Occurrences

Khādiragṛhyasūtrarudraskandavyākhyā
Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Jaiminīyaśrautasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Ṛgvidhāna
Ṣaḍviṃśabrāhmaṇa
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Ayurvedarasāyana
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Āryāsaptaśatī
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
Kaṭhāraṇyaka
Mugdhāvabodhinī
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasataraṅgiṇī
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara
Śāṅkhāyanaśrautasūtra

Khādiragṛhyasūtrarudraskandavyākhyā
Khādiragṛhyasūtrarudraskandavyākhyā zu KhādGS, 2, 2, 18, 2.0 brahmopaveśanāntaṃ kṛtvā vadhūṃ dakṣiṇato darbheṣūpaveśya prapadāntaṃ kṛtvānvārabdhāyāṃ vyāhṛtibhis tisṛbhir ājyaṃ hutvā punaśca hutvā vadhvāḥ paścāddarbheṣu tiṣṭhet //
Aitareya-Āraṇyaka
AĀ, 1, 1, 1, 4.0 dve etasyāhna ājye kuryād iti haika āhur ekam iti tv eva sthitam //
AĀ, 1, 1, 2, 3.0 cirataram iva vā itareṣv ājyeṣv agnim āgacchanty atheha mukhata evāgnim āgacchanti mukhato 'nnādyam aśnute mukhataḥ pāpmānam apaghnate //
AĀ, 1, 1, 2, 14.0 tā abhisaṃpadyante bṛhatīṃ ca virājaṃ ca chando yaitasyāhnaḥ saṃpat tām atho anuṣṭubham anuṣṭubāyatanāni hy ājyāni //
AĀ, 5, 1, 1, 4.1 ājyaprauge viśvajitaḥ //
AĀ, 5, 1, 1, 10.1 sthite marutvatīye hotā visaṃsthitasaṃcareṇa niṣkramyāgnīdhrīye tisra ājyāhutīr juhoty audumbareṇa sruveṇa //
Aitareyabrāhmaṇa
AB, 1, 3, 5.0 ājyaṃ vai devānāṃ surabhi ghṛtam manuṣyāṇām āyutam pitṝṇāṃ navanītaṃ garbhāṇāṃ tad yan navanītenābhyañjanti svenaivainaṃ tad bhāgadheyena samardhayanti //
AB, 1, 4, 1.0 tvam agne saprathā asi soma yās te mayobhuva ity ājyabhāgayoḥ puronuvākye anubrūyād yaḥ pūrvam anījānaḥ syāt tasmai //
AB, 1, 17, 1.0 samidhāgniṃ duvasyat ā pyāyasva sam etu ta ity ājyabhāgayoḥ puronuvākye bhavata ātithyavatyau rūpasamṛddhe //
AB, 1, 25, 2.0 iṣuṃ vā etāṃ devāḥ samaskurvata yad upasadas tasyā agnir anīkam āsīt somaḥ śalyo viṣṇus tejanaṃ varuṇaḥ parṇāni tām ājyadhanvāno vyasṛjaṃs tayā puro bhindanta āyan //
AB, 1, 25, 3.0 tasmād etā ājyahaviṣo bhavanti //
AB, 1, 25, 15.0 tad u ha smāhopāvir jānaśruteya upasadāṃ kila vai tad brāhmaṇe yasmād apy aślīlasya śrotriyasya mukhaṃ vy eva jñāyate tṛptam iva rebhatīvety ājyahaviṣo hy upasado grīvāsu mukham adhyāhitaṃ tasmāddha sma tad āha //
AB, 2, 2, 4.0 vanaspate madhunā daivyenety etad vai madhu daivyaṃ yad ājyam //
AB, 2, 14, 1.0 sā vā eṣāmṛtāhutir eva yad vapāhutir amṛtāhutir agnyāhutir amṛtāhutir ājyāhutir amṛtāhutiḥ somāhutir etā vā aśarīrā āhutayo yā vai kāścāśarīrā āhutayo 'mṛtatvam eva tābhir yajamāno jayati //
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
AB, 2, 14, 4.0 ājyasyopastṛṇāti hiraṇyaśalko vapā hiraṇyaśalka ājyasyopariṣṭād abhighārayati //
AB, 2, 14, 5.0 tad āhur yaddhiraṇyaṃ na vidyeta kathaṃ syād iti dvir ājyasyopastīrya vapām avadāya dvir upariṣṭād abhighārayati //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 14, 6.0 amṛtaṃ vā ājyam amṛtaṃ hiraṇyaṃ tatra sa kāma upāpto ya ājye tatra sa kāma upāpto yo hiraṇye tatpañca sampadyante //
AB, 2, 23, 7.0 tat tan nādṛtyaṃ havir vā etad yad utpūtaṃ somapītho vā eṣa yadutpūtaṃ tasmāt tasya yata eva kutaś ca prāśnīyāt sarvato vā etāḥ svadhā yajamānam upakṣaranti yad etāni havīṃṣy ājyaṃ dhānāḥ karambhaḥ parivāpaḥ puroᄆāśaḥ payasyeti //
AB, 2, 31, 4.0 te vai devā vijitino manyamānā yajñam atanvata tam eṣām asurā abhyāyan yajñaveśasam eṣāṃ kariṣyāma iti tān samantam evodārān pariyattān udapaśyaṃs te 'bruvan saṃsthāpayāmemaṃ yajñaṃ yajñaṃ no 'surā mā vadhiṣur iti tatheti taṃ tūṣṇīṃśaṃse saṃsthāpayan bhūr agnir jyotir jyotir agnir ity ājyaprauge saṃsthāpayann indro jyotir bhuvo jyotir indra iti niṣkevalyamarutvatīye saṃsthāpayan sūryo jyotir jyotiḥ svaḥ sūrya iti vaiśvadevāgnimārute saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpayaṃs tam evaṃ tūṣṇīṃśaṃse saṃsthāpya tenāriṣṭenodṛcam āśnuvata //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 36, 3.0 te vai prātar ājyair evājayanta āyan yad ājyair evājayanta āyaṃs tad ājyānām ājyatvam //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 1.0 devaratho vā eṣa yad yajñas tasyaitāv antarau raśmī yad ājyaprauge tad yad ājyena pavamānam anuśaṃsati praugeṇājyaṃ devarathasyaiva tad antarau raśmī viharaty alobhāya //
AB, 2, 37, 4.0 tad āhur yathā vāva stotram evaṃ śastram pāvamānīṣu sāmagāḥ stuvata āgneyaṃ hotājyaṃ śaṃsati katham asya pāvamānyo 'nuśastā bhavantīti //
AB, 2, 37, 8.0 tad āhur yathā vāva stotram evaṃ śastraṃ gāyatrīṣu sāmagāḥ stuvata ānuṣṭubhaṃ hotājyaṃ śaṃsati katham asya gāyatryo 'nuśastā bhavantīti //
AB, 2, 37, 15.0 tad āhur yathā vāva śastram evaṃ yājyāgneyaṃ hotājyaṃ śaṃsaty atha kasmād āgnendryā yajatīti //
AB, 2, 39, 11.0 prāṇo vai jātavedāḥ sa hi jātānāṃ veda yāvatāṃ vai sa jātānāṃ veda te bhavanti yeṣām u na veda kim u te syur yo vā ājya ātmasaṃskṛtiṃ veda tat suviditam //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 14, 1.0 agnir vai devānāṃ hotāsīt taṃ mṛtyur bahiṣpavamāne 'sīdat so 'nuṣṭubhājyam pratyapadyata mṛtyum eva tat paryakrāmat tam ājye 'sīdat sa praugeṇa pratyapadyata mṛtyum eva tat paryakrāmat //
AB, 3, 27, 2.0 tasya patantī rasam adhayat taddhītarasaṃ nānvāpnot pūrve savane te devāḥ prājijñāsanta tat paśuṣv apaśyaṃs tad yad āśiram avanayanty ājyena paśunā caranti tena tat samāvadvīryam abhavat pūrvābhyāṃ savanābhyām //
AB, 3, 47, 10.0 taddhaika āhur dhātāram eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti //
AB, 3, 48, 4.0 etāni vāva sarvāṇi chandāṃsi gāyatraṃ traiṣṭubhaṃ jāgatam ānuṣṭubham anv anyāny etāni hi yajñe pratamām iva kriyanta etair ha vā asya chandobhir yajataḥ sarvaiś chandobhir iṣṭam bhavati ya evaṃ veda tad vai yad idam āhuḥ sudhāyāṃ ha vai vājī suhito dadhātīti chandāṃsi vai tat sudhāyāṃ ha vā enaṃ chandāṃsi dadhaty ananudhyāyinaṃ lokaṃ jayati ya evaṃ veda taddhaika āhuḥ sūryam eva sarvāsām purastāt purastād ājyena pariyajet tad āsu sarvāsu mithunaṃ dadhātīti tad u vā āhur jāmi vā etad yajñe kriyate yatra samānībhyām ṛgbhyāṃ samāne 'han yajatīti yadi ha vā api bahvya iva jāyāḥ patir vāva tāsām mithunaṃ tad yad āsāṃ sūryam purastād yajati tad āsu sarvāsu mithunaṃ dadhāti //
AB, 4, 29, 4.0 upaprayanto adhvaram iti prathamasyāhna ājyam bhavati //
AB, 4, 31, 4.0 agniṃ dūtaṃ vṛṇīmaha iti dvitīyasyāhna ājyam bhavati kurvad dvitīye 'hani dvitīyasyāhno rūpam //
AB, 5, 1, 4.0 yukṣvā hi devahūtamāṁ aśvāṁ agne rathīr iveti tṛtīyasyāhna ājyam bhavati //
AB, 5, 1, 11.0 tasmād etad aśvavad ājyam bhavati tṛtīye 'hani tṛtīyasyāhno rūpam //
AB, 5, 3, 11.0 madhyata ājye nyūṅkhayati madhyato vai prajā annaṃ dhinoti madhyata eva tad annādyasya yajamānaṃ dadhāti //
AB, 5, 4, 3.0 āgniṃ na svavṛktibhir iti caturthasyāhna ājyam bhavati vaimadaṃ viriphitaṃ viriphitasya ṛṣeś caturthe 'hani caturthasyāhno rūpam //
AB, 5, 4, 8.0 tad etad astutam aśastam ayātayāma sūktaṃ yajña eva sākṣāt tad yad etac caturthasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 6, 6.0 imam ū ṣu vo atithim uṣarbudham iti pañcamasyāhna ājyam bhavati jāgatam adhyāsavat paśurūpam pañcame 'hani pañcamasyāhno rūpam //
AB, 5, 12, 4.0 ayaṃ jāyata manuṣo dharīmaṇīti ṣaṣṭhasyāhna ājyam bhavati pārucchepam atichandāḥ saptapadaṃ ṣaṣṭhe 'hani ṣaṣṭhasyāhno rūpam //
AB, 5, 16, 6.0 samudrād ūrmir madhumāṁ ud ārad iti saptamasyāhna ājyam bhavaty aniruktam saptame 'hani saptamasyāhno rūpam //
AB, 5, 16, 7.0 vāg vai samudro na vai vāk kṣīyate na samudraḥ kṣīyate tad yad etat saptamasyāhna ājyam bhavati yajñād eva tad yajñaṃ tanvate vācam eva tat punar upayanti saṃtatyai //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 16, 9.0 āpyante vai stomā āpyante chandāṃsi ṣaṣṭhe 'hani tad yathaivāda ājyenāvadānāni punaḥ pratyabhighārayanty ayātayāmatāyā evam evaitat stomāṃś ca chandāṃsi ca punaḥ pratyupayanty ayātayāmatāyai yad etat saptamasyāhna ājyam bhavati //
AB, 5, 18, 6.0 agniṃ vo devam agnibhiḥ sajoṣā ity aṣṭamasyāhna ājyam bhavati dvyagny aṣṭame 'hany aṣṭamasyāhno rūpam //
AB, 5, 20, 6.0 aganma mahā namasā yaviṣṭham iti navamasyāhna ājyaṃ bhavati gatavan navame 'hani navamasyāhno rūpam //
AB, 5, 25, 4.0 cittam ājyam āsīt //
AB, 6, 14, 2.0 ājyam evāgnīdhrīyāyā uktham marutvatīyam potrīyāyai vaiśvadevaṃ neṣṭrīyāyai tā vā etā hotrā evaṃnyaṅgā eva bhavanti //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 4, 4.0 tad āhur yasya sarvāṇy eva havīṃṣi duṣyeyur vāpahareyur vā kā tatra prāyaścittir ity ājyasyaināni yathādevatam parikalpya tayājyahaviṣeṣṭyā yajetāto 'nyām iṣṭim anulbaṇāṃ tanvīta yajño yajñasya prāyaścittiḥ //
AB, 7, 21, 1.0 athāta iṣṭāpūrtasyāparijyāniḥ kṣatriyasya yajamānasya sa purastād dīkṣāyā āhutiṃ juhuyāc caturgṛhītam ājyam āhavanīya iṣṭāpūrtasyāparijyānyai //
AB, 8, 10, 9.0 etya gṛhān paścād gṛhyasyāgner upaviṣṭāyānvārabdhāya ṛtvig antataḥ kaṃsena caturgṛhītas tisra ājyāhutīr aindrīḥ prapadaṃ juhoty anārtyā ariṣṭyā ajyānyā abhayāya //
AB, 8, 11, 4.0 anārto ha vā ariṣṭo 'jītaḥ sarvato guptas trayyai vidyāyai rūpeṇa sarvā diśo 'nusaṃcaraty aindre loke pratiṣṭhito yasmā etā ṛtvig antataḥ kaṃsena caturgṛhītās tisra ājyāhutīr aindrīḥ prapadaṃ juhoti //
Atharvaprāyaścittāni
AVPr, 1, 1, 9.0 teṣu huteṣu dakṣiṇāgnāv ājyāhutiṃ juhuyād agnaye 'nnādāyānnapataye svāheti //
AVPr, 1, 3, 9.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 1, 5, 6.0 bhadrād abhi śreyaḥ prehīty etayarcā gārhapatya ājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇa vyavetya juhuyāt //
AVPr, 1, 5, 10.0 athāhavanīya ājyāhutiṃ juhuyād asapatnaṃ purastād ity etayarcā //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 2.0 ājyenābhighāryāpsv antar iti sakṛd evāpsu hutvāthāhavanīya ājyāhutī juhuyād asapatnaṃ purastād ity etābhyām ṛgbhyām //
AVPr, 2, 1, 15.0 atha āhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 17.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 20.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 22.0 ājyasyaitāni nirupya tena yajeta //
AVPr, 2, 1, 23.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 1, 25.0 ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran //
AVPr, 2, 1, 25.0 ājyasyaitāni nirupyaitayājyahaviṣeṣṭyā yajeran //
AVPr, 2, 1, 29.0 athāhavanīya ājyāhutiṃ juhuyāt trātāram indram ity etayarcā //
AVPr, 2, 3, 20.0 gārhapatyājyaṃ vilāyotpūya caturgṛhītaṃ gṛhītvāhavanīyagārhapatyāv antareṇātivrajya juhuyāt //
AVPr, 2, 3, 24.0 sa ya evam etena tejasājyena yaśasā prīṇāti so 'syaiṣa dṛṣṭaḥ prāṇān yaśasā prīṇāti //
AVPr, 2, 4, 7.0 yady anugatam agniṃ śaṅkamānā mantheyur mathite 'gnim adhigaccheyur bhadrād adhi śreyaḥ prehīti vyāhṛtibhiś ca mathitaṃ samāropyāthetarasmin punas tvā prāṇa iti pañcabhir ājyāhutīr hutvā yathoktaṃ prākṛtā vṛttiḥ //
AVPr, 2, 4, 10.0 athāhavanīya ājyāhutīr juhuyād dhātā dadhātu naḥ pūrṇā darva iti dvābhyām ṛgbhyām //
AVPr, 2, 4, 17.0 athāhavanīya ājyāhutīr juhuyān mā no vidan ity etair abhayai raudraiś ca //
AVPr, 2, 5, 2.0 divaṃ pṛthivīm ity abhimantryāthāhavanīya ājyāhutīr juhuyād vāta ā vātu bheṣajam iti sūktena //
AVPr, 2, 5, 4.0 drapsaś caskandety abhimantryāthāhavanīya ājyāhutīr juhuyān manase cetase dhiya iti sūktena //
AVPr, 2, 9, 3.0 ājyenābhighārya paryagnikṛtvopākurvīta //
AVPr, 2, 9, 22.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 26.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 2, 9, 30.0 athāhavanīya ājyāhutiṃ juhuyāt //
AVPr, 3, 4, 1.0 yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā //
AVPr, 3, 9, 12.0 prāk sviṣṭakṛto mukhaṃ tu pañcājyāhutīr juhuyāt //
AVPr, 4, 1, 7.0 sarvāṇi ceddhavīṃṣy apahareyur duṣyeyur vājyena ca devatā yajeta //
AVPr, 4, 1, 10.0 bhūtaṃ ced ājyaṃ skanded bhūpataye svāheti tribhiḥ prādeśair diśo mimāya tad yajamāno devāñ janam agann ity anuṣaṅgaḥ //
AVPr, 4, 1, 13.0 anutpūtaṃ ced ājyaṃ skanded vittaṃ prāṇaṃ dadyāt //
AVPr, 4, 1, 22.0 yady anājñātā brahmata om bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyād ājyabhāgānte sve devatām āvāhayiṣyan yasyaiva havir niruptaṃ syāt tatontayā yajetājyasyaitāni nirupya //
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
AVPr, 4, 2, 7.1 mā hiṃsīr deva preṣita ājyena tejasājyasya mā naḥ kiṃcana rīriṣaḥ /
AVPr, 4, 2, 10.0 śeṣaś ced vyāpadyetājyena sviṣṭakṛdiḍe samāpnuyāt //
AVPr, 4, 3, 10.0 dohanaprabhṛtyā homa skandet samudraṃ tvā prahiṇomīty apo ninīyod uttamam ity abhimantryod uttamaṃ mumugdhi na ud uttamam varuṇeti vāruṇyenājyāhutīr juhuyāt //
AVPr, 5, 5, 8.0 yady avadānaṃ na vindet tadājyasyāvadyet //
Atharvaveda (Paippalāda)
AVP, 4, 4, 2.1 ājyasya parameṣṭhin jātavedas tanūvaśin /
AVP, 5, 28, 6.1 yad ājyaṃ pratijagrabha yāṃś ca vrīhīn ajaṃ candreṇa saha yaj jaghāsa /
AVP, 10, 7, 5.1 ghṛtena tvā sam ukṣāmy agna ājyena vardhayan /
Atharvaveda (Śaunaka)
AVŚ, 1, 7, 2.1 ājyasya parameṣṭhin jātavedas tanūvaśin /
AVŚ, 2, 26, 4.1 saṃ siñcāmi gavāṃ kṣīram sam ājyena balam rasam /
AVŚ, 5, 8, 1.1 vaikaṅkatenedhmena devebhya ājyaṃ vaha /
AVŚ, 5, 21, 2.2 dhāvantu bibhyato 'mitrāḥ pratrāsenājye hute //
AVŚ, 5, 21, 3.2 pratrāsam amitrebhyo vadājyenābhighāritaḥ //
AVŚ, 6, 114, 3.1 medasvatā yajamānāḥ srucājyāni juhvataḥ /
AVŚ, 6, 115, 3.2 pūtaṃ pavitreṇevājyaṃ viśve śumbhantu mainasaḥ //
AVŚ, 7, 70, 2.2 indreṣitā devā ājyam asya mathnantu mā tat saṃ pādi yad asau juhoti //
AVŚ, 7, 70, 3.2 ājyaṃ pṛtanyato hatāṃ yo naḥ kaścābhyaghāyati //
AVŚ, 8, 9, 18.2 saptājyāni pari bhūtam āyan tāḥ saptagṛdhrā iti śuśrumā vayam //
AVŚ, 9, 2, 1.1 sapatnahanam ṛṣabhaṃ ghṛtena kāmaṃ śikṣāmi haviṣājyena /
AVŚ, 9, 2, 8.1 idam ājyaṃ ghṛtavaj juṣāṇāḥ kāmajyeṣṭhā iha mādayadhvam /
AVŚ, 9, 4, 7.1 ājyaṃ bibharti ghṛtam asya retaḥ sāhasraḥ poṣas tam u yajñam āhuḥ /
AVŚ, 9, 5, 37.1 tās te rakṣantu tava tubhyam etaṃ tābhya ājyaṃ havir idaṃ juhomi //
AVŚ, 9, 6, 11.1 yad āñjanābhyañjanam āharanty ājyam eva tat //
AVŚ, 10, 6, 6.2 tam agniḥ praty amuñcata so asmai duha ājyaṃ bhūyo bhūyaḥ śvaḥ śvas tena tvaṃ dviṣato jahi //
AVŚ, 10, 9, 25.1 kroḍau te stāṃ puroḍāśāv ājyenābhighāritau /
AVŚ, 11, 1, 31.1 babhrer adhvaryo mukham etad vi mṛḍḍhy ājyāya lokaṃ kṛṇuhi pravidvān /
AVŚ, 11, 5, 13.2 tāsām arcīṃṣi pṛthag abhre caranti tāsām ājyaṃ puruṣo varṣam āpaḥ //
AVŚ, 11, 8, 29.2 retaḥ kṛtvājyaṃ devāḥ puruṣam āviśan //
AVŚ, 11, 9, 6.2 tebhiṣ ṭvam ājye hute sarvair uttiṣṭha senayā //
AVŚ, 12, 2, 4.2 taṃ māṣājyaṃ kṛtvā prahiṇomi dūraṃ sa gacchatv apsuṣado 'py agnīn //
AVŚ, 12, 3, 23.2 ukhā kumbhī vedyāṃ mā vyathiṣṭhā yajñāyudhair ājyenātiṣaktā //
AVŚ, 12, 4, 34.1 yathājyaṃ pragṛhītam ālumpet sruco agnaye /
AVŚ, 13, 1, 47.2 varṣājyāv agnī ījāte rohitasya svarvidaḥ //
AVŚ, 13, 1, 52.2 ghraṃsaṃ tad agniṃ kṛtvā cakāra viśvam ātmanvad varṣeṇājyena rohitaḥ //
