Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Jaiminigṛhyasūtra
Vasiṣṭhadharmasūtra
Vārāhagṛhyasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Arthaśāstra
Aṣṭādhyāyī
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nyāyabhāṣya
Nāradasmṛti
Pañcārthabhāṣya
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śukasaptati
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 3, 38.1 atītavyavahārān grāsācchādanair bibhṛyuḥ //
BaudhDhS, 2, 11, 19.1 kaupīnācchādanaḥ //
Gautamadharmasūtra
GautDhS, 1, 3, 17.1 kaupīnācchādanārthe vāso bibhṛyāt //
Jaiminigṛhyasūtra
JaimGS, 1, 17, 6.0 tasya kṛṣṇe bhojanācchādane bhavata ityeke śuklaṃ caiva paridadhyāt //
Vasiṣṭhadharmasūtra
VasDhS, 17, 62.1 grāsācchādanasnānānulepaneṣu prāggāminī syāt //
VasDhS, 19, 33.1 rājapatnyo grāsācchādanaṃ labheran //
Vārāhagṛhyasūtra
VārGS, 12, 2.0 prāṇāpānau me tarpayāmi samānavyānau me tarpayāmy udānarūpe me tarpayāmi cakṣuḥśrotre me tarpayāmi sucakṣā aham akṣibhyāṃ bhūyāsaṃ suvarcā mukhena suśrut karṇābhyām iti gandhācchādane //
Āpastambadharmasūtra
ĀpDhS, 2, 19, 16.0 sottarācchādanaś caiva yajñopavītī bhuñjīta //
ĀpDhS, 2, 21, 11.0 tasya muktam ācchādanaṃ vihitam //
ĀpDhS, 2, 22, 1.0 tasyāraṇyam ācchādanaṃ vihitam //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
Āśvalāyanagṛhyasūtra
ĀśvGS, 4, 7, 17.1 etasmin kāle gandhamālyadhūpadīpācchādanānāṃ pradānam //
Arthaśāstra
ArthaŚ, 1, 11, 6.1 karmaphalācca sarvapravrajitānāṃ grāsācchādanāvasathān pratividadhyāt //
ArthaŚ, 2, 25, 13.1 kretṝṇāṃ mattasuptānām alaṅkārācchādanahiraṇyāni ca vidyuḥ //
Aṣṭādhyāyī
Aṣṭādhyāyī, 3, 3, 54.0 vṛṇoter ācchādane //
Aṣṭādhyāyī, 4, 1, 42.0 jānapadakuṇḍagoṇasthalabhājanāgakālanīlakuśakāmukakabarād vṛttyamatrāvapanākṛtrimāśrāṇāsthaulyavarṇānācchādanāyovikāramaithunecchākeśaveśeṣu //
Aṣṭādhyāyī, 4, 3, 143.0 mayaḍ vaitayor bhāṣāyām abhakṣyācchādanayoḥ //
Aṣṭādhyāyī, 5, 4, 6.0 bṛhatyā ācchādane //
Aṣṭādhyāyī, 6, 2, 170.0 jātikālasukhādibhyo 'nācchādanāt kto 'kṛtamitapratipannāḥ //
Carakasaṃhitā
Ca, Śār., 8, 33.0 prāk caivāsyā navamānmāsāt sūtikāgāraṃ kārayedapahṛtāsthiśarkarākapāle deśe praśastarūparasagandhāyāṃ bhūmau prāgdvāram udagdvāraṃ vā bailvānāṃ kāṣṭhānāṃ taindukaiṅgudakānāṃ bhāllātakānāṃ vāraṇānāṃ khādirāṇāṃ vā yāni cānyānyapi brāhmaṇāḥ śaṃseyur atharvavedavidasteṣāṃ vasanālepanācchādanāpidhānasaṃpadupetaṃ vāstuvidyāhṛdayayogāgnisalilodūkhalavarcaḥsthānasnānabhūmimahānasam ṛtusukhaṃ ca //
Lalitavistara
LalVis, 6, 19.2 ācchādanāni codgṛhya prakrāntā brāhmaṇāstataḥ //
