2 gṛhiṇo bhūtarakṣejyā dvijasyācāryasevanam //
BhāgPur, 11, 19, 34.2 tīrthāṭanaṃ parārthehā tuṣṭir ācāryasevanam //
Bhāratamañjarī
BhāMañj, 1, 223.1 raudra eva kṛpācāryaḥ śakunirdvāparo yugaḥ /
BhāMañj, 1, 671.1 tau yoddhumudyatau dṛṣṭvā cāpācāryo 'bravītkṛpaḥ /
BhāMañj, 1, 676.1 arājeti yadapyuktaṃ tatrācāryaḥ śṛṇotu me /
BhāMañj, 5, 198.2 gāṇḍīvadhvanir uccaṇḍatāṇḍavācāryatāṃ gataḥ //
BhāMañj, 6, 191.1 yudhiṣṭhiraṃ tathā śalya ācāryo drupadātmajam /
BhāMañj, 7, 36.2 lajjamāna ivācāryo duryodhanamabhāṣata //
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
BhāMañj, 7, 63.1 tataḥ satyajitaḥ kāyādācāryaḥ śauryaśālinaḥ /
BhāMañj, 7, 139.1 ācāryeṇeti gadite saṃśaptakagaṇāḥ punaḥ /
BhāMañj, 7, 195.1 ācāryametya rādheyo gāḍhaviddhaḥ samabhyadhāt /
BhāMañj, 7, 305.2 ācārya paśya pārthena bhūbhujāṃ kadanaṃ kṛtam //
BhāMañj, 7, 381.1 tato yuddhamabhūdghoram ācāryayuyudhānayoḥ /
BhāMañj, 7, 406.1 ācāryaṃ bhṛśamākīrṇaṃ śarairmūrchāmupāgatam /
BhāMañj, 7, 416.2 nininda krūravarmāṇamācāryaṃ vyathito janaḥ //
BhāMañj, 7, 427.1 praveṣṭukāmam ācāryastam abhyetyābravīttataḥ /
BhāMañj, 7, 555.1 ācāryeṇetyabhihite sarve duryodhanānugāḥ /
BhāMañj, 11, 56.1 kopādācāryaputreṇa vadhyamānāḥ prabhadrakāḥ /
BhāMañj, 13, 78.1 gatijñaḥ sarvadharmāṇāmācāryāṇāṃ ca tattvavit /
BhāMañj, 13, 841.1 janakasyābhavat pūrvam ācāryaśatasevinaḥ /
BhāMañj, 13, 842.1 sa rājānamuvācedamācāryaśatasaṃnidhau /
Garuḍapurāṇa
GarPur, 1, 15, 118.2 atharvavedaviccaiva hyatharvācārya eva ca //
GarPur, 1, 42, 1.3 ācāryaḥ sādhakaḥ kuryātputrakaḥ samayī hara //
GarPur, 1, 48, 2.1 ṛtvigbhiḥ saha cācāryaṃ varayenmadhyadeśagam /
GarPur, 1, 48, 8.2 śiraḥsthāne tu devasya ācāryo homamācaret //
GarPur, 1, 48, 37.1 ṛtvigbhiḥ sārdhamācāryaḥ snānapīṭhe gurustadā /
GarPur, 1, 48, 64.1 kuṇḍaṃ cāstreṇa saṃprokṣya ācāryastu viśeṣataḥ /
GarPur, 1, 48, 72.1 ācāryāḥ kecidicchanti jātakarmādyanantaram /
GarPur, 1, 48, 73.1 ācāryo 'tha nirīkṣyāpi nīrājyamabhimantritam /
GarPur, 1, 48, 79.2 niṣkṛṣya bahirācāryo dikpālānāṃ baliṃ haret //
GarPur, 1, 48, 85.2 gāyattryā vāthavācāryo vyāhṛtipraṇavena tu //
GarPur, 1, 48, 99.1 niṣkramya bahirācāryo dikpālānāṃ baliṃ haret /
GarPur, 1, 48, 99.2 ācāryaḥ puṣpahastastu kṣamasveti visarjayet //
GarPur, 1, 48, 100.1 yāgānte kapilāṃ dadyādācāryāya ca cāmaram /
GarPur, 1, 65, 28.2 trivaliḥ kṣmāpa ācārya ṛjubhirvālibhiḥ sukhī //
GarPur, 1, 65, 74.2 ācāryāḥ śuktiviśālaiḥ śirālaiḥ pāpakāriṇaḥ //
GarPur, 1, 94, 20.1 upanīya dadātyenāmācāryaḥ sa prakīrtitaḥ /
GarPur, 1, 94, 31.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau //
GarPur, 1, 96, 20.2 pratisaṃvatsaraṃ tvarcyāḥ snātakācāryapārthivāḥ //
GarPur, 1, 96, 55.1 vedadiṣṭaṃ tathācāryaṃ rājacchāyāṃ parastriyam /
GarPur, 1, 105, 10.2 mātuḥ sapatnīṃ bhaginīmācāryatanayāṃ tathā //
GarPur, 1, 105, 11.1 ācāryapatnīṃ svasutāṃ gacchaṃstu gurutalpagaḥ /
