Occurrences

Gobhilagṛhyasūtra
Khādiragṛhyasūtra
Arthaśāstra
Avadānaśataka
Aṣṭasāhasrikā
Buddhacarita
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Saṅghabhedavastu
Abhidharmakośa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Suśrutasaṃhitā
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mātṛkābhedatantra
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Skandapurāṇa
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śukasaptati
Śyainikaśāstra
Dhanurveda
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Janmamaraṇavicāra
Paraśurāmakalpasūtra
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra

Gobhilagṛhyasūtra
GobhGS, 2, 7, 19.0 dakṣiṇasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyābhisaṃgṛhya kumārasya jihvāyāṃ nimārṣṭīyam ājñeti //
Khādiragṛhyasūtra
KhādGS, 2, 2, 34.0 aṅguṣṭhenānāmikayā cādāya kumāraṃ prāśayediyamājñeti //
Arthaśāstra
ArthaŚ, 2, 7, 34.1 rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ //
ArthaŚ, 2, 10, 38.1 prajñāpanājñāparidānalekhāstathā parīhāranisṛṣṭilekhau /
ArthaŚ, 2, 10, 40.1 bhartur ājñā bhaved yatra nigrahānugrahau prati /
ArthaŚ, 2, 10, 40.2 viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam //
Avadānaśataka
AvŚat, 9, 3.2 tenāmātyānām ājñā dattā tayor mīmāṃsā kartavyeti /
AvŚat, 13, 8.5 tato rājñā kṣatriyeṇa mūrdhābhiṣiktenāmātyebhya ājñā dattā gandhodakaṃ sajjīkurvantu bhavantaḥ ratnamayāṃś ca kumbhān yena vayaṃ bhagavantaṃ saśrāvakasaṃghaṃ snāpayiṣyāma iti /
AvŚat, 19, 1.2 yadā rājñā bimbisāreṇānekaprāṇiśatasahasraparivāreṇa satyāni dṛṣṭāni tadā tena kṛtapratyupakārasaṃdarśanārthaṃ buddhapūjāsaṃvartanārthaṃ gṛhavistarasaṃdarśanārthaṃ buddhotpādabahumānasaṃjananārthaṃ ca bhagavān saśrāvakasaṃgho rājakule bhaktenopanimantritaḥ māgadhakānāṃ ca paurāṇām ājñā dattā bhagavato nagarapraveśe puṣpagandhamālyavilepanaiḥ pūjā kartavyā sarvaṃ ca rājagṛhaṃ nagaram apagatapāṣāṇaśarkarakaṭhallaṃ vyavasthāpayitavyam nānāpuṣpāvakīrṇam ucchritadhvajapatākaṃ yāvac ca veṇuvanaṃ yāvac ca rājagṛham atrāntarā sarvo mārgo vicitrair vastrair ācchādayitavya iti /
Aṣṭasāhasrikā
ASāh, 6, 2.1 evamukte āyupyān subhūtiḥ sthaviraṃ maitreyaṃ bodhisattvaṃ mahāsattvametadavocat yatpunarayaṃ maitreya bodhisattvo mahāsattvo daśadiśi loke sarvataḥ sarvatra gatayā aprameyāprameyeṣu asaṃkhyeyāsaṃkhyeṣu aparimāṇāparimāṇeṣu acintyācintyeṣu anantāparyanteṣu trisāhasramahāsāhasreṣu lokadhātuṣu atīte 'dhvani ekaikasyāṃ diśi ekaikasmiṃstrisāhasramahāsāhasre lokadhātau aprameyāprameyāṇām asaṃkhyeyāsaṃkhyeyānām aparimāṇāparimāṇānām acintyācintyānām anantāparyantānām anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ tathāgatānāmarhatāṃ samyaksaṃbuddhānāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānāṃ svapahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramiprāptānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yasteṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaśca yāni ca ṣaṭpāramitāpratisaṃyuktāni kuśalamūlāni buddhaguṇasaṃpatpratisaṃyuktāni kuśalamūlāni balavaiśāradyapāramitāpratisaṃyuktāni kuśalamūlāni evamabhijñāpāramitāpratisaṃyuktāni parijñāpāramitāpratisaṃyuktāni praṇidhānapāramitāpratisaṃyuktāni sarvajñajñānasaṃpatpratisaṃyuktāni kuśalamūlāni yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yā ca anuttarā samyaksaṃbodhiḥ yacca anuttaraṃ samyaksaṃbodhisukham yā ca sarvadharmaiśvaryapāramitā yaś ca aparimeyo 'nabhibhūtaḥ sarvābhibhūtaḥ paramaṛddhyabhisaṃskāraḥ yacca anāvaraṇam asaṅgam apratihatam asamamasamasamam anupamam aparimeyaṃ tathāgatayathābhūtajñānabalam yadbuddhajñānabalam balānāṃ yadbuddhajñānadarśanam yā ca daśabalapāramitā yaś ca caturvaiśāradyaparamasukhaparipūrṇo 'dhigamaḥ yaś ca sarvadharmāṇāṃ paramārthābhinirhāreṇa dharmādhigamaḥ yacca dharmacakrapravartanam dharmolkāpragrahaṇam dharmabherīsaṃpratāḍanam dharmaśaṅkhaprapūraṇam dharmaśaṅkhapravyāharaṇam dharmakhaḍgapraharaṇam dharmavṛṣṭipravarṣaṇam dharmayajñayajanam dharmadānena sarvasattvasaṃtarpaṇam dharmadānasaṃpravāraṇam ye ca tatra dharmadeśanāsu buddhadharmeṣu pratyekabuddhadharmeṣu śrāvakadharmeṣu vā vinītāḥ śikṣitā adhimuktā niyatāḥ saṃbodhiparāyaṇāḥ teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni yacca śrāvakayānikānāṃ pudgalānāṃ dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca pṛthagjanaistatra dharmakuśalamūlānyavaropitāni teṣāṃ ca buddhānāṃ bhagavatāṃ catasṛṇāṃ parṣadāṃ bhikṣūṇāṃ bhikṣuṇīnāṃ upāsakānāmupāsikānām yacca dānamayaṃ puṇyakriyāvastu śīlamayaṃ puṇyakriyāvastu bhāvanāmayaṃ puṇyakriyāvastu yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ dharmaṃ deśayatāṃ devairnāgairyakṣairgandharvairasurairgaruḍaiḥ kinnarairmahoragair manuṣyāmanuṣyairvā yaiś ca tiryagyonigatair api sattvaiḥ kuśalamūlānyavaropitāni yaiś ca teṣāṃ buddhānāṃ bhagavatāṃ parinirvāpayatām api kuśalamūlānyavaropitāni yaiś ca tatra teṣāṃ buddhānāṃ bhagavatāṃ parinirvṛtānām api kuśalamūlānyavaropitāni buddhaṃ ca bhagavantamāgamya dharmaṃ cāgamya saṃghaṃ cāgamya manobhāvanīyāṃś ca pudgalānāgamya teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tatsarvaṃ kuśalamūlaṃ niravaśeṣāniravaśeṣam anavaśeṣam aikadhyam abhisaṃkṣipya piṇḍayitvā tulayitvā agrayā anumodanayā anumodeta śreṣṭhayā jyeṣṭhayā varayā pravarayā praṇītayā uttamayā anuttamayā niruttarayā asamayā asamasamayā anumodanayā anumodeta /
ASāh, 6, 5.1 atha khalvāyuṣmān subhūtiḥ sthaviro maitreyaṃ bodhisattvaṃ mahāsattvamārabhya maitreyaṃ bodhisattvaṃ mahāsattvamadhiṣṭhānaṃ kṛtvā maitreyaṃ bodhisattvaṃ mahāsattvamāmantrayate sma iha maitreya bodhisattvo mahāsattvas teṣāmatītānāṃ buddhānāṃ bhagavatāṃ chinnavartmanāṃ chinnavartmanīnāṃ chinnaprapañcabhavanetrīkāṇāṃ paryāttabāṣpāṇāṃ marditakaṇṭakānām apahṛtabhārāṇām anuprāptasvakārthānāṃ parikṣīṇabhavasaṃyojanānāṃ samyagājñāsuvimuktacittānāṃ sarvacetovaśiparamapāramitāprāptānāṃ daśasu dikṣu aprameyāsaṃkhyeyeṣu trisāhasramahāsāhasreṣu lokadhātuṣu ekaikasyāṃ diśi ekaikasmiṃś ca trisāhasramahāsāhasre lokadhātau aprameyāsaṃkhyeyānāṃ buddhānāṃ bhagavatāṃ parinirvṛtānāṃ yāvatprathamacittotpādamupādāya yāvacca anuttarāṃ samyaksaṃbodhimabhisaṃbuddhānāṃ yāvacca anupadhiśeṣe nirvāṇadhātau parinirvṛtānāṃ yāvacca saddharmo nāntarhitaḥ etasmin antare yāni teṣāṃ buddhānāṃ bhagavatāṃ kuśalamūlāni pāramitāpratisaṃyuktāni yaś ca teṣāṃ buddhānāṃ bhagavatāṃ puṇyābhisaṃskāraḥ kuśalamūlābhisaṃskāraḥ yaś ca teṣāṃ buddhānāṃ bhagavatāṃ śīlaskandhaḥ samādhiskandhaḥ prajñāskandho vimuktiskandho vimuktijñānadarśanaskandhaḥ yā ca hitaiṣitā yā ca mahāmaitrī yā ca mahākaruṇā ye ca aprameyāsaṃkhyeyā buddhaguṇāḥ yaś ca tairbuddhairbhagavadbhirdharmo deśitaḥ ye ca tasmin dharme śikṣitā adhimuktāḥ pratiṣṭhitāḥ teṣāṃ ca yāni kuśalamūlāni ye ca tairbuddhairbhagavadbhirbodhisattvā mahāsattvā vyākṛtā anuttarāyāṃ samyaksaṃbodhau teṣāṃ ca yāni kuśalamūlāni ṣaṭpāramitāpratisaṃyuktāni ye ca pratyekabuddhayānikāḥ pudgalā vyākṛtāḥ pratyekabodhau teṣāṃ ca yāni kuśalamūlāni yāni ca śrāvakayānikānāṃ pudgalānāṃ dānamayāni kuśalamūlāni śīlamayāni kuśalamūlāni bhāvanāmayāni kuśalamūlāni yāni ca śaikṣāṇyanāsravāṇi kuśalamūlāni yāni ca aśaikṣāṇyanāsravāṇi kuśalamūlāni yaiś ca tasmin dharme pṛthagjanaiḥ kuśalamūlānyavaropitāni yaiś ca devanāgayakṣagandharvāsuragaruḍakinnaramahoragamanuṣyāmanuṣyairvā sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca tiryagyonigatair api sattvaiḥ sa dharmaḥ śrutaḥ śrutvā ca kuśalamūlānyavaropitāni yaiś ca teṣu buddheṣu bhagavatsu parinirvāpayatsu parinirvṛteṣu ca kuśalamūlānyavaropitāni teṣāṃ ca sarveṣāṃ yāni kuśalamūlāni tāni sarvāṇyekato 'bhisaṃkṣipya piṇḍayitvā tulayitvā niravaśeṣya niravaśeṣamanumodeta //
