Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Amarakośa
Harivaṃśa
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Matsyapurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Sātvatatantra

Aitareyabrāhmaṇa
AB, 1, 16, 33.0 tam marjayanta sukratum puroyāvānam ājiṣu sveṣu kṣayeṣu vājinam iti //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 2, 25, 1.0 devā vai somasya rājño 'grapeye na samapādayann aham prathamaḥ pibeyam aham prathamaḥ pibeyam ity evākāmayanta te sampādayanto 'bruvan hantājim āyāma sa yo na ujjeṣyati sa prathamaḥ somasya pāsyatīti tatheti ta ājim āyus teṣām ājiṃ yatām abhisṛṣṭānāṃ vāyur mukham prathamaḥ pratyapadyatāthendro 'tha mitrāvaruṇāv athāśvinau //
AB, 4, 7, 4.0 tasmin devā na samajānata mamedam astu mamedam astv iti te saṃjānānā abruvann ājim asyāyāmahai sa yo na ujjeṣyati tasyedam bhaviṣyatīti te 'gner evādhi gṛhapater ādityaṃ kāṣṭhām akurvata tasmād āgneyī pratipad bhavaty āśvinasyāgnir hotā gṛhapatiḥ sa rājeti //
AB, 4, 8, 1.0 tāsāṃ vai devatānām ājiṃ dhāvantīnām abhisṛṣṭānām agnir mukham prathamaḥ pratyapadyata tam aśvināv anvāgacchatāṃ tam abrūtām apodihy āvāṃ vā idaṃ jeṣyāva iti sa tathety abravīt tasya vai mamehāpyastv iti tatheti tasmā apy atrākurutāṃ tasmād āgneyam āśvine śasyate //
AB, 4, 9, 1.0 aśvatarīrathenāgnir ājim adhāvat tāsām prājamāno yonim akūᄆayat tasmāt tā na vijāyante //
AB, 4, 9, 2.0 gobhir aruṇair uṣā ājim adhāvat tasmād uṣasy āgatāyām aruṇam ivaiva prabhāty uṣaso rūpam //
AB, 4, 9, 3.0 aśvarathenendra ājim adhāvat tasmāt sa uccairghoṣa upabdimān kṣatrasya rūpam aindro hi sa //
Atharvaveda (Śaunaka)
AVŚ, 2, 14, 6.2 ajaiṣaṃ sarvān ājīn vo naśyatetaḥ sadānvāḥ //
AVŚ, 6, 92, 2.2 tena tvaṃ vājin balavān balenājiṃ jaya samane pārayiṣṇuḥ //
AVŚ, 7, 82, 1.1 abhy arcata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
AVŚ, 7, 85, 1.2 ariṣṭanemiṃ pṛtanājim āśuṃ svastaye tārkṣyam ihā huvema //
AVŚ, 13, 2, 4.2 srutād yam atrir divam unnināya taṃ tvā paśyanti pariyāntam ājim //
AVŚ, 13, 2, 5.1 mā tvā dabhan pariyāntam ājiṃ svasti durgāṁ ati yāhi śībham /
Baudhāyanagṛhyasūtra
BaudhGS, 3, 9, 12.1 athāvagāhya samparigṛhyormimantam udadhiṃ kṛtvā trir udyutyā tamitor ājiṃ dhāvanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 15.0 dhāvanty ājisṛtaḥ //
Bhāradvājagṛhyasūtra
BhārGS, 3, 11, 7.0 unnambhaya pṛthivīm iti hastena saṃsargās trir udvidhyā tamitor ājiṃ dhāvanti //
Chāndogyopaniṣad
ChU, 1, 3, 5.1 ato yāny anyāni vīryavanti karmāṇi yathāgner manthanam ājeḥ saraṇaṃ dṛḍhasya dhanuṣa āyamanam aprāṇann anapānaṃs tāni karoti /
Drāhyāyaṇaśrautasūtra
DrāhŚS, 15, 4, 7.0 ratheṣvājiṃ dhāvatsvāvirmaryā iti gāyedākāramudgīthādau luptvā tasya sthāne pratyāhṛtya dvyakṣaram agmanniti //
Gopathabrāhmaṇa
GB, 2, 1, 17, 1.0 devā vā oṣadhīṣu pakvāsv ājim ayuḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 20, 11.1 udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 1, 21, 7.1 tasyaitasya sāmno devā ājim āyan /
Jaiminīyabrāhmaṇa
JB, 1, 105, 11.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 107, 16.0 te 'bruvann ājim eṣām ayāma giriṃ kāṣṭhāṃ kṛtveti //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 168, 4.0 tam etena mantreṇādadhata yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātv iti //
JB, 1, 210, 4.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 210, 5.0 ta ājim āyan //
