Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 1, 116, 30.70 hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān /
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 145, 6.5 ājyabindur yathā vahnau mahati jvalite yathā /
MBh, 1, 165, 17.2 devatātithipitrartham ājyārthaṃ ca payasvinī /
MBh, 1, 176, 31.2 paristīrya juhāvāgnim ājyena vidhinā tadā //
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 3, 83, 49.1 ājyabhāgena vai tatra tarpitās tu yathāvidhi /
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 209, 6.1 paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam /
MBh, 3, 209, 9.2 prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ //
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 5, 139, 30.2 gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati //
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
MBh, 6, BhaGī 9, 16.2 mantro 'ham ahamevājyam ahamagnir ahaṃ hutam //
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 35, 34.1 ājyaṃ ca salilaṃ cakre bhāgāṃśca tridivaukasām /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 11, 1, 33.2 lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ //
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 80, 19.2 cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam //
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 255, 37.3 ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 12, 331, 33.2 ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā //
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 14, 24, 12.2 prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ /
MBh, 14, 64, 3.1 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha /
MBh, 15, 34, 8.1 vāneyapuṣpanikarair ājyadhūmodgamair api /