LalVis, 6, 20.1 iti hi bhikṣavo rājā śuddhodano brāhmaṇebhyo lakṣaṇanaimittikavaipañcakebhyaḥ svapnādhyāyīpāṭhakebhyaḥ pratiśrutya hṛṣṭastuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātastān brāhmaṇān prabhūtena khādanīyabhojanīyāsvādanīyena saṃtarpya saṃpravāryācchādanāni ca dattvā visarjayati sma /
Mahābhārata
MBh, 1, 53, 13.2 dattvā dravyaṃ yathānyāyaṃ bhojanācchādanānvitam /
MBh, 1, 86, 12.2 kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram //
MBh, 2, 46, 15.1 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param /
MBh, 3, 222, 38.2 svayaṃ paricarāmyekā snānācchādanabhojanaiḥ //
MBh, 3, 222, 43.2 yathārhaṃ pūjayāmi sma pānācchādanabhojanaiḥ //
MBh, 3, 222, 46.1 tāsāṃ nāma ca rūpaṃ ca bhojanācchādanāni ca /
MBh, 3, 224, 14.1 bhojanācchādane caiṣāṃ nityaṃ me śvaśuraḥ sthitaḥ /
MBh, 3, 279, 20.1 śvaśrūṃ śarīrasatkāraiḥ sarvair ācchādanādibhiḥ /
MBh, 5, 39, 33.2 parīkṣeta kulaṃ rājan bhojanācchādanena ca //
MBh, 6, 60, 39.2 bhīmasyācchādanaṃ saṃkhye svabāhubalam āśritāḥ //
MBh, 7, 74, 57.1 śaravaṃśaṃ śarasthūṇaṃ śarācchādanam adbhutam /
MBh, 9, 48, 6.2 brāhmaṇān pūjayitvā ca pānācchādanabhojanaiḥ /
MBh, 12, 42, 11.1 dīnāndhakṛpaṇānāṃ ca gṛhācchādanabhojanaiḥ /
MBh, 12, 89, 25.1 dhaninaḥ pūjayennityaṃ yānācchādanabhojanaiḥ /
MBh, 12, 106, 11.1 alabhyā ye śubhā bhāvāḥ striyaścācchādanāni ca /
MBh, 12, 139, 28.1 vibhinnakalaśākīrṇaṃ śvacarmācchādanāyutam /
MBh, 12, 159, 58.1 grāsācchādanam atyarthaṃ dadyād iti nidarśanam /
MBh, 12, 277, 17.1 bhojanācchādane caiva mātrā pitrā ca saṃgraham /
MBh, 12, 308, 137.1 evam evopabhogeṣu bhojanācchādaneṣu ca /
MBh, 13, 57, 37.2 pratiśrayācchādanasaṃpradātā prāpnoti tān eva na saṃśayo 'tra //
MBh, 14, 46, 21.1 grāsād ācchādanāccānyanna gṛhṇīyāt kathaṃcana /
MBh, 14, 61, 5.1 suvarṇaṃ caiva gāścaiva śayanācchādanaṃ tathā /
MBh, 15, 20, 3.1 kārayitvānnapānāni yānānyācchādanāni ca /
MBh, 15, 47, 20.1 yānam ācchādanaṃ bhogān dāsīś ca paricārikāḥ /
Manusmṛti
ManuS, 3, 59.1 tasmād etāḥ sadā pūjyā bhūṣaṇācchādanāśanaiḥ /
ManuS, 9, 198.2 grāsācchādanam atyantaṃ patito hy adadad bhavet //
Rāmāyaṇa
Rām, Utt, 34, 39.1 dārāḥ putrāḥ puraṃ rāṣṭraṃ bhogācchādanabhojanam /
Amarakośa
AKośa, 1, 101.1 apidhānatirodhānapidhānācchādanāni ca /
AKośa, 2, 380.2 vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam //
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 130.2 saputrānugṛhītā asmi bhaktācchādanarakṣaṇaiḥ //
BKŚS, 21, 58.2 dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā //
Kāmasūtra
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 643.1 pratiśrutasyādānena dattasyācchādanena ca /
KātySmṛ, 1, 859.2 savarṇā asavarṇās tu grāsācchādanabhājanāḥ //
KātySmṛ, 1, 866.2 grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam //
KātySmṛ, 1, 912.1 grāsācchādanavāsānām ācchedo yatra yoṣitaḥ /
KātySmṛ, 1, 925.1 svaryāte svāmini strī tu grāsācchādanabhāginī /
Kūrmapurāṇa
KūPur, 1, 13, 32.1 bhasmasaṃdigdhasarvāṅgaṃ kaupīnācchādanānvitam /
KūPur, 2, 28, 14.1 ekavāsāthavā vidvān kaupīnācchādanastathā /
Liṅgapurāṇa
LiPur, 2, 28, 82.2 dadyād etat prayoktṛbhya ācchādanapaṭaṃ budhaḥ //
LiPur, 2, 37, 6.1 ācchādanottarāsaṃgaṃ viprebhyo dāpayetkramāt /
Matsyapurāṇa
MPur, 40, 12.2 kaupīnācchādanaṃ yāvattāvadicchecca cīvaram //
Nyāyabhāṣya
NyāBh zu NyāSū, 3, 2, 41, 23.1 arthitvād yenārthī bhojanenācchādanena vā //
Nāradasmṛti
NāSmṛ, 2, 13, 35.2 sa bhrātṛbhir bṛṃhaṇīyo grāsācchādanavāhanaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 10, 2.0 vāsa ity ācchādane bhavati //
Suśrutasaṃhitā
Su, Sū., 14, 36.1 athātipravṛtte rodhramadhukapriyaṅgupattaṅgagairikasarjarasarasāñjanaśālmalīpuṣpaśaṅkhaśuktimāṣayavagodhūmacūrṇaiḥ śanaiḥ śanair vraṇamukham avacūrṇyāṅgulyagreṇāvapīḍayet sālasarjārjunārimedameṣaśṛṅgadhavadhanvanatvagbhir vā cūrṇitābhiḥ kṣaumeṇa vā dhmāpitena samudraphenalākṣācūrṇair vā yathoktair vraṇabandhanadravyair gāḍhaṃ badhnīyāt śītācchādanabhojanāgāraiḥ śītaiḥ pariṣekapradehaiścopācaret kṣārenāgninā vā dahedyathoktaṃ vyadhanād anantaraṃ vā tāmevātipravṛttāṃ sirāṃ vidhyet kākolyādikvāthaṃ vā śarkarāmadhumadhuraṃ pāyayet eṇahariṇorabhraśaśamahiṣavarāhāṇāṃ vā rudhiraṃ kṣīrayūṣarasaiḥ susnigdhaiścāśnīyāt upadravāṃś ca yathāsvam upacaret //
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 51.2, 1.18 yathā kaścid bhagavatāṃ pratyāśrayauṣadhitridaṇḍakuṇḍikādīnāṃ grāsācchādanādīnāṃ ca dānenopakṛtya tebhyo jñānam avāpya mokṣaṃ yāti /
Viṣṇupurāṇa
ViPur, 5, 30, 20.1 kaupīnācchādanaprāyā vāñchā kalpadrumādapi /
Viṣṇusmṛti
ViSmṛ, 96, 13.1 kaupīnācchādanamātram eva vasanam ādadyāt //
Yājñavalkyasmṛti
YāSmṛ, 1, 82.2 bandhubhiś ca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ //
YāSmṛ, 1, 232.1 tathācchādanadānaṃ ca karaśaucārtham ambu ca /
Bhāgavatapurāṇa
BhāgPur, 11, 18, 15.1 bibhṛyāc cen munir vāsaḥ kaupīnācchādanaṃ param /
Garuḍapurāṇa
GarPur, 1, 95, 28.1 bandhubhiśca striyaḥ pūjyā bhūṣaṇācchādanāśanaiḥ /
Kathāsaritsāgara
KSS, 4, 3, 18.2 na prayacchatyanāthāyā bhojanācchādanādikam //
KSS, 6, 1, 93.1 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt /
Rasaratnasamuccaya
RRS, 8, 54.2 sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //
Rasaratnākara
RRĀ, V.kh., 19, 18.2 tathānyaṃ sūryakāntaṃ ca kuryādācchādane hitam //
Rasendracūḍāmaṇi