JB, 1, 213, 8.0 te 'bruvann ājim asyāyāmeti //
JB, 1, 213, 9.0 ta ājim āyan //
JB, 1, 298, 3.0 te abrūtām ājim anayor nidhanayor ayāveti //
JB, 1, 298, 5.0 te ājim aitām //
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
JB, 1, 329, 8.0 tad yatra bṛhadrathantare ājim aitāṃ tad bṛhad udajayat //
JB, 1, 343, 17.0 indrasyaiva haribhyāṃ yajñena devarathenājim ujjayati //
JB, 2, 419, 18.0 varṣiṣṭhān smājau yuṅgdhvam uttarāvatīṃ sma śriyam upeta //
Jaiminīyaśrautasūtra
JaimŚS, 20, 12.0 atho saumyasyopahatyākṣṇor ādadhīta yena hy ājim ajayan nṛcakṣā yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi taddadhātv iti //
Kāṭhakasaṃhitā
KS, 10, 5, 38.0 vāmadevaś ca vai kusidāyī cātmanor ājim ayātām //
KS, 12, 7, 1.0 devā vā oṣadhīṣu pakvāsv ājim ayuḥ //
KS, 14, 5, 6.0 tasminn ājim ayuḥ //
KS, 14, 7, 30.0 devā vā oṣadhīṣu pakvāsv ājim ayuḥ //
KS, 14, 8, 1.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 11, 5, 4.0 tasminn ājim ayuḥ //
MS, 1, 11, 7, 13.0 ājiṃ dhāvanti vājasyojjityai //
MS, 1, 11, 7, 18.0 devā oṣadhīṣu pakvāsv ājim ayuḥ //
MS, 1, 11, 7, 35.0 ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti //
MS, 3, 16, 3, 5.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
Pañcaviṃśabrāhmaṇa
PB, 1, 5, 19.0 yenā hyājim ajayad vicakṣya yena śyenaṃ śakunaṃ suparṇaṃ yad āhuś cakṣur aditāv anantaṃ somo nṛcakṣā mayi tad dadhātu //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 6, 11.0 tayoḥ samānaṃ nidhanam āsīt tasmin nātiṣṭhetāṃ ta ājim aitāṃ tayor has iti bṛhat prāṇam udajayad as iti rathantaram apānam abhisamaveṣṭata //
PB, 9, 1, 35.0 prajāpatir vā etat sahasram asṛjata tad devebhyaḥ prāyacchat tasmin na samarādhayaṃs te sūryaṃ kāṣṭhāṃ kṛtvājim adhāvan //
PB, 9, 1, 38.0 kṣipraṃ śasyam ājim iva hy ete dhāvanty ā sūryasyodetoḥ śaṃset sūryaṃ hi kāṣṭhām akurvata //
PB, 14, 3, 11.0 rohitakūlīyaṃ bhavaty ājijityāyai //
PB, 14, 3, 12.0 etena vai viśvāmitro rohitābhyāṃ rohitakūla ājim ajayat //
PB, 14, 3, 14.0 ājir vā eṣa pratato yad dvādaśāhas tasyaite ujjityai //
PB, 15, 9, 6.0 ājigaṃ bhavaty ājijityāyai //
PB, 15, 9, 7.0 ājir vā eṣa pratato yat dvādaśāhas tasyaitad ujjityai //
Taittirīyasaṃhitā
TS, 5, 3, 2, 33.1 chandāṃsi paśuṣv ājim ayuḥ //
Vārāhaśrautasūtra
VārŚS, 1, 3, 4, 5.2 ṛte sphyād agnim idhmasaṃnahanaiḥ saṃmārṣṭy ājiṃ tvāgne sariṣyantaṃ saniṃ saniṣyantaṃ vājaṃ jeṣyantaṃ devebhyo havyaṃ vakṣyantaṃ vājinaṃ tvā vājajityāyai saṃmārjmi /
VārŚS, 1, 3, 5, 16.1 idhmasaṃnahanaiḥ saṃmārṣṭi ājiṃ tvāgne sasṛvāṃsaṃ saniṃ sasanivāṃsaṃ vājaṃ jigivāṃsaṃ devebhyo havyam ūhivāṃsaṃ vājinaṃ tvā vājajitaṃ saṃmārjmy agne vājam ajaiṣīr iti //
VārŚS, 1, 4, 2, 8.2 āśuṃ tvājau dadhire devayanto havyavāhaṃ bhuvanasya gopām /
VārŚS, 3, 1, 1, 45.0 rājabhavyaḥ putraḥ pratihita ājiṃ dhāvati //
VārŚS, 3, 1, 2, 4.0 taiḥ sahājiṃ dhāvati //
VārŚS, 3, 1, 2, 26.0 atraivāsya śvetaṃ chatraṃ dhārayanty ājiśareṇa vā //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 21.0 ājipathe vā kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya vā muktaḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 9, 8.1 yadi tv adhvaryava ājiṃ jāpayeyur atha brahmā tīrthadeśe mayūkhe cakraṃ pratimuktaṃ tad āruhya pradakṣiṇam āvartyamāne vājināṃ sāma gāyād āvir maryā ā vājaṃ vājino agman /
Śatapathabrāhmaṇa