Buddhacarita
BCar, 3, 38.1 athājñayā bhartṛsutasya tasya nivartayāmāsa rathaṃ niyantā /
BCar, 5, 71.1 pratigṛhya tataḥ sa bharturājñāṃ viditārtho 'pi narendraśāsanasya /
BCar, 8, 2.1 yamekarātreṇa tu bharturājñayā jagāma mārgaṃ saha tena vājinā /
BCar, 11, 45.1 ājñā nṛpatve 'bhyadhiketi yatsyānmahānti duḥkhānyata eva rājñaḥ /
Lalitavistara
LalVis, 6, 57.6 na ca śaknoti sma bhikṣavaḥ śakro devānāmindro bodhisattvasyājñāṃ pratiroddhum /
LalVis, 6, 59.5 na ca śaktirasti bhikṣavo brahmaṇaḥ sahāpaterbodhisattvasyājñāṃ pratiroddhum /
LalVis, 14, 42.8 antaḥpure cājñāṃ dadāti sma mā sma kadācitsaṃgītiṃ vicchetsyatha /
Mahābhārata
MBh, 1, 1, 15.6 vyāsadevājñayā tatra yad vaiśampāyanas tadā /
MBh, 1, 1, 19.2 yathāvat sa ṛṣis tuṣṭyā sattre dvaipāyanājñayā //
MBh, 1, 2, 84.5 tadājñayaikacakrāyāṃ brāhmaṇasya niveśane //
MBh, 1, 2, 90.1 nāradasyājñayā caiva draupadyāḥ samayakriyā /
MBh, 1, 2, 163.4 anveṣaṇārthaṃ pārthasya yudhiṣṭhiranṛpājñayā /
MBh, 1, 70, 41.2 ahaṃ jarāṃ samāsthāya rājye sthāsyāmi te ājñayā //
MBh, 1, 94, 64.7 sūtastu kurumukhyasya upayātastadājñayā /
MBh, 1, 114, 34.6 śakrājñayā mahābāhustān vadhiṣyati te sutaḥ //
MBh, 1, 116, 30.32 ājñā śirasi nikṣiptā kariṣyāmi ca tat tathā /
MBh, 1, 125, 4.4 guror ājñā bhīma iti gāndhāre guruśāsanam /
MBh, 1, 127, 16.2 anena bāhuvīryeṇa mayā cājñānuvartinā //
MBh, 1, 162, 10.1 tatastasyājñayā rājño vipratasthe mahad balam /
MBh, 1, 166, 18.1 sa śāpāt tasya viprarṣer viśvāmitrasya cājñayā /
MBh, 1, 168, 21.2 tasya rājña ājñayā devī vasiṣṭham upacakrame //
MBh, 1, 176, 29.27 sauvidallāḥ samāgamya drupadasyājñayā tataḥ /
MBh, 1, 189, 46.14 pūrvendravaradānācca maheśasyājñayā nṛpa /
MBh, 1, 205, 29.6 ājñā tu mama dātavyā bhavatā kīrtivardhana /
MBh, 1, 205, 29.7 bhavadājñām ṛte kiṃcin na kāryam iti niścayaḥ //
MBh, 1, 206, 26.2 nāradasyājñayā tatra kṛtaṃ dharmariraṃsayā /
MBh, 1, 213, 48.5 pradadau vāsudevastu vasudevājñayā tadā //
MBh, 1, 216, 16.2 viṣṇor ājñāṃ gṛhītvā tu phalgunaḥ paravīrahā /
MBh, 2, 5, 39.3 kaccit sarve mahīpālāstvadājñā mūrdhni dhāritāḥ /
MBh, 2, 11, 56.1 tasya sarve mahīpālā dhanānyājahrur ājñayā /
MBh, 2, 17, 18.1 asyājñāvaśagāḥ sarve bhaviṣyanti narādhipāḥ /
MBh, 2, 20, 34.2 brahmaṇo ''jñāṃ puraskṛtya hantuṃ haladharānujaḥ //
MBh, 3, 44, 12.2 indrājñayā yayau pārthaḥ stūyamānaḥ samantataḥ //
MBh, 3, 69, 10.2 aśvaśālām upāgamya bhāṅgasvarinṛpājñayā //
MBh, 3, 133, 3.3 āvāṃ prāptāvatithī saṃpraveśaṃ kāṅkṣāvahe dvārapate tavājñām //
MBh, 3, 158, 58.2 na śāpaṃ prāpsyate ghoraṃ gaccha te ājñāṃ kariṣyati //
MBh, 3, 173, 9.1 tavājñayā pārthiva nirviśaṅkā vihāya mānaṃ vicaran vanāni /
MBh, 3, 226, 11.1 ye sma te nādriyanta ājñā nodvijante kadācana /
MBh, 3, 239, 12.2 na dharmadhanasaukhyena naiśvaryeṇa na cājñayā /
MBh, 3, 267, 45.2 rāmasyājñāṃ puraskṛtya dhāryate girisaṃnibhaḥ //
MBh, 3, 268, 40.1 tataḥ pratyavahāro 'bhūt sainyānāṃ rāghavājñayā /
MBh, 5, 93, 14.1 ājñā tava hi rājendra kāryā putraiḥ sahānvayaiḥ /
MBh, 6, 73, 40.1 śrutvā tu vākyaṃ tam amṛṣyamāṇā jyeṣṭhājñayā coditā dhārtarāṣṭrāḥ /
MBh, 6, 76, 13.2 tadājñayā tāni viniryayur drutaṃ rathāśvapādātagajāyutāni //
MBh, 7, 87, 9.1 tavājñāṃ śirasā gṛhya pāṇḍavārtham ahaṃ prabho /
MBh, 7, 102, 44.1 ājñāṃ tu śirasā bibhrad eṣa gacchāmi mā śucaḥ /
MBh, 8, 45, 52.2 rathena prayayau kṣipraṃ saṃgrāme keśavājñayā //
MBh, 8, 55, 31.1 pratigṛhya ca tām ājñāṃ tava putrasya pārthivāḥ /
MBh, 9, 64, 43.2 mamājñayā dvijaśreṣṭha droṇaputro 'bhiṣicyatām //
MBh, 11, 14, 8.2 dharmarājājñayā caiva sthitāḥ sma samaye tadā //
MBh, 12, 56, 47.2 dhīrasya spaṣṭadaṇḍasya na hyājñā pratihanyate //
MBh, 12, 57, 25.2 taistulyaśca bhaved bhogaiśchatramātrājñayādhikaḥ //
MBh, 12, 80, 8.2 ājñā śāstrasya ghoreyaṃ na śaktiṃ samavekṣate //
MBh, 12, 258, 9.1 pitur ājñāṃ kathaṃ kuryāṃ na hanyāṃ mātaraṃ katham /
MBh, 12, 258, 10.1 pitur ājñā paro dharmaḥ svadharmo mātṛrakṣaṇam /
MBh, 12, 324, 16.3 smṛtistvenaṃ na prajahau tadā nārāyaṇājñayā //
MBh, 12, 324, 33.1 bhūmer vivarasaṃguptaṃ garuḍeha mamājñayā /
MBh, 12, 324, 37.1 evaṃ tenāpi kaunteya vāgdoṣād devatājñayā /
MBh, 12, 335, 23.1 sa tāmaso madhur jātastadā nārāyaṇājñayā /
MBh, 12, 348, 2.2 saṃdarśanarucir vākyam ājñāpūrvaṃ vadiṣyati //
MBh, 13, 7, 14.1 dhanaṃ labheta dānena maunenājñāṃ viśāṃ pate /
MBh, 13, 14, 96.1 api kīṭaḥ pataṃgo vā bhaveyaṃ śaṃkarājñayā /
MBh, 13, 61, 87.1 ājñā sadāpratihatā jayaśabdo bhavatyatha /
MBh, 14, 77, 9.1 na hanyeraṃśca rājāno rājñaścājñā kṛtā bhavet /
MBh, 15, 4, 4.2 ājñāṃ pratyaharaccāpi kṛtakaiḥ puruṣaiḥ sadā //
MBh, 15, 19, 12.2 dīnāndhakṛpaṇebhyaśca tatra tatra nṛpājñayā //
MBh, 15, 34, 19.2 abhivādyopasaṃgṛhya niṣeduḥ pārthivājñayā //
MBh, 18, 5, 30.2 vyāsājñayā samākhyātaṃ sarpasatre nṛpasya ha //
Manusmṛti
ManuS, 10, 56.1 vadhyāṃś ca hanyuḥ satataṃ yathāśāstraṃ nṛpājñayā /
Rāmāyaṇa
Rām, Bā, 38, 15.1 tam eva hayahartāraṃ mārgamāṇā mamājñayā /
Rām, Bā, 58, 8.1 sarvān ṛṣivarān vatsā ānayadhvaṃ mamājñayā /
Rām, Bā, 58, 10.1 tasya tadvacanaṃ śrutvā diśo jagmus tadājñayā /
Rām, Bā, 66, 3.2 tad dhanuḥ purataḥ kṛtvā nirjagmuḥ pārthivājñayā //
Rām, Bā, 68, 3.2 mamājñāsamakālaṃ ca yānayugyam anuttamam //
Rām, Bā, 69, 5.2 samānetuṃ naravyāghraṃ viṣṇum indrājñayā yathā //
Rām, Bā, 69, 6.1 ājñayā tu narendrasya ājagāma kuśadhvajaḥ //
Rām, Bā, 72, 13.1 kaḥ sthitaḥ pratihāro me kasyājñā sampratīkṣyate /
Rām, Ay, 1, 12.1 pitur ājñāṃ puraskṛtya paurakāryāṇi sarvaśaḥ /
Rām, Ay, 18, 28.1 asmākaṃ ca kule pūrvaṃ sagarasyājñayā pituḥ /
Rām, Ay, 26, 3.1 tvayā ca saha gantavyaṃ mayā gurujanājñayā /
Rām, Ay, 27, 29.2 ataś cājñāṃ vyatikramya nāhaṃ jīvitum utsahe //
Rām, Ay, 31, 9.1 evam uktāḥ striyaḥ sarvāḥ sumantreṇa nṛpājñayā /
Rām, Ay, 43, 1.2 jagāma puruṣavyāghraḥ pitur ājñām anusmaran //
Rām, Ay, 53, 19.1 yad yad yāpi mamaivājñā nivartayatu rāghavam /
Rām, Ay, 76, 26.1 bharatasya tu tasyājñāṃ pratigṛhya praharṣitaḥ /
Rām, Ār, 24, 3.1 sa kharasyājñayā sūtas turagān samacodayat /
Rām, Ār, 27, 21.2 jagāma dharaṇīṃ sūryo devatānām ivājñayā //
Rām, Ki, 18, 11.2 bharatājñāṃ puraskṛtya nigṛhṇīmo yathāvidhi //