RCūM, 4, 76.2 sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 55.2, 2.0 tataḥ pūrvakṛtāṃ tāṃ pīṭhīṃ tatra kaṭāhabundhe kṣiptvopari ācchādanārthaṃ sabalacikkaṇavastrasampuṭaṃ tāḍayitvā tasya vastrasya prāntān kuṇḍalīṃ paritaś cikkaṇamṛdā tathā limpedyathā jaṭitā iva te bhaveyuḥ //
RAdhyṬ zu RAdhy, 89.2, 3.0 tatastasya chidrasyācchādanāyopari tādṛśa eva raktasaindhavakhoṭako deyaḥ //
Tantrasāra
TantraS, 6, 18.0 tatra prātipade tasmin bhāge sa āmāvasyo bhāgo yadā kāsaprayatnāvadhānādikṛtāt tithicchedāt viśati tadā tatra grahaṇam tatra ca vedyarūpasomasahabhūto māyāpramātṛrāhuḥ svabhāvatayā vilāpanāśaktaḥ kevalam ācchādanamātrasamarthaḥ sūryagataṃ cāndram amṛtaṃ pibati iti //
TantraS, 11, 5.0 svatantraparameśādvayavāde tu upapadyate etat yathāhi parameśvaraḥ svarūpācchādanakrīḍayā paśuḥ pudgalo 'ṇuḥ sampannaḥ na ca tasya deśakālasvarūpabhedavirodhaḥ tadvat svarūpasthaganavinivṛttyā svarūpapratyāpattiṃ jhaṭiti vā krameṇa vā samāśrayan śaktipātapātram aṇuḥ ucyate svātantryamātrasāraś ca asau paramaśivaḥ śakteḥ pātayitā iti nirapekṣa eva śaktipāto yaḥ svarūpaprathāphalaḥ yas tu bhogotsukasya sa karmāpekṣaḥ lokottararūpabhogotsukasya tu sa eva śaktipātaḥ parameśvarecchāpreritamāyāgarbhādhikārīyarudraviṣṇubrahmādidvāreṇa mantrādirūpatvaṃ māyāpuṃvivekaṃ puṃskalāvivekaṃ puṃprakṛtivivekaṃ puṃbuddhivivekam anyac ca phalaṃ prasnuvānaḥ tadadharatattvabhogaṃ pratibadhnāti bhogamokṣobhayotsukasya bhoge karmāpekṣo mokṣe tu tannirapekṣaḥ iti sāpekṣanirapekṣaḥ //
Tantrāloka
TĀ, 4, 11.1 anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
TĀ, 6, 102.2 rāhurmāyāpramātā syāttadācchādanakovidaḥ //
Ānandakanda
ĀK, 1, 5, 37.1 mūṣā mallākṛtiścaiva kartavyācchādanaiḥ saha /
ĀK, 1, 25, 75.1 sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /
Śukasaptati
Śusa, 11, 9.13 tataḥ patinā sānujñātā taṃ mahānasaṃ nītvā bhojanācchādanasaṃskāraistoṣayāmāsa /
Janmamaraṇavicāra
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 7.0 itarathā hi paśor ācchādanaṃ syāt //
Kokilasaṃdeśa
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
Rasakāmadhenu
RKDh, 1, 1, 111.5 tadvadācchādanaṃ ramyaṃ somānalamihoditam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 9, 55.2, 6.0 atra drutapārade gandhakajāraṇāyāṃ gartāsye vastrācchādanaṃ vastropari gandhakaṃ ca dadyāditi vidhikramaḥ //
RRSṬīkā zu RRS, 10, 25.2, 5.0 yatra tu nyubjayā tayācchādanaṃ kriyate tatra pidhānarahitā grāhyā //
RRSṬīkā zu RRS, 10, 27.2, 2.0 vastramayapoṭalīva bheṣajagarbhitaṃ bheṣajamayamūṣā kapardikāśaṅkhādi bhūmau gajapuṭādinā pācayitum yatra pātrāntare dhriyate pākottaram ācchādanasahitaṃ ca gṛhyate //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 20.2 rājñā ca brāhmaṇāḥ sarve bhūṣaṇācchādanāśanaiḥ //