GarPur, 1, 106, 4.2 evaṃ mātāmahācāryapatnīnāṃ codakakriyāḥ //
Gītagovinda
GītGov, 1, 3.2 śṛṅgārottarasatprameyaracanaiḥ ācāryagovardhanaspardhī ko 'pi na viśrutaḥ śrutidharaḥ dhoyī kavikṣmāpatiḥ //
Kathāsaritsāgara
KSS, 1, 4, 18.2 varṣācāryanideśena kauśāmbyā jananīṃ mama //
KSS, 3, 3, 20.1 tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
KSS, 3, 5, 76.1 ācāryo 'yaṃ trikālajña iti vyājaguruṃ ca tam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 14.2, 7.1 tathāha tatrabhavān avadhūtācāryaḥ /
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 1.0 anyad aparam ardhamīśeṣṭamiti yatra yatra parameśvarasyānugrahecchā tatra tatra tadicchayaiva vinādhikaraṇenety ācāryalakṣaṇam adhikaraṇam anapekṣyaiva pradhānā cāsau vikṛtiśceti pradhānavikṛtiḥ śuddhavidyā asyā adhaḥ sarvatra māyīye cādhvani svamadhikāraṃ kṛtvā svasyādhvano'nugrahamārgasya saṃhṛtau samāptau apaiti apavṛjyate //
Narmamālā
KṣNarm, 1, 89.2 kulācāryaḥ sa bhagavāneko hi gururāvayoḥ //
KṣNarm, 2, 118.1 tasmai namo 'stu nagarācāryavaryāya bhogine /
KṣNarm, 3, 14.2 gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ //
KṣNarm, 3, 14.2 gobhakṣo bhairavācāryaḥ kulācāryo 'tha vāyakaḥ //
KṣNarm, 3, 15.2 mahāvratī bhagamukhaḥ śaivācāryastrighaṇṭikaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 30.1, 4.0 vātādīnāṃ pūrvoddhṛtānnapānauṣadhibhir kauśeyaṃ śukrabāhulyāt ācāryā ūṣmā prabhṛtīti garbhe sthitam //
NiSaṃ zu Su, Sū., 24, 7.5, 7.0 arciḥsaṃtānavad ācāryā prakāśaś nābhivyajyata devadrohādityādi //
NiSaṃ zu Su, Sū., 24, 12.3, 7.0 vakṣyate vakṣyati vyākhyāsyatyācāryaḥ caivaṃ vyākhyāsyatyācāryaḥ caivaṃ iti //
NiSaṃ zu Su, Sū., 14, 10.2, 11.0 vikārajātamityādi upasṛjyanta paricakṣata karmapuruṣaḥ kathamāgantukatvaṃ gayadāsācāryeṇa śukradarśanāt //
Nāṭyaśāstravivṛti
NŚVi zu NāṭŚ, 6, 72.2, 31.0 tā etā hyāryā ekapraghaṭṭakatayā pūrvācāryair lakṣaṇatvena paṭhitāḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 2.0 yadyapi smṛtyantareṣvivātrāpi varṇadharmānantaram āśramadharmā vaktumucitāḥ tathāpi vyāsenāpṛṣṭatvād ācāryeṇopekṣitāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 403.2 naiṣṭhiko brahmacārī tu vasedācāryasannidhau /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.1 ācārye tu khalu prete guruputre guṇānvite /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.2 brahmacāryācāryaṃ paricared ā śarīravimokṣaṇāt /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.3 ācārye ca śete 'gniṃ paricaret /
Rasahṛdayatantra
RHT, 2, 21.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre rasaśodhanātmako dvitīyo'vabodhaḥ //
RHT, 3, 29.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayākhye tantre nirmukhavāsanāmukhāntarbhūtasamukhapattrābhrakacaraṇātmakas tṛtīyo 'vabodhaḥ //
RHT, 12, 13.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre dvandvādhikārātmako dvādaśo'vabodhaḥ //