AVŚ, 13, 1, 53.1 varṣam ājyaṃ ghraṃso agnir vedir bhūmir akalpata /
Baudhāyanadharmasūtra
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 1, 15, 11.0 yajñāṅgebhya ājyam ājyāddhavīṃṣi havirbhyaḥ paśuḥ paśoḥ somaḥ somād agnayaḥ //
BaudhDhS, 2, 1, 35.1 api vāmāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 2, 17, 12.1 etat samādāya grāmānte grāmasīmānte 'gnyagāre vājyaṃ payo dadhīti trivṛt prāśyopavaset //
BaudhDhS, 2, 17, 18.1 purādityasyāstamayād gārhapatyam upasamādhāyānvāhāryapacanam āhṛtya jvalantam āhavanīyam uddhṛtya gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā samidvaty āhavanīye pūrṇāhutiṃ juhoti /
BaudhDhS, 3, 1, 13.1 atha prātar udita āditye yathāsūtram agnīn prajvālya gārhapatya ājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvāhavanīye vāstoṣpatīyaṃ juhoti //
BaudhDhS, 3, 4, 2.1 antarāgāre 'gnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 10.1 pūrvāhṇe pākayajñikadharmeṇāgnim upasamādhāya saṃparistīryāgnimukhāt kṛtvāthājyāhutīr upajuhoti /
BaudhDhS, 3, 7, 11.1 pratyṛcam ājyasya juhuyāt //
BaudhDhS, 3, 8, 12.2 apaḥ pītvāthājyāhutīr upajuhoti /
BaudhDhS, 4, 2, 10.1 athāvakīrṇy amāvāsyāyāṃ niśy agnim upasamādhāya dārvihomikīṃ pariceṣṭāṃ kṛtvā dve ājyāhutī juhoti /
BaudhDhS, 4, 5, 12.3 śukram asi jyotir ity ājyaṃ devasya tveti kuśodakam //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 11.1 atha tiraḥpavitramājyasthālyām ājyaṃ nirupyodīco 'ṅgārānnirūhya vyantān kṛtvā teṣv adhiśrityābhidyotanenābhidyotya dve darbhāgre pracchidya prakṣālya pratyasya punar abhidyotya triḥ paryagnikṛtvā vartma kurvann udagudvāsya pratyūhyāṅgārān barhir āstīrya athainad udīcīnāgrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya visrasya pavitre 'dbhiḥ saṃspṛśyāgnāv anupraharati //
BaudhGS, 1, 3, 29.1 athājyabhāgau juhoti //
BaudhGS, 1, 4, 36.1 atha paristarāt samullipyājyasthālyāṃ prastaravat barhir aktvā tṛṇaṃ pracchādyāgnāv anupraharati //
BaudhGS, 1, 4, 40.1 athāparaḥ parisamūhya paryukṣya paristīryājyaṃ vilāpyotpūya sruksruvaṃ niṣṭapya saṃmṛjya sruci caturgṛhītaṃ gṛhītvā sarvān mantrān samanudrutya sakṛd evāhutiṃ juhoti //
BaudhGS, 1, 6, 4.1 ājyaṃ nirvapati //
BaudhGS, 1, 6, 5.1 athājyamadhiśrayati //
BaudhGS, 1, 6, 11.1 athājyāhutīrupajuhoti //
BaudhGS, 1, 6, 20.1 athājyaśeṣeṇa hiraṇyamantardhāya mūrdhni saṃsrāvaṃ juhoti bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā iti //
BaudhGS, 1, 9, 4.1 athājyāhutīrupajuhoti garbho 'syoṣadhīnāṃ garbho vanaspatīnām iti tisṛbhir anucchandasam //
BaudhGS, 1, 9, 6.1 athāsyā ājyaśeṣamāsye pracyotayatyasme devāso vapuṣe cikitsata iti catasṛbhir anucchandasam //
BaudhGS, 1, 10, 5.1 athājyāhutīr upajuhoti dhātā dadātu no rayiṃ prācīm ity ā antād anuvākasya //
BaudhGS, 2, 1, 14.1 athājyāhutīrupajuhoti sadyaścakamānāya ityāntād anuvākasya //
BaudhGS, 2, 4, 4.1 athājyāhutīrupajuhoti /
BaudhGS, 2, 5, 9.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvābhyādhāpayan vācayati āyurdā deva jarasaṃ gṛṇāno ghṛtapratīko ghṛtapṛṣṭho agne /
BaudhGS, 2, 5, 30.1 athājyāhutīrupajuhoti kṣetriyai tvā nirṛtyai tvā iti ṣaḍbhiranucchandasam //
BaudhGS, 2, 6, 7.1 atha devayajanollekhanaprabhṛty āgnimukhāt kṛtvā pālāśīṃ samidham ājyenāktvā madhyaṃdine 'bhyādadhāti //
BaudhGS, 2, 6, 10.1 athājyāhutīr upajuhoti /
BaudhGS, 2, 6, 20.1 samāvartanaprabhṛtyājyena vyāhṛtībhir hūyata ā pāṇigrahaṇāt //
BaudhGS, 2, 7, 18.1 atraitāny avadānānīḍāsūne pracchidyaudanaṃ māsaṃ yūṣam ity ājyena samudāyutya mekṣaṇenopaghātaṃ pūrvārdhe juhoti bhavāya devāya svāhā śarvāya devāya svāhā īśānāya devāya svāhā paśupataye devāya svāhā rudrāya devāya svāhā ugrāya devāya svāhā bhīmāya devāya svāhā mahate devāya svāhā iti //
BaudhGS, 2, 7, 21.1 athājyāhutīrupajuhoti namaste rudra manyave ity āntād anuvākasya /
BaudhGS, 2, 7, 23.1 sthālīsaṅkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya vetasaśākhayāvokṣan sarvataḥ triḥ pradakṣiṇaṃ gāḥ paryety ā gāvo agmann uta bhadram akran ity etena sūktena //
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
BaudhGS, 3, 5, 10.1 athājyāhutīr upajuhoti //
BaudhGS, 3, 5, 19.1 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīyaudumbaraśākhayā palāśaśākhayā śamīśākhayā darbhamuṣṭinā vā sarvataḥ paryukṣan triḥ pradakṣiṇam agāraṃ paryeti tvaṃ vipraḥ tvaṃ kaviḥ tvaṃ viśvā rūpāṇi dhārayan apa janyaṃ bhayaṃ nuda iti //
BaudhGS, 3, 6, 3.0 athājyāhutīr upajuhoti vāstoṣpate vāstoṣpate śaṃ no devīḥ indrāgnī rocanā kayā naś citra ā bhuvat ko adya yuṅkte bhavataṃ naḥ samanasau iti //
BaudhGS, 3, 6, 6.0 sthālīsaṃkṣālanam ājyaśeṣam udakaśeṣaṃ ca pātryāṃ samānīya teṣūtpāteṣu ninayet prokṣed vā tacchaṃyor āvṛṇīmahe iti //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 9.1 athājyaṃ nirvapaty athājyam adhiśrayaty ubhayaṃ paryagnikṛtvā mekṣaṇaṃ sruvaṃ ca saṃmārṣṭi //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 7, 13.1 athājyāhutīr upajuhoty athāntareṇāgniṃ cājyasthālīṃ ca sthālīpākaṃ nidhāya tat sahasraṃ sampātābhihutaṃ karoti //
BaudhGS, 3, 10, 4.0 gandhodakair dūrvodakaiś cābhyukṣya citrāḥ sumanasaḥ saṃprakīrya yavapiṣṭāni vrīhipiṣṭāni śyāmākapiṣṭāni vājyenekṣurasena vā paktvā pāyasaṃ ghṛtapakvāṃś ca apūpānodanaṃ dhānāḥ saktūn karambhān lājān ity upakiranti namo astu sarpebhyaḥ iti tisṛbhir anucchandasam //
BaudhGS, 4, 6, 4.1 tatrodāharanti pakvaṃ sauviṣṭakṛtam ājyaṃ praṇītāpraṇayanaṃ brāhmaṇam idhmābarhir ekam iti vijñāyata iti hi brāhmaṇam iti hi brāhmaṇam //
BaudhGS, 4, 7, 1.0 atha viparītadarbhāstaraṇapavitrakaraṇapātrasādanaprokṣaṇīsaṃskārabrahmapraṇītāhavirnirvāpaṇājyasaṃskārasruksammārjanaparidhipariṣecanedhmābhyādhānaviparīteṣu prāyaścittaṃ tataṃ ma āpaḥ yat pākatrā manasvatī mindāhutī mahāvyāhṛtīḥ vyāhṛtayaś ca prāyaścittaṃ juhuyād iti bodhāyanaḥ //
BaudhGS, 4, 9, 6.0 vyāpannam ājyam avyāpannam antarhitam anājñātaprāyaścittaṃ yajñasamṛddhīr juhoti //
BaudhGS, 4, 11, 1.1 atha gṛhamedhino brahmacāriṇaś cānugate 'gnau kālātikrame homayor darśapūrṇamāsayoś cāgrayaṇenāniṣṭvā navānnaprāśanājyaskannāvadhūtahīnamantrādhikakarmaṇaś cākṛtasīmantāyāṃ prasūtāyāṃ bhāryāyāṃ strīṣu goṣu yamalajanane rajasvalābhigamane patitasambhāṣaṇe divāmaithune śūdrābhigamane svapnānte retaḥskandane udake mūtrapurīṣakaraṇe kumārasya jātasyāsaṃskāre 'kṛtāgnisaṃsarge devatāviparyāse mantraviparyāse karmaviparyāse brahmacāriṇaś ca vrataviparyāse mekhalāyajñopavītasyocchedane kṛṣṇājinasyādhāraṇe kamaṇḍalvadhāraṇe daṇḍabhaṅge sandhyālope 'gnikāryalopa udakumbhalope bhikṣācaraṇasvādhyāyalope śuśrūṣālope etaiś cānyaiś cānāmnāteṣu prāyaścittam //
BaudhGS, 4, 12, 4.1 athājyāhutīr upajuhoti madhuś ca svāhā /
BaudhGS, 4, 12, 6.1 apareṇāgniṃ ājyaśeṣam udakaśeṣaṃ cobhau jāyāpatī prāśnīyātām //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 4, 7.1 sphyaṃ ca kapālāni cāgnihotrahavaṇīṃ ca śūrpaṃ ca kṛṣṇājinaṃ ca śamyāṃ colūkhalaṃ ca musalaṃ ca dṛṣadaṃ copalāṃ ca juhūṃ copabhṛtaṃ ca sruvaṃ ca dhruvāṃ ca prāśitraharaṇaṃ ceḍāpātraṃ ca mekṣaṇaṃ ca piṣṭodvapanīṃ ca praṇītāpraṇayanaṃ cājyasthālīṃ ca vedaṃ ca dārupātrīṃ ca yoktraṃ ca vedaparivāsanaṃ ca dhṛṣṭiṃ cedhmapravraścanaṃ cānvāhāryasthālīṃ ca madantīṃ ca yāni cānyāni pātrāṇi tāny evam eva dvandvaṃ saṃsādya //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 10, 1.0 atha tiraḥ pavitram ājyasthālyām ājyaṃ nirvapati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tasya te 'kṣīyamāṇasya nirvapāmi devayajyāyā iti //
BaudhŚS, 1, 11, 29.0 athāntarvedi tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahya ājyenodehīti //
BaudhŚS, 1, 12, 21.0 athainām ājyam avekṣayati mahīnāṃ payo 'sy oṣadhīnāṃ rasas tvā cakṣuṣāvekṣe suprajāstvāyeti //
BaudhŚS, 1, 12, 26.0 athainad agreṇa prokṣaṇīḥ paryāhṛtya dakṣiṇārdhe vedyai nidhāya yajamānam ājyam avekṣayati nimīlyāvekṣeteti brāhmaṇam //
BaudhŚS, 1, 12, 31.0 athopabhṛti gṛhṇīte jyotis tvā jyotiṣi dhāmne dhāmne devebhyo yajuṣe yajuṣe gṛhṇāmīty etena yajuṣāṣṭagṛhītaṃ gṛhītvā bhūyaso grahān gṛhṇānaḥ kanīya ājyaṃ gṛhṇīte //
BaudhŚS, 1, 13, 1.0 athaitām ājyasthālīṃ sasruvāṃ jaghanena vedyai nidhāya prokṣaṇīr unmahayann upottiṣṭhaty āpo devīr agrepuvo agreguvo 'gra imaṃ yajñaṃ nayatāgre yajñapatim dhatta yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrya iti //
BaudhŚS, 1, 13, 23.0 atha viṣṇūni stha vaiṣṇavāni dhāmāni stha prājāpatyānīty ājyāny abhimantrayate //
BaudhŚS, 1, 14, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena pātrīṃ vedam iti //
BaudhŚS, 1, 14, 8.0 ājyena susaṃtarpayaty ārdraḥ prathasnur bhuvanasya gopā iti //
BaudhŚS, 1, 14, 15.0 athainaṃ sruvam ājyasya pūrayitvāntareṇa puroḍāśāv avadadhāti //
BaudhŚS, 1, 15, 7.0 anūktāsu sāmidhenīṣu dhruvājyāt sruveṇopahatya vedenopayamya prājāpatyaṃ tiryañcam āghāram āghārayati prajāpataye svāheti manasā //
BaudhŚS, 1, 16, 3.0 caturthaṃ yakṣyann ardham aupabhṛtasyājyasya juhvāṃ samānayate //
BaudhŚS, 1, 16, 5.0 atha catura ājyasya gṛhṇāna āhāgnaye 'nubrūhīti //
BaudhŚS, 1, 16, 8.0 athodaṅṅ atyākramya catura evājyasya gṛhṇāna āha somāyānubrūhīti //
BaudhŚS, 1, 16, 15.0 abhighārayati pratyanakti yad avadānāni te 'vadyan vilomākārṣam ātmana ājyena pratyanajmy enat tat ta āpyāyatāṃ punar iti //
BaudhŚS, 1, 16, 18.0 atha catura ājyasya gṛhṇāna āha prajāpataya ity upāṃśu anubrūhīty uccaiḥ //
BaudhŚS, 1, 17, 15.0 sakṛd dakṣiṇasya puroḍāśasyottarārdhād avadyati sakṛd dhruvājyāt sakṛd uttarasya puroḍāśasya sakṛcchṛtasya sakṛd dadhnaḥ //
BaudhŚS, 1, 17, 26.0 atraitad aupabhṛtam ājyaṃ sarvaśa eva juhvāṃ samānayate //
BaudhŚS, 1, 18, 4.0 atha dakṣiṇasyaiva puroḍāśasya pūrvārdhāt tryaṅgulaṃ vā caturaṅgulaṃ vājyena susaṃtṛptaṃ saṃtarpyāgreṇa dhruvāṃ yajamānabhāgaṃ nidadhāti //
BaudhŚS, 1, 18, 5.0 dvir dhruvājyād avadyati dvir uttarasya puroḍāśasya dviḥ śṛtasya dvir dadhnaḥ //
BaudhŚS, 1, 20, 1.0 athādatte dakṣiṇenājyasthālīṃ sasruvāṃ savyena juhūṃ hotre vedaṃ pradāya //
BaudhŚS, 1, 20, 5.0 athādhvaryur vedam upabhṛtaṃ kṛtvā catura ājyasya gṛhṇāna āha somāyety upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 8.0 catura evājyasya gṛhṇāna āha tvaṣṭra ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 11.0 catura evājyasya gṛhṇāna āha devānāṃ patnībhya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 14.0 atha catura evājyasya gṛhṇāna āhāgnaye gṛhapataya ity upāṃśv anubrūhīty uccaiḥ //
BaudhŚS, 1, 20, 19.0 caturhasteḍāṃ sampādayaty ājyasyaiva //
BaudhŚS, 1, 21, 5.0 athājyasthālyāḥ sruveṇopaghātaṃ prāyaścittāni juhoty āśrāvitam atyāśrāvitam vaṣaṭkṛtam atyanūktaṃ ca yajñe 'tiriktaṃ karmaṇo yac ca hīnaṃ yajñaḥ parvāṇi pratirann eti kalpayan svāhākṛtāhutir etu devānt svāheti //
BaudhŚS, 4, 1, 3.0 athāmāvāsyena vā haviṣeṣṭvā nakṣatre vā gārhapatya ājyaṃ vilāpyotpūya sruci caturgṛhītaṃ gṛhītvā ṣaḍḍhotāraṃ manasānudrutyāhavanīye juhoty anvārabdhe yajamāne svāheti //
BaudhŚS, 4, 1, 5.0 aparaṃ caturgṛhītaṃ gṛhītvātha yācaty ājyasthālīṃ sasruvāṃ barhir hiraṇyam udapātram //
BaudhŚS, 4, 1, 9.0 athainam ājyenānakti devas tvā savitā madhvānaktviti //
BaudhŚS, 4, 2, 42.0 parikarmiṇe pañcagṛhītam ājyaṃ prayacchati //
BaudhŚS, 4, 3, 27.0 agnivaty uttaraṃ parigrāhaṃ parigṛhya yoyupitvā tiryañcaṃ sphyaṃ stabdhvā saṃpraiṣam āha prokṣaṇīr āsādaya idhmābarhir upasādaya sruvaṃ svadhitiṃ srucaś ca saṃmṛḍḍhi tūṣṇīṃ pṛṣadājyagrahaṇīm patnīṃ saṃnahya ājyena ca dadhnā codehīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 3, 29.0 patnīṃ saṃnahyājyena ca dadhnā codety ājyaṃ ca prokṣaṇīś cotpūya prasiddham ājyāni gṛhītvā pṛṣadājyagrahaṇyām upastṛṇīte mahīnāṃ payo 'sīti //
BaudhŚS, 4, 4, 10.0 etā asadan iti samabhimṛśya pradakṣiṇam āvṛtya pratyaṅṅ ādrutya yācati yavamatīḥ prokṣaṇīr barhirhastam ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍaṃ yūpaśakalaṃ hiraṇyam udapātram iti //
BaudhŚS, 4, 4, 19.0 athādatta ājyasthālīṃ sasruvāṃ svaruraśanaṃ maitrāvaruṇadaṇḍam udapātram iti //
BaudhŚS, 4, 5, 7.0 athaite ājyasthālyāṃ samanakti ghṛtenākte vṛṣaṇaṃ dadhāthām iti //
BaudhŚS, 4, 10, 15.0 ājyasyaiva somaṃ ca tvaṣṭāraṃ ca yajati //
BaudhŚS, 8, 21, 16.0 upastaraṇābhighāraṇābhyām evaitad dhruvājyaṃ vicchiṃṣanti //
BaudhŚS, 8, 21, 20.0 atha pṛṣadājyavanty ājyāni gṛhītvā maitrāvaruṇīṃ vaśām upākaroti //
BaudhŚS, 10, 23, 23.0 api vā tūṣṇīm evātha yācati dhanur bāṇavac caturo 'śmana aindrīm iṣṭakāṃ vibhaktim udapātraṃ darbhastambaṃ dūrvām ājyasthālīṃ sasruvām iti //
BaudhŚS, 16, 28, 16.0 prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 28, 17.0 dvitīye catūrātre saumya ājye saumyaṃ catuṣkapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 28, 18.0 tṛtīye catūrātre vaiṣṇava ājye vaiṣṇavaṃ trikapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 18, 1, 2.0 sa upakalpayate 'śvacatustriṃśā dakṣiṇāḥ kṛṣṇājinaṃ suvarṇarajatau ca rukmau parṇamayaṃ pātram ājyam abhiṣecanāya //
BaudhŚS, 18, 1, 18.1 tad yajamānaṃ prāñcam upaveśya suvarṇarajatābhyāṃ rukmābhyāṃ paryupāsya parṇamaye pātra ājyam ānīyābhiṣiñcati /
BaudhŚS, 18, 8, 9.0 sarpirāsecanaṃ kṛtvā prabhūtam ājyam ānīya //
BaudhŚS, 18, 15, 4.0 trivṛd bahiṣpavamānaḥ pañcadaśaṃ hotur ājyaṃ saptadaśaṃ maitrāvaruṇasyaikaviṃśaṃ brāhmaṇācchaṃsinas triṇavam acchāvākasya //
Bhāradvājagṛhyasūtra
BhārGS, 1, 2, 6.0 darvīṃ kūrcamājyasthālīṃ praṇītāpraṇayanaṃ prokṣaṇīpātram upaveṣaṃ yena cārthaḥ sakṛd eva sarvāṇi yathopapādaṃ vā //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 3, 6.0 pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyottareṇāgnim aṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāraṃ trir utpūya pavitre agnāvādhāya śamyābhiḥ paridadhāti //
BhārGS, 1, 10, 6.0 yatraikamūlaḥ palāśaḥ prācīṃ vodīcīṃ vā diśaṃ taṃ parisamūhya prakṣālya pradakṣiṇam ājyenābhyañjañjapati suśravaḥ suśravasaṃ mā kuru yathā tvaṃ suśravaḥ suśravā asy evaṃ māṃ suśravaḥ suśravasaṃ kuru yathā tvaṃ suśravo devānāṃ vedeṣu nidhigopo'sy evam ahaṃ brāhmaṇānāṃ vedeṣu nidhigopo bhūyāsam iti //
BhārGS, 2, 10, 7.0 ājyaśeṣam odanaśeṣam udakumbhaśeṣam ity ekadhā samavanīyodumbaraśākhayā pradakṣiṇaṃ gās triḥ prokṣati śivaṃ gobhyaḥ śivaṃ gopataya iti //
BhārGS, 2, 16, 2.0 agnimupasamādhāya yathā purastādājyena prāyaścittaṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyopākaroti //
BhārGS, 2, 21, 6.1 jarām aśīyety uttaram ahatasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyasyopaghātaṃ juhoty āyuṣyaṃ varcasyaṃ suvīryaṃ rāyaspoṣam audbhidyam idaṃ hiraṇyam āyuṣe varcase jaitriyāyāviśatān māṃ svāhā /
BhārGS, 3, 1, 12.1 ājyena cauṣadhībhiś ca śamanīyābhir āhutībhis tisṛbhiḥ śamayati /
BhārGS, 3, 2, 1.0 ājyam adhiśrityotpūya sruvaṃ ca juhūṃ ca niṣṭapya saṃmṛjya caturgṛhītena srucaṃ pūrayitvā dvādaśagṛhītena vā pūrṇāhutiṃ juhoti //
BhārGS, 3, 18, 7.0 payodadhipṛṣadājyānām ājyavat saṃskāraḥ //
BhārGS, 3, 18, 13.0 athājyaṃ ced devāñ janam agan yajña iti cānumantraṇaṃ kiṃcic ca dadyāt //