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 1, 3.2 kasya na idam bhaviṣyatīti te mama mametyeva na saṃpādayāṃcakrus te hāsampādyocur ājim evāsminn ajāmahai sa yo na ujjeṣyati tasya na idam bhaviṣyatīti tatheti tasminn ājim ājanta //
ŚBM, 5, 1, 4, 1.2 mādhyandine savana ājiṃ dhāvanty eṣa vai prajāpatirya eṣa yajñas tāyate yasmād imāḥ prajāḥ prajātā etam v evāpy etarhyanu prajāyante tanmadhyata evaitatprajāpatimujjayati //
ŚBM, 5, 1, 4, 15.2 vājina iti vājino hyaśvās tasmād āha vājina iti vājajita ityannaṃ vai vājo 'nnajita ityevaitadāha vājaṃ sariṣyanta ityājiṃ hi sariṣyanto bhavanti bṛhaspater bhāgam avajighrateti bṛhaspater hyeṣa bhāgo bhavati tasmād āha bṛhaspater bhāgam avajighrateti tad yad aśvān avaghrāpayatīmam ujjayānīti tasmād vā aśvān avaghrāpayati //
ŚBM, 5, 1, 5, 1.1 tad yad ājiṃ dhāvanti /
ŚBM, 5, 1, 5, 10.1 athaiteṣvājisṛtsu ratheṣu /
ŚBM, 5, 1, 5, 17.2 antevāsī vā brahmacārī vaitad yajur adhīyāt so 'nvāsthāya vācayati vājina iti vājino hy aśvās tasmād āha vājina iti vājajita ity annaṃ vai vājo 'nnajita ity evaitad āhādhvana skabhnuvanta ity adhvano hi skabhnuvanto dhāvanti yojanā mimānā iti yojanaśo hi mimānā adhvānaṃ dhāvanti kāṣṭhāṃ gacchateti yathainānantarā nāṣṭrā rakṣāṃsi na hiṃsyurevametadāha dhāvantyājimāghnanti dundubhīnabhi sāma gāyati //
ŚBM, 5, 1, 5, 28.1 athaiteṣāmājiśritāṃ rathānām /
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
ŚBM, 6, 1, 2, 12.2 sarvamājimitvā vyasraṃsata tasmād u haitadyaḥ sarvamājimeti vyeva sraṃsate tasmādvisrastātprāṇo madhyata udakrāmat tasminnenamutkrānte devā ajahuḥ //
Ṛgveda
ṚV, 1, 51, 3.2 sasena cid vimadāyāvaho vasv ājāv adriṃ vāvasānasya nartayan //
ṚV, 1, 52, 15.1 ārcann atra marutaḥ sasminn ājau viśve devāso amadann anu tvā /
ṚV, 1, 63, 6.1 tvāṃ ha tyad indrārṇasātau svarmīḍhe nara ājā havante /
ṚV, 1, 81, 1.2 tam in mahatsv ājiṣūtem arbhe havāmahe sa vājeṣu pra no 'viṣat //
ṚV, 1, 81, 3.1 yad udīrata ājayo dhṛṣṇave dhīyate dhanā /
ṚV, 1, 102, 3.2 ājā na indra manasā puruṣṭuta tvāyadbhyo maghavañcharma yaccha naḥ //
ṚV, 1, 102, 10.1 tvaṃ jigetha na dhanā rurodhithārbheṣv ājā maghavan mahatsu ca /
ṚV, 1, 112, 10.1 yābhir viśpalāṃ dhanasām atharvyaṃ sahasramīᄆha ājāv ajinvatam /
ṚV, 1, 116, 2.2 tad rāsabho nāsatyā sahasram ājā yamasya pradhane jigāya //
ṚV, 1, 116, 15.1 caritraṃ hi ver ivācchedi parṇam ājā khelasya paritakmyāyām /
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 1, 130, 8.1 indraḥ samatsu yajamānam āryam prāvad viśveṣu śatamūtir ājiṣu svarmīᄆheṣv ājiṣu /
ṚV, 1, 176, 5.2 ājāv indrasyendo prāvo vājeṣu vājinam //
ṚV, 1, 179, 3.2 jayāved atra śatanītham ājiṃ yat samyañcā mithunāv abhy ajāva //
ṚV, 2, 34, 3.1 ukṣante aśvāṁ atyāṁ ivājiṣu nadasya karṇais turayanta āśubhiḥ /
ṚV, 3, 32, 6.1 tvam apo yaddha vṛtraṃ jaghanvāṁ atyāṁ iva prāsṛjaḥ sartavājau /
ṚV, 3, 53, 24.2 hinvanty aśvam araṇaṃ na nityaṃ jyāvājam pari ṇayanty ājau //
ṚV, 4, 16, 19.1 ebhir nṛbhir indra tvāyubhiṣ ṭvā maghavadbhir maghavan viśva ājau /
ṚV, 4, 17, 9.1 ayaṃ vṛtaś cātayate samīcīr ya ājiṣu maghavā śṛṇva ekaḥ /
ṚV, 4, 20, 3.2 śvaghnīva vajrin sanaye dhanānāṃ tvayā vayam arya ājiṃ jayema //
ṚV, 4, 24, 8.1 yadā samaryaṃ vy aced ṛghāvā dīrghaṃ yad ājim abhy akhyad aryaḥ /
ṚV, 4, 41, 8.1 tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū /
ṚV, 4, 41, 11.2 yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ //
ṚV, 4, 42, 5.2 kṛṇomy ājim maghavāham indra iyarmi reṇum abhibhūtyojāḥ //
ṚV, 4, 58, 10.1 abhy arṣata suṣṭutiṃ gavyam ājim asmāsu bhadrā draviṇāni dhatta /
ṚV, 5, 35, 7.1 asmākam indra duṣṭaram puroyāvānam ājiṣu /
ṚV, 5, 41, 4.2 pūṣā bhagaḥ prabhṛthe viśvabhojā ājiṃ na jagmur āśvaśvatamāḥ //
ṚV, 6, 19, 3.2 yūtheva paśvaḥ paśupā damūnā asmāṁ indrābhy ā vavṛtsvājau //
ṚV, 6, 20, 13.1 tava ha tyad indra viśvam ājau sasto dhunīcumurī yā ha siṣvap /
ṚV, 6, 24, 6.2 taṃ tvābhiḥ suṣṭutibhir vājayanta ājiṃ na jagmur girvāho aśvāḥ //
ṚV, 6, 35, 2.1 karhi svit tad indra yan nṛbhir nṝn vīrair vīrān nīᄆayāse jayājīn /
ṚV, 6, 75, 2.1 dhanvanā gā dhanvanājiṃ jayema dhanvanā tīvrāḥ samado jayema /
ṚV, 7, 32, 17.1 tvaṃ viśvasya dhanadā asi śruto ya īm bhavanty ājayaḥ /
ṚV, 7, 83, 2.1 yatrā naraḥ samayante kṛtadhvajo yasminn ājā bhavati kiṃ cana priyam /
ṚV, 7, 83, 6.1 yuvāṃ havanta ubhayāsa ājiṣv indraṃ ca vasvo varuṇaṃ ca sātaye /
ṚV, 7, 98, 4.2 yad vā nṛbhir vṛta indrābhiyudhyās taṃ tvayājiṃ sauśravasaṃ jayema //
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 53, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
ṚV, 8, 84, 8.1 tam marjayanta sukratum puroyāvānam ājiṣu /
ṚV, 8, 96, 14.2 nabho na kṛṣṇam avatasthivāṃsam iṣyāmi vo vṛṣaṇo yudhyatājau //
ṚV, 9, 32, 5.2 agann ājiṃ yathā hitam //
ṚV, 9, 66, 8.2 vipram ājā vivasvataḥ //
ṚV, 9, 91, 1.1 asarji vakvā rathye yathājau dhiyā manotā prathamo manīṣī /
ṚV, 9, 97, 13.2 indrasyeva vagnur ā śṛṇva ājau pracetayann arṣati vācam emām //
ṚV, 9, 97, 20.1 araśmāno ye 'rathā ayuktā atyāso na sasṛjānāsa ājau /
ṚV, 10, 61, 1.1 idam itthā raudraṃ gūrtavacā brahma kratvā śacyām antar ājau /
ṚV, 10, 61, 8.1 sa īṃ vṛṣā na phenam asyad ājau smad ā paraid apa dabhracetāḥ /
ṚV, 10, 68, 2.2 jane mitro na dampatī anakti bṛhaspate vājayāśūṃr ivājau //
ṚV, 10, 75, 9.1 sukhaṃ rathaṃ yuyuje sindhur aśvinaṃ tena vājaṃ saniṣad asminn ājau /
ṚV, 10, 102, 1.2 asminn ājau puruhūta śravāyye dhanabhakṣeṣu no 'va //
ṚV, 10, 102, 5.1 ny akrandayann upayanta enam amehayan vṛṣabham madhya ājeḥ /
ṚV, 10, 102, 12.2 vṛṣā yad ājiṃ vṛṣaṇā siṣāsasi codayan vadhriṇā yujā //
ṚV, 10, 156, 1.1 agniṃ hinvantu no dhiyaḥ saptim āśum ivājiṣu /
Ṛgvedakhilāni
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 5, 8.1 ahaṃ hi te harivo brahma vājayur ājiṃ yāmi sadotibhiḥ /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 52.0 pādasya pad ājyātigopahateṣu //
Mahābhārata
MBh, 1, 1, 126.1 yadāśrauṣaṃ bhīṣmam amitrakarśanaṃ nighnantam ājāvayutaṃ rathānām /
MBh, 1, 2, 175.12 ūrū bhagnau prasahyājau gadayā bhīmavegayā /
MBh, 1, 96, 41.2 nihatyājau nṛpān kāṃścit kaścid vidrāvya sainikān /
MBh, 1, 141, 22.12 cikṣepatur uparyājāvanyonyaṃ vijayaiṣiṇau /
MBh, 1, 155, 27.2 sametya sa dahatyājau kṣatraṃ brahmapuraḥsaraḥ /
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 2, 13, 33.3 hatvā kaṃsaṃ tathaivājau jarāsaṃdhasya bibhyatā /
MBh, 2, 13, 65.5 pāraṃ gatvā sa tasyājau yiyakṣur devam uttamam //
MBh, 2, 16, 9.1 atha cet taṃ nihatyājau śeṣeṇābhisamāgatāḥ /
MBh, 2, 27, 21.2 nirjityājau mahārāja vaṅgarājam upādravat //
MBh, 2, 28, 8.2 sa tam ājau vinirjitya dakṣiṇābhimukho yayau //
MBh, 2, 71, 22.1 hateṣu bhārateṣvājau kurūṇāṃ guravastadā /
MBh, 3, 20, 23.2 etasya hi śarasyājau nāvadhyo 'sti pumān kvacit //