RHT, 16, 37.1 iti paramahaṃsaparivrājakācāryaśrīmadgovindabhagavatpādaviracite rasahṛdayatantre sāraṇātmakaḥ ṣoḍaśo'vabodhaḥ //
RHT, 19, 78.2 sa jayati śrīmadanaśca kirātanātho rasācāryaḥ //
Rasamañjarī
RMañj, 4, 34.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam //
Rasaratnasamuccaya
RRS, 6, 3.1 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
RRS, 11, 122.1 athāturo rasācāryaṃ sākṣāddevaṃ maheśvaram /
Rasaratnākara
RRĀ, R.kh., 10, 37.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
Rasendracintāmaṇi
RCint, 7, 46.2 ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakārakam //
RCint, 8, 149.2 ujjhitadarvikharaṃ paribhāṣante kecidācāryāḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 7.0 tathācāryādinā yathāyuktyā tapaḥ kāryam //
Rasārṇava
RArṇ, 2, 106.1 ācāryamapi sampūjya dhūpasrakcandanādibhiḥ /
Rājanighaṇṭu
RājNigh, Pānīyādivarga, 55.2 so 'yaṃ sadyaḥ patagapatinā spardhate netraśaktyā svargācāryaṃ prahasati dhiyā dveṣṭi dasrau ca tanvā //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 6.1 govindabhagavatpādācāryair api /
SDS, Rāseśvaradarśana, 12.3 govindabhagavatpādācāryo govindanāyakaḥ /
SDS, Rāseśvaradarśana, 19.1 taduktamācāryaiḥ /
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
SDS, Rāseśvaradarśana, 22.0 tatprapañcastu govindabhagavatpādācāryasarvajñarāmeśvarabhaṭṭārakaprabhṛtibhiḥ prācīnairācāryairnirūpita iti granthabhūyastvabhayād udāsyate //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 15.2, 17.0 tathā ca tatra rūkṣo laghuḥ ityācāryo'paṭhad vāyvādilakṣaṇe //
SarvSund zu AHS, Sū., 9, 17.1, 1.0 anya ācāryā uṣṇaṃ śītamiti dviprakāraṃ vīryam ācakṣate //
SarvSund zu AHS, Sū., 9, 29, 12.1 bāhulyena ca rasādisamānapratyayārabdhānyeva dravyāṇīti cetasi kṛtvācāryo 'vocat /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 2.2, 35.1 yathoktaṃ śrīmadutpaladevācāryaiḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 16.0 tathā dīkṣādipravṛttānām ācāryādīnāṃ karaṇarūpāḥ sarve mantrās tatspandatattvarūpaṃ balam ākramya anuprāṇakatvena avaṣṭabhya ācāryādīnām eva sambandhinārādhakacittena saha mokṣabhogasādhanādyadhikārāya pravartante tatraiva śāntavācakaśabdātmakaśarīrarūpā ata eva ca nirañjanāḥ śuddhāḥ samyak pralīyante viśrāmyanti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 5.0 iyameva mahāsamāpattiḥ sādhakācāryādīnām abhīṣṭaprāptihetuḥ iti ślokadvayenāha //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 1.1 iha śivo bhūtvā śivaṃ yajet iti yad udghoṣyate tatra dhyāyinaś cetasi saṃvedane tasyeti na sāvasthā na yā śivaḥ iti pratipāditaśivasvabhāvasya dhyeyasya anyasya vā kasyacit tattatsiddhihetor mantradevatāviśeṣasya ayam evodayaḥ prakaṭībhāvaḥ yā sādhakasya dhyāturācāryādeḥ /
