Occurrences

Āpastambadharmasūtra
Mahābhārata
Amarakośa
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Matsyapurāṇa
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Kauśikasūtradārilabhāṣya
Kokilasaṃdeśa
Rasakāmadhenu
Rasaratnasamuccayaṭīkā

Āpastambadharmasūtra
ĀpDhS, 2, 21, 11.0 tasya muktam ācchādanaṃ vihitam //
ĀpDhS, 2, 22, 1.0 tasyāraṇyam ācchādanaṃ vihitam //
ĀpDhS, 2, 22, 17.0 tasyāraṇyenaivāta ūrdhvaṃ homo vṛttiḥ pratīkṣācchādanaṃ ca //
Mahābhārata
MBh, 1, 86, 12.2 kaupīnācchādanaṃ yāvat tāvad icchecca cīvaram //
MBh, 2, 46, 15.1 pṛthagjanair alabhyaṃ yad bhojanācchādanaṃ param /
Amarakośa
AKośa, 2, 380.2 vastramācchādanaṃ vāsaścailaṃ vasanamaṃśukam //
Bṛhatkathāślokasaṃgraha
BKŚS, 21, 58.2 dāpitaṃ bhojanaṃ tasya ācchādanaṃ vedaśarmaṇā //
Kāmasūtra
KāSū, 6, 5, 26.1 nityaṃ śuklam ācchādanam apakṣudham annapānaṃ nityaṃ saugandhikena tāmbūlena ca yogaḥ sahiraṇyabhāgam alaṃkaraṇam iti kumbhadāsīnāṃ lābhātiśayaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 866.2 grāsācchādanam atyantaṃ deyaṃ tadbandhubhir matam //
Matsyapurāṇa
MPur, 40, 12.2 kaupīnācchādanaṃ yāvattāvadicchecca cīvaram //
Kathāsaritsāgara
KSS, 6, 1, 93.1 ekaikato 'dhikaṃ kiṃcid yad ācchādanam apyabhūt /
Rasaratnasamuccaya
RRS, 8, 54.2 sa āvāpaḥ pratīvāpas tadevācchādanaṃ matam //
Rasendracūḍāmaṇi
RCūM, 4, 76.2 sa āvāpaḥ pratīvāpaḥ sa evācchādanaṃ matam //
Tantrāloka
TĀ, 4, 11.1 anāvṛtte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
Ānandakanda
ĀK, 1, 25, 75.1 sa āvāpaḥ pratīvāpastadevācchādanaṃ matam /
Janmamaraṇavicāra
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
Kauśikasūtradārilabhāṣya
KauśSDār, 5, 8, 35, 7.0 itarathā hi paśor ācchādanaṃ syāt //
Kokilasaṃdeśa
KokSam, 1, 49.1 kaṃcitkālaṃ dhutakisalayācchādanaṃ saprakampaṃ pratyākhyātabhramarataruṇā mañjarī bhujyamānā /
Rasakāmadhenu
RKDh, 1, 1, 111.5 tadvadācchādanaṃ ramyaṃ somānalamihoditam //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 10, 25.2, 5.0 yatra tu nyubjayā tayācchādanaṃ kriyate tatra pidhānarahitā grāhyā //