Rām, Ki, 28, 20.2 kartuṃ dāśaratheḥ prītim ājñāyāṃ kiṃ nu sajjase //
Rām, Ki, 28, 25.2 kasyacit sajjate 'smākaṃ kapīśvara tavājñayā //
Rām, Ki, 28, 32.1 harīṃś ca vṛddhān upayātu sāṅgado bhavān mamājñām adhikṛtya niścitām /
Rām, Ki, 36, 12.1 ahobhir daśabhir ye ca nāgacchanti mamājñayā /
Rām, Ki, 36, 19.1 mṛtyukālopamasyājñāṃ rājarājasya vānarāḥ /
Rām, Su, 17, 11.1 āyatīm iva vidhvastām ājñāṃ pratihatām iva /
Rām, Su, 46, 40.2 vimokṣaśaktiṃ paricintayitvā pitāmahājñām anuvartate sma //
Rām, Su, 60, 32.1 vadhyā hyete durātmāno nṛpājñāparibhāvinaḥ /
Rām, Yu, 37, 12.1 tataḥ puṣpakam ādāya rākṣasyo rāvaṇājñayā /
Rām, Yu, 41, 22.2 balam udyojayāmāsa rāvaṇasyājñayā drutam //
Rām, Yu, 48, 81.1 tataste tvaritāstasya rākṣasā rāvaṇājñayā /
Rām, Yu, 65, 5.2 nirjagāma gṛhācchubhrād rāvaṇasyājñayā balī //
Rām, Yu, 79, 15.1 vibhīṣaṇamukhānāṃ ca suhṛdāṃ rāghavājñayā /
Rām, Yu, 83, 5.2 śīghraṃ vadata sainyāni niryāteti mamājñayā //
Rām, Yu, 83, 6.2 codayāmāsur avyagrān rākṣasāṃstānnṛpājñayā //
Rām, Yu, 83, 26.1 athānayan balādhyakṣāścatvāro rāvaṇājñayā /
Rām, Yu, 98, 25.1 naivārthena na kāmena vikrameṇa na cājñayā /
Rām, Yu, 101, 30.1 rājasaṃśrayavaśyānāṃ kurvatīnāṃ parājñayā /
Rām, Utt, 27, 22.2 yuddhārtham abhyadhāvanta sacivā rāvaṇājñayā //
Rām, Utt, 33, 17.1 pulastyājñāṃ sa gṛhyātha akiṃcanavaco 'rjunaḥ /
Rām, Utt, 45, 10.3 prayayau śīghraturago rāmasyājñām anusmaran //
Rām, Utt, 47, 9.1 yathājñāṃ kuru saumitre tyaja māṃ duḥkhabhāginīm /
Rām, Utt, 51, 8.1 āryasyājñāṃ puraskṛtya visṛjya janakātmajām /
Rām, Utt, 52, 4.1 rājñastvājñāṃ puraskṛtya dvāḥstho mūrdhni kṛtāñjaliḥ /
Rām, Utt, 54, 20.2 bālena pūrvajasyājñā kartavyā nātra saṃśayaḥ //
Rām, Utt, 55, 5.2 mantriṇaścaiva me sarvān ānayadhvaṃ mamājñayā //
Rām, Utt, 59, 13.2 madhuputro madhuvane nājñāṃ te kurute 'nagha //
Rām, Utt, 63, 15.1 sa pañcarātraṃ kākutstho rāghavasya yathājñayā /
Saundarānanda
SaundĀ, 1, 50.2 nājñayā cetanotkarṣāddikṣu sarvāsvacīkhanan //
SaundĀ, 4, 29.2 nandasya tasthau purato vivakṣustadājñayā ceti tadācacakṣe //
SaundĀ, 17, 65.1 tasyājñayā kāruṇikasya śāsturhṛdisthamutpāṭya hi rāgaśalyam /
Saṅghabhedavastu
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 197.0 teṣām apaścimako virūḍhako nāma ikṣvākurājo 'bhūd virūḍhakasya gautamā ikṣvākurājasya catvāraḥ putrāḥ ulkāmukhaḥ karakarṇī hastiniyaṃsaḥ nūpurakaś ca tasyāpareṇa samayenāgramahiṣī kālagatā sa kare kapolaṃ dattvā cintāparo vyavasthitaḥ amātyāḥ kathayanti kimarthaṃ deva kare kapolaṃ dattvā cintāparas tiṣṭhati sa kathayati mamāgramahiṣī kālagatā kathaṃ na cintāparas tiṣṭhāmīti deva yady evaṃ kimarthaṃ devasyāgramahiṣī na samanviṣyate saṃvidyante pratisāmāntakānāṃ rājñāṃ duhitaraḥ rājā kathayati ime rājyābhinandinaḥ kumārāḥ eṣu saṃvidyamāneṣu pratyanīkabhūteṣu ko me duhitaraṃ dāsyati devaś cittaṃ karotu vayaṃ samanveṣāmaḥ yāvad anyatamasya rājñaḥ duhitā abhirūpā darśanīyā prāsādikā pratirūpā devītvena te tāṃ samupalabhya tasya rājñaḥ sakāśaṃ gatāḥ taiḥ pāraṃparyeṇa rājño niveditaṃ rājñā ājñā dattā āhūyatām iti tatas te rājñaḥ sakāśaṃ preṣitāḥ pādayor nipatya kathālāpapūrvakaṃ niṣaṇṇāḥ ālāpāvasaraprāptā rājānaṃ saṃmukhaṃ dṛṣṭvā kathayanti deva svasti svastīti rājā kathayati bhavantaḥ kiṃ yācadhve virūḍhakasyekṣvākurājasyāgramahiṣī kālagatā tasyārthāya kanyāṃ bhikṣāṃ rājā kathayati śobhanaṃ pratirūpo varaḥ kiṃtu samayato 'nuprayacchāmi yadi me duhituḥ putro bhavati taṃ yadi rājyaiśvaryādhipatye pratiṣṭhāpayati deva evaṃ bhavatu gacchāmaḥ devaṃ śrāvayāmaḥ tair gatvā virūḍhakasyekṣvākurājasya yathāvṛttam ārocitaṃ rājā kathayati bhavanto naitat pratirūpaṃ jyeṣṭhatarān rājyābhinandinaḥ kumārān pratyākhyāya kanīyasaḥ pratiṣṭhāpanaṃ deva saṃdigdho 'yam arthaḥ ānīyatāṃ tāvad devī tayā sārdhaṃ devaḥ krīḍatu ramatāṃ paricārayatu na jñāyate kim asau kumāraṃ janayiṣyatīty āhosvit kumārikāṃ vandhyā vā bhaviṣyatīti rājā kathayati bhavanto yady evaṃ gacchata tataḥ pratiṣṭhā bhavatu tair gatvā pratigṛhītā yāvad rājñā mahatā śrīsamudāyena pariṇītā sā ca rājño 'bhimatā saṃvṛttā sa tayā sārdhaṃ krīḍati ramate paricārayati tasya krīḍato ramamāṇasya paricārayataḥ kālāntare devī āpannasattvā saṃvṛttā sā aṣṭānāṃ vā navānāṃ vā māsānām atyayāt prasūtā dārako jātaḥ abhirūpo darśanīyaḥ prāsādikaḥ tasya jātau jātimahaṃ kṛtvā nāmadheyaṃ vyavasthāpyate kiṃ bhavatu dārakasya nāmeti amātyā deva yasmād ayam ajāta eva rājyam abhinandati tasmād bhavatu dārakasya rājyābhinandīti sa dārakaḥ aṣṭābhyo dhātrībhyaḥ anupradattaḥ pūrvavad yāvad āśu vardhate hradastham iva paṅkajaṃ taṃ rājā yauvarājye na pratiṣṭhāpayati tasya mātāmahena rājñā śrutaṃ tena tasya dūto 'nupreṣitaḥ sakarkaśaṃ ca likhitaṃ tvayā pūrvam anujñātam eva yadi yathāpratijñātaṃ karoṣi ity evaṃ kuśalaṃ no ced yat te balaṃ vīryaṃ parākramas tenāvatiṣṭhasva eṣo 'ham āgataḥ rāṣṭrāpamardaṃ karomīti mahābalasamudito 'sau rājā sa śrutvā vyathitaḥ amātyān saṃnipātya pṛcchati bhavantaḥ mama tena rājñā evaṃ likhitaṃ katham atra pratipattavyam iti te kathayanti deva abhiṣicyatāṃ rājyābhinandī yauvarājye sa kathayati bhavantaḥ naitad yuktaṃ jyeṣṭhān rājyābhinandinaḥ kumārān pratyākhyāya kanīyaso rājyābhiṣecanaṃ te kathayanti deva udīrṇabalavāhano 'sau rājā sthānam etad vidyate yad āgatya niyataṃ rāṣṭrāpamardaṃ kariṣyati abhiṣicyatāṃ rājyābhinandī rājyaiśvaryādhipatye pravāsyantāṃ kumārā rājyād rājā kathayati bhavantaḥ katham adūṣiṇo 'napakāriṇaḥ kumārā nirvāsyante deva vayam amātyā hitādhānatatparāḥ adūṣiṇo 'napakāriṇaḥ pravāsayāmaḥ dūṣiṇam apakāriṇaṃ pratiṣṭhāpayāmaḥ rājā apy upekṣya tūṣṇīm avasthitaḥ amātyāḥ saṃnipatya parasparaṃ saṃjalpaṃ kartum ārabdhāḥ bhavanta upāyasaṃvidhānaṃ kartavyaṃ yena rājā kumāreṣu vimukhībhavati tatas tair udyānaṃ śodhayitvā citram upacitraṃ kāritaṃ surabhidhūpaghaṭikopanibaddham āmuktadāmapaṭṭakalāpaṃ nānāpuṣpāvakīrṇaṃ ramaṇīyaṃ tatas tair amātyais tad udyānaṃ tathābhisaṃskṛtaṃ dūrād dṛṣṭaṃ te kumārāś capalād udyānābhimukhaṃ samprasthitāḥ amātyā udyānaśobhāṃ kārayitvā nirgatāḥ kumāraiḥ pṛṣṭāḥ kasyedam udyānam iti te kathayanti devasya te pratinivartitum ārabdhāḥ amātyāḥ kathayanti kumārāḥ praviśata kimarthaṃ nivartatha iti te kathayanti devakīyam udyānaṃ kathaṃ praviśāma iti amātyāḥ kathayanti devo vā krīḍet kumāro vā ko 'tra virodhaḥ te praviśya krīḍitum ārabdhāḥ amātyai rājābhihitaḥ deva udyānaṃ śobhanaṃ parikarmīkṛtaṃ kālo devasya draṣṭum iti rājā samprasthitaḥ aśrauṣīd udyāne kolāhalaṃ śabdaṃ śrutvā ca punar amātyān pṛcchati bhavanta udyāne kolāhalaḥ śabdaḥ śrūyate ko 'trāvatiṣṭhate amātyāḥ kathayanti deva kumārāḥ yady evaṃ parityaktā mayā kumārāḥ amātyāḥ pādayor nipatya kathayanti deva kṣamyatāṃ kumārāṇāṃ mā parityajyantām iti rājā kathayati evaṃ bhavatv iti te pravāsayitum ārabdhāḥ rājñaḥ pādayor nipatya kathayanti deva yady evaṃ yo 'smābhiḥ sārdhaṃ parijano gacchati sa yathā na nivāryate