BhārGS, 3, 18, 17.0 agnī rakṣāṃsi sedhatīti tisra ājyāhutīr juhuyāt //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 17.0 yatra kva ca juhotīti codayed adhvaryur eva juhvājyenāhavanīye juhuyāt //
BhārŚS, 1, 7, 2.1 dakṣiṇāprāgagrair darbhair anvāhāryapacanaṃ paristīryaikaikaśaḥ piṇḍapitṛyajñapātrāṇi prakṣālya prayunakti sphyaṃ sruvam ājyasthālīṃ mekṣaṇaṃ kṛṣṇājinam ulūkhalaṃ musalaṃ śūrpaṃ yena cārthī bhavati //
BhārŚS, 1, 16, 3.1 sruvaṃ ca juhūṃ copabhṛtaṃ ca dhruvāṃ ca prāśitraharaṇaṃ cājyasthālīṃ ca vedaṃ pātrīṃ ca praṇītāpraṇayanaṃ ceḍāpātraṃ cety uttareṇāhavanīyam //
BhārŚS, 1, 25, 12.1 atrājyaṃ nirvapati /
BhārŚS, 7, 1, 3.1 yat sthālyām ājyaṃ pariśiṣṭaṃ tac ca sruvaṃ cādhvaryur ādatte /
BhārŚS, 7, 1, 12.0 sruveṇājyam ādāya paryaṇakti devas tvā savitā madhvānaktv iti //
BhārŚS, 7, 4, 9.1 uparyagnau dhāryamāṇe pañcagṛhītenājyena hiraṇyam antardhāyākṣṇayottaravediṃ vyāghārayati /
BhārŚS, 7, 6, 6.0 vasāhomahavanīṃ dvitīyāṃ juhūṃ prayunakti pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau kumbhīṃ paśuśrapaṇīṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ ca hṛdayaśūlaṃ svaruṃ svadhitiṃ raśane plakṣaśākhām audumbaraṃ maitrāvaruṇadaṇḍaṃ yena cārthī bhavati //
BhārŚS, 7, 7, 1.0 sruvasvadhitī ca srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyena dadhnā codehīti saṃpraiṣāntaṃ namati //
BhārŚS, 7, 7, 2.0 samānam ājyanirvapaṇāt //
BhārŚS, 7, 7, 3.0 ājyaṃ nirupya dvitīyasyām ājyasthālyāṃ dadhi nirvapati //
BhārŚS, 7, 7, 3.0 ājyaṃ nirupya dvitīyasyām ājyasthālyāṃ dadhi nirvapati //
BhārŚS, 7, 7, 4.0 tasyājyenaiva kalpo vyākhyāto 'nyatrādhiśrayaṇāt //
BhārŚS, 7, 7, 5.0 samānam ājyānāṃ grahaṇāt //
BhārŚS, 7, 7, 7.2 ājyena dadhi saṃsṛjya mahīnāṃ payo 'sīty etair mantraiḥ //
BhārŚS, 7, 9, 14.0 ghṛtenākte vṛṣaṇaṃ dadhāthām ity ājyasthālyā bile 'nakti //
BhārŚS, 7, 10, 6.0 sruveṇājyam ādāyābhijuhoty agnāv agniś carati praviṣṭa ity etayā //
BhārŚS, 7, 11, 12.0 daśa prayājān iṣṭvaikādaśāyājyam avaśinaṣṭi //
BhārŚS, 7, 12, 4.0 āhavanīyād ulmukam ādāyāgnīdhraḥ paryagnikaroti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyānīti //
BhārŚS, 7, 15, 8.0 sruveṇājyam ādāyābhijuhoti tvām u te dadhire havyavāham iti //
BhārŚS, 7, 16, 6.0 yadi hiraṇyaṃ na syād ājyāt pratyavadyet //
BhārŚS, 7, 18, 7.1 ājyena paśuṃ sāṃnāyyavad abhighārya tathodvāsyāntareṇa cātvālotkarāvantareṇa yūpaṃ cāhavanīyaṃ ca paśum atyāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ pañcahotrā sādayati //
BhārŚS, 7, 22, 9.0 ājyena somaṃ yajaty ājyena tvaṣṭāram //
BhārŚS, 7, 22, 9.0 ājyena somaṃ yajaty ājyena tvaṣṭāram //
Bṛhadāraṇyakopaniṣad
BĀU, 6, 3, 1.1 sa yaḥ kāmayeta mahat prāpnuyām ity udagayana āpūryamāṇapakṣasya puṇyāhe dvādaśāham upasadvratī bhūtvaudumbare kaṃse camase vā sarvauṣadhaṃ phalānīti saṃbhṛtya parisamuhya parilipyāgnim upasamādhāya paristīryāvṛtājyaṃ saṃskṛtya puṃsā nakṣatreṇa manthaṃ saṃnīya juhoti /
BĀU, 6, 3, 13.6 ājyasya juhoti //
BĀU, 6, 4, 19.1 athābhiprātar eva sthālīpākāvṛtājyaṃ ceṣṭitvā sthālīpākasyopaghātaṃ juhoty agnaye svāhānumataye svāhā devāya savitre satyaprasavāya svāheti /
Chāndogyopaniṣad
ChU, 5, 2, 4.1 atha yadi mahaj jigamiṣet amāvāsyāyām dīkṣitvā paurṇamāsyāṃ rātrau sarvauṣadhasya mantham dadhimadhunor upamathya jyeṣṭhāya śreṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
ChU, 5, 2, 5.1 vasiṣṭhāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.2 pratiṣṭhāyai svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.3 saṃpade svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet /
ChU, 5, 2, 5.4 āyatanāya svāhety agnāv ājyasya hutvā manthe saṃpātam avanayet //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 2, 3.0 hutāyāṃ prātarāhutāvājyaṃ gārhapatye 'dhiśrityodag udvāsayet //
DrāhŚS, 7, 2, 6.0 paścimena gārhapatyaṃ gatvā paścād āhavanīyasyopaviśya sruveṇa srucyājyaṃ gṛhṇīyād yāvad gṛhītī syāt //
DrāhŚS, 7, 2, 9.0 ājyasya pūrvān grahān gṛhītvā dadhna uttamaṃ viśvebhyo devebhyaḥ svāheti //
DrāhŚS, 8, 1, 11.0 agniṣṭomasaṃsthaṃ cet triṃśānyājyāni ṣaṭtriṃśāni pṛṣṭhāni //
DrāhŚS, 8, 1, 20.0 upavatyagriyavatī ca vyatyāsaṃ pratipadau rāthantarabārhatāni cājyāni //
DrāhŚS, 8, 1, 21.0 ājyapratipadau vā //
DrāhŚS, 8, 2, 14.0 abhijito rathantarapṛṣṭhasya rāthantarī pratipaddhotur ājyaṃ ca //
DrāhŚS, 8, 3, 2.0 tṛtīyāt sāhasrād ājyāni nityair vikalpante //
DrāhŚS, 12, 4, 1.2 mano jyotir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotvariṣṭaṃ yajñaṃ sam imaṃ dadhātu viśve devāsa iha mādayantām ity upāṃśu pratiṣṭhety uccair bhūr bhuvaḥ svar bṛhaspatir brahmāhaṃ mānuṣa ityupāṃśv om ity uccaiḥ //
DrāhŚS, 12, 4, 16.0 tathottarayor anyatrājyapūrṇapātrābhyām //
DrāhŚS, 13, 2, 3.0 ājyaṃ cet prāśitrabhāgān vidhyeyus tad upaghrāyāpa upaspṛśet //
DrāhŚS, 14, 2, 3.0 tasyāṃ saṃsthitāyāṃ tānūnaptram ājyam avamṛśanto japeyur havir asi vaiśvānaram anādhṛṣṭam anādhṛṣyaṃ devānāmojo 'nabhiśastyam abhiśastipā anabhiśastenyam añjasā satyam upageṣaṃ suvite mādhā iti //
DrāhŚS, 15, 1, 12.0 uttareṇāgnīdhrīyaṃ rājānam ājyāni ca hriyamāṇānyanugacchet //
DrāhŚS, 15, 1, 16.0 evam evāpararātra ājyeṣu praviṣṭeṣūpaveśanam //
DrāhŚS, 15, 2, 7.0 apararātra ājyāni grahīṣyataḥ pūrveṇa gatvāgniṃ ca paścimena vā yajuṣopaviśet //
DrāhŚS, 15, 2, 11.0 ājyeṣveva grahīṣyamāṇeṣvatropaviśed iti śāṇḍilyaḥ //
Gautamadharmasūtra
GautDhS, 3, 2, 12.1 etair yajurbhiḥ pāvamānībhis taratsamandībhiḥ kūṣmāṇḍaiś cājyaṃ juhuyāddhiraṇyaṃ brāhmaṇāya dadyāt //
GautDhS, 3, 5, 20.1 retaḥskandane bhaye roge svapne 'gnīndhanabhaikṣacaraṇāni saptarātram akṛtvājyahomaḥ samidho vāretasyābhyām //
GautDhS, 3, 6, 9.1 agne tvaṃ pārayeti mahāvyāhṛtibhirjuhuyāt kūṣmāṇḍaiś cājyam //
GautDhS, 3, 7, 3.1 so 'māvāsyāyāṃ niśyagnim upasamādhāya prāyaś cittājyāhutīr juhoti //
GautDhS, 3, 8, 26.1 etā evājyāhutayaḥ //
GautDhS, 3, 9, 5.1 āpyāyasva saṃ te payāṃsi navonava iti caitābhis tarpaṇam ājyahomo haviṣaś cānumantraṇamupasthānaṃ candramasaḥ //
Gobhilagṛhyasūtra
GobhGS, 1, 5, 19.0 ājyaṃ sthālīpākīyān vrīhīn vā yavān vā carusthālīṃ mekṣaṇaṃ sruvam anuguptā apa iti //
GobhGS, 1, 7, 19.0 barhiṣi sthālīpākam āsādyedhmam abhyādhāyājyaṃ saṃskurute //
GobhGS, 1, 7, 27.0 athaitad ājyam adhiśṛtyodag udvāsayet //
GobhGS, 1, 7, 28.0 evam ājyasya saṃskaraṇakalpo bhavatīti //
GobhGS, 1, 8, 1.0 pūrvam ājyam aparaḥ sthālīpākaḥ //
GobhGS, 1, 8, 2.0 paryukṣya sthālīpāka ājyam ānīya mekṣaṇenopaghātaṃ hotum evopakramate //
GobhGS, 1, 8, 4.0 caturgṛhītam ājyaṃ gṛhītvā pañcāvattaṃ tu bhṛgūṇām agnaye svāhety uttarataḥ somāya svāheti dakṣiṇataḥ prākśo juhuyāt //
GobhGS, 1, 8, 15.0 mahāvyāhṛtibhir ājyenābhijuhuyāt //
GobhGS, 1, 8, 17.0 gaṇeṣv ekaṃ parisamūhanam idhmo barhiḥ paryukṣaṇam ājyam ājyabhāgau ca //
GobhGS, 1, 8, 27.0 tata eva barhiṣaḥ kuśamuṣṭim ādāyājye vā haviṣi vā trir avadadhyād agrāṇi madhyāni mūlānīty aktaṃ rihāṇā vyantu vaya iti //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 1, 9, 26.0 ājyāhutiṣv ājyam eva saṃskṛtyopaghātaṃ juhuyān nājyabhāgau na sviṣṭakṛt //
GobhGS, 1, 9, 27.0 ājyāhutiṣv anādeśe purastāc copariṣṭācca mahāvyāhṛtibhir homaḥ //
GobhGS, 2, 1, 24.0 dakṣiṇena pāṇinā dakṣiṇam aṃsam anvārabdhāyāḥ ṣaḍ ājyāhutīr juhoty agnir etu prathama ity etatprabhṛtibhiḥ //
GobhGS, 2, 3, 6.0 prokte nakṣatre ṣaḍ ājyāhutīr juhoti lekhāsandhiṣv ity etatprabhṛtibhiḥ //
GobhGS, 2, 4, 3.0 akṣabhaṅge naddhavimokṣe yānaviparyāse 'nyāsu cāpatsu yam evāgniṃ haranti tam evopasamādhāya vyāhṛtibhir hutvānyaddravyam āhṛtya ya ṛte cid abhiśriṣa ity ājyaśeṣenābhyañjet //
GobhGS, 2, 4, 10.0 utthāpya kumāraṃ dhruvā ājyāhutīr juhoty aṣṭāv iha dhṛtir iti //
GobhGS, 2, 5, 2.0 agnim upasamādhāya prāyaścittājyāhutīr juhoty agne prāyaścitta iti catuḥ //
GobhGS, 2, 7, 14.0 pratiṣṭhite vastau paristīryāgnim ājyāhutī juhoti yā tiraścīty etayarcā vipaścit puccham abharad iti ca //
GobhGS, 3, 2, 40.0 agnim ājyam ādityaṃ brahmāṇam anaḍvāham annam apo dadhīti //
GobhGS, 3, 3, 34.0 cityayūpopasparśanakarṇakrośākṣivepaneṣu sūryābhyuditaḥ sūryābhinimlupta indriyaiś ca pāpasparśaiḥ punar mām aitv indriyam ity etābhyām ājyāhutī juhuyāt //
GobhGS, 3, 3, 35.0 ājyalipte vā samidhau //
GobhGS, 3, 8, 10.0 tasya mukhyāṃ havirāhutiṃ hutvā catasṛbhir ājyāhutibhir abhijuhoti śatāyudhāyetyetatprabhṛtibhiḥ //
GobhGS, 4, 1, 13.0 caturgṛhītaṃ ājyaṃ gṛhītvāṣṭarcaprathamayā juhuyād agnāvagnir iti //
GobhGS, 4, 7, 31.0 vasām ājyaṃ māṃsaṃ pāyasam iti saṃyūya //
GobhGS, 4, 9, 4.0 ājyam ādityam abhimukho juhuyād annaṃ vā ekacchandasyaṃ śrīr vā eṣeti ca //
Gopathabrāhmaṇa
GB, 1, 1, 15, 1.0 tad u ha smāhātharvā devo vijānan yajñaviriṣṭānandānīty upaśamayeran yajñe prāyaścittiḥ kriyate 'pi ca yad u bahv iva yajñe vilomaṃ kriyate na caivāsya kācanārtir bhavati na ca yajñaviṣkandham upayāty apahanti punarmṛtyum apātyeti punarājātiṃ kāmacāro 'sya sarveṣu lokeṣu bhāti ya evaṃ veda yaś caivaṃ vidvān brahmā bhavati yasya caivaṃ vidvān brahmā dakṣiṇataḥ sado 'dhyāste yasya caivaṃ vidvān brahmā dakṣiṇata udaṅmukha āsīno yajña ājyāhutīr juhotīti brāhmaṇam //
GB, 1, 2, 21, 17.0 tam etayarcājyāhutyābhyajuhot //
GB, 1, 3, 5, 5.0 ājyaṃ ha vai hotur babhūva //
GB, 1, 3, 9, 18.0 yat prayājā ājyahaviṣo bhavanti tasmād āsāṃ prathame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 9, 20.0 yad anuyājā ājyahaviṣo bhavanti tasmād āsām uttame vayasi retaḥ siktaṃ na sambhavati //
GB, 1, 3, 10, 1.0 atha ye purastād aṣṭāv ājyabhāgāḥ pañca prayājā dvāv āghārau dvāv ājyabhāgāv āgneya ājyabhāgānāṃ prathamaḥ saumyo dvitīyo havirbhāgānām //
GB, 1, 5, 9, 6.0 ājyena ca puroḍāśena ceti brūyāt //
GB, 2, 2, 4, 5.0 tasmāt srucau cājyaṃ cāntikam āhārṣīt //
GB, 2, 3, 12, 3.0 sa āgneyyā gāyatryājyaṃ pratyapadyata //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 1, 20.0 darvīṃ kūrcam ājyasthālīṃ praṇītāpraṇayanaṃ yena cārthaḥ //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 1, 27.0 ājyaṃ vilāpya pavitrāntarhitāyām ājyasthālyām ājyaṃ nirūpyodīco 'ṅgārān nirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punarāhāram ājyaṃ trirutpūya pavitre 'gnāvādhāya //
HirGS, 1, 2, 15.0 āghārāvāghāryājyabhāgau juhoti //
HirGS, 1, 15, 5.1 niśāyām antarāgāre 'gnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kaṇair ājyamiśrair juhoti /
HirGS, 1, 17, 4.11 ityanabhipretaṃ svapnaṃ dṛṣṭvā tilair ājyamiśrairjuhoti //
HirGS, 1, 20, 3.1 tāṃ yathāyatanam upaveśyāthāsyā añjalāv ājyenopastīrya lājān dvir āvapati /
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 10, 4.1 agnimupasamādhāya dakṣiṇāprāgagrair darbhaiḥ paristīryaikapavitrāntarhitāyām ājyasthālyāmājyaṃ saṃskṛtya prasavyaṃ pariṣicyaudumbaramidhmamabhyādhāyaudumbaryā darvyā juhoti //
HirGS, 2, 11, 1.6 vahājyaṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke /
HirGS, 2, 11, 1.7 ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ /
HirGS, 2, 16, 3.1 athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti //
HirGS, 2, 16, 5.1 kiṃśukānyājyena saṃyujya juhoti /
Jaiminigṛhyasūtra
JaimGS, 1, 1, 18.0 catasra ājyaprakṛtayo bhavantyūdhanyaṃ vā vāhyaṃ vā dadhi vā payo vā //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 4.0 pātrasyopariṣṭāt pavitre dhārayann ājyam āsicyottareṇāgnim aṅgārānnirūhya teṣvadhiśrityāvadyotya darbhataruṇābhyāṃ pratyasya triḥ paryagni kṛtvodagudvāsya pratyūhyāṅgārān udagagrābhyāṃ pavitrābhyāṃ trir utpunātyājyaṃ ca haviśca praṇītāśca sruvaṃ ca devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
JaimGS, 1, 2, 6.0 punar āhāram ājyasya //
JaimGS, 1, 3, 1.0 sruvaṃ praṇītāsu praṇīya niṣṭapya darbhaiḥ saṃmṛjya sammārgān abhyukṣyāgnāvādhāya dakṣiṇaṃ jānvācyāmedhyaṃ cet kiṃcid ājye 'vapadyeta ghuṇastryambukā makṣikā pipīlikety ā pañcabhya uddhṛtyābhyukṣyotpūya juhuyāt //
JaimGS, 1, 3, 6.1 athedhmam ādāya sruveṇājyaṃ gṛhītvābhighāryāgnāvabhyādadhātyayaṃ ta idhma ātmā jātavedas tena vardhasva cedhyasva cenddhi vardhaya cāsmān prajayā paśubhir brahmavarcasenānnādyena samedhaya svāheti /
JaimGS, 1, 3, 7.0 āghārau hutvājyabhāgau juhotyagnaye svāhetyuttarataḥ somāya svāheti dakṣiṇatas tāvantareṇāhutiloko bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhā bhūr bhuvaḥ svaḥ svāheti //
JaimGS, 1, 3, 11.0 nityo 'gniḥ purastāt sviṣṭakṛd ante 'nyatra vapāhomājyahomābhyām //
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 3, 13.0 sruve sakṛd ājyam upastṛṇāti dvir haviṣo 'vadyati sakṛd ājyenābhighārya pratyabhighārayatyaṅguṣṭhenāṅgulibhyāṃ ca māṃsasaṃhitābhyām //
JaimGS, 1, 3, 14.0 dvir haviṣo 'vadyati dvir ājyenābhighārya pratyabhighārayati jāmadagnyānāṃ taddhi pañcāvattaṃ bhavatyaṅgulyā tṛṇakūrcena vā //
JaimGS, 1, 4, 2.0 madhyam ājye 'ntarikṣe 'ṅkṣveti //
JaimGS, 1, 20, 20.12 pūrṇāhutibhir ājyasya sarvāṇi tānyaśīśamaṃ svāhā /
JaimGS, 2, 8, 5.0 prāṅ vodaṅ vā grāmān niṣkramya śucau deśa udakānte vā gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvājyāhutīr juhoty agnaye somāya rudrāyendrāya brahmaṇe prajāpataye bṛhaspataye viśvebhyo devebhyo ṛṣibhya ṛgbhyo yajurbhyaḥ sāmabhyaḥ śraddhāyai prajñāyai medhāyai sāvitryai sadasaspataye 'numataye ca //
JaimGS, 2, 9, 2.9 gomayena gocarmamātraṃ sthaṇḍilam upalipya prokṣya lakṣaṇam ullikhyādbhir abhyukṣyāgnim upasamādhāyāghārāv ājyabhāgau hutvā grahān āvāhayanty ādityaṃ madhye lohitaṃ pūrvadakṣiṇataḥ somam /
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 3, 6, 4.1 tāṃ haitāṃ hotur vājye gāyen maitrāvaruṇasya vā tāṃ dadā3 tathā3 hantā3 him bhā ovā iti /
JUB, 3, 17, 2.1 sa brahmā prāṅ udetya sruveṇāgnīdhra ājyaṃ juhuyād bhūr bhuvaḥ svar ity etābhir vyāhṛtibhiḥ //
JUB, 4, 6, 4.1 atha haiṣāṃ sa bhāga āvavrājoptvā keśaśmaśrūṇi nakhān nikṛtyājyenābhyajya daṇḍopānaham bibhrat //
Jaiminīyabrāhmaṇa
JB, 1, 12, 4.0 te 'bruvann ājyāhutiṃ juhavāma tayainaṃ jigīṣāmeti //
JB, 1, 12, 6.0 ta ājyāhutim ajuhavuḥ //
JB, 1, 12, 8.0 tasmād yatrājyāhutiṃ juhvati pratyuddīpyata eva //
JB, 1, 13, 7.0 sa ya evaṃ vidvān ājyāhutiṃ ca paśvāhutiṃ ca juhoti priyam evāsya tena dhāmopagacchati //
JB, 1, 38, 7.0 tad vai tad agnihotraṃ tryaham evājyena juhuyāt //
JB, 1, 47, 8.0 tam antareṇāgnīn nidhāya gārhapatya ājyaṃ vilāpyotpūya caturgṛhītaṃ gṛhītvā gatvāhavanīye samidvaty anvārabdhe juhoti //
JB, 1, 62, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 63, 8.0 tam upasamādhāya caturgṛhītam ājyaṃ gṛhītvā viśvebhyo devebhyaḥ svāheti juhuyāt //
JB, 1, 105, 3.0 ta etāny ājyāni stotrāṇy apaśyan //
JB, 1, 105, 7.0 tad yad imān lokān ājayaṃs tad ājyānām ājyatvam //
JB, 1, 105, 7.0 tad yad imān lokān ājayaṃs tad ājyānām ājyatvam //
JB, 1, 105, 12.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 106, 11.0 tad āhur yad ājyāni sarvāṇi samānanidhanāni kenājāmi kriyanta iti //
