Occurrences

Baudhāyanaśrautasūtra
Jaiminīyabrāhmaṇa
Pañcaviṃśabrāhmaṇa
Vārāhaśrautasūtra
Āpastambadharmasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Aṣṭādhyāyī
Mahābhārata
Rāmāyaṇa
Amarakośa
Kirātārjunīya
Kāvyādarśa
Kāvyālaṃkāra
Garuḍapurāṇa

Baudhāyanaśrautasūtra
BaudhŚS, 16, 20, 1.0 śvo mahāvratam ity upakalpayate 'parimitān rathān aparimitān dundubhīṃs tāvata uv evājisṛtaś carma ceḍasaṃvartaṃ ca bhūmidundubhim ārṣabhaṃ carma salāṅgūlaṃ brāhmaṇaṃ ca śūdraṃ cārdraṃ ca carmakartam //
BaudhŚS, 16, 21, 13.0 prastute sāmni saṃpraiṣam āha ājisṛta ājiṃ dhāvata dundubhīn samāghnata abhiṣotāro 'bhiṣuṇuta agnīd āśiraṃ vinayolūkhalam udvādaya pratiprasthātaḥ saumyasya viddhi iti //
BaudhŚS, 16, 21, 15.0 dhāvanty ājisṛtaḥ //
Jaiminīyabrāhmaṇa
JB, 1, 312, 28.0 tau hīdaṃ sarvam ājisṛtyāyām udabhinttām //
Pañcaviṃśabrāhmaṇa
PB, 14, 3, 11.0 rohitakūlīyaṃ bhavaty ājijityāyai //
PB, 15, 9, 6.0 ājigaṃ bhavaty ājijityāyai //
Vārāhaśrautasūtra
VārŚS, 3, 1, 2, 26.0 atraivāsya śvetaṃ chatraṃ dhārayanty ājiśareṇa vā //
Āpastambadharmasūtra
ĀpDhS, 1, 24, 21.0 ājipathe vā kuṭim kṛtvā brāhmaṇagavyopajigīṣamāṇo vaset triḥ pratirāddho 'pajitya vā muktaḥ //
Śatapathabrāhmaṇa
ŚBM, 5, 1, 5, 10.1 athaiteṣvājisṛtsu ratheṣu /
ŚBM, 5, 1, 5, 28.1 athaiteṣāmājiśritāṃ rathānām /
Ṛgveda
ṚV, 8, 45, 7.1 yad ājiṃ yāty ājikṛd indraḥ svaśvayur upa /
ṚV, 8, 53, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚV, 8, 54, 6.1 ājipate nṛpate tvam iddhi no vāja ā vakṣi sukrato /
Ṛgvedakhilāni
ṚVKh, 3, 5, 6.1 ājituraṃ satpatiṃ viśvacarṣaṇiṃ kṛdhi prajāsv ābhagam /
ṚVKh, 3, 6, 6.1 ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 3, 52.0 pādasya pad ājyātigopahateṣu //
Mahābhārata
MBh, 1, 180, 22.4 yathā nṛpāḥ pāṇḍavam ājimadhye tam abravīccakradharo halāyudhaḥ /
MBh, 1, 190, 12.5 tato 'bhyanujñāya tam ājiśobhinaṃ purohito rājagṛhād viniryayau //
MBh, 3, 273, 15.2 nivedya punar āgacchat tvarayājiśiraḥ prati //
MBh, 4, 49, 6.2 vidhvaṃsayaṃstadrathinām anīkaṃ tato 'vahat pāṇḍavam ājimadhye //
MBh, 4, 61, 16.2 te tad vyatīyur dhvajinām anīkaṃ śvetā vahanto 'rjunam ājimadhyāt //
MBh, 4, 63, 9.2 bṛhannaḍāsārathim ājivardhanaṃ provāca sarvān atha mantrimukhyān //
MBh, 5, 24, 6.1 mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti /
MBh, 5, 183, 12.2 te māṃ samantāt parivārya tasthuḥ svabāhubhiḥ parigṛhyājimadhye //
MBh, 7, 161, 6.2 ājiśīrṣagataṃ dṛṣṭvā bhīmasenaṃ samāsadat //
MBh, 7, 161, 11.1 tam ājiśīrṣam āyāntaṃ dahantaṃ kṣatriyarṣabhān /
MBh, 7, 161, 22.1 tam ājiśīrṣād ekāntam apakrāntaṃ niśāmya tu /
MBh, 8, 54, 13.2 etān nihatyājimadhye sametān prīto bhaviṣyāmi saha tvayādya //
MBh, 8, 57, 46.2 jahāra tad godhanam ājimadhye vastrāṇi cādatta mahārathebhyaḥ //
MBh, 8, 65, 25.1 vaikartanenāpi tathājimadhye sahasraśo bāṇagaṇā visṛṣṭāḥ /
MBh, 8, 65, 31.1 dṛṣṭvājimukhyāv atha yudhyamānau didṛkṣavaḥ śūravarāv arighnau /
MBh, 8, 68, 25.1 vikṛṣyamaṇair javanair alaṃkṛtair hateśvarair ājirathaiḥ sukalpitaiḥ /
MBh, 9, 27, 56.2 bhallaistribhir yugapat saṃcakarta nanāda coccaistarasājimadhye //
MBh, 11, 25, 24.1 pitaraṃ nūnam ājisthaṃ yudhyamānaṃ paraiḥ saha /
Rāmāyaṇa
Rām, Su, 35, 67.1 salakṣmaṇaṃ rāghavam ājimardanaṃ diśāgajaṃ mattam iva vyavasthitam /
Amarakośa
AKośa, 2, 572.2 samudāyaḥ striyaḥ saṃyatsamityājisamidyudhaḥ //
Kirātārjunīya
Kir, 16, 1.1 tataḥ kirātādhipater alaghvīm ājikriyāṃ vīkṣya vivṛddhamanyuḥ /
Kāvyādarśa
KāvĀ, 1, 17.2 mantradūtaprayāṇājināyakābhyudayair api //
Kāvyālaṃkāra
KāvyAl, 1, 20.1 mantradūtaprayāṇājināyakābhyudayaiśca yat /
Garuḍapurāṇa
GarPur, 1, 142, 2.2 matsyo bhūtvā hayagrīvaṃ daityaṃ hatvājikaṇṭakam //