tathājñāṃ dātum arhasi rājñā ājñā dattā te samprasthitāḥ anuraktajanapadās te taiḥ sārdhaṃ mahājanakāyaḥ samprasthitaḥ saptadivasaṃ potalakasya nagaradvāram apāvṛtaṃ sthitaṃ janakāyasya nirgacchataḥ amātyai rājñe niveditaṃ deva yadi nagarasya dvāraṃ nāvriyate nacirāt potalakaṃ nirāvāsaṃ bhavatīti yady evaṃ dvārāṇy āvṛṇuta tatas te kumārāḥ svakasvakā bhaginīr ādāyānupūrveṇa himavatpārśvaṃ nadyā bhagīrathyās tīraṃ kapilasya riṣer āśramapadasya nātidūram anuprāptāḥ te tasmiñśākhāparṇakuṭīrakāṇi kṛtvā vāsaṃ kalpitavantaḥ mṛgāṃś ca praghātya praghātya jīvikāṃ kalpayanti triṣkālaṃ ca kapilasya riṣer āśramapadam upasaṃkrāmanti abhinavayauvanamadākṣiptāḥ kāmarāgeṇātyarthaṃ bādhyamānāḥ utpāṇḍūtpāṇḍukāḥ kṛśālakāḥ saṃvṛttāḥ yāvad apareṇa samayena kapilena riṣiṇā tathāvidhā dṛṣṭāḥ pṛṣṭāś ca kasmād yūyam utpāṇḍūtpāṇḍukāḥ te kathayanti maharṣe kāmarāgeṇātīva bādhyāmahe sa kathayati svakasvakā bhaginīs tyaktvā vaimātṛkābhir bhaginībhiḥ sārdhaṃ vāsaṃ kalpayata labhyaṃ maharṣe asmābhir evaṃ kartuṃ labhyaṃ bhavanto yathāpitat kṣatriyai rājyaparibhraṣṭaiḥ tatas te riṣivacanaṃ pramāṇam iti kṛtvā kāmarāgādhyavasitāḥ prītiprāmodyajātāḥ vaimātṛkābhir bhaginībhiḥ sārdhaṃ krīḍanti ramante paricārayanti teṣāṃ tābhiḥ saṃkrīḍatāṃ ramamāṇānāṃ paricārayatāṃ putrā duhitaraś ca jātāḥ te vṛddhiṃ gatāḥ //
SBhedaV, 1, 205.1 tathā hi mahāmāyā caturaḥ svapnān paśyati ṣaḍdanto me śveto hastināgaḥ kukṣiṃ bhittvā praviṣṭaḥ upari vihāyasā gacchāmi mahāśailaparvatam abhiruhāmi mahājanakāyo me praṇāmaṃ karotīti tayā rājñe śuddhodanāyārocitam rājñā amātyānām ājñā dattā bhavantaḥ āhūyantāṃ svapnādhyāyavidaḥ naimittikāś ca brāhmaṇā iti taiś ca svapnādhyāyavido naimittikāś ca brāhmaṇā āhūtāḥ tato rājñā teṣām svapnāni niveditāni te kathayanti deva yathā śāstre dṛṣṭaṃ putraṃ janayiṣyati dvātriṃśanmahāpuruṣalakṣaṇaiḥ samalaṃkṛtam sa ced gṛhī agāram adhyāvatsyati rājā bhaviṣyati cakravartī sa cet keśaśmaśrūṇy avatārya kāṣāyāṇi vastrāṇy ācchādya samyag eva śraddhayā agārād anagārikāṃ pravrajiṣyati tathāgato bhaviṣyaty arhan samyaksaṃbuddho vighuṣṭaśabdo loka iti /
Abhidharmakośa
AbhidhKo, 2, 4.1 ājñāsyāmyākhyam ājñākhyam ājñātāvīndriyaṃ tathā /
AbhidhKo, 2, 19.1 aṣṭābhiḥ ekādaśabhis tv ājñājñātendriyānvitaḥ /
Amarakośa
AKośa, 2, 469.2 śāsti yaścājñayā rājñaḥ sa samrāḍatha rājakam //
AKośa, 2, 492.1 śiṣṭiścājñā ca saṃsthā tu maryādā dhāraṇā sthitiḥ /
Amaruśataka
AmaruŚ, 1, 43.2 prārabdhā purato yathā manasijasyājñā tathā vartituṃ premṇo maugdhyavibhūṣaṇasya sahajaḥ ko'pyeṣa kāntaḥ kramaḥ //
AmaruŚ, 1, 82.1 kṛto dūrādeva smitamadhuramabhyudgamavidhiḥ śirasyājñā nyastā prativacanavatyānatimati /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 1, 31.2 prāg dakṣiṇena pādena śayyāṃ mauhūrtikājñayā //
AHS, Utt., 6, 51.2 bhāpayeyur vadhenainaṃ tarjayanto nṛpājñayā //
Bṛhatkathāślokasaṃgraha
BKŚS, 1, 75.1 pālakas te niyojyatvād ājñāṃ mā sma vicārayat /
BKŚS, 4, 120.2 na kāṃcin na karoti sma mamājñāṃ ninditām api //
BKŚS, 5, 117.1 so 'haṃ doṣam asaṃcintya gurvājñābhaṅgasaṃbhavam /
BKŚS, 5, 254.2 kurvan narapater ājñāṃ neṣyāmi divasān iti //
BKŚS, 7, 26.2 ity ājñayā pramuditaṃ kṛtavān marubhūtikam //
BKŚS, 10, 135.2 tasmād gurur guror ājñā saiva saṃpādyatām iti //
BKŚS, 14, 21.2 na me sampādayaty ājñām aho dharmaḥ satām iti //
BKŚS, 15, 31.2 aryaputra kutaḥ krīḍā gurvājñeyaṃ garīyasī //
BKŚS, 15, 157.1 ājñā tu prathamaṃ dattā kartavyaivānujīvinā /
BKŚS, 15, 157.2 ājñāsaṃpattimātreṇa bhṛtyād bhartā hi bhidyate //
BKŚS, 16, 56.2 adyārabhyāsya yuṣmābhir ājñā saṃpādyatām iti //
BKŚS, 17, 176.2 yasmād akhaṇḍitājñena dāpitā guruṇaiva me //
BKŚS, 19, 25.2 saraḥ sāgaravistāram avandhyājñena khānitam //
BKŚS, 20, 322.1 sa cāvaṭataṭastho mām ājñayānugṛhītavān /
BKŚS, 21, 102.2 antarhasitabhugnauṣṭhī vṛddhājñāṃ samapādayat //
BKŚS, 22, 100.1 pariṇīya nivṛttena labdhājñena satā pituḥ /
BKŚS, 23, 119.1 tac ca pitrājñayāśeṣam āvābhyām anuśīlitam /
BKŚS, 26, 50.2 grāsān agrāsayat ṣaḍ vā sapta vā gomukhājñayā //
BKŚS, 27, 13.2 rājñām ājñām avajñāya teṣāṃ jīvanti te katham //
Daśakumāracarita
DKCar, 1, 1, 24.1 tenābhāṣi bhūbhramaṇabalinā prāñjalinā deva śirasi devasyājñāmādāyainaṃ nirdoṣaṃ veṣaṃ svīkṛtya mālavendranagaraṃ praviśya tatra gūḍhataraṃ vartamānastasya rājñaḥ samastamudantajātaṃ viditvā pratyāgamam //
DKCar, 1, 3, 7.2 tadājñayā lāṭeśvaramāraṇāya rātrau suraṅgadvāreṇa tadagāraṃ praviśya tatra rājābhāvena viṣaṇṇā bahudhanamāhṛtya mahāṭavīṃ prāviśāma /
DKCar, 2, 1, 73.1 hṛṣṭastu vyājahārāpahāravarmā deva dṛṣṭidānenānugṛhyatām ayam ājñākāraḥ //
DKCar, 2, 2, 212.1 sā cediyaṃ devapādājñayāpi tāvatprakṛtimāpadyeta tadā peśalaṃ bhavet iti //
DKCar, 2, 4, 19.0 dṛṣṭvaiva sa māṃ ruṣṭam udgarjantam utkrāntayantṛniṣṭhurājñaḥ palāyiṣṭa //
DKCar, 2, 6, 270.1 sa cānuyukto dhūrtaḥ savinayamāvedayat viditameva khalu vaḥ yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi //
DKCar, 2, 7, 12.0 tarjayati trāsayati ca akṛtye cājñāṃ dadāti //
DKCar, 2, 7, 14.0 yadeṣa narakākaḥ kāraṇānāṃ nārakiṇāṃ rasajñānāya nītaḥ śītetaradīdhitidehajasya nagaram tadatra dayānidheranantatejasaste 'yaṃ janaḥ kāṃcid ājñāṃ cikīrṣati //
DKCar, 2, 8, 16.0 na cāvajñātasyājñā prabhavati prajānāṃ yogakṣemārādhanāya //
DKCar, 2, 8, 233.0 alabdharandhraśca loko naṣṭamuṣṭicintādikathanair abhyupāyāntaraprayuktair divyāṃśatām eva mama samarthayamānaḥ madājñāṃ nātyavartata //
DKCar, 2, 8, 253.0 vyacintayaṃ ca sarvo 'pyatiśūraḥ sevakavargo mayi tathānurakto yathājñayā jīvitamapi tṛṇāya manyate //
DKCar, 2, 8, 262.0 aśmakendrāntaraṅgāśca bhṛtyā madīyairviśvāsyatamaiḥ puruṣaiḥ prabhūtāṃ prītimutpādya madājñayā rahasītyupajaptāḥ yūyamasmanmitrāṇi ato 'smākaṃ śubhodarkaṃ vaco vācyameva //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 1.0 tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ sambhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan svāmin etajjanakasya rājahaṃsasyājñāpatraṃ gṛhyatām ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt //
DKCar, 2, 9, 2.0 śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati //
DKCar, 2, 9, 7.0 yad ete tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 12.0 tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti //
DKCar, 2, 9, 14.0 evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ //
DKCar, 2, 9, 26.0 ataḥ puṣpapurarājye mānasārarājye ca rājavāhanam abhiṣicyāvaśiṣṭāni rājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñāvidhāyinas tadaikamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti //
DKCar, 2, 9, 29.0 bhavantaśca pitṛsaṃnidhau na sukhamavāpsyanti iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan //
DKCar, 2, 9, 31.0 evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan //
Divyāvadāna
Divyāv, 1, 329.0 tayā teṣāmeva pretānāmājñā dattā bhavanto gacchata śroṇaṃ koṭikarṇaṃ suptameva vāsavagrāmake paitṛke udyāne sthāpayitvā āgacchata //