JB, 1, 106, 15.0 yad ājyāny antaḥsadasaṃ stuvanti tasmād grāmyāḥ paśavo 'ntar grāme nyokasaḥ //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 7.0 yad abravīd akṣareṇaivedaṃ sarvaṃ saṃnidhāya dhurādhuram āsajāmeti tad ājyadhurām ājyadhūstvam //
JB, 1, 107, 11.0 sa yadītarā dhuro vigāyed vy evājyadhuro gāyet //
JB, 1, 107, 17.0 yad abruvann ājim eṣām ayāmeti tad eṣāṃ dvitīyam ājyatvam //
JB, 1, 109, 12.0 tābhyām etan maitrāvaruṇam ājyam avākalpayan //
JB, 1, 110, 1.0 tāni vā etāny aindrāgnāny eva sarvāṇi yad ājyāni //
JB, 1, 129, 16.0 tasya bahiṣpavamānam eva rathamukhaṃ bṛhadrathantare aśvāv ājyāni yoktrāṇy abhīśū pavamānau pakṣasī //
JB, 1, 153, 3.0 te 'surā āgneyam ājyaṃ paryavāyan //
JB, 1, 167, 19.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JB, 1, 225, 8.0 tad āhur yad ājyena divā caranty atha kenaiṣāṃ rātrir ājyavatī bhavatīti //
JB, 1, 251, 1.0 pañcadaśāny ājyāni bhavanti //
JB, 1, 253, 13.0 athāgneyam ājyam ekadevatyam //
JB, 1, 254, 68.0 yady enam ekadevatya ājye 'nuvyāhared yajñasya pretim acīkᄆpaṃ yajñamāraḥ prety ajanayaṃ mariṣyasīty enaṃ brūyāt //
JB, 1, 254, 69.0 yady enaṃ dvidevatya ājye 'nuvyāhared yajñasya pratiṣṭhām acīkᄆpaṃ yajñamāro 'pratiṣṭhito bhaviṣyasīty enaṃ brūyāt //
JB, 1, 257, 7.0 imāny eva catvāry ūrvaṣṭhīvāny ājyāni //
JB, 1, 257, 18.0 imāny ājyāni //
JB, 1, 312, 4.0 athāgneyam ājyam //
JB, 1, 312, 10.0 atha maitrāvaruṇam ājyam //
JB, 1, 312, 19.0 athaindram ājyam //
JB, 1, 312, 25.0 athaindrāgnam ājyam //
JB, 1, 318, 14.0 tenājyeṣv ādriyante na pavamānayoḥ //
JB, 1, 318, 15.0 atha haika āhur ājyeṣv eva vayaṃ vigāyantaḥ saṃgāyāma iti //
JB, 1, 318, 16.0 jagatīṃ hotur ājye //
JB, 1, 320, 3.0 tasmād yadītarā dhuro vigāyed vy evājyadhuraś ca pavamānadhuraś ca gāyed iti //
JB, 1, 320, 10.0 yady apy āgneyam evājyam apivahec chūnye amū savane yātayāmnī syātām //
JB, 1, 344, 1.0 pra vo vājā abhidyava ity āgneyam ājyaṃ bhavati //
JB, 1, 350, 8.0 yāvad ājyānāṃ stotraṃ tāvat stotraṃ bhavati //
JB, 1, 364, 7.0 sa hovāca caturgṛhītam ājyaṃ gṛhītvā vā hara juhomi veti //
JB, 2, 41, 6.0 tasmād yad agnihotrasya vājyasya vāvaskandet tad abhimṛśed bhūpataye svāhā bhuvanapataye svāhā bhūtānāṃ pataye svāheti //
Jaiminīyaśrautasūtra
JaimŚS, 6, 1.0 yadā dhiṣṇyān nivapanty athājyasthālīṃ sasruvām ādāyottareṇāgnīdhraṃ ca sadaś ca parītyāparayā dvārā sadaḥ prapadyaudumbarīm anvārabhate //
JaimŚS, 6, 8.0 dyutānas tvā māruto minotu mitrāvaruṇayor dhruveṇa dharmaṇeti athainām ājyenābhijuhoti //
JaimŚS, 8, 4.0 etad eva prapadanam etad udayanam ājyagrahān gṛhṇatsūtkare tiṣṭhan subrahmaṇyām āhvayaty adya sutyām iti //
JaimŚS, 16, 3.0 śasta ājye nārāśaṃsān bhakṣayanti //
JaimŚS, 16, 32.0 te pañcadaśenāgneyenājyena stuvate yathāstomaṃ vā //
JaimŚS, 20, 11.0 tasmāt satyād apy ājyaṃ bhūya ānīya pary evātmānaṃ didṛkṣeta sarvasyāyuṣo 'varuddhyai //
JaimŚS, 25, 27.0 ājye ghṛtaścyunnidhanam //
Kauśikasūtra
KauśS, 1, 2, 30.0 sruvam ājyadhānīṃ ca //
KauśS, 1, 2, 31.0 vilīnapūtam ājyaṃ gṛhītvādhiśritya paryagni kṛtvodag udvāsya paścād agner upasādyodagagrābhyāṃ pavitrābhyām utpunāti //
KauśS, 1, 2, 38.0 paścād ājyasya nidhāyālaṃkṛtya samānenotpunāti //
KauśS, 1, 3, 17.0 dakṣiṇenāgnim udapātra ājyāhutīnāṃ saṃpātān ānayati //
KauśS, 1, 4, 1.0 vṛṣṇe bṛhate svarvide agnaye śulkaṃ harāmi tviṣīmate sa na sthirān balavataḥ kṛṇotu jyok ca no jīvātave dadhāti agnaye svāhā ityuttarapūrvārdha āgneyam ājyabhāgaṃ juhoti //
KauśS, 1, 4, 4.0 upastīryājyaṃ saṃhatābhyām aṅgulibhyāṃ dvir haviṣo 'vadyati madhyāt pūrvārdhācca //
KauśS, 1, 4, 12.0 yām uttarām agner ājyabhāgasya juhoti rakṣodevatyā sā yāṃ dakṣiṇataḥ somasya pitṛdevatyā sā //
KauśS, 1, 5, 9.0 upastīryājyaṃ sarveṣām uttarataḥ sakṛtsakṛd avadāya dvir avattam abhighārayati //
KauśS, 1, 6, 5.0 barhir ājyaśeṣe 'nakti //
KauśS, 1, 6, 9.0 yad ājyadhānyāṃ tat saṃsrāvayati saṃsrāvabhāgās taviṣā bṛhantaḥ prastareṣṭhā barhiṣadaś ca devāḥ imaṃ yajñam abhi viśve gṛṇantaḥ svāhā devā amṛtā mādayantām iti //
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 1, 7, 3.0 ājyaṃ juhoti //
KauśS, 2, 2, 4.0 pipīlikodvāpe medomadhuśyāmākeṣīkatūlānyājyaṃ juhoti //
KauśS, 2, 2, 5.0 ājyaśeṣe pipīlikodvāpān opya grāmam etya sarvahutān //
KauśS, 2, 5, 8.0 ājyasaktūñ juhoti //
KauśS, 3, 1, 34.0 taṃ vyatiṣaktam aṣṭāvaram idhmaṃ sāttrike 'gnāvādhāyājyenābhijuhuyāt //
KauśS, 3, 2, 7.0 yasya śriyaṃ kāmayate tato vrīhyājyapaya āhārya kṣīraudanam aśnāti //
KauśS, 3, 2, 30.0 sahahutān ājyamiśrān hutvā paścād agner vāgyataḥ saṃviśati //
KauśS, 3, 4, 25.0 evaṃ paurṇamāsyām ājyotān //
KauśS, 3, 7, 2.0 ājyamiśrān yavān urvarāyāṃ kṛṣṭe phālenoduhyānvṛcaṃ kāśīn ninayati nivapati //
KauśS, 4, 11, 21.0 yathedaṃ bhūmyā adhi yathā vṛkṣaṃ vāñcha me yathāyaṃ vāha iti saṃspṛṣṭayor vṛkṣalibujayoḥ śakalāvantareṣusthakarāñjanakuṣṭhamadughareṣmamathitatṛṇam ājyena saṃnīya saṃspṛśati //
KauśS, 5, 4, 7.0 mārutaṃ kṣīraudanaṃ mārutaśṛtaṃ mārutaiḥ paristīrya mārutena sruveṇa mārutenājyena varuṇāya trir juhoti //
KauśS, 5, 6, 15.0 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 5, 8, 29.0 vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāyābhivrajyottānāṃ parivartyānulomaṃ nābhideśe darbham āstṛṇāti //
KauśS, 6, 1, 3.0 iṅgiḍam ājyam //
KauśS, 6, 1, 9.0 tathā tad agne kṛṇu jātaveda ity ājyabhāgau //
KauśS, 7, 4, 2.0 amamrim ojomānīṃ dūrvām akarṇam aśmamaṇḍalam ānaḍuhaśakṛtpiṇḍaṃ ṣaḍ darbhaprāntāni kaṃsam ahate vasane śuddham ājyam śāntā oṣadhīr navam udakumbham //
KauśS, 7, 4, 4.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 7, 4, 5.0 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 7, 4, 13.0 āyurdā ity anena sūktenājyaṃ juhvan mūrdhni saṃpātān ānayati //
KauśS, 8, 1, 7.0 tasmin devaheḍanenājyaṃ juhuyāt //
KauśS, 8, 2, 45.0 upa stṛṇīhīty ājyenopastṛṇāti //
KauśS, 8, 4, 9.0 agne prehi samācinuṣvety ājyaṃ juhuyāt //
KauśS, 8, 5, 17.0 uddhṛtam ajam anajmīty ājyenānakti //
KauśS, 8, 8, 21.0 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 8, 9, 35.1 idāvatsarāyeti vratavisarjanam ājyaṃ juhuyāt //
KauśS, 9, 2, 11.1 śāntam ājyaṃ gārhapatyāyopanidadhāti //
KauśS, 9, 4, 37.1 saṃnatibhir ājyaṃ juhuyād vyāhṛtibhir vā //
KauśS, 9, 5, 13.2 varjayitvā sabarhiṣaḥ sājyā yajñāḥ sadakṣiṇāḥ //
KauśS, 10, 4, 16.0 yavānām ājyamiśrāṇāṃ pūrṇāñjaliṃ juhoti //
KauśS, 11, 1, 7.0 ājyaṃ ca pṛṣadājyaṃ cājaṃ ca gāṃ ca //
KauśS, 11, 1, 26.0 darśapūrṇamāsayoḥ kṛṣṇakataṇḍulānāṃ tasyā ājyena nāntaṃ na bahiḥ //
KauśS, 11, 1, 46.0 yaddhiraṇyaṃ bibharti tad dakṣiṇe pāṇāv ādhāyājyenābhighārya jyeṣṭhena putreṇādāpayatīdaṃ hiraṇyam iti //
KauśS, 11, 8, 24.0 paryukṣaṇīṃ barhir udakumbhaṃ kaṃsaṃ darvim ājyam āyavanaṃ caruṃ vāsāṃsy āñjanam abhyañjanam iti //
KauśS, 11, 9, 11.1 uddhṛtyājyena saṃnīya trīn piṇḍān saṃhatān nidadhāty etat te pratatāmaheti //
KauśS, 11, 9, 17.1 ājyenāvicchinnaṃ piṇḍān abhighārayati ye ca jīvā ye te pūrve parāgatā iti //
KauśS, 12, 3, 3.1 madhu cājyaṃ ca saumyo madhuparkaḥ //
KauśS, 12, 3, 4.1 manthaś cājyaṃ ca pauṣṇo madhuparkaḥ //
KauśS, 12, 3, 5.1 kṣīraṃ cājyaṃ ca sārasvato madhuparkaḥ //
KauśS, 12, 3, 6.1 surā cājyaṃ ca mausalo madhuparkaḥ //
KauśS, 12, 3, 8.1 udakaṃ cājyaṃ ca vāruṇo madhuparkaḥ //
KauśS, 12, 3, 9.1 tailaṃ cājyaṃ ca śrāvaṇo madhuparkaḥ //
KauśS, 13, 2, 6.1 tad upakalpayante kaṃsamahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 13, 2, 11.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 13, 17, 5.0 ekaikayaiṣā sṛṣṭyā saṃbabhūvety etena sūktenājyaṃ juhvan //
KauśS, 13, 18, 4.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 19, 5.0 etenaiva sūktenājyaṃ juhvan //
KauśS, 13, 24, 6.1 viṣāvadhvastam iṅgiḍam ājyaṃ śākapalāśenotpūtaṃ bādhakena sruveṇa juhoti //
KauśS, 13, 28, 4.0 parisamuhya paryukṣya paristīrya barhiḥ śvetāyā ājyena saṃnīya //
KauśS, 13, 34, 9.0 athāmuṃ navanītaṃ sauvarṇe pātre vilāpya sauvarṇena sruveṇa rakṣoghnaiś ca sūktair yām āhus tārakaiṣā vikeśītyetena sūktenājyaṃ juhvan //
KauśS, 13, 43, 1.1 atha yatraitad vaṃśa sphoṭati kapāle 'ṅgārā bhavantyudapātraṃ barhir ājyaṃ tad ādāya //
KauśS, 13, 43, 6.1 paricaraṇenājyaṃ paricarya //
KauśS, 13, 43, 7.1 nityān purastāddhomān hutvājyabhāgau ca //
KauśS, 14, 1, 42.1 savitā prasavānām iti karmaṇi karmaṇy abhito 'bhyātānair ājyaṃ juhuyāt //
KauśS, 14, 2, 11.0 anupadyamāna ājyaṃ juhuyāt //
KauśS, 14, 3, 2.1 dadhisaktūn pālāśaṃ daṇḍam ahate vasane śuddham ājyaṃ śāntā oṣadhīr navam udakumbham //
KauśS, 14, 3, 4.1 parisamuhya paryukṣya paristīrya barhir udapātram upasādya paricaraṇenājyaṃ paricarya //
KauśS, 14, 3, 7.1 tato 'bhayair aparājitair gaṇakarmabhir viśvakarmabhir āyuṣyaiḥ svastyayanair ājyaṃ juhuyāt //
KauśS, 14, 4, 6.0 arvāñcam indraṃ trātāram indraḥ sutrāmety ājyaṃ hutvā //
Kauṣītakibrāhmaṇa
KauṣB, 1, 3, 11.0 tasmād āhur āgneyāḥ prayājānuyājā āgneyam ājyam iti //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 5, 9.0 svāhā devā ājyapā juṣāṇā agna ājyasya vyantviti haika āhuḥ //
KauṣB, 3, 5, 11.0 ardhaṃ ha vai yajñasyājyam ardhaṃ haviḥ //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 5, 14.0 tasmāt svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantvity eva brūyāt //
KauṣB, 3, 5, 15.0 atha yat paurṇamāsyāṃ vārtraghnāvājyabhāgau bhavataḥ //
KauṣB, 3, 6, 7.0 cakṣur vā ājyabhāgau //
KauṣB, 3, 8, 6.0 atha yad asaṃnayan puroḍāśāvantareṇopāṃśvājyasya yajaty ajāmitāyai //
KauṣB, 3, 8, 7.0 atha yat saṃnayant sāṃnāyyasyāntareṇopāṃśvājyasya yajati tasyoktaṃ brāhmaṇam //
KauṣB, 6, 6, 7.0 caturgṛhītam ājyaṃ gṛhītvā gārhapatye prāyaścittāhutiṃ juhuyād bhūḥ svāheti //
KauṣB, 6, 6, 11.0 caturgṛhītam ājyaṃ gṛhītvānvāhāryapacane prāyaścittāhutiṃ juhuyāddhaviryajña āgnīdhrīye saumye 'dhvare bhuvaḥ svāheti //
KauṣB, 6, 6, 15.0 caturgṛhītam ājyaṃ gṛhītvāhavanīye prāyaścittāhutiṃ juhuyāt svaḥ svāheti //
KauṣB, 6, 6, 19.0 caturgṛhītam ājyaṃ gṛhītvāhavanīya eva prāyaścittāhutiṃ juhuyād bhūr bhuvaḥ svaḥ svāheti //
KauṣB, 7, 7, 8.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 16.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 25.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 7, 7, 32.0 mahyam ekām ājyāhutiṃ juhutāham ekāṃ diśaṃ prajñāsyāmīti //
KauṣB, 8, 11, 18.0 ājyahaviṣo devatāḥ //
Khādiragṛhyasūtra
KhādGS, 1, 2, 14.0 udagagre aṅguṣṭhābhyāmanāmikābhyāṃ ca saṃgṛhya trir ājyam utpunāti devastvā savitotpunātvacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhiriti //
KhādGS, 1, 2, 16.0 ājyamadhiśrityottarataḥ kuryāt //
KhādGS, 1, 3, 8.1 anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt //
KhādGS, 1, 3, 12.1 nājyabhāgau na sviṣṭakṛd ājyāhutiṣv anādeśe //
KhādGS, 1, 4, 12.1 ūrdhvaṃ trirātrāc catasṛbhir ājyaṃ juhuyāt agne prāyaścittir iti samasya pañcamīṃ sampātān avanayann udapātre //
KhādGS, 2, 1, 17.0 ājyabhāgau juhuyāccaturgṛhītamājyaṃ gṛhītvā pañcāvattaṃ bhṛgūṇāṃ jāmadagnyānāmagnaye svāhetyuttarataḥ somāyeti dakṣiṇataḥ //
KhādGS, 2, 1, 19.0 ājyamupastīrya haviṣo 'vadyen mekṣaṇena madhyātpurastāditi //
KhādGS, 2, 1, 26.0 darbhānājye haviṣi vā triravadhāyāgramadhyamūlānyaktaṃ rihāṇā viyantu vaya ityabhyukṣyāgnāv anuprahared yaḥ paśūnāmadhipatī rudrastanticaro vṛṣā paśūnasmākaṃ mā hiṃsīretadastu hutaṃ tava svāheti //
KhādGS, 2, 2, 15.0 ājyaṃ juhuyāddhaviṣo 'nādeśe //
KhādGS, 2, 5, 34.0 anupravacanīyeṣvṛcaṃ sāma sadasaspatimiti cājyaṃ juhuyāt //
KhādGS, 2, 5, 36.0 ājyalipte vā samidhau //
KhādGS, 3, 3, 3.0 payasyavanayedājyaṃ tatpṛṣātakam //
KhādGS, 3, 3, 7.0 śatāyudhāyeti catasṛbhirājyaṃ juhuyād upariṣṭāt //
KhādGS, 4, 2, 18.0 madhye veśmano vasāṃ pāyasaṃ cājyena miśramaṣṭagṛhītaṃ juhuyād vāstoṣpata iti //
Kātyāyanaśrautasūtra
KātyŚS, 1, 3, 22.1 nirupyājyam /
KātyŚS, 1, 4, 11.0 ājye cādarśanāt //
KātyŚS, 1, 7, 10.0 na grahaṇalavanastaraṇājyagrahaṇeṣu tu //
KātyŚS, 1, 7, 11.0 vacanād ājye //
KātyŚS, 1, 8, 36.0 ghṛtam ājye //
KātyŚS, 1, 9, 8.0 ādyantayor ājyam //
KātyŚS, 1, 9, 20.0 ubhayata ājyaṃ haviṣaḥ //
KātyŚS, 5, 1, 31.0 āyur asīty uttarayājyasthālīṃ saṃspṛśya purūravā ity abhinidhānaṃ tayā //
KātyŚS, 5, 4, 7.0 ājyaprokṣaṇīr udyamyāgnī cāhāgnibhyāṃ prahriyamāṇābhyām anubrūhy ekasphyayānūdehīti //
KātyŚS, 5, 4, 24.0 nānājyanirvapaṇam //
KātyŚS, 5, 4, 26.0 dhruvāyāḥ purastāt pṛṣadājyam ājyaṃ dadhimiśraṃ pañcagṛhītaṃ jyotir asīti samidantena //
KātyŚS, 5, 5, 5.0 mārutīṃ sahājyāṃ pratiprasthātā dakṣiṇasyām //
KātyŚS, 5, 6, 12.0 āsecane madhye kṛtvā sarpir āsiñcaty ājyārtham //
KātyŚS, 5, 6, 24.0 sahitam ājyam adhiśrayati //
KātyŚS, 5, 8, 26.0 yajñopavītyājyagrahaṇe //
KātyŚS, 6, 1, 5.0 ājyaśeṣam ādāya satakṣā gacchati //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
KātyŚS, 6, 2, 5.0 paristaraṇapātrasaṃsādanaprokṣaṇājyanirvapaṇādhiśrayaṇāni kṛtvottaraparigrahādi karoty ājyāsādanāt //
KātyŚS, 6, 2, 6.0 sapṛṣadājyam ājyagrahaṇam //
KātyŚS, 6, 5, 2.0 āhavanīyolmukam ādāyāgnīt triḥ samantaṃ paryeti paśvājyaśāmitradeśayūpacātvālāhavanīyān //
KātyŚS, 6, 5, 3.0 ājyapaśuśāmitrān vā //
KātyŚS, 6, 6, 17.0 vapāṃ sruveṇābhighārayaty agnir ājyasyeti //
KātyŚS, 6, 9, 19.0 ājyena pūrve //
KātyŚS, 6, 10, 14.0 agniṃ praṇīya sadohavirdhānāgnīdhrahotṛdhiṣṇyān yathoktaṃ gṛhītvājyāny āgnīdhrapraṇayanam agnīṣomīyadarśanāt //
KātyŚS, 10, 6, 8.0 ājyenobhayataḥ pariyajati //
KātyŚS, 10, 6, 13.0 ājyam āsicyodgātre saumyaṃ prayacchati //
KātyŚS, 10, 9, 12.0 pātraprokṣaṇādy ājyāsādanāt savanīyavat parivyayaṇādi maitrāvaruṇī vaśānūbandhyā //
KātyŚS, 15, 3, 13.0 caturgṛhītaṃ juṣāṇo 'dhvājyasya vetv iti dūtasya //
KātyŚS, 15, 3, 42.0 vināṭād rathaparyūḍhān navanītaṃ svayaṃjātam ājyam āsicya pātre tasmint sthaviṣṭhāṃs taṇḍulān mitrāyāvapati //
KātyŚS, 20, 1, 7.0 aktvājyaśeṣeṇa raśanāṃ dvādaśāratniṃ trayodaśāratniṃ vā nidadhāti //
KātyŚS, 20, 4, 32.0 ājyasaktudhānālājānām ekaikaṃ juhoti prāṇāya svāheti pratimantraṃ sarvarātram āvartam //
KātyŚS, 20, 5, 15.0 āyāya vimuktam aśvaṃ mahiṣī vāvātā parivṛktājyenābhyañjanti pūrvakāyamadhyāparakāyān yathādeśaṃ vasavas tveti pratimantram //
Kāṭhakagṛhyasūtra
KāṭhGS, 25, 8.1 tūṣṇīṃ nirmanthyaṃ bhrāṣṭrāt sāṃtapanaṃ yatradīpyamānaṃ vā bahir agnim upasamādhāya parisamūhya paryukṣya paristīryājyaṃ vilīnotpūtaṃ kṛtvāghārād ājyabhāgāntaṃ hutvāpareṇāgnim ano rathaṃ vāvasthāpya yoge yoga iti yunakti dakṣiṇam itaram uttarām itarām //
KāṭhGS, 25, 29.1 ājyasyāñjalāv upastīryedaṃ havir ity abhimṛśyāthāsyai śamīlājān āvapati bhrātā brahmacārī vā //
KāṭhGS, 28, 5.1 ājyasyaikadeśe dadhy āsicya dadhikrāvṇa iti trir dadhi bhakṣayitvā māṇavakāyotsaṅga iḍām agna iti phalāni pradadāti //
KāṭhGS, 36, 5.0 prāk sviṣṭakṛtaḥ kāṃsye pūtam ājyam āsicya hiraṇyaṃ cābandhanīyam agner āyur ity avadhāya tasya juhotīndrasya prāṇa iti pañcabhiḥ //
KāṭhGS, 36, 12.0 evam ata ūrdhvaṃ viproṣyaivaṃ māsi māsi sthālīpākasyeṣṭvā jātakarmaṇā vājyasyaivaṃ saṃvatsaram //