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 16.0 tathā dīkṣāvasare yojanikādyarthamayameva śiṣyātmano'nugrahaḥ imāmeva samāpattiṃ vidvānācāryaḥ śiṣyātmānaṃ śive yojayannācāryo bhavatītyarthaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 4.0 evaṃ copakramopasaṃhārayor mahārthasaṃpuṭīkāraṃ darśayan tatsāratayā samastaśāṃkaropaniṣanmūrdhanyatām asyāviṣkaroti śāstrasya śrīmān vasuguptācāryaḥ iti śivam //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 1.0 tāmasāmānyāṃ bhagavatīṃ guruṃ śaivī mukham ihocyate iti sthityā śivadhāmaprāptihetutvād ācāryarūpām //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 1.2, 2.0 atha ca guruṃ paśyantyādikroḍīkārāt mahatīṃ bhāratīṃ parāṃ vācam tathā guror ācāryasya sambandhinīm upadeṣṭrīṃ giraṃ citrāṃ lokottaracamatkārarūpāṃ vande sarvotkṛṣṭatvena samāviśāmi //
Sphuṭārthāvyākhyā
Sphuṭārthāvyākhyā zu AbhidhKo, 1, 43.2, 6.0 ācārya āha sati ca prāptaviṣayatva iti //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
TantraS, Caturdaśam āhnikam, 4.0 samayyantaṃ vidhiṃ kṛtvā tṛtīye 'hni triśūlābje maṇḍale sāmudāyikaṃ yāgaṃ pūjayet tatra bāhyaparivāraṃ dvāradevatācakraṃ ca bahiḥ pūjayet tato maṇḍalapūrvabhāge aiśakoṇāt ārabhya āgneyāntaṃ paṅktikrameṇa gaṇapatiṃ guruṃ paramaguruṃ parameṣṭhinaṃ pūrvācāryān yoginīcakraṃ vāgīśvarīṃ kṣetrapālaṃ ca pūjayet //
Tantrāloka
TĀ, 1, 316.1 parīkṣācāryakaraṇaṃ tadvrataṃ haraṇaṃ mateḥ /
TĀ, 2, 37.2 na samayyādikācāryaparyantaḥ ko 'pi viśramaḥ //
TĀ, 4, 43.2 sa eva sarvācāryāṇāṃ madhye mukhyaḥ prakīrtitaḥ //
TĀ, 4, 63.1 uktaṃ mukhyatayācāryo bhavedyadi na sasphuraḥ /
TĀ, 4, 64.1 vidhiṃ proktaṃ sadā kurvanmāsenācārya ucyate /
TĀ, 8, 436.1 anye 'pi bahuvikalpāḥ svadhiyācāryaiḥ samabhyūhyāḥ /
TĀ, 21, 32.2 bhaktirūhācca vijñānādācāryādvāpyasevitāt //
TĀ, 26, 7.1 ācāryapratyayādeva yo 'pi syādbhuktimuktibhāk /
TĀ, 26, 9.2 pratyayādyo 'pi cācāryapratyayādeva kevalāt //
TĀ, 26, 14.1 ācāryasya ca dīkṣeyaṃ bahubhedā vivecitā /
Ānandakanda
ĀK, 1, 2, 2.3 ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ //
ĀK, 1, 2, 58.2 saṃkalpaṃ vidhivatkuryāt rasācāryo maheśvaraḥ //
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 2, 174.2 kulācāryā rasācāryāḥ pūrvācāryāḥ śivārcakāḥ //
ĀK, 1, 3, 2.2 nirvāṇākhyā tṛtīyā ca caturthyācāryasaṃjñakā //
ĀK, 1, 3, 51.2 ācāryaṃ bhrātaraṃ mitraṃ tarpya cānyānkulodbhavān //
ĀK, 1, 3, 82.1 proktā nirvāṇadīkṣeyam athācāryābhiṣecanam /
ĀK, 1, 3, 83.1 ācāryadīkṣāṃ kurvīta yathāvadgurusattamaḥ /
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 3, 97.1 iti cācāryadīkṣeyaṃ siddhadīkṣādya kathyate /
ĀK, 1, 3, 122.2 evamācāryavacanamaṅgīkṛtya ca dīkṣitaḥ //
ĀK, 1, 3, 124.1 ityuktvācāryavaryo'pi siddhamāliṅgya ca kṣaṇam /
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
ĀK, 1, 25, 3.2 rasācāryāya siddhāya dadyādiṣṭārthasiddhaye //
Āryāsaptaśatī
Āsapt, 2, 525.1 vividhāṅgabhaṅgiṣu gurur nūtanaśiṣyāṃ manobhavācāryaḥ /