Divyāv, 2, 220.0 rājñāmātyānām ājñā dattā pūrṇasya catasraḥ suvarṇalakṣāḥ prayacchateti //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 227.0 rājñā amātyānāmājñā dattā bhavantaḥ adyāgreṇa kumārāṇāmājñā deyā na tvevaṃ pūrṇasyeti //
Divyāv, 2, 278.0 rājā kathayati bhavantaḥ nāhaṃ tasyājñāṃ dadāmi //
Divyāv, 3, 72.0 tataḥ śakreṇa devendreṇa viśvakarmaṇo devaputrasyājñā dattā gaccha tvaṃ viśvakarman rājño mahāpraṇādasya niveśane //
Divyāv, 7, 27.0 kasyārthāya anāthapiṇḍadena gṛhapatinā ājñā dattā mā tāvat tīrthyānāṃ praveśaṃ dāsyasi yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 7, 107.0 taiḥ pauruṣeyāṇāmājñā dattā yataḥ śvo bhavadbhiḥ praṇīta āhāraḥ sajjīkartavyaḥ prabhūtaścaiva samudānayitavyo yathopārdhaṃ bhikṣūṇāṃ pātre patati upārdhaṃ bhūmau iti //
Divyāv, 9, 57.0 tena vātabalāhakānāṃ devaputrāṇāmājñā dattā gacchata bhadraṃkaranagarasāmantakena viṣapānīyāni śoṣayata iti //
Divyāv, 9, 58.0 varṣabalāhakānāṃ devaputrāṇāmājñā dattā aṣṭāṅgopetasya pānīyasyāpūryateti //
Divyāv, 12, 180.1 tenāparīkṣya pauruṣeyāṇāmājñā dattā gacchantu bhavantaḥ //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 212.1 tat kimidamiti kṛtvā asmān vidhārayasīti sa kathayati gṛhapatinā ājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 240.1 sa kathayati na mayā bhadanta bhagavataḥ kadācidājñā pratyūḍhapūrveti //
Divyāv, 13, 242.1 bhagavānāha na tvayā ānanda mamājñā pratismṛtā api tu svāgatasyaiva tāni karmāṇi labdhasambhārāṇi pariṇatapratyayānyoghavatpratyupasthitānyavaśyabhāvīni yena tava vismṛtam //
Divyāv, 13, 359.1 sa kathayati āyuṣmannānanda akopyā śāsturājñā //
Divyāv, 13, 488.1 tena pauruṣeyāṇāmājñā dattā bhavantaḥ niṣkāsayatainaṃ pravrajitamiti //
Divyāv, 19, 133.1 vigāhatastasya jinājñayā citāṃ pratigṛhṇataścāgnigataṃ kumārakam /
Harṣacarita
Harṣacarita, 1, 131.1 māmapi tasyaiva devasya sugṛhītanāmnaḥ śaryātasyājñākāriṇaṃ vikukṣināmānaṃ bhṛtyaparamāṇumavadhārayatu bhavatī //
Harṣacarita, 1, 223.1 anurūpo deva ityātmasaṃbhāvanā śīlavāniti prakramaviruddham dhīra ityavasthāviparītam subhaga iti tvadāyattam sthiraprītiriti nipuṇopakṣepaḥ jānāti sevitum ity asvāmibhāvocitam icchati dāsabhāvam ā maraṇāt kartum iti dhūrtālāpaḥ bhavanasvāminī bhavetyupapralobhanam puṇyabhāginī bhajati bhartāraṃ tādṛśamiti svāmipakṣapātaḥ tvaṃ tasya mṛtyurityapriyam aguṇajñāsīty adhikṣepaḥ svapne 'pyasya bahuśaḥ kṛtaprasādāsīty asākṣikam prāṇarakṣārthamarthayata iti kātaratā tatra gamyatāmityājñā vārito 'pi balādāgacchatīti paribhavaḥ //
Kirātārjunīya
Kir, 11, 75.2 kṛcchreṣu vyarthayā yatra bhūyate bhartur ājñayā //
Kir, 12, 44.1 viracayya kānanavibhāgam anugiram atheśvarājñayā /
Kumārasaṃbhava
KumSaṃ, 3, 3.2 anugrahaṃ saṃsmaraṇapravṛttam icchāmi saṃvardhitam ājñayā te //
KumSaṃ, 3, 22.1 tatheti śeṣām iva bhartur ājñām ādāya mūrdhnā madanaḥ pratasthe /
KumSaṃ, 4, 29.1 amunā nanu pārśvavartinā jagad ājñāṃ sasurāsuraṃ tava /
KumSaṃ, 6, 62.1 tathāpi tāvat kasmiṃścid ājñāṃ me dātum arhatha /
Kāmasūtra
KāSū, 4, 1, 40.2 paricārakaiḥ śucibhir ājñādhiṣṭhitair anumatena krayavikrayakarmaṇā sārasyāpūraṇaṃ tanūkaraṇaṃ ca śaktyā vyayānām //
Kātyāyanasmṛti
KātySmṛ, 1, 28.2 yācam ānaya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 42.2 evaṃ tatra nirasyeta caritraṃ tu nṛpājñayā //
KātySmṛ, 1, 103.2 yācamānāya dauḥśīlyād ākṛṣyo 'sau nṛpājñayā //
KātySmṛ, 1, 111.1 abhiyuktaś ca ruddhaś ca tiṣṭheyuś ca nṛpājñayā /
KātySmṛ, 1, 266.1 rājājñayā samāhūya yathānyāyaṃ vicārayet /
KātySmṛ, 1, 366.1 vyāghāteṣu nṛpājñāyāḥ saṃgrahe sāhaseṣu ca /
KātySmṛ, 1, 633.1 pararāṣṭrād dhanaṃ yat syāc cauraiḥ svāmyājñayāhṛtam /
KātySmṛ, 1, 669.2 tasyaivācaraṇaṃ pūrvaṃ kartavyaṃ tu nṛpājñayā //
KātySmṛ, 1, 701.2 ājñayāpi krayaś cāpi daśābdaṃ vinivartayet //
KātySmṛ, 1, 952.1 niṣkṛtīnām akaraṇam ājñāsedhavyatikramaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 49.2 madājñayā muniśreṣṭhā jajñe viprakule punaḥ //
KūPur, 1, 2, 21.2 carācarāṇi bhūtāni yathāpūrvaṃ mamājñayā //
KūPur, 1, 10, 6.1 tadājñayā mahadyuddhaṃ tayostābhyāmabhūd dvijāḥ /
KūPur, 1, 13, 15.2 teṣāṃ purāṇavaktṛtvaṃ vṛttirāsīdajājñayā //
KūPur, 1, 14, 7.2 brahmādayaḥ piśācāntā yasyājñānuvidhāyinaḥ /
KūPur, 1, 14, 51.1 atha cet kasyacidiyamājñā munisurottamāḥ /
KūPur, 2, 6, 15.2 madājñayāsau satataṃ saṃhariṣyati me tanuḥ //
KūPur, 2, 6, 19.2 madājñayāsau bhūtānāṃ śarīrāṇi bibharti hi //
KūPur, 2, 6, 22.2 yajvanāṃ phalado devo vartate 'sau madājñayā //
KūPur, 2, 6, 26.2 īśānaḥ kila bhaktānāṃ so 'pi tiṣṭhanmamājñayā //
KūPur, 2, 6, 27.2 rakṣako yogināṃ nityaṃ vartate 'sau madājñayā //
KūPur, 2, 6, 33.2 sāvitrī saṃsmṛtā devī devājñānuvidhāyinī //
KūPur, 2, 6, 44.1 atītānyapyasaṃkhyāni brahmāṇḍāni mamājñayā /
KūPur, 2, 6, 45.2 vahiṣyanti sadaivājñāṃ parasya paramātmanaḥ //
KūPur, 2, 44, 140.1 ityājñā devadevasya viṣṇoramitatejasaḥ /
Liṅgapurāṇa
LiPur, 1, 2, 30.2 purāṇakaraṇaṃ caiva pulastyasyājñayā guroḥ //
LiPur, 1, 3, 15.2 ajājñayā pradhānasya sargakāle guṇais tribhiḥ //
LiPur, 1, 4, 51.1 vikārasya śivasyājñāvaśenaiva tu saṃhṛtiḥ /
LiPur, 1, 29, 52.1 śeṣāmivājñāmādāya mūrdhnā sā prācarattadā /
LiPur, 1, 29, 57.1 nivedituṃ kilātmānaṃ tasmai patyurihājñayā /
LiPur, 1, 42, 15.1 tadaṅgaṇādahaṃ śaṃbhostanujastasya cājñayā /
LiPur, 1, 43, 8.2 tasyāśramaṃ gatau divyau draṣṭuṃ māṃ cājñayā vibhoḥ //
LiPur, 1, 44, 13.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
LiPur, 1, 44, 45.2 munidevarṣayaḥ siddhā ājñāṃ pāśupatīṃ dvijāḥ //
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 44, 46.1 athājñāṃ pradadau teṣāmarhāṇām ājñayā vibhoḥ /
LiPur, 1, 44, 47.1 tasmāddhi munayo labdhvā tadājñāṃ munipuṅgavāt /
LiPur, 1, 53, 54.1 ājñābalāttasya dharā sthiteha dharādharā vāridharāḥ samudrāḥ /
LiPur, 1, 53, 61.2 ahaṃ purāsaṃ prakṛtiś ca puṃso yakṣasya cājñāvaśagetyathāha //
LiPur, 1, 54, 44.2 varṣayantyeva jagatāṃ hitāya pavanājñayā //
LiPur, 1, 62, 40.1 viṣṇorājñāṃ puraskṛtya jyotiṣāṃ sthānamāptavān /
LiPur, 1, 64, 60.1 ājñayā tasya sā śokaṃ vasiṣṭhasya kulāṅganā /
LiPur, 1, 64, 97.2 vasiṣṭhaṃ ca tadā śreṣṭhaṃ śaktir vai śaṅkarājñayā //
LiPur, 1, 64, 100.2 labdhamadyānanaṃ dṛṣṭaṃ tava bāla mamājñayā //
LiPur, 1, 65, 21.1 punaḥ śaravaṇaṃ prāpya strītvaṃ prāpto bhavājñayā /
LiPur, 1, 65, 46.2 aśvamedhasahasrasya phalaṃ prāpya tadājñayā //
LiPur, 1, 69, 74.2 divyaṃ pāśupataṃ yogaṃ labdhavāṃstasya cājñayā //
LiPur, 1, 70, 5.2 vigrahaḥ sarvabhūtānāmīśvarājñāpracoditam //
LiPur, 1, 70, 335.1 ājñā āveśanī kṛṣṇā tāmasī sāttvikī śivā /
LiPur, 1, 71, 62.1 tatastu naṣṭāste sarve bhūtā deveśvarājñayā /
LiPur, 1, 71, 90.1 māyayā devadevasya viṣṇostasyājñayā prabhoḥ /
LiPur, 1, 71, 131.2 trailokyamakhilaṃ tatra nanarteśājñayā kṣaṇam //
LiPur, 1, 71, 143.1 vṛṣamāruhya suśvetaṃ yayau tasyājñayā tadā /
LiPur, 1, 85, 29.2 ājñāsiddhamasaṃdigdhaṃ vākyametacchivātmakam //