KāṭhGS, 37, 2.0 puṇyāhe parvaṇi vodite tv āditye rathacakramātraṃ sthaṇḍilam upalipya tasmin yathoktam upasamādhāya jayaprabhṛtibhir hutvā taraṇir divo rukma ud u tyaṃ citraṃ devānām ity ājyasya juhoti //
KāṭhGS, 38, 2.0 makṣū dhātā bhūyo jāta iti dvābhyām ājyena caturgṛhītenājyabhāgānte juhoti //
KāṭhGS, 43, 6.0 atha vratahomāṃś caturgṛhītaiś caturhotṛbhir ājyena tejaskāmo yāvakena paśukāmo 'nnādyena vīryakāmaḥ payasi sthālīpākaṃ śrapayitvā brahmavarcasakāmaḥ //
KāṭhGS, 47, 4.0 yathācaritaṃ ca pavitrasaṃskaraṇājyanirvapaṇagrahaṇādhiśrayaṇotpavanam avekṣaṇaṃ ca //
KāṭhGS, 47, 6.0 yuktaḥ purastād iti pañcabhir ājyasya juhoti //
KāṭhGS, 48, 1.0 ṣaḍāhutaṃ pratipadi putrakāmo brahmaṇāgniḥ saṃvidāna iti ṣaḍbhir ājyasya juhoty uttarābhiḥ ṣaḍbhiḥ sthālīpākasya //
Kāṭhakasaṃhitā
KS, 6, 2, 43.0 tad etacchiśira ājyaṃ śyāyaty agnaye //
KS, 6, 3, 51.0 yadi payo na vinded ājyena juhuyāt //
KS, 8, 11, 21.0 ājyena cauṣadhībhiś cālabhate //
KS, 9, 11, 4.0 tasya cittis srug āsīc cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnid vācaspatir hotā mana upavaktā prāṇo havis sāmādhvaryuḥ //
KS, 9, 14, 36.0 caturhotāraṃ vyākhyāyājyair udgāyet //
KS, 11, 5, 1.0 saumāraudraṃ caruṃ nirvapec chuklānāṃ vrīhīṇāṃ śvetāyāś śvetavatsāyā ājyaṃ mathitaṃ syāt tasmin brahmavarcasakāmaḥ //
KS, 11, 5, 10.0 śvetāyāś śvetavatsāyā ājyaṃ bhavati śuklā vrīhayaḥ //
KS, 12, 2, 37.0 sarvebhyas sajātebhya ājyaṃ samāharanti //
KS, 15, 5, 9.0 sa yadā śṛto bhavaty atha tat pātram āśvattham apidhāya pavitravatyājyam ānayati //
KS, 15, 10, 1.0 trivṛd bahiṣpavamānaṃ pañcadaśāny ājyāni //
KS, 15, 10, 4.0 catustriṃśāḥ pavamānā abhiṣecanīyasya pañcadaśāny ājyāni //
KS, 15, 10, 6.0 ekaviṃśaṃ bahiṣpavamānaṃ keśavapanīyasya saptadaśāny ājyāni //
KS, 19, 5, 15.0 yad ājyena juhuyācchucā pṛthivīm arpayet //
KS, 21, 7, 50.0 pañcagṛhīta ājye pañca hiraṇyaśalkān avāsyati //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 1, 11, 3.3 ājyasyājyam asi haviṣo haviḥ satyasya satyam /
MS, 1, 2, 13, 2.1 juṣāṇo aptur ājyasya vetu svāhā //
MS, 1, 4, 9, 19.0 iti prajñāta ājyagrahaḥ pathāgāt //
MS, 1, 4, 13, 1.0 yasyājyam anutpūtaṃ skandati sā vai citrā nāmāhutiḥ //
MS, 1, 6, 4, 39.0 ājyaṃ ca payaś ca dhenvāḥ //
MS, 1, 6, 11, 17.0 tābhyā ājyasya hotavyam //
MS, 1, 7, 1, 6.1 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
MS, 1, 8, 3, 26.0 ājyena hotavyaṃ yasyāpratiṣekyaṃ syāt //
MS, 1, 9, 1, 2.0 cittam ājyam //
MS, 1, 9, 2, 5.0 aditir apaś ca barhiś cādityā ājyaiḥ //
MS, 1, 9, 3, 4.0 sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ //
MS, 1, 9, 5, 80.0 caturhotāraṃ vadet purastād ājyānām //
MS, 1, 9, 6, 12.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 19.0 caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta //
MS, 1, 9, 6, 27.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 32.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 1, 9, 6, 37.0 caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta //
MS, 2, 1, 5, 12.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 1, 7, 2.0 sarasvatīm apy ājyasya yajet //
MS, 2, 1, 7, 38.0 sarasvatīm apy ājyasya yajet //
MS, 2, 1, 8, 15.0 pṛśnīnāṃ gavām ājyaṃ syāt //
MS, 2, 1, 10, 31.0 viṣṇum apy ājyasya yajet //
MS, 2, 2, 4, 32.0 gavām ājyaṃ syāt //
MS, 2, 3, 2, 15.0 sarveṣāṃ sajātānāṃ gṛhād ājyam āhareyuḥ //
MS, 2, 3, 2, 16.0 yāvatām eva kiyatāṃ ca gṛhād ājyam āharanti teṣāṃ sarveṣāṃ manāṃsi saṃgṛhṇāti //
MS, 2, 3, 6, 38.0 śuklā vrīhayo bhavanti śvetā gā ājyāya duhanti //
MS, 2, 6, 6, 8.0 svayaṃvilīnam ājyaṃ bhavati //
MS, 2, 6, 6, 11.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
MS, 2, 8, 9, 6.0 ājyam uktham avyathāyai stabhnotu //
MS, 3, 11, 2, 4.0 vyantv ājyasya //
MS, 3, 11, 2, 10.0 vetv ājyasya //
MS, 3, 11, 2, 16.0 vetv ājyasya //
MS, 3, 11, 2, 23.0 vyantv ājyasya //
MS, 3, 11, 2, 29.0 vyantv ājyasya //
MS, 3, 11, 2, 35.0 vyantv ājyasya //
MS, 3, 11, 2, 40.0 vītām ājyasya //
MS, 3, 11, 2, 46.0 vītām ājyasya //
MS, 3, 11, 2, 52.0 vyantv ājyasya //
MS, 3, 11, 2, 59.0 vetv ājyasya //
MS, 3, 11, 2, 65.0 vetv ājyasya //
MS, 3, 11, 2, 67.0 hotā yakṣad agniṃ svāhājyasya stokānām //
MS, 3, 11, 2, 76.0 svāhā devā ājyapā juṣāṇo agnir bheṣajam //
MS, 3, 11, 2, 78.0 vyantv ājyasya //
MS, 3, 11, 5, 51.0 sviṣṭā devā ājyapāḥ sviṣṭo agnir agninā //
MS, 3, 11, 10, 21.2 pūtaṃ pavitreṇevājyaṃ viśve muñcantu mainasaḥ //
Mānavagṛhyasūtra
MānGS, 1, 3, 4.2 api vājyalipte samidhā vādadhyāt /
MānGS, 1, 10, 10.5 iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
MānGS, 1, 11, 23.1 akṣatasaktūnāṃ dadhnaśca samavadāyedaṃ haviḥ prajananaṃ ma iti ca hutvā vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 1, 14, 11.2 ājyaśeṣe dadhi samānīya tena hutaśeṣeṇa //
MānGS, 1, 17, 3.1 agner āyur asīty anuvākena pratyṛcaṃ pratiparyāyam ekaviṃśatim ājyāhutīr juhoti //
MānGS, 1, 17, 4.1 ājyaśeṣe dadhimadhvapo hiraṇyaśakalenopahatya triḥ prāśāpayati //
MānGS, 1, 22, 3.5 ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti //
MānGS, 2, 2, 8.0 uttarataḥ saṃstīrṇe pavitre sruksruvāvājyasthālīṃ prakṣālya saṃstīrṇe dve dve prayunakti //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 2, 9.0 tūṣṇīṃ dakṣiṇata ājyaṃ nirūpya mantravatparyagniṃ kṛtvā tūṣṇīṃ sruksruvau saṃmṛjyādabdhena tvā cakṣuṣāvekṣa iti patnyājyamavekṣate //
MānGS, 2, 2, 11.0 tejo 'sītyājyaṃ yajamāno 'vekṣate //
MānGS, 2, 2, 12.0 ājyasthālyāṃ sruvaṃ nidhāyāgreṇa sthālīpākam anvāyātayatyapareṇa mekṣaṇam //
MānGS, 2, 2, 20.1 jayānhutvājyasya sviṣṭakṛte samavadyatyuttarārddhāt sakṛd dvimātram /
MānGS, 2, 2, 24.0 vi te muñcāmi raśanāṃ vi raśmīniti ca hutvā pavitre 'nuprahṛtyājyenābhijuhoti //
MānGS, 2, 3, 12.0 śaradi somāya śyāmākānāṃ vasante veṇuyavānāmubhayatra vājyena //
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 6, 4.0 prāgastamayānniṣkramyottarato grāmasya purastādvā śucau deśe 'śvatthasyādhastān nyagrodhasya vāpāṃ vā samīpe vedyākṛtiṃ kṛtvā tasyāṃ catuṣkoṇavanaspatiśākhāyām avasaktacīrāyāṃ gandhasragdāmavatyāṃ caturdiśaṃ vinyastodakumbhasahiraṇyabījapiṭikāyām apūpasrastaralājollopikamaṅgalaphalākṣavatyāṃ sarvagandhasarvarasasarvauṣadhīḥ sarvaratnāni copakalpya pratisaradadhimadhumodakasvastikanandyāvartavatyām agniṃ praṇīyāśvatthapalāśakhadirarohitakodumbarāṇām anyatamasyedhmam upasamādhāya tisraḥ pradhānadevatā yajatyuccaiḥśravasaṃ varuṇaṃ viṣṇumiti sthālīpākaiḥ paśubhiścāśvinau cāśvayujau cājyasya //
MānGS, 2, 8, 6.11 iti pañcājyasya //
MānGS, 2, 10, 2.1 indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti /
MānGS, 2, 10, 6.0 saṃgheṣv ekavad barhir agnir āghārājyabhāgājyāhutayaḥ sviṣṭakṛcca //
MānGS, 2, 18, 2.26 iti dvādaśagarbhavedinyaḥ ṣaḍādyāḥ sthālīpākasya ṣaḍuttarā ājyasya //
MānGS, 2, 18, 4.8 pākayajñān samāsādya ekājyām ekabarhiṣi /
Pañcaviṃśabrāhmaṇa
PB, 3, 11, 2.0 ājyānāṃ prathamā pṛṣṭhānāṃ dvitīyokthānāṃ tṛtīyā //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 3, 11, 3.0 yājyānāṃ sā hotur yā pṛṣṭhānāṃ sā maitrāvaruṇasya yokthānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yā pṛṣṭhānāṃ sā hotur yokthānāṃ sā maitrāvaruṇasya yājyānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya yokthānāṃ sā hotur yājyānāṃ sā maitrāvaruṇasya yā pṛṣṭhānāṃ sā brāhmaṇācchaṃsino yaiva hotuḥ sācchāvākasya sarvā ājyeṣu sarvāḥ pṛṣṭheṣu sarvā uktheṣu //
PB, 6, 8, 12.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyair nānārūpaiḥ stuvanti tasmān nānārūpā grāmyāḥ paśavaḥ //
PB, 6, 8, 16.0 asmai vā etal lokāya stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmād ayaṃ lokaḥ punaḥ punaḥ prajāyate //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 1.0 prajāpatir devebhya ātmānaṃ yajñaṃ kṛtvā prāyacchat te 'nyonyasmā agrāya nātiṣṭhanta tān abravīd ājim asminn iteti ta ājim āyan yad ājim āyaṃs tad ājyānām ājyatvam //
PB, 7, 2, 5.0 sarvāṇi svārāṇy ājyāni taj jāmi nānādevatyaiḥ stuvanty ajāmitāyai //
PB, 7, 2, 6.0 grāmyebhyo vā etat paśubhyaḥ stuvanti yad ājyaiḥ punarabhyāvartaṃ stuvanti tasmāt parāñcaḥ prājyante pratyañcaḥ prajāyante tasmād u pretya punar āyanti //
PB, 9, 9, 12.0 hiraṇyagarbhaḥ samavartatāgra ity ājyenābhyupākṛtasya juhuyād agnīdhraṃ paretya bhūtānāṃ jātaḥ patir eka āsīt sa dādhāra pṛthivīṃ dyām utemāṃ tasmai ta indo haviṣā vidhema svāheti saiva tasya prāyaścittiḥ //
PB, 11, 2, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 2, 2.0 nirāhāvanty ājyāni bhavanti yuktam eva tair āhvayati //
PB, 11, 7, 1.0 ubhābhyāṃ vai rūpābhyāṃ bahiṣpavamānyo yujyante yatsāmā stomo bhavati tad ājyeṣu //
PB, 11, 7, 2.0 nirāhopasthitāny ājyāni bhavanti //
PB, 12, 2, 1.0 agnināgniḥ samidhyata ity āgneyam ājyaṃ bhavati //
PB, 12, 8, 1.0 janasya gopā ajaniṣṭa jāgṛviḥ ity āgneyam ājyaṃ bhavati //
PB, 12, 10, 18.0 abhijuhoti śāntyā ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte //
PB, 12, 10, 18.0 abhijuhoti śāntyā ājyenābhijuhoti tejo vā ājyaṃ teja eva tad ātman dhatte //
PB, 13, 2, 1.0 tava śriyo varṣyasyeva vidyuta ity āgneyam ājyaṃ bhavati //
PB, 13, 4, 10.0 gāyatram ayanaṃ bhavati brahmavarcasakāmasya svarṇidhanaṃ madhunāmuṣmiṃlloka upatiṣṭhate traiṣṭubham ayanaṃ bhavaty ojaskāmasyāthakāraṇidhanam ājyenāmuṣmiṃlloka upatiṣṭhate jāgatam ayanaṃ bhavati paśukāmasyeḍānidhanaṃ payasāmuṣmiṃlloka upatiṣṭhate //
PB, 13, 8, 1.0 imaṃ stomam arhate jātavedasa ity āgneyam ājyaṃ bhavati sodarkam indriyasya vīryasya rasasyānatikṣārāya yatra vai devā indriyaṃ vīryaṃ rasam apaśyaṃs tad anunyatudan //
PB, 14, 2, 1.0 mūrdhānaṃ divo aratim pṛthivyā ity āgneyam ājyaṃ bhavati //
PB, 14, 8, 1.0 agniṃ vo devam agnibhiḥ sajoṣā ity āgneyam ājyaṃ bhavati //
PB, 15, 2, 1.0 aganma mahā namasā yaviṣṭham ity āgneyam ājyaṃ bhavati //
PB, 15, 8, 1.0 suṣamiddho na āvahety āpriya ājyāni bhavanti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
PB, 15, 8, 2.0 prajāpatiḥ prajā asṛjata sa dugdho riricāno 'manyata sa etāny āpriya ājyāny apaśyat tair ātmānam āprīṇāt dugdha iva vā eṣa riricāno yo daśabhir aharbhis tuṣṭuvāno yad etāny āpriya ājyāni bhavanty ātmānam evaitair āprīṇāti //
Pāraskaragṛhyasūtra
PārGS, 1, 1, 2.0 parisamuhyopalipyollikhyoddhṛtyābhyukṣyāgnim upasamādhāya dakṣiṇato brahmāsanamāstīrya praṇīya paristīryārthavad āsādya pavitre kṛtvā prokṣaṇīḥ saṃskṛtyārthavat prokṣya nirupyājyam adhiśritya paryagnikuryāt //
PārGS, 1, 1, 4.0 ājyam udvāsyotpūyāvekṣya prokṣaṇīśca pūrvavad upayamanān kuśānādāya samidho 'bhyādhāya paryukṣya juhuyāt //
PārGS, 1, 2, 7.0 agnyādheyadevatābhyaḥ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 1, 5, 5.1 prāṅ mahāvyāhṛtibhyaḥ sviṣṭakṛd anyac ced ājyāddhaviḥ //
PārGS, 1, 10, 1.1 rājño 'kṣabhede naddhavimokṣe yānaviparyāse 'nyasyāṃ vā vyāpattau striyāś codvahane tam evāgnim upasamādhāyājyaṃ saṃskṛtyeha ratir iti juhoti nānāmantrābhyām //
PārGS, 1, 11, 1.1 caturthyām apararātre 'bhyantarato 'gnim upasamādhāya dakṣiṇato brahmāṇam upaveśyottarata udapātraṃ pratiṣṭhāpya sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti //
PārGS, 1, 19, 2.1 sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti devīṃ vācamajanayanta devāstāṃ viśvarūpāḥ paśavo vadanti /
PārGS, 2, 1, 6.0 anvārabdha ājyāhutīr hutvā prāśanānte śītāsv apsūṣṇā āsiñcatyuṣṇena vāya udakenehy adite keśānvapeti //
PārGS, 2, 3, 2.0 anvārabdha ājyāhutīrhutvā prāśanānte 'thainaṃ saṃśāsti brahmacāry asy apo 'śāna karma kuru mā divā suṣupthā vācaṃ yaccha samidham ādhehy apo 'śāneti //
PārGS, 2, 10, 3.0 ājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 2, 14, 3.0 sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti //
PārGS, 2, 15, 2.0 pāyasamaindraṃ śrapayitvāpūpāṃś cāpūpaiḥ stīrtvājyabhāgāv iṣṭvājyāhutīr juhotīndrāyendrāṇyā ajāyaikapade 'hirbudhnyāya prauṣṭhapadābhyaśceti //
PārGS, 2, 17, 8.0 yatra śrapayiṣyannupalipta uddhatāvokṣite 'gnimupasamādhāya tanmiśrairdarbhaiḥ stīrtvājyabhāgāviṣṭvājyāhutīr juhoti //
PārGS, 2, 17, 17.0 prakṛtād anyasmād ājyaśeṣeṇa ca pūrvavad balikarma //
PārGS, 3, 1, 2.1 navaṃ sthālīpākaṃ śrapayitvājyabhāgāviṣṭvājyāhutī juhoti /
PārGS, 3, 2, 2.1 sthālīpākaṃ śrapayitvā śravaṇavad ājyāhutī hutvāparā juhoti /
PārGS, 3, 3, 5.1 sthālīpākaṃ śrapayitvājyabhāgāv iṣṭvājyāhutīr juhoti /
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
PārGS, 3, 4, 7.1 ājyaṃ saṃskṛtyeha ratir ity ājyāhutī hutvāparā juhoti /
PārGS, 3, 9, 4.0 madhye gavāṃ susamiddham agniṃ kṛtvājyaṃ saṃskṛtyeha ratir iti ṣaṭ juhoti pratimantram //
PārGS, 3, 12, 9.1 athāparamājyāhutī juhoti /
Sāmavidhānabrāhmaṇa
SVidhB, 1, 2, 8.8 etā evājyāhutayaḥ /
SVidhB, 2, 2, 1.3 nidadhyād ājyaśeṣam /
SVidhB, 2, 2, 1.7 kumāram ājyaśeṣaṃ prāśayet /
SVidhB, 2, 2, 2.1 atha yo rakṣasā gṛhītaḥ syād aśanihatasya vṛkṣasyedhmaḥ śuklāyā goḥ sarūpavatsāyā anyasyā vājyaṃ bailvaṃ maṇim utthāpya tadahas trivṛtaṃ kārayen maṇim /
SVidhB, 2, 5, 3.0 pūrvaiḥ proṣṭhapadaiḥ pāṃsubhiḥ pratikṛtiṃ kṛtvā prākśirasaṃ pūrvāhṇe dakṣiṇaśirasaṃ madhyāhne pratyakśirasam aparāhṇe 'rdharātra udakśirasaṃ tasyā hṛdayadeśam adhiṣṭhāyāyaṃ ta indra soma iti brāhmaṇasyedaṃ ta ekam iti kṣatriyasyaiṣa pra kośa iti vaiśyasya vibhoṣ ṭa indra rādhasa iti śūdrasyod vayaṃ tamasas parīti vā sarveṣāṃ sauvarṇīṃ pratikṛtiṃ kuryād brāhmaṇasya rājatīṃ kṣatriyasyaudumbarīṃ vaiśyasyāyasīṃ śūdrasyaudumbarīṃ vā sarveṣām ayam asāv iti prākśirasam agnau pratiṣṭhāpyaudumbareṇa sruveṇājyenābhijuhuyācchāva iti nidhanena guṇī hāsya bhavati //
SVidhB, 3, 7, 9.1 aṣṭarātropoṣito 'māvāsyāyāṃ mukha ājyaṃ kṛtvā agniṃ nara ity etayoḥ pūrvaṃ manasānudrutyānte svāhākāreṇāgnau juhuyāt /
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 6.1 yad ājyam /
TB, 1, 1, 9, 3.8 yad ājyam ucchiṣyate /
TB, 1, 1, 9, 4.5 yad ājyam /
TB, 1, 1, 9, 4.6 yad ājyena samidho 'bhyajyādadhāti /
TB, 1, 1, 10, 5.8 yad gārhapatya ājyam adhiśrayanti saṃpatnīr yājayanti /
TB, 2, 1, 5, 5.5 ājyena juhuyāt tejaskāmasya /
TB, 2, 1, 5, 5.6 tejo vā ājyam /
TB, 2, 2, 4, 1.6 cittam ājyam /
TB, 2, 3, 2, 1.8 caturgṛhītenājyena /
TB, 2, 3, 2, 2.4 caturgṛhītenājyena /
TB, 3, 1, 4, 7.2 te devāḥ sarpebhya āśreṣābhya ājye karambhaṃ niravapan /
TB, 3, 1, 4, 15.1 athaitat paurṇamāsyā ājyaṃ nirvapati /
TB, 3, 1, 4, 15.3 kāma ājyam /
TB, 3, 1, 5, 15.1 athaitad amāvāsyāyā ājyaṃ nirvapati /
TB, 3, 1, 5, 15.3 kāma ājyam /
TB, 3, 8, 2, 3.1 yad ājyam ucchiṣyate /
TB, 3, 8, 2, 3.4 reta ājyam /
TB, 3, 8, 2, 3.5 yad ājye raśanāṃ nyunatti /
Taittirīyasaṃhitā
TS, 1, 3, 4, 1.2 juṣāṇo aptur ājyasya vetu svāhā /
TS, 1, 5, 3, 7.1 mano jyotir juṣatām ājyaṃ vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
TS, 1, 5, 3, 12.1 lekaḥ salekaḥ sulekas te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 5, 3, 13.1 ketaḥ saketaḥ suketas te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 5, 3, 14.1 vivasvāṃ aditir devajūtis te na ādityā ājyaṃ juṣāṇā viyantu //
TS, 1, 6, 9, 28.0 puroḍāśaṃ cādhiśrayati ājyaṃ ca //
