Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Pāraskaragṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Kūrmapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Bhāratamañjarī
Kathāsaritsāgara
Parāśarasmṛtiṭīkā

Baudhāyanadharmasūtra
BaudhDhS, 1, 4, 7.4 atha yad ācāryavacaḥ karoti ya evāsyācārye pādas tameva tena parikrīṇāti taṃ saṃskṛtyātman dhatte sa enam āviśati /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 3, 32.1 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
Gobhilagṛhyasūtra
GobhGS, 3, 3, 26.0 trirātram ācārye //
Gopathabrāhmaṇa
GB, 1, 2, 2, 12.0 sa yad aharahar ācāryāya karma karoti tena tad yaśo 'varunddhe yad asyācārye bhavati //
GB, 1, 2, 3, 3.0 sa yad aharahar ācāryāya karma karoti tena taṃ pādam avarunddhe yo 'syācārye bhavati //
Kauśikasūtra
KauśS, 14, 5, 27.2 ācārye daśarātraṃ syāt sarveṣu ca svayoniṣu //
Pāraskaragṛhyasūtra
PārGS, 3, 10, 39.0 ācārye caivam //
Vasiṣṭhadharmasūtra
VasDhS, 7, 5.0 ācārye ca prete 'gniṃ paricaret //
VasDhS, 13, 39.1 ācārye prete trirātram //
Āpastambadharmasūtra
ĀpDhS, 1, 7, 20.0 viṣamagate tv ācārya ugrataḥ śūdrato vāharet //
ĀpDhS, 1, 10, 4.0 mātari pitary ācārya iti dvādaśāhāḥ //
ĀpDhS, 1, 10, 10.0 ācārye trīn ahorātrān ity eke //
ĀpDhS, 1, 26, 11.0 saṃvatsaram ācāryahite vartamāno vācaṃ yacchet svādhyāya evotsṛjamāno vācam ācārya ācāryadāre bhikṣācarye ca //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 7, 9.0 ācārye coparate daśāham //
Arthaśāstra
ArthaŚ, 1, 3, 10.1 brahmacāriṇaḥ svādhyāyo 'gnikāryābhiṣekau bhaikṣavratitvam ācārye prāṇāntikī vṛttistadabhāve guruputre sabrahmacāriṇi vā //
Carakasaṃhitā
Ca, Vim., 8, 14.3 evaṃ bruvati cācārye śiṣyaḥ tatheti brūyāt /
Mahābhārata
MBh, 7, 7, 33.2 sainyānāṃ ca tato rājann ācārye nihate yudhi //
MBh, 7, 163, 40.1 jñānam ekastham ācārye jñānaṃ yogaśca pāṇḍave /
MBh, 7, 163, 40.2 śauryam ekastham ācārye balaṃ śauryaṃ ca pāṇḍave //
MBh, 7, 167, 10.1 ācārye nihate droṇe dhṛṣṭadyumnena saṃyuge /
MBh, 12, 61, 18.2 ekasmin eva ācārye śuśrūṣur malapaṅkavān //
MBh, 12, 226, 2.2 kriyā syād ā samāvṛtter ācārye vedapārage //
Manusmṛti
ManuS, 2, 247.1 ācārye tu khalu prete guruputre guṇānvite /
ManuS, 5, 80.1 trirātram āhur āśaucam ācārye saṃsthite sati /
Kūrmapurāṇa
KūPur, 2, 14, 76.2 ācārye saṃsthite vāpi trirātraṃ kṣapaṇaṃ smṛtam //
KūPur, 2, 23, 34.2 trirātraṃ syāt tathācārye svabhāryāsvanyagāsu ca //
Matsyapurāṇa
MPur, 47, 87.1 nyaste śastre'bhaye datta ācārye vratamāsthite /
MPur, 59, 16.2 ācārye dviguṇaṃ dadyātpraṇipatya visarjayet //
MPur, 95, 30.2 guṇajñe śrotriye dadyādācārye tattvavedini //
Nāradasmṛti
NāSmṛ, 2, 1, 29.2 asvatantraḥ smṛtaḥ śiṣya ācārye tu svatantratā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 1, 40.5 ato rudrapracoditaḥ kuśikabhagavān abhyāgatyācārye paripūrṇaparitṛptyādyutkarṣalakṣaṇāni viparītāni cātmani dṛṣṭvā pādāv upasaṃgṛhya nyāyena jātiṃ gotraṃ śrutam anṛṇatvaṃ ca nivedayitvā kṛtakṣaṇam ācāryaṃ kāle vaidyavad avasthitam āturavad avasthitaḥ śiṣyaḥ pṛṣṭavān bhagavan kim eteṣām ādhyātmikādhibhautikādhidaivikānāṃ sarvaduḥkhānām aikāntiko 'tyantiko vyapoho 'sty uta neti /
Viṣṇupurāṇa
ViPur, 4, 4, 46.1 pariniṣṭhitayajñe ācārye vasiṣṭhe niṣkrānte tad rakṣo vasiṣṭharūpam āsthāya yajñāvasāne mama naramāṃsabhojanaṃ deyam iti tat saṃskriyatāṃ kṣaṇād āgamiṣyāmīty uktvā niṣkrāntaḥ //
Viṣṇusmṛti
ViSmṛ, 22, 42.1 ācārye mātāmahe ca vyatīte trirātreṇa //
ViSmṛ, 28, 44.1 tatrācārye prete guruvat guruputre varteta //
Abhidhānacintāmaṇi
AbhCint, 1, 78.1 anuyogakṛdācārya upādhyāyastu pāṭhakaḥ /
Bhāratamañjarī
BhāMañj, 7, 38.1 iti bruvāṇe vailakṣyādācārye rājasaṃnidhau /
Kathāsaritsāgara
KSS, 3, 3, 20.1 tataśca rambhāṃ nṛtyantīmācārye tumburau sthite /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 406.1 ācārye tu khalu prete guruputre guṇānvite /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 413.3 ācārye ca śete 'gniṃ paricaret /