LiPur, 1, 85, 84.1 ājñāhīnaṃ kriyāhīnaṃ śraddhāhīnam amānasam /
LiPur, 1, 85, 85.1 ājñāsiddhaṃ kriyāsiddhaṃ śraddhāsiddhaṃ sumānasam /
LiPur, 1, 85, 166.1 saguṇo nirguṇo vāpi tasyājñāṃ śirasā vahet /
LiPur, 1, 85, 166.2 śreyo'rthī yastu gurvājñāṃ manasāpi na laṅghayet //
LiPur, 1, 85, 167.1 gurvājñāpālakaḥ samyak jñānasaṃpattimaśnute /
LiPur, 1, 86, 141.2 tadājñayā tataṃ sarvaṃ tasmādvai cintayeddvijāḥ //
LiPur, 1, 87, 7.2 icchākhyā ca tathā hyājñā dve vidye na ca saṃśayaḥ //
LiPur, 1, 87, 9.1 purā mamājñā madvaktrātsamutpannā sanātanī /
LiPur, 1, 87, 10.1 tāmājñāṃ sampraviśyāhaṃ cintayan jagatāṃ hitam /
LiPur, 1, 87, 14.2 yadā vidvānasaṃgaḥ syādājñayā parameṣṭhinaḥ //
LiPur, 1, 87, 23.2 rudrājñaiṣā sthitā devī hyanayā muktiraṃbikā //
LiPur, 1, 89, 35.2 ājñābhaṅgaṃ na kurvīta yadīcchet siddhim uttamām //
LiPur, 1, 95, 12.1 putreṇa laṅghitāmājñāṃ hiraṇyaḥ prāha dānavān /
LiPur, 1, 96, 15.1 vaktramānaya kṛttiṃ ca vīrabhadra mamājñayā /
LiPur, 1, 98, 78.1 ājñādharastriśūlī ca śipiviṣṭaḥ śivālayaḥ /
LiPur, 1, 99, 13.2 saivājñayā vibhordevī dakṣaputrī babhūva ha //
LiPur, 1, 100, 42.1 śamaṃ jagāma śanakaiḥ śāntastasthau tadājñayā /
LiPur, 1, 103, 56.2 dadāsi mama yadyājñāṃ kartavyo hyakṛto vidhiḥ //
LiPur, 1, 106, 19.1 ājñayā dārukaṃ tasyāḥ pārvatyāḥ parameśvarī /
LiPur, 2, 3, 43.1 tava bhṛtyaistadā luptaṃ pāpaṃ cakrustvadājñayā /
LiPur, 2, 5, 1.3 pālayāmāsa pṛthivīṃ viṣṇorājñāpuraḥsaraḥ //
LiPur, 2, 6, 87.2 yasyājñayā hyahaṃ brahmā prasādādvartate sadā //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 10, 12.1 mahābhūtānyaśeṣāṇi janayanti śivājñayā /
LiPur, 2, 10, 12.2 adhyavasyati sarvārthānbuddhistasyājñayā vibhoḥ //
LiPur, 2, 10, 14.1 tasyājñayā samastārthānahaṅkāro 'timanyate /
LiPur, 2, 10, 15.2 śambhor ājñābalenaiva bhavasya parameṣṭhinaḥ //
LiPur, 2, 10, 27.1 saṃjīvayantyaśeṣāṇi bhūtānyāpastadājñayā /
LiPur, 2, 10, 27.2 avilaṅghyā hi sarveṣāmājñā tasya garīyasī //
LiPur, 2, 10, 28.1 carācarāṇi bhūtāni bibhartyeva tadājñayā /
LiPur, 2, 10, 28.2 ājñayā tasya devasya devadevaḥ purandaraḥ //
LiPur, 2, 10, 31.2 majjayatyājñayā tasya pāśairbadhnāti cāsurān //
LiPur, 2, 10, 33.1 udayāstamaye kurvankurute kālamājñayā /
LiPur, 2, 10, 45.1 vartamānāni sarvāṇi brahmāṇḍāni tadājñayā /
LiPur, 2, 10, 46.1 atītānyapyasaṃkhyāni brahmāṇḍāni tadājñayā /
LiPur, 2, 10, 47.2 kariṣyanti śivasyājñāṃ sarvairāvaraṇaiḥ saha //
LiPur, 2, 17, 5.1 dadarśa cāgre brahmāṇaṃ cājñayā tamavaikṣata /
LiPur, 2, 18, 23.2 yadīkṣate ca bhagavānnirīkṣyamiti cājñayā //
LiPur, 2, 20, 33.2 gurvājñāpālakaścaiva śiṣyo 'nugrahamarhati //
LiPur, 2, 20, 42.2 sadyaḥ saṃjāyate cājñā pāśopakṣayakāriṇī //
LiPur, 2, 20, 47.2 bhidyate yasya sāmarthyād ājñāmātreṇa sarvataḥ //
LiPur, 2, 55, 43.2 ityājñā brahmaṇastasmāttasya sarvaṃ mahātmanaḥ //
Matsyapurāṇa
MPur, 24, 66.1 ahaṃ jarāṃ tavādāya rājye sthāsyāmi cājñayā /
MPur, 61, 15.1 madājñālaṅghanaṃ yasmānmārutena samaṃ tvayā /
MPur, 69, 9.3 tvaṣṭā mamājñayā tadvatkariṣyati jagatpateḥ //
MPur, 146, 53.1 na me kṛtyamanenāsti māturājñā kṛtā mayā /
MPur, 147, 10.2 utthitena mayā dṛṣṭā samādhānāttvadājñayā /
MPur, 154, 202.1 tathāpi vastunyekasminnājñā me sampradīyatām /
MPur, 154, 273.2 maraṇavyavasāyāttu nivṛttā sā harājñayā //
MPur, 154, 391.2 bhūbhaṅgasaṃjñayā teṣāṃ praveśājñāṃ dadau tadā //
MPur, 154, 432.2 kiṃkarāstasya śailasya vyagrāścājñānuvartinaḥ //
MPur, 154, 465.1 itīrate girimavadhānaśālinaḥ surāsurāḥ sapadi tu vīrakājñayā /
MPur, 155, 34.1 māturājñāmṛtāhlādaplāvitāṅgo gatajvaraḥ /
MPur, 157, 8.3 viramyatām atikleśāt tapaso'smānmadājñayā //
MPur, 157, 15.2 niśe bhūdharajādehasamparkāt tvaṃ mamājñayā //
Nāradasmṛti
NāSmṛ, 1, 1, 11.2 caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam //
NāSmṛ, 1, 2, 38.1 ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā /
NāSmṛ, 2, 18, 1.2 rājñām ājñāpratīghātas tatkarmakaraṇaṃ tathā //
NāSmṛ, 2, 18, 19.1 ājñā tejaḥ pārthivānāṃ sā ca vāci pratiṣṭhitā /
NāSmṛ, 2, 18, 20.2 na tasyājñām atikramya saṃtiṣṭheran prajāḥ kvacit //
NāSmṛ, 2, 18, 30.2 ājñāyāṃ cāsya tiṣṭheta mṛtyuḥ syāt tadvyatikramāt //
Nāṭyaśāstra
NāṭŚ, 1, 39.2 pitāmahājñayāsmābhirlokasya ca guṇepsayā //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 2, 22.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 1, 3, 5.0 ita ity etad ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 11, 8.0 cared ityājñāmadhikurute //
PABh zu PāśupSūtra, 3, 12, 8.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 13, 7.0 ita ity abhiyajana ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 14, 9.0 ita ityabhiyajane ājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 3, 15, 8.0 ita ityabhiyajane ājñāyāṃ niyoge ca vāśabdaḥ krāthanaspandanamaṇṭanaśṛṅgāraṇādikriyāntarāṇāṃ vikalpe //
PABh zu PāśupSūtra, 4, 6, 16.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 4, 7.1, 32.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 4, 10, 7.1 kiṃ tu svargiṇāṃ madhye aiśvaryeṇa vidyayā ājñayā cety ataḥ śreṣṭhatvād indraḥ //
PABh zu PāśupSūtra, 5, 21, 9.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 24, 13.0 īta ityājñāyāṃ niyoge ca //
PABh zu PāśupSūtra, 5, 25, 26.0 īta ityājñāyāṃ niyoge ca //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.2, 2.0 guruḥ pūrvoktas tadājñayāvatiṣṭhamānas tadāśrito bhavati yathā grāmaṇyam āśrito grāma iti //
GaṇaKārṬīkā zu GaṇaKār, 7.2, 33.0 tadanv ekānte śucau pradeśe jantusthāvarahīne pañca pavitrāṇyāvartayataiva stheyaṃ raudrasavanaṃ yāvattato bhagavantaṃ praṇamya tvadājñāṃ karomītyabhisaṃdhāya japannaivāpādatalamastakaṃ yāvat prabhūtena bhasmanāṅgaṃ pratyaṅgaṃ ca prayatnātiśayena nighṛṣya nighṛṣya snānamācared ityevaṃ madhyāhnāparāhṇasaṃdhyayor apīti //
Suśrutasaṃhitā
Su, Sū., 34, 10.2 ājñā tyāgaḥ kṣamā dhairyaṃ vikramaścāpyamānuṣaḥ //
Su, Śār., 4, 82.1 māhātmyaṃ śauryamājñā ca satataṃ śāstrabuddhitā /
Su, Ka., 1, 16.1 tasya cājñāvidheyāḥ syurvividhāḥ parikarmiṇaḥ /
Su, Ka., 1, 23.2 kecidbhayāt pārthivasya tvaritā vā tadājñayā //
Tantrākhyāyikā
TAkhy, 1, 253.1 aham ākhaṇḍalājñayā sakalaśvāpadakulapālanakṣamaḥ kṣititalam āgata iti //
TAkhy, 1, 448.1 atha tadājñāsamakālam eva te 'raṇye paryaṭanto yadā na kiṃcid āseduḥ tadāsau jambukas taṃ śaṅkukarṇanāmānaṃ karabhaṃ vivikte 'bhihitavān //
Varāhapurāṇa
VarPur, 27, 9.3 yenāhaṃ tatkaromyāśu ājñā kāryā hi satvaram //
Viṣṇupurāṇa
ViPur, 1, 13, 24.2 mamājñāpālanaṃ dharmo bhavatāṃ ca tathā dvijāḥ //
ViPur, 1, 14, 11.2 kurudhvaṃ mānanīyā ca samyag ājñā prajāpateḥ //
ViPur, 1, 17, 14.2 śrūyatāṃ tāta vakṣyāmi sārabhūtaṃ tavājñayā /
ViPur, 1, 19, 55.3 bhartur ājñāṃ puraskṛtya cikṣipuḥ salilārṇave //
ViPur, 3, 5, 10.2 tena śiṣyeṇa nārtho 'sti mamājñābhaṅgakāriṇā //
ViPur, 3, 17, 37.2 hṛtaṃ no brahmaṇo 'pyājñāmullaṅghya parameśvara //