TS, 1, 6, 9, 33.0 prokṣaṇīś cāsādayati ājyaṃ ca //
TS, 1, 8, 9, 27.1 maitrābārhaspatyam bhavati śvetāyai śvetavatsāyai dugdhe svayammūrte svayaṃmathita ājya āśvatthe pātre catuḥsraktau svayamavapannāyai śākhāyai //
TS, 1, 8, 9, 30.1 ye 'karṇāḥ sa ājye maitraḥ //
TS, 2, 2, 9, 1.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 1.4 sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhicarati /
TS, 2, 2, 9, 4.2 dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ prajanayati /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvapen mādhyaṃdinasya savanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 6.3 āgnāvaiṣṇavaṃ dvādaśakapālaṃ nirvapet tṛtīyasavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 2, 2, 10, 2.3 śvetāyai śvetavatsāyai dugdham mathitam ājyam bhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ /
TS, 5, 1, 9, 53.1 ājyena saṃyauti //
TS, 5, 1, 9, 54.1 etad vā agneḥ priyaṃ dhāma yad ājyam //
TS, 5, 2, 7, 25.1 srucāv upadadhāty ājyasya pūrṇāṃ kārṣmaryamayīṃ dadhnaḥ pūrṇām audumbarīm //
TS, 5, 2, 7, 34.1 ājyasya pūrṇāṃ kārṣmaryamayīm //
TS, 5, 2, 7, 35.1 vajro vā ājyam //
TS, 5, 4, 7, 57.0 dadhnā purastāj juhoty ājyenopariṣṭāt //
TS, 5, 4, 8, 4.0 ājyena juhoti //
TS, 5, 4, 8, 5.0 tejo vā ājyam //
TS, 5, 7, 3, 4.2 yad ājyam ucchiṣyeta tasmin brahmaudanam pacet /
TS, 6, 2, 11, 26.0 ājyena vyāghārayati //
TS, 6, 2, 11, 27.0 tejo vā ājyam //
TS, 6, 3, 2, 2.8 juṣāṇo aptur ājyasya vetv ity āha /
TS, 6, 3, 4, 3.2 anakti tejo vā ājyaṃ yajamānenāgniṣṭhāśriḥ saṃmitā yad agniṣṭhām aśrim anakti yajamānam eva tejasānakti /
TS, 6, 3, 5, 4.12 ājyena juhoti /
TS, 6, 3, 5, 4.13 etad vā agneḥ priyaṃ dhāma yad ājyam /
TS, 6, 3, 11, 5.6 prajāpatir yajñam asṛjata sa ājyam //
TS, 6, 3, 11, 6.1 purastād asṛjata paśum madhyataḥ pṛṣadājyam paścāt tasmād ājyena prayājā ijyante paśunā madhyataḥ pṛṣadājyenānūyājās tasmād etan miśram iva paścātsṛṣṭaṃ hi /
TS, 6, 5, 11, 13.0 ājyam iti uktham //
TS, 6, 6, 6, 1.2 yajñasya vā apratiṣṭhitād yajñaḥ parābhavati yajñam parābhavantaṃ yajamāno 'nu parābhavati yad ājyeṇa pātnīvataṃ saṃsthāpayati yajñasya pratiṣṭhityai yajñam pratitiṣṭhantaṃ yajamāno 'nu pratitiṣṭhati /
Taittirīyāraṇyaka
TĀ, 2, 7, 3.0 yad devā devaheḍanaṃ yad adīvyann ṛṇam ahaṃ babhūvāyuṣṭe viśvato dadhad ity etair ājyaṃ juhuta vaiśvānarāya prativedayāma ity upatiṣṭhata yad arvācīnam eno bhrūṇahatyāyās tasmān mokṣyadhva iti //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 2, 18, 2.1 yo brahmacāryavakired amāvāsyāyāṃ rātryām agniṃ praṇīyopasamādhāya dvir ājyasyopaghātaṃ juhoti kāmāvakīrṇo 'smy avakīrṇo 'smi kāma kāmāya svāhā kāmābhidrugdho 'smy abhidrugdho 'smi kāma kāmāya svāhety amṛtaṃ vā ājyam amṛtam evātman dhatte //
TĀ, 3, 1, 1.11 cittam ājyam /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 12, 2.0 aditir asyacchidretyājyasthālīṃ gṛhītvottare bhūtakṛtaḥ sthopoḍham ityaṅgāraṃ nyasya sagarāḥ stheti vinyasya mahīnāmiti pacati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 3.0 pūrvavatpavitreṇa trirutpūyājyasthālyāḥ pṛṣṭhabhasmedaṃ viṣṇuriti vedena śodhayitvodbhavaḥ sthod ahamiti barhir dagdhvāṅgāram antaritam ityājyasya darśayati //
VaikhGS, 1, 12, 5.0 pavitreṇājyaṃ pātre trirutpūya gharmo 'sīti granthiṃ visṛjyottarapaścime nidhāyādbhiḥ prokṣyāpyāyantāmiti pavitraṃ juhoti //
VaikhGS, 1, 13, 2.0 yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 13, 5.0 sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ity uttānaṃ pratyuṣṭam ity anuttānaṃ homyaṃ pradakṣiṇam abhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGS, 1, 14, 1.0 gāyatryā samidhaḥ prokṣyaikaviṃśatir āhutipramāṇāḥ karasampūrṇā vā samidho gṛhītvā mūlāgrābhyāṃ ghṛtaṃ sparśayitvābhyarcyākṣatājyacarubhirimā me agna iti mūlamadhyāgrāṇi spṛśannadho nītvordhvabhāge madhye ca saṃdadhāti //
VaikhGS, 1, 15, 1.0 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāt //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 6.0 ato devā idaṃ viṣṇur ity ājyaṃ samṛddhyai juhuyāt //
VaikhGS, 1, 19, 15.0 agnirbhuktam ity upa juhvām ājyaṃ gṛhītvāgnirjīrṇamiti juhvā carumavadāya hutvā samaṅtāṃ barhiriti srāvayañjuhoti //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 1, 19, 16.0 tato vāmena sruvaṃ gṛhītvā dakṣiṇenājyapātraṃ saṃgṛhyāgnerupari dhārayannājyaśeṣamindrāya svāheti juhuyāt //
VaikhGS, 2, 5, 2.0 athājyenāghāraṃ hutvācāntaṃ maṅgalayuktaṃ kumāram āsayitvāgner nairṛtyāṃ mastake darbhau prāguttarāgrau vinyasya saromāṇaṃ darbham indra śastramiti caturbhiḥ pradakṣiṇaṃ caturdiśaṃ chittvā yenāvapadyatkṣureṇeti sarvato vapati nādho jatroḥ //
VaikhGS, 2, 12, 4.0 āsayitvā dakṣiṇe śaṃ no devīriti prokṣya pradhānāḥ pañcāśadāhutīr ājyacarubhyām akṣatadhānābhyāṃ vā juhotyagnaye pṛthivyai ṛgvedāya yajurvedāya sāmavedāyātharvaṇavedāya vāyave 'ntarikṣāya divasāya sūryāya digbhyaś candramase 'dhyāyāyānadhyāyāyādhyāyadevatāyā anadhyāyadevatāyai śraddhāyai medhāyai dhāraṇāyā ācāryāya chandasa ṛṣibhyaḥ saptarṣibhyo munibhyo gurubhyo 'horātrebhyo 'rdhamāsebhyo māsebhya ṛtubhyaḥ saṃvatsarebhyaḥ parivatsarebhya idāvatsarebhya idvatsarebhyo vatsarebhyo brahmaṇe sāvitryai prajāpataya uśanase cyavanāya bṛhaspataye somāyāṅgirase darbhāya śaṅkhāya likhitāya sthūlaśirase vainateyāya śikhina īśvarāyādhikṛtādhidevatābhyaḥ sadasaspatimadbhutaṃ priyamindrasya kāmyam saniṃ medhāmayāsiṣaṃ svāheti pūrvavat prājāpatyavratabandhaṃ dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā hutaśeṣam aditiste kakṣyāmiti bhojayitvā yoge yoge tavastaram ityācamanaṃ dadāti //
VaikhGS, 2, 17, 2.0 puṇyāhaṃ vācayitvājyena vyāhṛtīr hutvā bāndhavaiḥ saha dhāma bhuñjīta //
VaikhGS, 3, 8, 2.0 tato 'parasyāṃ rātrau caturthyām alaṃkṛtyāgnim upasamādhāya nava prāyaścittāni juhuyād agne vāyav ādityāditya vāyav agne 'gne vāyavāditya vyāhṛtir bhūr bhagam iti caturbhirvadhūmūrdhnyājyena juhuyāt //
VaikhGS, 3, 10, 2.0 śarīrāṭopaḥ sakthisīdanaṃ dveṣo bharturarucirāhāro lālāprakopaḥ kharatā vācaḥ sphuraṇaṃ yoneriti garbhasya daivānubandhaṃ jñātvāpūryamāṇapakṣe puṇye puṃnāmni śubhe nakṣatra ājyenāghāraṃ hutvā tāṃ maṅgalayuktām upaveśya pariṣicya dhātādi pañca vāruṇaṃ mūlahomaṃ sviṣṭākāraṃ ca hutvā vṛṣo 'sīti yavāndadāti //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 13, 3.0 ato devādyair viṣṇor nu kaṃ tadasya priyaṃ pra tad viṣṇuḥ paromātrayā vicakrame trirdeva iti dvādaśāhutīr ājyena hutvā pāyasamājyasaṃyuktaṃ havirdevaṃ nivedya dvādaśanāmabhir ato devādyair viṣṇor nukādyair ājyamiśraṃ pāyasaṃ juhuyāt //
VaikhGS, 3, 22, 2.0 śuklapakṣe dine śuddhe tatrājyenāghāraḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 2, 9, 1.0 payasā mumukṣoḥ śrīkāmasya vā juhuyād ājyena tejaskāmasya dadhnendriyakāmasya yavāgvā grāmakāmasyaudanenānnādyakāmasya taṇḍulair ojaskāmasya pāpmānaṃ hantukāmasya vā piṣṭena vidyākāmasya somena brahmavarcasakāmasya //
VaikhŚS, 2, 9, 3.0 pratiṣekakāla ājyasya darbhataruṇau pratyasyet //
VaikhŚS, 10, 7, 3.0 parigṛhīta uttarasmin parigrāha ājyena dadhnā codehīti saṃnamya saṃpreṣyati //
VaikhŚS, 10, 7, 5.0 vaiśvadevavad ājyasādanāntaṃ kṛtvā devasya tvety abhrim ādāyārdham antarvedy ardhaṃ bahirvedi sarvataḥ prādeśasaṃmitaṃ yūpāvaṭaṃ triḥ pradakṣiṇaṃ parilikhitam iti parilikhati //
VaikhŚS, 10, 8, 5.0 devas tvā savitā madhvānaktv ity agreṇāhavanīyam aniruptenājyena yajamānaḥ prācyāṃ pratyaṅmukhas tiṣṭhan yūpaśakalenānakti //
VaikhŚS, 10, 10, 4.0 agner janitram asīty avaśiṣṭaṃ śakalam ādāyāpareṇāhavanīyaṃ barhiṣi nidhāya tasmin vaiśvadevavad darbhau nidadhāti tathāraṇī cādāyājyasthālyā bile 'bhyajya ghṛtenākte ity abhimantryāyur asīti prajanane pramanthaṃ saṃdhāyāgnaye mathyamānāyānubrūhīti saṃpreṣyati //
VaikhŚS, 10, 11, 8.0 iṣṭe daśama ekādaśāyājyam avaśinaṣṭi //
VaikhŚS, 10, 12, 3.0 āgnīdhra āhavanīyād ulmukam ādāya pari vājapatir iti triḥ pradakṣiṇaṃ ṣaṭ paryeti paśuṃ śāmitradeśaṃ cātvālaṃ yūpam āhavanīyam ājyāni ca //
VaikhŚS, 10, 18, 9.0 ūṣmāṇam udgatam svāhoṣmaṇo 'vyathiṣyā ity anumantrya yas ta ātmā paśuṣv ity ājyena paśum abhighārya dṛṃha gā iti kumbhīm udvāsya yūpāhavanīyayor antareṇa dakṣiṇātihṛtya vapāvat pañcahotrā paśum āsādayati ṣaḍḍhotrā vā //
VaikhŚS, 10, 18, 11.0 juhvām upabhṛti vasāhavanyāṃ samavattadhānyāṃ ca catasṛṣv ājyenopastṛṇāti //
Vaitānasūtra
VaitS, 1, 2, 7.1 ghṛtaṃ te agna ity ājye nirupyamāṇe 'gnim /
VaitS, 1, 4, 3.1 manojyotir juṣatām ājyam ariṣṭaṃ yajñaṃ sam imaṃ tanotu bṛhaspatiḥ pratigṛhṇātu no viśve devāsa iha mādayantām ity anuyājān //
VaitS, 3, 3, 16.1 tānūnaptrapātre pañcakṛtvo 'vadyanty ājyam āpataye tvā gṛhṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭhāya tveti //
VaitS, 3, 9, 20.3 ājye marutvatīye ca prasthitāś cāpi sarvaśa iti //
VaitS, 3, 10, 12.1 ājyaśastrād aindrāgnam //
VaitS, 3, 11, 7.1 acchāvākabhakṣād agniḥ prātaḥsavane śyeno 'si yathā somaḥ prātaḥsavana iti yathāsavanam ājyaṃ juhoti //
VaitS, 3, 14, 1.4 tat saṃdhatsvājyenota vardhayasvānāgaso yathā sadam it saṃkṣiyema /
VaitS, 3, 14, 13.1 asyājyāvadānahomam /
VaitS, 5, 3, 10.1 gṛhīteṣv ājyeṣu kuvid aṅga yavamanta iti payograhān gṛhṇantam //
VaitS, 6, 1, 15.4 caturviṃśe indram id gāthino bṛhad ity ājyastotriyaḥ /
VaitS, 6, 1, 20.1 abhiplava āyāhi suṣumā hi ta iti ṣaḍ ājyastotriyā ārambhaṇīyāparyāsavarjam //
VaitS, 6, 2, 1.1 ṣaḍahe 'bhiplavavad ājyastotriyāḥ /
VaitS, 6, 3, 2.1 abhi tvā vṛṣabhā suta uddhed abhi śrutām agham yuñjanti bradhnam aruṣaṃ carantam ity ājyastotriyāḥ //
VaitS, 6, 3, 14.1 chandomeṣu indrā yāhi citrabhāno tam indraṃ vājayāmasi mahāṁ indro ya ojasety ājyastotriyāḥ //
VaitS, 6, 3, 23.1 ut tvā mandantv ity ājyastotriyaḥ //
VaitS, 6, 4, 6.1 mahāvrate surūpakṛtnum ūtaya ity ājyastotriyaḥ //
VaitS, 6, 5, 15.1 gor ājye trivṛt /
VaitS, 6, 5, 17.1 abhijidviśvajitor ājye pañcadaśaikaviṃśau /
VaitS, 6, 5, 21.1 daśama ājyapṛṣṭhayor ekaviṃśaḥ //
VaitS, 7, 2, 6.1 prākṛtāv ājyastotriyānurūpau //
VaitS, 8, 5, 11.1 ājyena tejaskāmasya //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 8.1 askannam adya devebhya ājyaṃ saṃbhriyāsam /
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 13.1 mano jūtir juṣatām ājyasya bṛhaspatir yajñam imaṃ tanotu /
VSM, 5, 35.3 juṣāṇo aptur ājyasya vetu svāhā //
VSM, 6, 16.6 agnir ājyasya vetu svāhā /
VSM, 10, 29.1 agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthur dharmaṇaspatir ājyasya vetu svāhā /
VSM, 15, 10.1 rājñy asi prācī dig vasavas te devā adhipatayo 'gnir hetīnāṃ pratidhartā trivṛt tvā stomaḥ pṛthivyāṃ śrayatv ājyam uktham avyathāyai stabhnātu rathantaraṃ sāma pratiṣṭhityā antarikṣa ṛṣayas tvā prathamajā deveṣu divo mātrayā varimṇā prathantu vidhartā cāyam adhipatiś ca te tvā sarve saṃvidānā nākasya pṛṣṭhe svarge loke yajamānaṃ ca sādayantu //
Vārāhagṛhyasūtra
VārGS, 1, 12.0 samāv apracchinnaprāntau darbhau prādeśamātrau pavitre stho vaiṣṇavye ity oṣadhyā chittvā viṣṇormanasā pūte stha ity adbhis trir unmṛjya prokṣaṇīr dharmaiḥ saṃskṛtya praṇītāṃ praṇīya nirvapaṇaprokṣaṇasaṃvapanam iti yathādevataṃ carum adhiśritya sruksruvaṃ pramṛjyābhyukṣyāgnau pratāpyāditir asi nācchinnapattrety ājyam agnāv adhiśrayati //
VārGS, 1, 13.0 pṛśneḥ payo 'sīty ājyaṃ nirvapati //
VārGS, 1, 14.0 pari vājapatir ityājyaṃ haviś ca triḥ paryagnikaroti //
VārGS, 1, 15.0 devas tvā savitotpunātv ityājyaṃ śrapayati //
VārGS, 1, 18.0 tejo 'sītyājyamavekṣya paścādagnerdarbheṣvāsādayati //
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 2, 7.1 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā vyāhṛtibhiś catasra ājyāhutīr juhuyāt /
VārGS, 4, 4.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā agnā āyūṃṣi pavasa iti saptabhiḥ sapta hutvā //
VārGS, 5, 10.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvāṣṭau jaṭākaraṇīyān juhuyāt //
VārGS, 5, 42.0 vyuṣṭe dvādaśarātre ṣaḍrātre vā grāmāt prācīṃ vodīcīṃ vā diśam upaniṣkramya paścāt palāśasya yajñīyasya vā vṛkṣasya sāvitreṇa sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastāt sviṣṭakṛto mekhalāṃ daṇḍaṃ cāpsu prāsyet //
VārGS, 8, 4.5 udyujyamānāya svāheti jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛto 'ntevāsināṃ yogam icchann atha japati /
VārGS, 13, 2.1 ājyaśeṣeṇa pāṇī pralipya kanyāyā mukhaṃ saṃmārṣṭi priyāṃ karomi pataye devarāṇāṃ śvaśurāya ca /
VārGS, 14, 9.0 ājyaṃ saṃskṛtya brahmāṇam āmantrya samidham ādhāyāghārāv āghāryājyabhāgau hutvā //
VārGS, 14, 11.0 hiraṇyagarbha ityaṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt //
VārGS, 15, 13.0 yady akṣā śamyāṇir vā riṣyeta tatraivāgnim upasamādhāyāgneyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛtaḥ //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 21.0 acyutā dhruvā dhruvapatnī dhruvaṃ paśyema viśvata iti dhruvaṃ jīvantīṃ saptarṣīn arundhatīmiti darśayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiś cājyasya purastāt sviṣṭakṛta ājyaśeṣe dadhyāsicya dadhikrāvṇo akāriṣam iti dadhnaḥ pumāṃstriḥ prāśnāti //
VārGS, 15, 25.0 evameva caturthyāṃ kṛtvā hiraṇyagarbha ityaṣṭābhiḥ sthālīpākasya hutvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ //
VārGS, 16, 7.1 athāsyāḥ pañcame ṣaṣṭhe saptame vā garbhamāse maṅgalyaiḥ snāpayitvā prājāpatyena sthālīpākeneṣṭvā jayaprabhṛtibhiścājyasya purastātsviṣṭakṛtaḥ /
Vārāhaśrautasūtra
VārŚS, 1, 1, 1, 19.1 ghṛtam ājyaśabdena pratīyate bhāryā patnī juhūḥ āhavanīya iti home //
VārŚS, 1, 1, 1, 25.1 ājyasyādhiśrayaṇaṃ gārhapatye //
VārŚS, 1, 1, 1, 31.1 māṃsasaṃhitābhyām aṅgulībhyām aṅguṣṭhena ca puroḍāśasyāvadyet sruveṇājyapayasor mekṣaṇena caroḥ svadhitinā paśor darvyā somasya //
VārŚS, 1, 1, 1, 32.1 yathādiṣṭaṃ havirbhir devatā yajaty ājyenetarāḥ //
VārŚS, 1, 1, 1, 33.1 dhrauvasyājyārthān kurvīta //
VārŚS, 1, 1, 1, 34.1 ājyasyopastīrya haviṣo 'vadānam abhighāraṇaṃ ca //
VārŚS, 1, 1, 1, 36.1 ājyasthālyā dhruvām //
VārŚS, 1, 1, 2, 21.1 ubhayatrājyāvekṣaṇam //
VārŚS, 1, 1, 2, 22.1 pañcānāṃ tvā vātānām ityāntād anuvākasyājyagrahān //
VārŚS, 1, 1, 6, 2.1 āsanneṣv agnīṣomīya ājyeṣu dakṣiṇata āhavanīyasyāntarvedi mantropaveśanaṃ prātaranuvākakāle ca //
VārŚS, 1, 2, 4, 4.1 pātrīm iḍācamasaṃ vedaṃ vedapraravān kuṭarum ājyasthālīṃ caruṃ prāśitraharaṇaṃ praṇītāpātraṃ patnīyoktraṃ prātardauhikāni //
VārŚS, 1, 3, 1, 23.1 dakṣiṇata ājyaṃ nirvapati //
VārŚS, 1, 3, 1, 24.1 aditir asi nāchinnapatrety ājyasthālīm ādāya dakṣiṇāgnau vilāpya pavitrāntarā pṛśneḥ payo 'sy agreguvas tasya te 'kṣīyamāṇasya pinvamānasya jinvamānasyeṣa ūrje juṣṭaṃ nirvapāmi devayajyāyā iti //
VārŚS, 1, 3, 1, 25.1 pari vājapatir ity ājyaṃ haviś ca triḥ paryagnikaroti saha lepena //
VārŚS, 1, 3, 2, 5.3 purā krūrasyeti ca sphyena vediṃ saṃmṛjyāparasmin veditṛtīye tiryañcaṃ sphyaṃ stabdhvā prokṣaṇīr āsādayedhmābarhir upasādaya sruvaṃ srucaś ca saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpreṣyati //
VārŚS, 1, 3, 2, 24.1 apaḥ spṛṣṭvā vedenājyam upaharati //
VārŚS, 1, 3, 2, 30.1 tejo 'sīti paryāyais trir ājyam utpūyāpa utpunāti paccho gāyatryā //
VārŚS, 1, 3, 2, 31.1 amṛtam asīty ājyam avekṣate //
VārŚS, 1, 3, 2, 32.1 antarvedy ājyāni sruveṇa gṛhṇāti vedam antardhāya pavitre avadhāya dhāmāsīti gṛhṇaṃś caturjuhvāṃ gṛhṇāti /
VārŚS, 1, 3, 3, 23.1 dhruvā asadann ity ājyāni saṃmṛśati //
VārŚS, 1, 3, 4, 15.1 unnītaṃ rāya iti dhruvāyā ājyam unnayati suvīrāya svāheti juhūm āpyāyayati //
VārŚS, 1, 3, 5, 11.2 mano jyotir juṣatām ājyasya vicchinnaṃ yajñaṃ sam imaṃ dadhātu /
VārŚS, 1, 3, 7, 1.1 juhūṃ vedopayāmam adhvaryur ādāya pratyak krāmati sahasruvām ājyasthālīṃ hotā sphyam āgnīdhraḥ //
VārŚS, 1, 3, 7, 12.1 idhmaparivāsanāny upasamādhāya dakṣiṇāgnau caturgṛhīta ājye phalīkaraṇāny āvāpaṃ juhoti agne 'dabdhāyo 'dabdhamano pāhi mā divaḥ pāhi prasityāḥ pāhi duriṣṭyāḥ pāhi duradmanyā aviṣaṃ naḥ pituṃ kṛdhi sudhīṃ yoniṃ suṣadāṃ pṛthivīṃ svāheti //
VārŚS, 1, 3, 7, 15.2 yā sarasvatī veśabhagīnety ājyāhutī //
VārŚS, 1, 3, 7, 21.1 ājyasthālyā dhruvām āpyāyayati /
VārŚS, 1, 4, 1, 8.1 uddhṛtyābhyājyaṃ kṛtvā taṃ catvāra ṛtvija ārṣeyāḥ sakṛd avadāya prāśnanti //
VārŚS, 1, 4, 4, 7.1 caturgṛhītam ājyaṃ pūrṇāhutim agreṇāhavanīyaṃ gatvodaṅṅ āvṛtya sapta te agna iti juhoti //
VārŚS, 1, 4, 4, 37.1 dvādaśarātram ajasreṣv agniṣv ājyenāgnihotraṃ juhuyāt //
VārŚS, 1, 4, 4, 41.1 upavasathe 'nvārambhaṇīyāyāḥ saptājyāhutīr juhoti /
VārŚS, 1, 5, 2, 19.1 haras te mā vinaiṣam iti sruveṇodabinduṃ pratinayati dadhyājyayoḥ //
VārŚS, 1, 5, 3, 1.0 payasā juhuyāt paśukāmasya yavāgvā grāmakāmasyājyena tejaskāmasya dadhnendriyakāmasya taṇḍulair balakāmasya //
VārŚS, 1, 5, 3, 2.0 dvādaśarātram ājyena dadhnā dvādaśarātram //
VārŚS, 1, 5, 3, 7.0 ājyam agnihotram //
VārŚS, 1, 6, 1, 8.0 aty anyān agām ity abhimantrya viṣṇave tvety ājyena paryanakti //
VārŚS, 1, 6, 1, 32.0 pitṝṇāṃ bhāgadheyīḥ stheti dakṣiṇata uttaravedyāḥ prokṣaṇīśeṣaṃ ninīya pañcagṛhītenājyenottaravediṃ vyāghārayati hiraṇyaṃ nidhāya siṃhīr asi sapatnasāhī svāheti paryāyair akṣṇayā śroṇyaṃseṣu //
VārŚS, 1, 6, 2, 11.3 dve ājyasthālyau /
VārŚS, 1, 6, 2, 11.10 darbhāṇāṃ raśane dviguṇāṃ dvivyāyāmāṃ triguṇāṃ trivyāyāmāṃ saṃsādya prokṣya pātrāṇy ājyaṃ nirvapati dadhi ca //
VārŚS, 1, 6, 2, 13.1 sphyaprakṣālanaprabhṛti samānam ājyagrahebhyaḥ //
VārŚS, 1, 6, 2, 14.1 catur upabhṛti gṛhītvā pañcagṛhītaṃ pṛṣadājyadhānyām ājyena saṃnīya mahīnāṃ payo 'si viśveṣāṃ devānāṃ tanūrasi /
VārŚS, 1, 6, 2, 15.1 sanneṣv ājyeṣu yūpāvaṭaṃ parilikhati idam ahaṃ rakṣaso grīvā apikṛntāmīti pūrvasya vedyantasya madhye 'rdham antarvedy ardhaṃ bahirvedi //
VārŚS, 1, 6, 4, 9.1 āyur asīty ājyasthālyām uttarāraṇim anakti sampādayati ca //
VārŚS, 1, 6, 4, 18.1 svāttaṃ saddhavir iti śeṣeṇa sarvata upokṣya saṃmṛśyājyāni vedyantān paristīrya hotṛṣadanān āstīryāgnaye samidhyamānāyānubrūhīti saṃpreṣyati //
VārŚS, 1, 6, 4, 25.1 śāmitraṃ cātvālaṃ paśum āhavanīyaṃ yūpam ājyānīty āgnīdhras triḥ paryagnikṛtvāhavanīya ulmukam avasṛjya triḥ pratiparyeti //
VārŚS, 1, 7, 3, 7.0 nopabhṛtyājyaṃ gṛhṇāti //
VārŚS, 1, 7, 3, 17.0 ājyābhyajya suhitā vasanti //
VārŚS, 1, 7, 4, 20.1 caturgṛhītāny ājyāny adhy adhi gārhapatyaṃ gṛhṇāti //
VārŚS, 1, 7, 4, 24.1 ekaikam abhyudāharaty udakumbham ājyenāgrataḥ pariṣecanāya //
VārŚS, 2, 1, 1, 3.1 taṃ ceṣyamāṇo 'māvāsyāyām upanīya havir juhūṃ prathamaṃ saṃmṛjyāṣṭagṛhītenājyena yuñjānaḥ prathamam iti sāvitrāṇy ūrdhvas tiṣṭhan juhoty ṛcā stomam iti dvitīyāṃ pūrṇāhutiṃ pūrṇām //
VārŚS, 2, 2, 3, 21.1 pañcagṛhīta ājye pañca hiraṇyaśakalān prāsya svayamātṛṇṇāṃ pañcakṛtvo 'kṣṇayā vyāghārayati druṣade vaḍ iti paryāyaiḥ //
VārŚS, 2, 2, 4, 7.1 yad ājyam ucchiṣyate tasmiṃś catuḥśarāvam odanaṃ paktvā madhyataḥkāribhyo dadāti catasraś ca dhenūḥ //
VārŚS, 2, 2, 4, 9.1 sarvāṇi grāmyāṇy āraṇyāny ājyena prayutyaudumbareṇa sruveṇa juhoty agne acchā vadeha na ity aṣṭau viśve no adyeti ṣaṭ //
VārŚS, 2, 2, 5, 7.5 svayaṃ kṛṇvāna iti pañcabhir ājyaṃ hiraṇyagarbha ity aṣṭau hutvā pratyavarohati /
VārŚS, 3, 2, 2, 22.1 cittiḥ srug adhvaryo hotā cittam ājyam adhvaryur āmantrayate hotar brahma vadiṣyāva ity uccaistarāṃ tathādhvaryo iti tiṣṭhati //
VārŚS, 3, 2, 6, 57.0 pāśukāny ājyāni //
VārŚS, 3, 2, 6, 61.0 āvedanavelāyāṃ tvaṣṭāraṃ vanaspatiṃ cāvāhayati paryagnikṛtam utsṛjya yāvanti paśor avadānāni tāvatkṛtva ājyasyāvadāyāpraiṣaṃ tvaṣṭāraṃ vanaspatiṃ ca yajati //
VārŚS, 3, 2, 7, 10.1 sanneṣv ājyeṣu surām abhyudānayanti //
VārŚS, 3, 3, 1, 46.0 svayaṃ vilīnam ājyaṃ bhavati //
VārŚS, 3, 3, 1, 52.0 tatra tat pātram apidhāyājyam āsicya ye sthaviṣṭhās taṇḍulās tān āvapanti //
VārŚS, 3, 4, 2, 5.1 ā brahmann ity anuvākenājyaṃ sarvam itaraiḥ //
VārŚS, 3, 4, 2, 6.1 ekasmai svāhā dvābhyāṃ svāhety aikonaśatād dvābhyāṃ svāhā tribhyaḥ svāhety aikaśatād ayugbhir ājyaṃ juhvati yugmair annāni //
VārŚS, 3, 4, 2, 8.1 pañcāśatprabhṛtyājyaṃ juhvati pañcāśate svāhā śatāya svāhā dvābhyāṃ svāheti śatābhyāsenā sahasrāt //
Āpastambadharmasūtra
ĀpDhS, 2, 23, 10.0 traividyavṛddhānāṃ tu vedāḥ pramāṇam iti niṣṭhā tatra yāni śrūyante vrīhiyavapaśuājyapayaḥkapālapatnīsaṃbandhāny uccair nīcaiḥ kāryam iti tair viruddha ācāro 'pramāṇam iti manyante //
Āpastambagṛhyasūtra
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 1, 22.1 ājyaṃ vilāpyāpareṇāgniṃ pavitrāntarhitāyām ājyasthālyām ājyaṃ nirupyodīco 'ṅgārān nirūhya teṣv adhiśritya jvalatāvadyutya dve darbhāgre pratyasya triḥ paryagnikṛtvodagudvāsyāṅgārān pratyūhyodagagrābhyāṃ pavitrābhyāṃ punar āhāraṃ trir utpūya pavitre anuprahṛtya //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 8, 10.1 taṃ caturthyāpararātra uttarābhyām utthāpya prakṣālya nidhāyāgner upasamādhānādyājyabhāgānte 'nvārabdhāyām uttarā āhutīr hutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvāpareṇāgniṃ prācīm upaveśya tasyāḥ śirasy ājyaśeṣād vyāhṛtibhir oṅkāracaturthābhir ānīyottarābhyāṃ yathāliṅgaṃ mithas samīkṣyottarayājyaśeṣeṇa hṛdayadeśau saṃmṛjyottarās tisro japitvā śeṣaṃ samāveśane japet //
ĀpGS, 12, 9.1 tasya daśāyāṃ pravartau prabadhya darvyām ādhāyājyenābhyānāyann uttarā āhutīr hutvā jayādi pratipadyate //
ĀpGS, 18, 8.1 ājyāhutīr uttarāḥ //
ĀpGS, 21, 4.1 ājyāhutīr uttarāḥ //
ĀpGS, 22, 4.1 tūṣṇīṃ pañcājyāhutīr hutvā tasyai vapāṃ śrapayitvopastīrṇābhighāritāṃ madhyamenāntamena vā palāśaparṇenottarayā juhoti //
ĀpGS, 22, 7.1 ājyāhutīr uttarāḥ //
Āpastambaśrautasūtra
ĀpŚS, 6, 14, 12.1 tac ced atihanyāt sajūr jātavedo diva ā pṛthivyā asya haviṣo ghṛtasya vīhi svāheti sāyaṃ prātar ājyena juhuyāt //
ĀpŚS, 6, 14, 13.1 anāramaty agne duḥśīrtatano juṣasva svāheti dvādaśāham ājyena hutvā tata ūrdhvaṃ na sūrkṣet //
ĀpŚS, 6, 15, 1.3 māṃsena yaśaskāmasya somena brahmavarcasakāmasyājyena tejaskāmasya //
ĀpŚS, 6, 15, 5.1 nājyaṃ pratiṣiñcati haras te mā vinaiṣam iti /
ĀpŚS, 6, 15, 8.1 ājyena taṇḍulair odanena somena vā juhuyād yasyāpratiṣekyaṃ syāt //
ĀpŚS, 6, 15, 9.1 ājyena tejaskāmaḥ saṃvatsaraṃ juhuyād dvādaśāhaṃ vā //
ĀpŚS, 6, 29, 20.0 alaṃkaraṇakāla ājyenaikakapālam abhipūrayati //
ĀpŚS, 6, 30, 6.1 api vā naikakapālaṃ kurvītājyena dyāvāpṛthivī yajeta //
ĀpŚS, 7, 1, 13.1 sruvam ājyaśeṣaṃ cādhvaryur ādatte /
ĀpŚS, 7, 8, 3.0 sphyam agnihotrahavaṇīṃ vasāhomahavanīṃ dvitīyāṃ juhūṃ pṛṣadājyadhānīṃ dvitīyām upabhṛtaṃ dve ājyasthālyau hṛdayaśūlam asiṃ kumbhīṃ plakṣaśākhāṃ śākhāpavitraṃ kārṣmaryamayyau vapāśrapaṇyau dviśūlām ekaśūlāṃ caudumbaraṃ maitrāvaruṇadaṇḍam āsyadaghnaṃ cubukadaghnaṃ vā raśane ca //
ĀpŚS, 7, 8, 5.3 ājyena dadhnodehīti saṃpraiṣāntaṃ namati //
ĀpŚS, 7, 8, 7.2 ājyaṃ nirupya dadhi nirvapati //
ĀpŚS, 7, 9, 1.0 ājyagrahaṇakāle caturjuhvāṃ gṛhṇāti caturupabhṛti //
ĀpŚS, 7, 9, 2.0 dadhany ājyam ānīya mahīnāṃ payo 'sīti pṛṣadājyadhānyāṃ pañcagṛhītaṃ pṛṣadājyaṃ jyotir asi viśvarūpaṃ viśveṣāṃ devānāṃ samid iti vā //
ĀpŚS, 7, 9, 4.0 sādanakāla ājyāni sādayati //
ĀpŚS, 7, 9, 6.0 pūrvavad ājyāny abhimantryāgreṇāhavanīyaṃ yūpāvaṭaṃ parilikhaty ardham antarvedy ardhaṃ bahirvedi //
ĀpŚS, 7, 10, 2.0 athainam asaṃskṛtenājyena yajamāno 'grataḥ śakalenānakti //
ĀpŚS, 7, 12, 14.0 devo vāṃ savitā madhvānaktv ity ājyasthālyā bile 'ṅktvā ghṛtenākte vṛṣaṇaṃ dadhāthām ity ubhe abhimantryāyur asīti samavadhāya //
ĀpŚS, 7, 14, 8.0 caturthāṣṭamayoḥ pratisamānīya daśeṣṭvaikādaśāyājyam avaśinaṣṭi //
ĀpŚS, 7, 15, 2.2 ājyāni cety eke //
ĀpŚS, 7, 23, 8.0 ājyena paśuṃ yas ta ātmā paśuṣu praviṣṭa iti //
ĀpŚS, 7, 27, 10.1 ājyena somatvaṣṭārāv iṣṭvottānāyai jāghanyai devānāṃ patnībhyo 'vadyati /
ĀpŚS, 16, 21, 3.1 tā darbhāgramuṣṭinājyena vyavokṣya samudyamya cityagnibhyaḥ praṇīyamānebhyo 'nubrūhīti saṃpreṣyati /
ĀpŚS, 16, 22, 5.1 api vāgnes tvā tejasā sādayāmīty ājyasya pūrṇāṃ kārṣmaryamayīṃ dakṣiṇena puruṣam /
ĀpŚS, 18, 11, 6.1 tat svayaṃvilīnam ājyaṃ bhavati //
ĀpŚS, 18, 11, 18.1 pavitravaty ājye 'karṇān āvapati //
ĀpŚS, 19, 2, 14.1 pāśukāni vājyāni gṛhītvā grahān gṛhṇīyuḥ //
ĀpŚS, 19, 6, 9.1 ājyaṃ nirupyādhvaryudroṇe prabhūtaṃ payo nirvapati //
ĀpŚS, 19, 6, 11.1 ājyam utpūya vālena paya utpunāti //
ĀpŚS, 19, 6, 14.1 pāśukāny ājyāni gṛhītvādhvaryuḥ payograhān gṛhṇāti //
ĀpŚS, 19, 14, 15.1 prācī juṣāṇā vetv ājyasya svāheti sruveṇopahatyāhavanīye juhuyāt //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
ĀpŚS, 19, 19, 6.1 sarasvaty ājyabhāgety ājyahavir bhavati //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 19, 7.1 ājyaṃ prokṣaṇam ājyena mārjayanta iti sarvaprokṣaṇamārjanānīty ājyena //
ĀpŚS, 19, 21, 3.1 tāni pavitravatyājya āvapati //
ĀpŚS, 19, 21, 15.1 dadhi madhu ghṛtam āpo dhānās taṇḍulā ity ekeṣām ājyavikāraḥ //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 23, 13.1 yan navam ait tan navanītam abhavad ity ājyam avekṣyājyagrahaṇakāle tūṣṇīṃ khādire caturgṛhītaṃ gṛhītvā sādanakāla uttareṇa dhruvāṃ khādiraṃ sādayitvā tasmin pravartam avadadhāti //
ĀpŚS, 19, 24, 3.0 yat khādira ājyaṃ tad agreṇāhavanīyaṃ paryāhṛtya dakṣiṇasyāṃ vediśroṇyāṃ sādayati //
ĀpŚS, 20, 10, 5.2 ājyaṃ madhu taṇḍulān pṛthukāṃl lājān karambhān dhānāḥ saktūn masūsyāni prayaṅgutaṇḍulān iti //
ĀpŚS, 20, 10, 6.2 ājyena juhoti lājair juhoti dhānābhir juhoti saktubhir juhoti //
ĀpŚS, 20, 10, 7.1 ekasmai svāhety eteṣām anuvākānām ayuja ājyena yujo 'nnena /
ĀpŚS, 20, 10, 7.2 ājyenāntataḥ //
ĀpŚS, 20, 15, 12.1 athāsya svadeśān ājyenābhyañjanti /
ĀpŚS, 20, 21, 9.1 haviṣā pracaryājyam avadānaṃ kṛtvā stegān daṃṣṭrābhyāṃ maṇḍūkāñ jambhyebhir ity etaiś caturdaśabhir anuvākaiḥ pratimantraṃ śarīrahomāñ juhoti //
ĀpŚS, 20, 21, 10.3 dyaus te pṛṣṭham ity etaṃ saptadaśam ājyenaiva //
ĀpŚS, 20, 24, 11.1 paryagnikṛtān udīco nītvotsṛjyājyena taddevatā āhutīr hutvā dvayair aikādaśinaiḥ saṃsthāpayati //
ĀpŚS, 20, 25, 2.2 ājya āgneyaḥ pūrvasmin bile /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 2.1 pavitrābhyām ājyasyotpavanam //
ĀśvGS, 1, 3, 4.1 kṛtākṛtam ājyahomeṣu paristaraṇam //
ĀśvGS, 1, 3, 9.1 ekabarhiridhmājyasviṣṭakṛtaḥ syustulyakālāḥ //
ĀśvGS, 1, 3, 10.2 pākayajñāntsamāsādyaikājyān ekabarhiṣaḥ /
ĀśvGS, 1, 4, 3.1 teṣāṃ purastāccatasra ājyāhutīr juhuyāt //
ĀśvGS, 1, 8, 9.1 vivāhāgnim upasamādhāya paścād asyānaḍuhaṃ carmāstīrya prāggrīvam uttaraloma tasminn upaviṣṭāyāṃ samanvārabdhāyām ā naḥ prajāṃ janayatu prajāpatir iti catasṛbhiḥ pratyṛcaṃ hutvā samañjantu viśve devā iti dadhnaḥ prāśya pratiprayacched ājyaśeṣeṇa vānakti hṛdaye //
ĀśvGS, 1, 10, 13.0 tūṣṇīm āghārāvāghārya ājyabhāgau juhuyād agnaye svāhā somāya svāheti //
ĀśvGS, 1, 10, 15.0 vijñāyate cakṣuṣī vā ete yajñasya yad ājyabhāgau //
ĀśvGS, 1, 23, 23.1 etenāgne brahmaṇā vāvṛdhasveti dakṣiṇāgnāvājyāhutiṃ hutvā yathārthaṃ pravrajet //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 5, 4.0 ājyabhāgau hutvājyāhutīr juhuyāt sāvitryai brahmaṇe śraddhāyai medhāyai prajñāyai dhāraṇāyai sadasaspataye 'numataye chandobhya ṛṣibhyaś ceti //
ĀśvGS, 3, 6, 8.4 vaiśvānaro vāvṛdhāno antar yacchatu me mano hṛdy antaram amṛtasya ketuḥ svāhety ājyāhutī juhuyāt //
ĀśvGS, 3, 11, 1.1 sarvato bhayād anājñātād aṣṭāv ājyāhutīr juhuyāt pṛthivī vṛtā sāgninā vṛtā tayā vṛtayā vartryā yasmād bhayād bibhemi tad vāraye svāhā //
ĀśvGS, 4, 1, 17.0 vigulphaṃ barhirājyaṃ ca //
ĀśvGS, 4, 3, 26.0 savyaṃ jānvācya dakṣiṇāgnāvājyāhutīr juhuyād agnaye svāhā kāmāya svāhā lokāya svāhānumataye svāheti //
ĀśvGS, 4, 8, 42.0 barhirājyaṃ cānuprahṛtya dhūmato gā ānayet //
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 5, 3.5 saṃsthitāyām ājyaṃ tānūnaptraṃ kariṣyanto 'bhimṛśanty anādhṛṣṭam asy anādhṛṣyaṃ devānām ojo abhiśastipāḥ /
ĀśvŚS, 7, 2, 1.0 caturviṃśe hotā ajaniṣṭety ājyam //
ĀśvŚS, 7, 6, 1.0 dvitīyasya caturviṃśena ājyam //
ĀśvŚS, 7, 6, 7.0 ājyaprauge pratipadanucarāś cobhayor yugmeṣv evam abhiplave //
ĀśvŚS, 9, 5, 5.0 agnir deveṣu rājatīty ājyaṃ yas tastambha dhunetaya iti sūktamukhīye indra marutva iha nṛṇām u tveti madhyaṃdina ud u ṣya devaḥ savitā hiraṇyayā ghṛtavatī bhuvanānām abhiśriyā indra ṛbhubhir vājavadbhiḥ samukṣitaṃ svasti no mimītām aśvinā bhaga iti vaiśvadevaṃ vaiśvānaraṃ manasā agniṃ nicāyya prayantu vājās taviṣībhir agnayaḥ samiddham agniṃ samidhā girā gṛṇa ity āgnimārutaṃ hotrakā ūrdhvaṃ stotriyānurūpebhyaḥ prathamottamāṃs tṛcāñ śaṃseyuḥ //
ĀśvŚS, 9, 8, 10.0 ukthyaḥ pancaśāradīyo viśo viśo vo atithim ity ājyam //
ĀśvŚS, 9, 9, 6.1 viśvajid ājyaṃ kayā śubhā tad id āseti madhyaṃdinaḥ /
ĀśvŚS, 9, 10, 9.1 bṛhaspatisavenājyam /
Śatapathabrāhmaṇa
ŚBM, 1, 2, 1, 22.1 athaika ājyaṃ nirvapati /
ŚBM, 1, 2, 1, 22.2 yadvā ādiṣṭaṃ devatāyai havirgṛhyate yāvaddevatyaṃ tadbhavati taditareṇa yajuṣā gṛhṇāti na vā etatkasyai cana devatāyai havirgṛhṇannādiśati yadājyaṃ tasmādaniruktena yajuṣā gṛhṇāti mahīnām payo 'sīti mahya iti ha vā etāsāmeke nāma yadgavāṃ tāsāṃ vā etatpayo bhavati tasmādāha mahīnām payo 'sīti //
ŚBM, 1, 2, 2, 4.2 yadi dve haviṣī bhavataḥ paurṇamāsyāṃ vai dve haviṣī bhavataḥ sa yatra punarna saṃhaviṣyaṃt syāt tad abhimṛśatīdam agner idam agnīṣomayor iti nānā vā etadagre havirgṛhṇanti tatsahāvaghnanti tatsaha piṃṣanti tatpunarnānā karoti tasmādevam abhimṛśaty adhivṛṇakty evaiṣa puroḍāśam adhiśrayatyasāvājyam //
ŚBM, 1, 2, 2, 5.2 ubhayaṃ saha kriyate tadyadetadubhayaṃ saha kriyate 'rdho ha vā eṣa ātmano yajñasya yad ājyam ardho yadiha havirbhavati sa yaścāsāvardho ya u cāyamardhastā ubhāvagniṃ gamayāveti tasmādvā etadubhayaṃ saha kriyata evam u haiṣa ātmā yajñasya saṃdhīyate //
ŚBM, 1, 2, 2, 6.1 so 'sāvājyamadhiśrayati /
ŚBM, 1, 2, 5, 21.2 prokṣaṇīrāsādayedhmam barhirupasādaya srucaḥ saṃmṛḍḍhi patnīṃ saṃnahyājyenodehīti saṃpraiṣa evaiṣa sa yadi kāmayeta brūyād etad yady u kāmayetāpi nādriyeta svayam u hyevaitadvededamataḥ karma kartavyamiti //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 13.2 yoktreṇa hi yogyaṃ yuñjanty asti vai patnyā amedhyaṃ yadavācīnaṃ nābher athaitadājyam avekṣiṣyamāṇā bhavati tadevāsyā etadyoktreṇāntardadhātyatha medhyenaivottarārdhenājyam avekṣate tasmātpatnīṃ saṃnahyati //