Āsapt, 2, 678.2 kṛtāryāsaptaśatīm etāṃ govardhanācāryaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 26, 24.2, 1.0 evamasaṃkhyeyatve'pi triṣaṣṭividhaiva kalpanā cikitsāvyavahārārtham ihācāryaiḥ kalpitetyāha saṃyogā ityādi //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 26.2, 10.0 kiṃvā kvacid eko rasaḥ ityādinā svamatam uktam atraivārthe dravyāṇi dvirasādīni ityādinācāryāntarasammatiṃ darśayati ata evānyācāryāntarābhiprāyeṇa kalpayantītyuktaṃ tena na paunaruktyam //
ĀVDīp zu Ca, Sū., 26, 35.2, 23.0 taccācāryas traividhyenāha pṛthaktvamityādi //
ĀVDīp zu Ca, Sū., 26, 65.2, 7.0 etacca matadvayam apyācāryasya paribhāṣāsiddhamanumatameva yenottaratra rasavīryavipākānāṃ sāmānyaṃ yatra lakṣyate ityādau pāribhāṣikam eva vīryaṃ nirdekṣyati //
ĀVDīp zu Ca, Vim., 1, 11, 10.0 yatra vārtāke kaṭutiktatvena vātakaratvaṃ prāptamapi ca vikṛtiviṣamasamavāyāttanna bhavati tatrācāryeṇa vārtākaṃ vātaghnam ityuktam eva //
ĀVDīp zu Ca, Śār., 1, 15.2, 19.0 praśnārthāścāmī uttaragranthe ācāryeṇa prapañcanīyā iti neha vyākaraṇīyāḥ //
ĀVDīp zu Ca, Śār., 1, 16.2, 4.0 smṛta iti bhāṣayā pūrvācāryāṇām apyayaṃ puruṣaśabdavācyo'bhipreto nāsmatkalpita iti darśayati //
ĀVDīp zu Ca, Śār., 1, 98.2, 10.0 kiṃcācāryeṇonmādanidāne svayamevoktaṃ prajñāparādhāt sambhūte vyādhau karmaja ātmanaḥ ityādi tathā janapadoddhvaṃsanīye ca vimāne punaruktaṃ vāyvādīnāṃ yadvai guṇyamutpadyate tasya mūlam adharmaḥ tanmūlaṃ vāsatkarma pūrvakṛtaṃ tayoryoniḥ prajñāparādha eva iti //
ĀVDīp zu Ca, Si., 12, 41.1, 14.0 etena tantreṣu yatsārabhūtaṃ taccarakācāryaiḥ saṃgṛhītaṃ mayā tu urvaritaṃ pariśiṣṭaṃ kṛtvā pūritam iti darśayati //
Dhanurveda
DhanV, 1, 6.1 ācāryyeṇa dhanurdeyaṃ brāhmaṇena parīkṣite /
DhanV, 1, 9.1 ācāryyaḥ saptayuddhaiḥ syāccaturbhirbhārgavastathā /
DhanV, 1, 18.2 ācāryyeṇa ca śiṣyasya pāpaghno vighnanāśanaḥ //
DhanV, 1, 88.2 calavedhīti sa prokta ācāryeṇa śivena vai //
DhanV, 1, 123.1 kriyāmicchanti cācāryā dūram icchanti bhārgavāḥ /
Haribhaktivilāsa
HBhVil, 1, 48.2 siddhitrayam āyukta ācāryatve'bhiṣecitaḥ //
HBhVil, 1, 59.2 bahupratigrahāsakta ācāryaḥ śrīkṣayāvahaḥ //
HBhVil, 1, 101.1 ācāryasya priyaṃ kuryāt prāṇair api dhanair api /
HBhVil, 2, 15.3 phālgune sarvavaśyatvam ācāryaiḥ parikīrtitam //
HBhVil, 2, 82.2 sakalīkṛtya cācāryaḥ pūjayed āsanādibhiḥ //
HBhVil, 2, 140.1 vaiṣṇavānāṃ parā bhaktir ācāryāṇāṃ viśeṣataḥ /
HBhVil, 2, 193.2 ācāryadarśitaṃ devaṃ mantramūrtim ayonijam //
HBhVil, 4, 347.2 ācāryaṃ māṃ vijānīyān nāvamanyeta karhicit /
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 32.1 aśrusampātaparyantam ācāryais trāṭakaṃ smṛtam /
HYP, Dvitīya upadeśaḥ, 38.1 ācāryāṇāṃ tu keṣāṃcid anyat karma na saṃmatam /
HYP, Caturthopadeśaḥ, 63.2 samādhimārgāḥ kathitāḥ pūrvācāryair mahātmabhiḥ //
Janmamaraṇavicāra
JanMVic, 1, 186.1 śrīmadyogeśvarācāryaprasādāsāditasthitiḥ /
