Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Rasaratnasamuccaya
Āyurvedadīpikā
Haṭhayogapradīpikā
Yogaratnākara

Carakasaṃhitā
Ca, Sū., 13, 83.2 gavyājaurabhramātsyāśca rasāḥ syuḥ snehane hitāḥ //
Ca, Śār., 3, 4.11 yadi hi rasajaḥ syāt na kecit strīpuruṣeṣvanapatyāḥ syuḥ na hi kaścidastyeṣāṃ yo rasānnopayuṅkte śreṣṭharasopayogināṃ cedgarbhā jāyanta ityabhipretamiti evaṃ saty ājaurabhramārgamāyūragokṣīradadhighṛtamadhutailasaindhavekṣurasamudgaśālibhṛtānām evaikāntena prajā syāt śyāmākavarakoddālakakoradūṣakakandamūlabhakṣāśca nikhilenānapatyāḥ syuḥ taccobhayamubhayatra dṛśyate /
Mahābhārata
MBh, 4, 14, 8.1 ājaurabhraṃ ca subhṛśaṃ bahūṃścoccāvacānmṛgān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 39.2 pāke kṣipecca daśame samam ājadugdhaṃ nasyaṃ mahāguṇam uśantyaṇutailam etat //
AHS, Cikitsitasthāna, 14, 74.2 śālir gavyājapayasī paṭolī jāṅgalaṃ ghṛtam //
AHS, Utt., 11, 31.2 sasitenājapayasā secanaṃ salilena vā //
Suśrutasaṃhitā
Su, Utt., 21, 19.1 vaṃśāvalekhanāyukte mūtre cājāvike bhiṣak /
Viṣṇupurāṇa
ViPur, 6, 1, 53.1 aṇuprāyāṇi dhānyāni ājaprāyaṃ tathā payaḥ /
Rasaratnasamuccaya
RRS, 2, 124.3 gomahiṣyājamūtreṣu śudhyate pañcakharparam //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 63.1, 2.0 etena śītagurusnigdhatvena yuktam apyājamāṃsaṃ śarīradhātusāmyāt kaphaṃ na karotītyuktaṃ bhavati //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 63.2 ājādimāṃsadadhitakrakulatthakolapiṇyākahiṅgulaśunādyam apathyam āhuḥ //
Yogaratnākara
YRā, Dh., 371.2 ājamāṃsarase vāpi śuddho bhavati niścayāt //