ViPur, 4, 2, 10.2 sa tatheti gṛhītājño vanam abhyetyānekān mṛgān hatvātiśrānto 'tikṣutparīto vikukṣir ekaṃ śaśam abhakṣayat /
ViPur, 4, 2, 50.3 bhagavadājñāsmanmanorathānām apyagocaravartinī kathamapyeṣā saṃjātā tad evam upasthite na vidmaḥ kiṃ kurma ityetan mayā cintyate ityabhihite ca tena bhūbhujā muniracintayat /
ViPur, 4, 4, 47.1 bhūyaś ca sūdaveṣaṃ kṛtvā rājājñayā mānuṣaṃ māṃsaṃ saṃskṛtya rājñe nyavedayat //
ViPur, 5, 1, 59.2 ājñāpayājñāṃ paripālayantastathaiva tiṣṭhāma sadāstadoṣāḥ //
ViPur, 5, 11, 2.2 ājñānantaramevāśu kriyatāmavicāritam //
ViPur, 5, 34, 11.1 ājñāpūrvaṃ ca yadidamāgaccheti tvayoditam /
ViPur, 5, 35, 13.2 ājñāṃ kurukulotthānāṃ yādavaḥ kaḥ pradāsyati //
ViPur, 5, 35, 14.1 ugraseno 'pi yadyājñāṃ kauravāṇāṃ pradāsyati /
ViPur, 5, 35, 16.2 nanāma sā kṛtā keyamājñā svāmini bhṛtyataḥ //
ViPur, 5, 35, 23.3 ugrasenasya yenājñāṃ manyante 'dyāpi laṅghanam //
ViPur, 5, 35, 24.1 ājñāṃ pratīccheddharmeṇa saha devaiḥ śacīpatiḥ /
ViPur, 6, 1, 29.2 kurvantyo gurubhartṝṇām ājñāṃ bhetsyanty anādṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 22, 52.1 na rājājñākāriṇāṃ tadicchayā //
ViSmṛ, 99, 8.1 asyājñayā yaṃ manasā smarāmi śriyā yutaṃ taṃ pravadanti santaḥ /
Yājñavalkyasmṛti
YāSmṛ, 1, 76.1 ājñāsaṃpādinīṃ dakṣāṃ vīrasūṃ priyavādinīm /
Śatakatraya
ŚTr, 1, 48.1 ājñā kīrtiḥ pālanaṃ brāhmaṇānāṃ dānaṃ bhogo mitrasaṃrakṣaṇaṃ ca /
ŚTr, 1, 103.2 kaḥ śūro vijitendriyaḥ priyatamā kānuvratā kiṃ dhanaṃ vidyā kiṃ sukham apravāsagamanaṃ rājyaṃ kim ājñāphalam //
Abhidhānacintāmaṇi
AbhCint, 2, 191.1 ājñā śiṣṭir nirāṅnibhyo deśo niyogaśāsane /
Bhāgavatapurāṇa
BhāgPur, 1, 17, 36.2 yatra kva vātha vatsyāmi sārvabhauma tavājñayā /
BhāgPur, 4, 2, 7.2 ajaṃ lokaguruṃ natvā niṣasāda tadājñayā //
BhāgPur, 11, 15, 7.2 yathāsaṃkalpasaṃsiddhir ājñāpratihatā gatiḥ //
BhāgPur, 11, 15, 27.2 kutaścin na vihanyeta tasya cājñā yathā mama //
Bhāratamañjarī
BhāMañj, 1, 288.1 tamājñākāriṇaṃ dakṣaṃ pautramaṅgiraso muneḥ /
BhāMañj, 1, 543.2 ājñayā tanayaṃ lebhe vaśiṣṭhādaśmakābhidham //
BhāMañj, 1, 548.1 sāhaṃ kaṃ devam āhvāya tvadājñākāriṇī vibho /
BhāMañj, 1, 574.2 dhatte niṣedhaviṣaye paramānubandhamājñā hi kāmanṛpateranukūlavāmā //
BhāMañj, 1, 780.1 āḥ pāpe mānuṣasnehānmadājñā vismṛtā tava /
BhāMañj, 1, 843.1 ityājñayā samādāya śakaṭaṃ bhakṣyapūritam /
BhāMañj, 1, 1194.1 ityājñayā narapaterviduraḥ śīghravāhanaḥ /
BhāMañj, 5, 303.2 mantriṇo vartmani hariṃ pratyudyantu madājñayā //
BhāMañj, 5, 363.2 ajātaśatruryasyājñā vīrairmūrdhnābhinandyate //
BhāMañj, 5, 616.2 upasthito vināśaste madājñābhaṅgakāriṇaḥ //
BhāMañj, 6, 222.2 hṛdayākampane nājñāṃ tālaketuradṛśyata //
BhāMañj, 7, 148.2 eṣa vyūhaṃ vidāryādya praviśāmi tvadājñayā //
BhāMañj, 7, 258.1 kṛṣṇājñayā japaparo vidhivatparikalpite /
BhāMañj, 13, 81.2 tvadājñākāriṇo vīrā bhrātarastridaśatviṣaḥ //
BhāMañj, 13, 192.1 so 'bravīddharmajaṃ rājanvacmi tvāṃ brāhmaṇājñayā /
BhāMañj, 13, 970.2 paścāttāpamanuprāpto nijāmājñāmavārayat //
BhāMañj, 13, 1769.2 puraṃ vyāsājñayā pārthaṃ visasarja suravrataḥ //
BhāMañj, 14, 47.1 tadājñayā surāḥ sarve yajñasaṃbhārakāriṇaḥ /
BhāMañj, 14, 138.1 vyāsājñayā tato rājño yajñayogyo mahādhanaḥ /
BhāMañj, 14, 142.1 yudhiṣṭhirājñā tasyābhūnna hantavyā nṛpā iti /
Hitopadeśa
Hitop, 2, 55.3 ājñām avitathāṃ kuryād yathāśakti mahīpateḥ //
Hitop, 2, 107.6 ājñābhaṅgakarān rājā na kṣameta sutān api /
Hitop, 2, 152.9 tato bhagavadājñāṃ maulau nidhāya samudreṇa tāny aṇḍāni ṭiṭṭibhāya samarpitāni /
Hitop, 3, 17.1 tad ahaṃ tadājñayā bravīmi śṛṇu /
Hitop, 3, 60.10 tad adyārabhyāsmadājñayāsmin araṇye vyavahāraḥ kāryaḥ /
Hitop, 4, 99.8 maṇḍūkanātho 'vadad asmadājñayā maṇḍūkān bhakṣaya /
Kathāsaritsāgara
KSS, 1, 5, 117.1 āgatyaitāṃ ca rājājñāṃ śakaṭālo bhayānataḥ /
KSS, 1, 7, 63.1 sātha tasyaikayāṅgulyā mūrtayeva smarājñayā /
KSS, 2, 2, 184.1 mayā cāvantideśe sā neyā dātuṃ tadājñayā /
KSS, 2, 3, 52.2 sā taṃ pratyabravīdevaṃ manmathājñānuvartinī //
KSS, 2, 4, 143.1 lokopamardabhītena tenātha piturājñayā /
KSS, 2, 6, 72.1 sā tāṃ prasādya mahiṣīṃ tayā saiva kṛtājñayā /
KSS, 3, 1, 2.1 āśliṣyamāṇaḥ priyayā śaṃkaro 'pi yadājñayā /
KSS, 3, 1, 136.1 tayorvināśakāmaśca dattvājñāṃ viśvakarmaṇā /
KSS, 3, 3, 88.2 vilokya bhrāmayāmāsa yamājñāmiva tarjanīm //
KSS, 3, 4, 33.1 asmanmadhye ca kenāpi tasyājñā na vilaṅghyate /
KSS, 3, 4, 37.2 asmādṛśaḥ prabhorājñāṃ ko 'tilaṅghayituṃ kṣamaḥ //
KSS, 3, 4, 337.2 śaṃkarājñāprasādo hi mamābhūdayamīdṛśaḥ //
KSS, 3, 4, 340.2 manye tvadarthamevābhūccharvājñānugrahaḥ sa me //
KSS, 3, 6, 86.2 gaṅgainam atyajanmerau vahnikuṇḍe harājñayā //
KSS, 3, 6, 175.2 prāpto mānuṣabhogārthī tvatsakāśaṃ tadājñayā //
KSS, 4, 2, 61.2 dvīpāntaraṃ gato 'bhūvaṃ vaṇijyāyai tadājñayā //
KSS, 4, 3, 16.2 pratīhārājñayā yoṣid bhartṛyuktā viveśa sā //
KSS, 5, 2, 292.1 tatrālokya tamājñāṃ prāpya ca tasmād aśokavega iti /
KSS, 5, 3, 279.1 iti kusumaśarājñāsapragalbhaṃ ca tasyāṃ tvaritam uditavatyām atra candraprabhāyām /
Kṛṣiparāśara
KṛṣiPar, 1, 202.1 ājñayā hi suṣeṇasya rāghavasya pṛthorapi /
Mātṛkābhedatantra
MBhT, 10, 3.2 guror ājñānusāreṇa cānyamūrtis tu jāyate //
MBhT, 11, 19.2 svayaṃ hotā bhaved vipro guror ājñānusārataḥ //
MBhT, 14, 34.2 śṛṇu devi pravakṣyāmi guror ājñānusārataḥ /
Rasaprakāśasudhākara
RPSudh, 4, 54.1 vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā /
Rasaratnasamuccaya
RRS, 6, 5.2 nirālasyāḥ svadharmajñāḥ sadājñāparipālakāḥ //
RRS, 6, 38.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 60.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaparāṅmukhā rasaparāś cāḍhyā janaiścārthitāḥ /
RRS, 12, 88.2 ityājñā śāṃkarī jñeyā śambhunā parikīrtitā //
Rasaratnākara
RRĀ, V.kh., 1, 15.2 nirālasāḥ svadharmajñāḥ sadājñāparipālakāḥ //
RRĀ, V.kh., 1, 51.1 athājñayā gurormantraṃ lakṣaṃ lakṣaṃ pṛthagjapet /
RRĀ, V.kh., 1, 76.1 samyaksādhanasodyamā guruyutā rājājñayālaṃkṛtā nānākarmaṇi kovidā rasaparāstvāḍhyā janaiścārthitāḥ /
Rasendracintāmaṇi
RCint, 1, 1.6 rasendracintāmaṇeśca ṭīkāṃ kurve śivājñayā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 11.0 divā śrīgurvājñayā yāvatpramāṇaṃ jānāti //
Rasārṇava
RArṇ, 1, 59.1 anujñātaśca guruṇā labdhvā cājñāṃ rasāṅkuśīm /
RArṇ, 2, 89.1 asyā ājñāprasādena jāyate khecaro rasaḥ /
RArṇ, 18, 161.2 aṇimādiguṇaiśvaryam ājñāsiddhiḥ prajāyate //
RArṇ, 18, 192.1 na prāpettādṛśīmājñāṃ naiva jñānaṃ ca tādṛśam /
Skandapurāṇa
SkPur, 4, 6.2 manmūrtistanayastasmādbhaviṣyati mamājñayā //
SkPur, 6, 1.3 ājñayā parameśasya jagrāha brahmaṇaḥ śiraḥ //
SkPur, 10, 33.3 tasmāttiṣṭhāmyahaṃ nityamihaiva na tavājñayā //
SkPur, 13, 12.1 pīnāṅgayaṣṭiḥ sukṛtāṅgahāras tejobalājñāsadṛśaprabhāvaḥ /
SkPur, 13, 21.2 gandharvasaṃghaiḥ sahito 'psarobhiḥ śakrājñayā tatra samājagāma //
SkPur, 13, 23.2 ājñābalaiśvaryakṛtapramoho vṛthādhikaṃ yatnamupācakāra //
SkPur, 13, 129.3 dadāsi mahyaṃ yadyājñāṃ kartavyo 'yaṃ kriyāvidhiḥ //
SkPur, 23, 5.1 kasyādya vyasanaṃ ghoraṃ kariṣyāmastavājñayā /