MBh, 3, 48, 15.2 sārathye phalgunasyājau tathetyāha ca tān hariḥ //
MBh, 3, 49, 8.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 79, 21.2 manyāmahe jitān ājau parān prāptāṃ ca medinīm //
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 134, 34.3 śirāṃsyapāharatvājau ripūṇāṃ bhadram astu te //
MBh, 3, 170, 67.1 evam eva sadā bhāvyaṃ sthireṇājau dhanaṃjaya /
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 3, 284, 36.2 vijitya vā parān ājau yaśaḥ prāpsyāmi kevalam //
MBh, 4, 36, 10.3 dṛṣṭvaiva hi parān ājāvātmā pravyathatīva me //
MBh, 4, 49, 1.3 duryodhanāyābhimukhaṃ prayāto bhūyo 'rjunaḥ priyam ājau cikīrṣan //
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 49, 13.2 gatāsur ājau nipapāta bhūmau nago nagāgrād iva vātarugṇaḥ //
MBh, 4, 60, 6.2 anyonyam ājau puruṣapravīrau samaṃ samājaghnatur ājamīḍhau //
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 4, 61, 19.2 raṇād vimuktaṃ sthitam ekam ājau sa dhārtarāṣṭrastvarito babhāṣe //
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 5, 3, 20.2 karṇena ca nihatyājāvabhiṣekṣyāma pāṇḍavam //
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 26, 24.1 gāṇḍīvavisphāritaśabdam ājāv aśṛṇvānā dhārtarāṣṭrā dhriyante /
MBh, 5, 49, 25.2 tena vo vijayenājau pāṇḍavā abhyayuñjata //
MBh, 5, 50, 51.2 nidhanaṃ brāhmaṇasyājau varam evāhur uttamam //
MBh, 5, 51, 15.2 gāṇḍīveddhaṃ dahetājau putrāṇāṃ mama vāhinīm //
MBh, 5, 54, 37.1 gadayā nihato hyājau mama pārtho vṛkodaraḥ /
MBh, 5, 124, 5.2 yāvanna śātayatyājau śirāṃsi gajayodhinām //
MBh, 5, 131, 14.2 kṛtvā mānuṣyakaṃ karma sṛtvājiṃ yāvad uttamam /
MBh, 5, 144, 21.2 arjunaṃ hi nihatyājau samprāptaṃ syāt phalaṃ mayā /
MBh, 5, 149, 26.2 rāmeṇājau viṣahitān vajraniṣpeṣadāruṇān //
MBh, 5, 166, 34.2 hatānyekarathenājau kastasya sadṛśo rathaḥ //
MBh, 5, 182, 11.1 tāścāpyugrāścarmaṇā vārayitvā khaḍgenājau pātitā me narendra /
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 5, 184, 15.2 astreṇa dayitenājau bhīṣma saṃbodhanena vai //
MBh, 6, 17, 11.2 yad ājau nidhanaṃ yāti so 'sya dharmaḥ sanātanaḥ //
MBh, 6, 50, 43.1 mūḍhāśca te tam evājau vinadantaḥ samādravan /
MBh, 6, 50, 44.1 nikṛtya rathinām ājau ratheṣāśca yugāni ca /
MBh, 6, 50, 90.2 bhīmasenam ameyātmā trāṇāyājau samabhyayāt //
MBh, 6, 53, 28.2 drāvayāmāsur ājau te tridaśā dānavān iva //
MBh, 6, 55, 84.1 nihatya bhīṣmaṃ sagaṇaṃ tathājau droṇaṃ ca śaineya rathapravīram /
MBh, 6, 55, 87.2 madāndham ājau samudīrṇadarpaḥ siṃho jighāṃsann iva vāraṇendram //
MBh, 6, 56, 9.2 kapidhvajaṃ prekṣya viṣedur ājau sahaiva putraistava kauraveyāḥ //
MBh, 6, 56, 12.1 tato mahāvegasamāhatāni bherīsahasrāṇi vinedur ājau /
MBh, 6, 59, 27.2 prāvartayantaṃ kurupuṃgavāṃśca punaḥ punaśca praṇadantam ājau //
MBh, 6, 69, 36.2 apovāha rathenājau sarvasainyasya paśyataḥ //
MBh, 6, 72, 5.1 prāsarṣṭitomareṣvājau parigheṣvāyaseṣu ca /
MBh, 6, 74, 10.1 tān āpatata evājau bhīmaseno mahābalaḥ /
MBh, 6, 76, 14.2 sthitāni nāgāśvapadātimanti virejur ājau tava rājan balāni //
MBh, 6, 76, 16.1 rathaiśca pādātagajāśvasaṃghaiḥ prayādbhir ājau vidhivat praṇunnaiḥ /
MBh, 6, 78, 14.2 dhvajaṃ cāsya śareṇājau dhanuścaikena cicchide //
MBh, 6, 79, 52.2 apovāha rathenājau yamābhyām abhipīḍitam //
MBh, 6, 81, 3.1 nipetur ājau rudhirapradigdhās te tāḍitāḥ śakrasutena rājan /