JanMVic, 1, 188.1 kṛtis tatrabhavan mahāmāheśvarācāryavaryaśrīmadbhaṭṭavāmadevasya /
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 5.0 iha śāstrārambhe ācāryaśrīmadgovindapādāḥ śiṣṭasamayaparipālanārthe śāstrasya deśayato gurupādasya bhagavato vastunirdeśarūpaṃ maṅgalam ācaranti jayatītyādi //
MuA zu RHT, 1, 13.2, 14.0 svarūpalakṣaṇenauṣadhīdhātumahārasoparasādayaḥ pṛthaktvena sthitā api guṇairantarbhūtā eva jñātavyāḥ yataḥ sarveṣāṃ guṇāntarbhūtaḥ sūtas tato 'nantaguṇa ācāryair upavarṇitaḥ //
MuA zu RHT, 4, 26.2, 2.0 ahaṃ śrīmadgovindabhagavatpūjyapādācāryaḥ ekamadvitīyaṃ gaganagrāsarahasyaṃ abhrakakavalane grāsakautukaṃ vakṣyāmi kathayāmi //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 5, 35.2, 2.0 yathā yena prakāreṇa sūtavaraṃ pāradaḥ lakṣayate jñāyate karmakṛteti śeṣaḥ punaryathā bījaṃ upekṣatāṃ na yāti samyak milati tadvattenaiva prakāreṇa gurupādanirdiṣṭaṃ karma ācāryavaryadarśitaṃ pūjyaṃ saṃskārarūpaṃ vidhinā ācāryoktavidhānena kuryāt //
MuA zu RHT, 9, 7.2, 2.0 etāni vakṣyamāṇāni lavaṇasaṃjñānyāhuḥ ācāryāḥ iti śeṣaḥ //
MuA zu RHT, 19, 79.2, 5.0 punaḥ kiṃviśiṣṭo madanaḥ rasācāryaḥ rasavidyājanaka ityarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 5.2 sā hi sarvāṅgagā nāḍī pūrvācāryaiḥ subhāṣitā //
Rasakāmadhenu
RKDh, 1, 1, 150.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Rasataraṅgiṇī
RTar, 2, 35.2 pūrvācāryaiḥ kīrtito'yaṃ dhātūnāṃ drāvako gaṇaḥ //
RTar, 2, 72.2 pūrvācāryaiḥ samākhyāto bhāgo dhanvantarestu saḥ //
RTar, 4, 20.2 samākhyātaṃ rasācāryai rasasiddhapradāyakam //
Saddharmapuṇḍarīkasūtra
SDhPS, 14, 9.1 imāmeva sahāṃ lokadhātuṃ niśritya te khalvimam evaṃrūpaṃ bhagavataḥ śabdaṃ śrutvā pṛthivyā adhaḥ samutthitā yeṣāmekaiko bodhisattvaḥ ṣaṣṭigaṅgānadīvālukopamabodhisattvaparivāro gaṇī mahāgaṇī gaṇācāryaḥ //
SDhPS, 14, 10.1 tādṛśānāṃ bodhisattvānāṃ mahāsattvānāṃ gaṇīnāṃ mahāgaṇīnāṃ gaṇācāryāṇāṃ ṣaṣṭigaṅgānadīvālukopamāni bodhisattvakoṭīnayutaśatasahasrāṇi ye itaḥ sahāyā lokadhātor dharaṇīvivarebhyaḥ samunmajjante sma //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 150.2 tasmai sarvaṃ tu viprāya ācāryāya pradīyate //
SkPur (Rkh), Revākhaṇḍa, 103, 195.2 praṇamya bhāskaraṃ paścādācāryaṃ rudrarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 159, 63.2 mātaraṃ ye na manyante hyācāryaṃ gurumeva ca //
SkPur (Rkh), Revākhaṇḍa, 228, 14.2 svasurmātṛṣvasuḥ paitryā ācāryādhyāpakasya ca //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 9.1 pūrvācāryāṃs tathā sarvāndṛṣṭvādṛṣṭārthavedinaḥ /
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 199.1 śrīmadbhāgavatācāryaḥ sarvavedāntasāgaraḥ /
SātT, 7, 38.2 satāṃ nāmnā śive viṣṇau bhidācāryāvamānatā //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 1.0 ṣaḍ arghyā bhavanty ācārya ṛtvik śvaśuro rājā snātakaḥ priya iti //