Tantrasāra
TantraS, Caturdaśam āhnikam, 5.0 tata ājñāṃ samucitām ādāya śūlamūlāt prabhṛti sitakamalāntaṃ samastam adhvānaṃ nyasya arcayet tato madhyame triśūle madhyārāyāṃ bhagavatī śrīparābhaṭṭārikā bhairavanāthena saha vāmārāyāṃ tathaiva śrīmadaparā dakṣiṇārāyāṃ śrīparāparā dakṣiṇe triśūle madhye śrīparāparā vāme triśūle madhye śrīmadaparā dve tu yathāsvam //
TantraS, Caturdaśam āhnikam, 18.0 nirbījāyāṃ tu samayapāśān api śodhayet sā ca āsannamaraṇasya atyantamūrkhasyāpi kartavyā iti parameśvarājñā tasyāpi tu gurudevatāgnibhaktiniṣṭhatvamātrāt siddhiḥ //
TantraS, 17, 4.0 tato vrateśvaram āhūya pūjayitvā tasya śivājñayā akiṃcitkaraḥ tvam asya bhava iti śrāvaṇāṃ kṛtvā taṃ tarpayitvā visṛjya agniṃ visṛjet iti liṅgoddhāraḥ //
TantraS, 19, 1.0 atha adharaśāsanasthānāṃ gurvantānām api maraṇasamanantaraṃ mṛtoddhāroditaśaktipātayogād eva antyasaṃskārākhyāṃ dīkṣāṃ kuryāt ūrdhvaśāsanasthānām api luptasamayānām akṛtaprāyaścittānām iti parameśvarājñā //
TantraS, Viṃśam āhnikam, 7.0 naimittikam jñānalābhaḥ śāstralābho gurutadvargagṛhāgamanaṃ tadīyajanmasaṃskāraprāyaṇadināni laukikotsavaḥ śāstravyākhyā ādimadhyāntā devatādarśanaṃ melakaṃ svapnājñā samayaniṣkṛtilābhaḥ ity etat naimittikaṃ viśeṣārcanakāraṇam //
TantraS, Viṃśam āhnikam, 40.0 sa ca śrīratnamālātriśiromataśrīsiddhāmatādau vidhipūrvakaḥ pārameśvarājñāpūrakaś ca uktaṃ caitat śrītantrāloke vinā pavitrakeṇa sarvaṃ niṣphalam iti //
Tantrāloka
TĀ, 1, 19.2 adṛṣṭaṃ prakaṭīkurmo gurunāthājñayā vayam //
TĀ, 1, 106.1 iti yajjñeyasatattvaṃ darśyate tacchivājñayā /
TĀ, 11, 1.1 kalādhvā vakṣyate śrīmacchāṃbhavājñānusārataḥ //
TĀ, 16, 11.1 tata ājñāṃ gṛhītvā tu puṣpadhūpādipūjitam /
TĀ, 16, 161.2 tenaiva dīkṣayenmantrī ityājñā pārameśvarī //
TĀ, 16, 181.2 kāryetyājñā maheśasya śrīmadgahvarabhāṣitā //
TĀ, 17, 49.1 tattveśvara tvayā nāsya putrakasya śivājñayā /
TĀ, 19, 51.2 itthaṃ sadyaḥsamutkrāntiryoktā tāmājñayā guroḥ //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 66.1 ājñāprārthanamaṅgāni kālyādīn paripūjayet /
ToḍalT, Saptamaḥ paṭalaḥ, 15.2 viśuddhādikamājñāntaṃ mānaṃ rudrasahasrakam //
Ānandakanda
ĀK, 1, 2, 76.1 pātāle ye mahābhūtāḥ te naśyantu śivājñayā /
ĀK, 1, 3, 70.2 śiṣyo baddhāñjalir namrastavājñām ācarāmyaham //
ĀK, 1, 3, 95.1 dadyāttasmai tathaivājñāṃ tvamācāryo'si saṃprati /
ĀK, 1, 10, 137.2 tadājñayaiva brahmendrāḥ sṛṣṭisthitivināśakāḥ //
Āryāsaptaśatī
Āsapt, 2, 76.1 ājñā kākur yācñākṣepo hasitaṃ ca śuṣkaruditaṃ ca /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 1, 1, 15.0 athetyādi sūtre 'thaśabdo brahmādipraṇītatantreṣv alpāyurmedhasāmarthānavadhāraṇasya tathābhīṣṭadevatānamaskāraśāstrakaraṇārthagurvājñālābhayor ānantarye prayukto'pi śāstrādau svarūpeṇa maṅgalaṃ bhavatyudakāharaṇapravṛttodakumbhadarśanam iva prasthitānām //
ĀVDīp zu Ca, Sū., 1, 1, 22.0 yathā ca gurvājñālābhānantaram etat tantrakaraṇaṃ tathā atha maitrīparaḥ puṇyam ityādau sphuṭameva //
Śukasaptati
Śusa, 3, 2.10 atha satyavimalo 'pi dvāramāgataḥ kuṭilājñayā dvārapālena niṣiddhaḥ /
Śusa, 9, 3.1 tathāpi tu rājājñā mahatī /
Śusa, 9, 3.3 prabhuḥ prītisnigdhāṃ dṛśamapi na pāpeṣu visṛjet kutaḥ ślāghyāmājñāṃ praṇayarasasāndreṇa manasā /
Śyainikaśāstra
Śyainikaśāstra, 6, 23.1 īśamaṇḍalamadhyasthaḥ sainiko hi vinājñayā /
Dhanurveda
DhanV, 1, 119.1 yācitavyā gurorājñā bāṇasyākarṣaṇaṃ prati /
Gokarṇapurāṇasāraḥ
GokPurS, 1, 70.1 ity avāpya śivasyājñām anviṣyanto daśānanam /
GokPurS, 3, 27.1 rudrājñayā sārabhūtaṃ sarvaṃ tatrāgataṃ hy abhūt /
GokPurS, 8, 59.2 ante saṃhārakas tvaṃ vai bhava vipra madājñayā //
GokPurS, 12, 76.2 tato yamājñayā dūtāḥ pecus tau narakāgniṣu //
Haribhaktivilāsa
HBhVil, 1, 97.2 na tam ājñāpayen mohāt tasyājñāṃ na ca laṅghayet /
HBhVil, 2, 32.2 āgacchati gurur daivād yadā dīkṣā tadājñayā //
HBhVil, 2, 33.1 yadaivecchā tadā dīkṣā guror ājñānurūpataḥ /
HBhVil, 2, 161.2 gurvājñāgrahaṇaṃ tatra viśvāso guruṇodite //
HBhVil, 3, 90.2 yad yat kārayasīśāna tat karomi tavājñayā //
HBhVil, 3, 91.1 trailokyacaitanyamayādideva śrīnātha viṣṇo bhavadājñayaiva /
HBhVil, 3, 92.1 saṃsārayātrām anuvartamānaṃ tvadājñayā śrīnṛhare'ntarātman /
HBhVil, 4, 367.2 ye gurvājñāṃ na kurvanti pāpiṣṭhāḥ puruṣādhamāḥ /
HBhVil, 5, 56.3 ye bhūtā vighnakartāras te naśyantu śivājñayā //
Janmamaraṇavicāra
JanMVic, 1, 149.2 ye tu tattvāvatīrṇānāṃ śaṃkarājñānuvartinām /
JanMVic, 1, 152.3 tatparasya tu sāyujyam ity ājñā pārameśvarī //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 13.1 bhāvanādārḍhyād ājñāsiddhiḥ //
Paraśurāmakalpasūtra, 3, 14.2 ye bhūtā vighnakartāras te naśyantu śivājñayā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 41.1 uttare devi te kūle vasiṣyanti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 26, 49.2 kimarthaṃ cintito deva ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 26, 85.1 nāthasyājñāṃ puraskṛtya gṛhītvā nāradaṃ kare /
SkPur (Rkh), Revākhaṇḍa, 72, 37.2 havyavāhamukhaṃ vatsa na prāpsyasi mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 72, 39.2 sthāpayasva paraṃ liṅgam ājñayā mama pannaga /
SkPur (Rkh), Revākhaṇḍa, 74, 5.2 tatsarvaṃ śatasāhasram ājñayā gautamasya hi //
SkPur (Rkh), Revākhaṇḍa, 83, 89.2 sā ca taṃ prauḍhamālokya piturājñāmavāpya ca /
SkPur (Rkh), Revākhaṇḍa, 84, 13.1 tatra snātvā mahāpāpaṃ gamiṣyati mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 84, 23.2 tasya śuśrūṣaṇaṃ cakre lakṣmaṇo 'pi tadājñayā //
SkPur (Rkh), Revākhaṇḍa, 90, 46.3 dhundhumārājñayā hyāśu svasainyaparivāritaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 33.1 vyāhṛto lekhakastatra likha lekhaṃ mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 99, 8.3 tataḥ prāpsyasi svaṃ sthānaṃ pannagatvaṃ mamājñayā //
SkPur (Rkh), Revākhaṇḍa, 103, 29.1 tapastapasva śīghraṃ tvaṃ putrārthaṃ tu mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 108, 5.2 kiṃ karomīti deveśa ājñā me dīyatāṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 108, 7.1 sarasvatyāṃ mahābāho lokaṃ kuru mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 118, 23.1 yuṣmākaṃ cājñayā pūrvaṃ brahmaviṣṇumaheśvarāḥ /
SkPur (Rkh), Revākhaṇḍa, 131, 31.1 anyeṣāṃ caiva sarpāṇāṃ bhayaṃ nāsti mamājñayā /
SkPur (Rkh), Revākhaṇḍa, 133, 30.1 devatājñāmanusmṛtya rājāno ye 'pi tāṃ nṛpa /
SkPur (Rkh), Revākhaṇḍa, 155, 57.2 gatau tatra punaścānyairyamadūtairyamājñayā //
SkPur (Rkh), Revākhaṇḍa, 155, 107.1 dṛṣṭāḥ śrutaṃ kathayatāṃ dūtānāṃ ca yamājñayā /
SkPur (Rkh), Revākhaṇḍa, 209, 80.2 munīśāṃs tatra tānūcus taṃ nivedya yamājñayā //
Sātvatatantra
SātT, 2, 39.1 tasyānujo bharatasaṃjña udārabuddhī rāmājñayā nijagṛhe nivasann api śrīm /
Uḍḍāmareśvaratantra
UḍḍT, 9, 34.3 tato māsānte candanodakenārghyaṃ dadyāt puṣpaphalenaikacittena tasyā arcanaṃ kartavyaṃ tato 'rdharātrasamaye niyatam āgacchati āgatā satī tadājñāṃ karoti suvarṇaśataṃ tasmai sādhakāya pratyahaṃ dadāti //