MBh, 6, 81, 11.3 yayau tato bhīmabalo manasvī gāṅgeyam ājau śaracāpapāṇiḥ //
MBh, 6, 81, 16.1 kṛpeṇa śalyena śalena caiva tathā vibho citrasenena cājau /
MBh, 6, 81, 35.2 rathaṃ samutsṛjya padātir ājau pragṛhya khaḍgaṃ vimalaṃ ca carma /
MBh, 6, 86, 56.1 samabhyāśagatasyājau tasya khaḍgena durmateḥ /
MBh, 6, 88, 7.1 sa nāgapravareṇājau balinā śīghragāminā /
MBh, 6, 96, 2.3 nivārayitum apyājau tvadīyāḥ kurupuṃgavāḥ //
MBh, 6, 106, 31.2 duḥśāsanaṃ śatenājau nārācānāṃ samārpayat /
MBh, 6, 109, 27.2 prāgjyotiṣaṃ śatenājau rājan vivyādha vai dṛḍham //
MBh, 6, 109, 41.2 jagāma sa rathenājau bhīmaṃ dṛṣṭvā mahāratham /
MBh, 6, 113, 42.3 dudruvur bhīṣmam evājau rakṣitā dṛḍhadhanvanā //
MBh, 6, 114, 49.1 evam asya dhanūṃṣyājau cicheda subahūnyapi /
MBh, 6, 114, 81.2 śitāgraiḥ phalgunenājau prākśirāḥ prāpatad rathāt /
MBh, 6, 115, 6.1 yad adya nihatenājau bhīṣmeṇa jayam icchatā /
MBh, 6, 115, 46.2 svaptavyaṃ kṣatriyeṇājau śaratalpagatena vai //
MBh, 7, 5, 29.2 anuyāsyāmahe tvājau saurabheyā ivarṣabham //
MBh, 7, 11, 15.1 vadhe kuntīsutasyājau nācārya vijayo mama /
MBh, 7, 23, 9.2 nihataḥ pārṣatenājau kim anyad bhāgadheyataḥ //
MBh, 7, 35, 21.2 abhipetustam evājau śalabhā iva pāvakam //
MBh, 7, 51, 4.2 prativīkṣitum apyājau bhettuṃ tat kuta eva tu //
MBh, 7, 51, 14.1 bṛhadbalaṃ ca rājānaṃ svargeṇājau prayojya ha /
MBh, 7, 56, 21.2 so 'pi taṃ notsahetājau hantuṃ droṇena rakṣitam //
MBh, 7, 56, 27.2 sāśvadviparathānyājau vidraviṣyanti dāruka //
MBh, 7, 60, 11.2 rathaṃ rathavarasyājau vānararṣabhalakṣaṇam //
MBh, 7, 63, 3.1 visphārya ca dhanūṃṣyājau jyāḥ karaiḥ parimṛjya ca /
MBh, 7, 67, 19.1 tam arjunaḥ śitenājau rājan vivyādha patriṇā /
MBh, 7, 67, 56.1 yathoktaṃ varuṇenājau tathā sa nidhanaṃ gataḥ /
MBh, 7, 69, 17.2 nārjunasya vaśaṃ prāpto mucyetājau jayadrathaḥ //
MBh, 7, 75, 18.1 rathaṃ rathavarasyājau yuktaṃ labdhodakair hayaiḥ /
MBh, 7, 76, 37.2 yayāvekarathenājau hayasaṃskāravit prabho //
MBh, 7, 91, 47.1 jalasaṃdhaṃ nihatyājau tvaramāṇastu sātvataḥ /
MBh, 7, 92, 39.1 saṃjātarudhiraścājau sātvateṣubhir arditaḥ /
MBh, 7, 94, 8.1 śaraiḥ sutīkṣṇaiḥ śataśo 'bhyavidhyat sudarśanaḥ sātvatamukhyam ājau /
MBh, 7, 95, 1.3 sudarśanaṃ nihatyājau yantāram idam abravīt //
MBh, 7, 95, 4.2 jalasaṃdhabalenājau puruṣādair ivāvṛtam //
MBh, 7, 95, 14.1 etān sarathanāgāśvānnihatyājau sapattinaḥ /
MBh, 7, 103, 19.1 sa mṛdnan kṣatriyān ājau vāto vṛkṣān ivoddhataḥ /
MBh, 7, 106, 38.1 mṛdupūrvaṃ ca rādheyo bhīmam ājāvayodhayat /
MBh, 7, 116, 19.1 bahūn ekarathenājau yodhayitvā mahārathān /
MBh, 7, 117, 10.2 yathā rāmānujenājau rāvaṇir lakṣmaṇena vai //
MBh, 7, 122, 25.2 nānuṣṭhitaṃ tam evājau viśikhair abhivarṣatā //
MBh, 7, 127, 8.1 abhayaṃ saindhavasyājau dattvā droṇaḥ paraṃtapaḥ /
MBh, 7, 130, 21.1 tasya muṣṭihatasyājau pāṇḍavena balīyasā /
MBh, 7, 130, 27.1 karṇāyaiva ca durdharṣaścikṣepājau vṛkodaraḥ /
MBh, 7, 131, 129.2 kuntibhojasutāṃścājau daśabhir daśa jaghnivān //
MBh, 7, 133, 31.2 hatvā pāṇḍusutān ājau sahakṛṣṇān sasātvatān /
MBh, 7, 140, 38.1 tataḥ śaraśatenājau dharmaputram avākirat /
MBh, 7, 154, 53.1 yāsau rājannihitā varṣapūgān vadhāyājau satkṛtā phalgunasya /
MBh, 7, 155, 12.2 karṇaṃ nihatam evājau viddhi sadyo dhanaṃjaya //
MBh, 7, 161, 6.2 ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat //
MBh, 7, 161, 11.1 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān /
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 7, 162, 49.2 so 'marṣitastam apyājau praticakre 'pasavyataḥ //
MBh, 7, 163, 5.1 sa hayān saṃnigṛhyājau svayaṃ hayaviśāradaḥ /
MBh, 7, 163, 6.2 hatasūtarathenājau vyacarad yad abhītavat //
MBh, 7, 164, 37.2 pañcāśatā punaścājau triṃśatā daśabhiśca ha //
MBh, 7, 165, 114.2 hataṃ vāpyahataṃ vājau tvāṃ pitā putravatsalaḥ //
MBh, 7, 169, 26.1 ayudhyamānaṃ yastvājau tathā prāyagataṃ munim /
MBh, 8, 11, 41.2 apovāha rathenājau sārathiḥ śatrutāpanam //
MBh, 8, 24, 64.2 haniṣyāmi rathenājau tān ripūn vai divaukasaḥ //
MBh, 8, 26, 29.2 rādheya gāṇḍivasyājau tadā naivaṃ vadiṣyasi //
MBh, 8, 27, 92.2 yad ājau nihataḥ śete sadbhiḥ samabhipūjitaḥ //
MBh, 8, 33, 6.1 evaṃ yodhaśatāny ājau sahasrāṇy ayutāni ca /
MBh, 8, 34, 41.2 apovāha rathenājau karṇam āhavaśobhinam //
MBh, 8, 42, 48.2 apovāha rathenājau pārṣataṃ śatrutāpanam //
MBh, 8, 42, 53.2 apovāha rathenājau tvaramāṇo raṇājirāt //
MBh, 8, 44, 6.2 dhunvānāḥ kārmukāṇy ājau vikṣipantaś ca sāyakān //
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 55, 66.2 apovāha rathenājau bhīmasenasya paśyataḥ //
MBh, 8, 56, 17.3 nakulaś ca śatenājau karṇaṃ vivyādha sāyakaiḥ //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 66, 44.2 marmābhighātāc calitaḥ kriyāsu punaḥ punar dharmam agarhad ājau //
MBh, 8, 66, 63.2 na śūrāḥ praharanty ājau na rājñe pārthivās tathā /
MBh, 8, 67, 33.2 chinnam añjalikenājau sotsedham apatacchiraḥ //
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 9, 6, 27.1 yudhyamānasya tasyājau cintayann eva bhārata /
MBh, 9, 11, 54.2 mādrīputrau śatenājau vivyādha niśitaiḥ śaraiḥ //
MBh, 9, 13, 35.1 tatastu suratho 'pyājau pāñcālānāṃ mahārathaḥ /
MBh, 9, 14, 18.2 sātyakiṃ ca śatenājau sahadevaṃ tribhiḥ śaraiḥ //
MBh, 9, 16, 87.1 yudhiṣṭhiraṃ ca praśaśaṃsur ājau purā surā vṛtravadhe yathendram /
MBh, 9, 18, 64.1 dhanaṃjayo rathenājāvabhyavartata vīryavān /
MBh, 9, 20, 24.1 tacchūlaṃ sātvato hyājau nirbhidya niśitaiḥ śaraiḥ /
MBh, 9, 21, 9.1 yudhiṣṭhiraṃ śatenājau vivyādha bharatarṣabha /
MBh, 9, 21, 22.2 apovāha rathenājau sahadevaḥ pratāpavān //
MBh, 9, 23, 53.1 tataḥ prāyād rathenājau savyasācī paraṃtapaḥ /
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 9, 27, 63.1 taṃ cāpi sarve pratipūjayanto hṛṣṭā bruvāṇāḥ sahadevam ājau /
MBh, 9, 32, 3.2 ekam eva nihatyājau bhava rājā kuruṣviti //
MBh, 9, 32, 13.2 ekaṃ ca no nihatyājau bhava rājeti bhārata //
MBh, 9, 59, 25.1 yuddhadīkṣāṃ praviśyājau raṇayajñaṃ vitatya ca /
MBh, 9, 59, 37.1 bhīmaseno 'pi hatvājau tava putram amarṣaṇaḥ /
MBh, 10, 3, 34.2 khaḍgena niśitenājau pramathiṣyāmi gautama //
MBh, 10, 4, 26.1 dṛṣṭadyumnam ahatvājau nāhaṃ jīvitum utsahe /
MBh, 10, 9, 15.1 yenājau nihatā bhūmāvaśerata purā dviṣaḥ /
MBh, 10, 9, 24.1 adharmeṇa hatasyājau mṛdyamānaṃ padā śiraḥ /
MBh, 10, 9, 28.2 hatasyābhimukhasyājau prāptastvam asi tāṃ gatim //
MBh, 10, 14, 3.2 visṛjaitat tvam apyājāvastram astranivāraṇam //
MBh, 11, 25, 24.1 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha /
MBh, 12, 5, 1.3 āhvayad dvairathenājau jarāsaṃdho mahīpatiḥ //
MBh, 12, 5, 10.2 nihato vijayenājau vāsudevasya paśyataḥ //
MBh, 12, 25, 23.1 śatrūn hatvā hatasyājau śūrasyākliṣṭakarmaṇaḥ /
MBh, 12, 35, 17.2 jighāṃsantaṃ nihatyājau na tena brahmahā bhavet //
MBh, 12, 38, 19.1 ghātayitvā tam evājau chalenājihmayodhinam /
MBh, 12, 49, 31.2 svabāhvastrabalenājau dharmeṇa parameṇa ca //
MBh, 12, 69, 38.2 pratīghātaḥ parasyājau mitrakāle 'pyupasthite //
MBh, 12, 99, 49.2 prahrādaṃ ca nihatyājau tato devādhipo 'bhavam //
MBh, 13, 24, 26.1 kṣātradharmiṇam apyājau ketayet kulajaṃ dvijam /
MBh, 13, 27, 2.1 gāṅgeyam arjunenājau nihataṃ bhūrivarcasam /
MBh, 13, 31, 15.1 tam apyājau vinirjitya pratijagmur yathāgatam /
MBh, 13, 143, 17.1 tasya bhakṣān vividhān vedayanti tam evājau vāhanaṃ vedayanti /
MBh, 13, 154, 23.2 vijityaikarathenājau kanyās tā yo jahāra ha //
MBh, 14, 60, 11.2 kaccinmukhaṃ na govinda tenājau vikṛtaṃ kṛtam //
MBh, 14, 77, 21.1 tataste phalgunenājau śaraiḥ saṃnataparvabhiḥ /
MBh, 14, 85, 8.1 vadhyamāneṣu teṣvājau gāndhāreṣu samantataḥ /
MBh, 16, 9, 16.2 ābhīrair anusṛtyājau hṛtāḥ pañcanadālayaiḥ //
MBh, 18, 1, 8.2 hatāsmābhiḥ prasahyājau kliṣṭaiḥ pūrvaṃ mahāvane //
Rāmāyaṇa
Rām, Bā, 26, 3.2 yair amitrān prasahyājau vaśīkṛtya jayiṣyasi //
Rām, Su, 35, 67.1 salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam /
Rām, Yu, 75, 12.1 antardhānagatenājau yastvayācaritastadā /
Rām, Yu, 80, 26.2 pratīyāt ko 'dya mām ājau sākṣād api puraṃdaraḥ //
Rām, Utt, 61, 25.1 vadhāya lavaṇasyājau śaraḥ śatrughnadhāritaḥ /
Agnipurāṇa
AgniPur, 11, 9.2 rāmo duṣṭānnihatyājau śiṣṭān saṃpālya mānavaḥ //
AgniPur, 12, 29.2 jarāsandhaṃ vijityājau pauṇḍrakaṃ vāsudevakaṃ //
Amarakośa
AKośa, 2, 572.2 samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ //
Harivaṃśa
HV, 10, 37.1 sa tenāstrabalenājau balena ca samanvitaḥ /
HV, 15, 37.1 sa darpapūrṇo hatvājau nīpān anyāṃś ca pārthivān /
HV, 15, 44.2 śatravo vidravanty ājau darśanād eva bhārata //
Kirātārjunīya
Kir, 3, 20.1 sṛjantam ājāviṣusaṃhatīr vaḥ saheta kopajvalitaṃ guruṃ kaḥ /
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Kāvyādarśa
KāvĀ, 1, 17.2 mantradūtaprayāṇājināyakābhyudayair api //
Kāvyālaṃkāra
KāvyAl, 1, 20.1 mantradūtaprayāṇājināyakābhyudayaiśca yat /
KāvyAl, 4, 44.1 asyanto vividhāny ājāv āyudhānyaparādhinam /
Matsyapurāṇa
MPur, 138, 38.2 te tārakākhyābhigatā gatājau kṣobhaṃ yathā vāyuvaśātsamudrāḥ //
MPur, 148, 80.1 vājināmayutenājau hemaghaṇṭāpariṣkṛtam /
MPur, 150, 52.2 sārathiṃ ca śatenājau dhvajaṃ daśabhireva ca //
MPur, 150, 83.2 sa tena paṭṭiśenājau dhanadasya stanāntaram //
MPur, 150, 162.2 bhavatā mohitenājau nihatā bhūrivikramāḥ //
MPur, 150, 187.2 evamājau balī daityaḥ kālanemirmahāsuraḥ //
MPur, 153, 73.1 patākinā rathenājau kiṅkiṇījālamālinā /
MPur, 156, 12.1 devānsarvānvijityājau bakabhrātā raṇotkaṭaḥ /
MPur, 162, 37.2 nākampatājau bhagavānpratāpasthitaḥ prakṛtyā himavānivācalaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 18, 11.2 tiṣṭhāmahe 'thāpi kathaṃcid ājau stheyaṃ kva yāmo balinotpādya vairam //
BhāgPur, 4, 16, 23.1 visphūrjayannājagavaṃ dhanuḥ svayaṃ yadācaratkṣmāmaviṣahyamājau /
Bhāratamañjarī
BhāMañj, 7, 568.1 tasya muṣṭihatasyājau peturasthīni bhūtale /
Garuḍapurāṇa
GarPur, 1, 67, 38.2 yāṃ diśaṃ vahate vāyustāṃ diśaṃ yāvadājayaḥ //
GarPur, 1, 142, 2.2 matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam //
GarPur, 1, 142, 9.1 kārtavīryaṃ jaghānājau kaśyapāya mahīṃ dadau /
Sātvatatantra
SātT, 2, 53.2 cāṇūraśūraśamanaṃ sahakaṃsam ājau kartā dvipaṃ kuvalayaṃ sahasā nihatya //