ŚBM, 1, 3, 1, 18.1 athājyamavekṣate /
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 18.2 yoṣā vai patnī reta ājyam mithunam evaitat prajananaṃ kriyate tasmād ājyam avekṣate //
ŚBM, 1, 3, 1, 20.1 athājyamādāya prāṅ udāharati /
ŚBM, 1, 3, 1, 21.2 nāntarvedy āsādayed ato vai devānām patnīḥ saṃyājayanty avasabhā aha devānām patnīḥ karoti paraḥpuṃso hāsya patnī bhavatīti tad u hovāca yājñavalkyo yathādiṣṭam patnyā astu kas tad ādriyeta yat paraḥpuṃsā vā patnī syād yathā vā yajño vedir yajña ājyaṃ yajñād yajñaṃ nirmimā iti tasmād antarvedy evāsādayet //
ŚBM, 1, 3, 1, 22.2 te tata ādatte tābhyāmājyamutpunātyeko vā utpavanasya bandhur medhyamevaitat karoti //
ŚBM, 1, 3, 1, 24.1 athājyaliptābhyām pavitrābhyām /
ŚBM, 1, 3, 1, 25.1 tadyadājyaliptābhyām pavitrābhyām /
ŚBM, 1, 3, 1, 26.1 athājyamavekṣate /
ŚBM, 1, 3, 2, 7.1 atha yānyājyāni gṛhyante /
ŚBM, 1, 3, 2, 7.2 ṛtubhyaścaiva tāni chandobhyaśca gṛhyante tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti sa vai caturjuhvām gṛhṇātyaṣṭau kṛtva upabhṛti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 8.2 ṛtubhyastadgṛhṇāti prayājebhyo hi tad gṛhṇāty ṛtavo hi prayājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryādyadvasantāya tvā grīṣmāya tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 9.2 chandobhyas tad gṛhṇāty anuyājebhyo hi tadgṛhṇāti chandāṃsi hyanuyājās tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāty ajāmitāyai jāmi ha kuryād yad gāyatryai tvā triṣṭubhe tveti gṛhṇīyāt tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 10.2 sarvasmai tadyajñāya gṛhṇāti tat tad anādiśyājyasyaiva rūpeṇa gṛhṇāti kasmā u hyādiśed yataḥ sarvābhya eva devatābhyo 'vadyati tasmād anādiśyājyasyaiva rūpeṇa gṛhṇāti //
ŚBM, 1, 3, 2, 13.2 bhūya ājyaṃ gṛhṇātyaṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāti //
ŚBM, 1, 3, 2, 13.2 bhūya ājyaṃ gṛhṇātyaṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 14.2 bhūya ājyaṃ gṛhṇāty attāram evaitat parimitataraṃ kanīyāṃsaṃ kurvaṃs tasmin vīryam balaṃ dadhāty atha yad aṣṭau kṛtva upabhṛti gṛhṇankanīya ājyaṃ gṛhṇāty ādyam evaitad aparimitataram bhūyāṃsaṃ kurvaṃs tam avīryam abalīyāṃsaṃ karoti tasmāduta rājāpārāṃ viśam prāvasāyāpy ekaveśmanaiva jināti tvad yathā tvat kāmayate tathā sacata eteno ha tad vīryeṇa yaj juhvāṃ bhūya ājyaṃ gṛhṇāti sa yaj juhvāṃ gṛhṇāti juhvaiva taj juhoti yad upabhṛti gṛhṇāti juhvaiva taj juhoti //
ŚBM, 1, 3, 2, 16.2 chandobhya ājyāni gṛhyante sa yac catur juhvāṃ gṛhṇāti gāyatryai tad gṛhṇāty atha yad aṣṭau kṛtva upabhṛti gṛhṇāti triṣṭubjagatībhyāṃ tad gṛhṇāty atha yaccatur dhruvāyāṃ gṛhṇāty anuṣṭubhe tad gṛhṇāti vāgvā anuṣṭub vāco vā idaṃ sarvam prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavatīyam vā anuṣṭub asyai vā idaṃ sarvaṃ prabhavati tasmād u dhruvāyā eva sarvo yajñaḥ prabhavati //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 3, 2, 17.2 dhāma nāmāsi priyaṃ devānām ity etad vai devānām priyatamaṃ dhāma yadājyaṃ tasmādāha dhāma nāmāsi priyaṃ devānām ity anādhṛṣṭaṃ devayajanamasīti vajro hyājyaṃ tasmādāhānādhṛṣṭaṃ devayajanamasīti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 2, 17.2 devāṁ ājyapāṁ āvaheti tat prayājānuyājān āvoḍhavā āha prayājānuyājā vai devā ājyapā agniṃ hotrāyāvaheti tadagniṃ hotrāyāvoḍhavā āha svaṃ mahimānamāvaheti tatsvam mahimānamāvoḍhavā āha vāg vā asya svo mahimā tad vācam āvoḍhavā āhā ca vaha jātavedaḥ suyajā ca yajeti tadyā evaitaddevatā āvoḍhavā āha tā evaitad āhā cainā vahānuṣṭhyā ca yajeti yad āha suyajā ca yajeti //
ŚBM, 1, 4, 5, 1.2 pūrveṇa srucāvañjaliṃ nidadhāti namo devebhyaḥ svadhā pitṛbhya iti tad devebhyaścaivaitatpitṛbhyaścārtvijyaṃ kariṣyannihnute suyame me bhūyāstamiti srucāvādatte subhare me bhūyāstam bhartuṃ vāṃ śakeyam ity evaitad āhāskannam adya devebhya ājyaṃ saṃbhriyāsam ity avikṣubdham adya devebhyo yajñaṃ tanavā ityevaitadāha //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 4.2 ubhayaṃ vā etadagnirdevānāṃ hotā ca dūtaśca tadubhayaṃ viddhi yaddevānām asīty evaitadāhāvatāṃ tvāṃ dyāvāpṛthivī ava tvaṃ dyāvāpṛthivī iti nātra tirohitamivāsti sviṣṭakṛddevebhya indra ājyena haviṣābhūtsvāhetīndro vai yajñasya devatā tasmādāhendra ājyeneti vāce vā etamāghāram āghārayatīndro vāg ity u vā āhus tasmād v evāhendra ājyeneti //
ŚBM, 1, 4, 5, 7.2 saṃ jyotiṣā jyotiriti jyotir vā itarasyāmājyam bhavati jyotiritarasyāṃ te hyetadubhe jyotiṣī saṃgacchete tasmādevaṃ samanakti //
ŚBM, 1, 5, 3, 4.1 te vā ājyahaviṣo bhavanti /
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 4.2 vajro vā ājyametena vai devā vajreṇājyenartūnt saṃvatsaram prājayannṛtubhyaḥ saṃvatsarāt sapatnānantarāyaṃs tatho evaiṣa etena vajreṇājyenartūnt saṃvatsaram prajayaty ṛtubhyaḥ saṃvatsarātsapatnān antareti tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 5.2 yadājyaṃ tatsvenaivainametatpayasā devāḥ svyakurvata tatho evainameṣa etat svenaiva payasā svīkurute tasmādājyahaviṣo bhavanti //
ŚBM, 1, 5, 3, 16.2 prajā vai barhī reta ājyaṃ tatprajāsvevaitadretaḥ sicyate tena retasā siktenemāḥ prajāḥ punarabhyāvartam prajāyante tasmāccaturthe prayāje samānayati barhiṣi //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 23.2 svāhā devā ājyapā iti tat prayājānuyājānt samasthāpayan prayājānuyājā vai devā ājyapā juṣāṇo agnirājyasya vetviti tadagniṃ sviṣṭakṛtaṃ samasthāpayannagnirhi sviṣṭakṛt sa eṣo 'pyetarhi tathaiva yajñaṃ saṃtiṣṭhate yathaivainaṃ devāḥ samasthāpayaṃstasmāduttame prayāje svāhāsvāheti yajati yāvanti havīṃṣi bhavanti vijitam evaitad anu sarvaṃ yajñaṃ saṃsthāpayati tasmād yad ata ūrdhvaṃ viloma yajñe kriyeta na tad ādriyeta saṃsthito me yajña iti ha vidyāt sa haiṣa yajño yātayāmevāsa yathā vaṣaṭkṛtaṃ hutaṃ svāhākṛtam //
ŚBM, 1, 5, 3, 25.1 sa yajjuhvāmājyam pariśiṣṭamāsīt /
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 1, 5, 3, 25.2 yena yajñaṃ samasthāpayaṃstenaiva yathāpūrvaṃ havīṃṣyabhyaghārayan punarevaināni tad āpyāyayann ayātayāmānyakurvann ayātayāma hyājyaṃ tasmāduttamam prayājamiṣṭvā yathāpūrvaṃ havīṃṣy abhighārayati punarevaināni tadāpyāyayatyayātayāmāni karotyayātayāma hyājyaṃ tasmādyasya kasya ca haviṣo 'vadyati punar eva tad abhighārayati sviṣṭakṛta eva tat punar āpyāyaty ayātayāma karoty atha yadā sviṣṭakṛte 'vadyati na tataḥ punar abhighārayati no hi tataḥ kāṃcana haviṣo 'gnāvāhutiṃ hoṣyan bhavati //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 19.1 sa yajaty agna ājyasya vyantu vaukag agnim ājyasya vetu vaukag agninājyasya vyantu vaukag agnir ājyasya vetu vaukag iti //
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 20.2 svāhāgniṃ svāhāgnīn ājyapāñ juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 21.5 juṣāṇo agnir ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 22.6 juṣāṇo agniḥ pavamāna ājyasya vetv iti yajati //
ŚBM, 2, 2, 3, 23.6 juṣāṇo agnir indumān ājyasya vetv iti yajati /
ŚBM, 3, 1, 4, 17.1 atha yaddhruvāyāmājyam pariśiṣṭam bhavati /
ŚBM, 3, 7, 1, 10.1 atha sruveṇopahatyājyam /
ŚBM, 3, 7, 1, 10.2 avaṭam abhijuhoti nedadhastānnāṣṭrā rakṣāṃsyupottiṣṭhāniti vajro vā ājyaṃ tadvajreṇaivaitannāṣṭrā rakṣāṃsyavabādhate tathādhastānnāṣṭrā rakṣāṃsi nopottiṣṭhanty atha purastātparītyodaṅṅāsīno yūpamanakti sa āha yūpāyājyamānāyānubrūhīti //
ŚBM, 3, 7, 1, 13.2 yajamāno vā agniṣṭhā rasa ājyaṃ rasenaivaitadyajamānamanakti tasmād āntam agniṣṭhāmanakty atha parivyayaṇam pratisamantam parimṛśaty athāhocchrīyamāṇāyānubrūhīti //
ŚBM, 3, 8, 1, 5.2 tāvagre juhvā aktvā paśor lalāṭam upaspṛśati ghṛtenāktau paśūṃs trāyethāmiti vajro vai yūpaśakalo vajraḥ śāso vajra ājyaṃ tamevaitatkṛtsnaṃ vajraṃ saṃbhṛtya tam asyābhigoptāraṃ karoti nedenaṃ nāṣṭrā rakṣāṃsi hinasanniti punar yūpaśakalam avagūhaty eṣā te prajñātāśrir astv ity āha śāsam prayacchant sādayati srucau //
ŚBM, 3, 8, 2, 21.1 atha sruveṇopahatyājyam /
ŚBM, 3, 8, 2, 21.2 adhvaryur vapām abhijuhoty agnir ājyasya vetu svāheti tatho hāsyaite stokāḥ śṛtāḥ svāhākṛtā āhutayo bhūtvāgnim prāpnuvanti //
ŚBM, 3, 8, 2, 26.1 athājyamupastṛṇīte /
ŚBM, 3, 8, 2, 26.2 atha hiraṇyaśakalamavadadhātyatha vapām avadyann āhāgnīṣomābhyāṃ chāgasya vapāyai medaso 'nubrūhīty atha hiraṇyaśakalam avadadhāty athopariṣṭād dvir ājyasyābhighārayati //
ŚBM, 3, 8, 3, 13.1 athājyamupastṛṇīte /
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 23.2 eṣa vā ūṣmaitasmā u hi gṛhṇāti tasmād āhoṣmaṇo vyathiṣad ity athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 3, 8, 3, 25.2 tat samavattadhānyām ānayati taddhṛdayam prāsyati jihvāṃ vakṣas tanima matasne vaniṣṭhum athopariṣṭād dvirājyasyābhighārayati //
ŚBM, 4, 5, 1, 16.1 atho caturgṛhītam evājyaṃ gṛhītvā vaiṣṇavyarcā juhoty uru viṣṇo vikramasvoru kṣayāya nas kṛdhi ghṛtaṃ ghṛtayone piba pra pra yajñapatiṃ tira svāheti /
ŚBM, 4, 5, 2, 11.2 vanaspatinādhvaryuścaritvā yānyupabhṛtyavadānāni bhavanti tāni samānayamāna āhāgnaye sviṣṭakṛte 'nubrūhīty atyākrāmati pratiprasthātā sa etaṃ sarvameva medhaṃ gṛhṇīte 'thopariṣṭād dvir ājyasyābhighārayaty āśrāvyāha preṣyeti vaṣaṭkṛte 'dhvaryurjuhoty adhvaryoranu homaṃ juhoti pratiprasthātā //
ŚBM, 4, 5, 7, 5.1 tad ye ete abhitaḥ pucchakāṇḍaṃ śikhaṇḍāsthe ucchayāte tayor yad dakṣiṇaṃ tasminn etāś catustriṃśatam ājyāhutīr juhoti /
ŚBM, 4, 6, 8, 19.6 ājyenetare pratiyajanta āsate /
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 2, 4, 7.2 sākamedhair vyajayanta yeyameṣāṃ vijitis tāṃ taddhocur utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāmeti vajro vā ājyaṃ ta etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsyavāghnaṃs te vyajayanta yeyameṣāṃ vijitis tāṃ tatho evaiṣa etena vajreṇājyena dikṣu nāṣṭrā rakṣāṃsy avahanti tatho eva vijayate vijite 'bhaye 'nāṣṭre sūyā iti //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 1, 11.2 pālāgalasya gṛhānparetya caturgṛhītamājyaṃ gṛhītvādhvana ājyaṃ juhoti juṣāṇo 'dhvājyasya vetu svāheti praheyo vai pālāgalo 'dhvānaṃ vai prahita eti tasmādadhvana ājyaṃ juhotyetadvā asyaikaṃ ratnaṃ yat pālāgalastasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya dakṣiṇā pyukṣṇaveṣṭitaṃ dhanuś carmamayā vāṇavanto lohita uṣṇīṣa etad u hi tasya bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 6.2 vināṭa āsicya rathaṃ yuktvābadhya dedīyitavā āha tad yat svayamuditaṃ navanītaṃ tadājyam bhavati varuṇyaṃ vā etadyanmathitamathaitanmaitraṃ yatsvayamuditaṃ tasmātsvayamuditamājyam bhavati //
ŚBM, 5, 3, 2, 8.2 tam maitreṇa pātreṇāpidadhāti tadājyamānayati tattaṇḍulānāvapati sa eṣa ūṣmaṇaiva śrapyate varuṇyo vā eṣa yo 'gninā śṛto 'thaiṣa maitro ya ūṣmaṇā śṛtastasmādūṣmaṇā śṛto bhavati tayorubhayoravadyannāha mitrābṛhaspatibhyām anubrūhīty āśrāvyāha mitrābṛhaspatī yajeti vaṣaṭkṛte juhoti //
ŚBM, 5, 3, 4, 4.2 caturgṛhītamājyaṃ gṛhītvāpo 'bhyavaiti tadyā ūrmī vyardataḥ paśau vā puruṣe vābhyavete tau gṛhṇāti //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 24.2 vajro vā ājyaṃ vajreṇaivaitadājyena spṛtvā spṛtvā svīkṛtya gṛhṇāti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 3, 4, 25.2 vāgvai sarasvatī vajra ājyaṃ nedvajreṇājyena vācaṃ hinasānīti tasmāt sārasvatīṣu na juhoti //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 5, 4, 4, 22.2 caturgṛhītamājyaṃ gṛhītvādhidevane hiraṇyaṃ nidhāya juhoty agniḥ pṛthur dharmaṇaspatir juṣāṇo agniḥ pṛthurdharmaṇaspatirājyasya vetu svāheti //
ŚBM, 6, 2, 1, 20.2 kathamasyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavatīti puroḍāśakapāleṣu nvevāpyata iyam prathamā mṛnmayīṣṭakātha yatpaśumālabhate tena paśviṣṭakāpyate 'tha yad vapām abhito hiraṇyaśakalau bhavatas tena hiraṇyeṣṭakāpyate 'tha yadidhmo yūpaḥ paridhayastena vānaspatyeṣṭakāpyate 'tha yadājyam prokṣaṇyaḥ puroḍāśas tenānnaṃ pañcamīṣṭakāpyata evam u hāsyaiṣo 'gniḥ pañceṣṭakaḥ sarvaḥ paśuṣvārabdho bhavati //
ŚBM, 6, 3, 3, 18.1 ājyena juhoti /
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 3, 3, 18.2 vajro vā ājyaṃ vajramevāsmā etadabhigoptāraṃ karoty atho reto vā ājyaṃ reta evaitatsiñcati sruveṇa vṛṣā vai sruvo vṛṣā vai retaḥ siñcati svāhākāreṇa vṛṣā vai svāhākāro vṛṣā vai retaḥ siñcati //
ŚBM, 6, 6, 4, 12.1 sa samidhājyasyopahatya /
ŚBM, 10, 1, 2, 7.5 pañcadaśaṃ hotur ājyaṃ saptadaśam pṛṣṭham ekaviṃśaṃ yajñāyajñiyam /
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 1, 1, 1.2 reta eva taddhatte yadājyam ucchiṣyate tena raśanām abhyajyādatte tejo vā ājyam prājāpatyo 'svaḥ prajāpatimeva tejasā samardhayatyapūto vā eṣo 'medhyo yadaśvaḥ //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 1, 2.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃstattejo dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivainān dhāmnā samardhayati //
ŚBM, 13, 2, 6, 4.0 vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti tejo vā ājyaṃ tejo gāyatrī tejasī evāsmintsamīcī dadhāti //
ŚBM, 13, 2, 6, 5.0 rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā tejo vā ājyam indriyaṃ triṣṭup tejaścaivāsminnindriyaṃ ca samīcī dadhāti //
ŚBM, 13, 2, 6, 6.0 ādityāstvāñjantu jāgatena chandaseti parivṛktā tejo vā ājyam paśavo jagatī tejaścaivāsminpaśūṃśca samīcī dadhāti //
ŚBM, 13, 3, 4, 1.0 sarvābhyo vai devatābhyo'śva ālabhyate yatprājāpatyaṃ kuryādyā devatā apibhāgāstā bhāgadheyena vyardhayecchādaṃ dadbhir avakāṃ dantamūlair ity ājyamavadānā kṛtvā pratyākhyāyaṃ devatābhya āhutīrjuhoti yā eva devatā apibhāgāstā bhāgadheyena samardhayaty araṇye 'nūcyān hutvā dyāvāpṛthivyāmuttamāmāhutiṃ juhoti dyāvāpṛthivyorvai sarvā devatāḥ pratiṣṭhitās tā evaitatprīṇāti devāsurāḥ saṃyattā āsan //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 3, 6, 2.0 ājyena juhoti medho vā ājyam medho'śvastomīyam medhasaivāsmiṃstanmedho dadhāty ājyena juhoty etadvai devānām priyaṃ dhāma yadājyam priyeṇaivaināndhāmnā samardhayati //
ŚBM, 13, 5, 1, 1.0 atha prātar gotamasya caturuttara stomo bhavati tasya catasṛṣu bahiṣpavamānam aṣṭāsvaṣṭāsvājyāni dvādaśasu mādhyandinaḥ pavamānaḥ ṣoḍaśasu pṛṣṭhāni viṃśatyām ārbhavaḥ pavamānaś caturviṃśatyām agniṣṭomasāma //
ŚBM, 13, 5, 1, 8.0 tasya prātaḥsavanam agniṃ tam manye yo vasuriti hotā pāṅktam ājyaṃ śastvaikāhikam upasaṃśaṃsati bārhataṃ ca praugam mādhuchandasaṃ ca tricaśa ubhe saṃśaṃsati yaśca bārhate prauge kāmo ya u ca mādhuchandase tayorubhayoḥ kāmayor āptyai kᄆptam prātaḥsavanam //
ŚBM, 13, 5, 3, 10.0 tasya trivṛdbahiṣpavamānam pañcadaśānyājyāni saptadaśo mādhyandinaḥ pavamāna ekaviṃśāni pṛṣṭhāni trinavas tṛtīyaḥ pavamānas trayastriṃśam agniṣṭomasāmaikaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛt sandhir yad dvitīyasyāhnaḥ pṛṣṭhyasya ṣaḍahasya tacchastram atirātro yajñas tenāmuṃ lokam ṛdhnoti //
ŚBM, 13, 5, 4, 20.0 tasya vidhā caturviṃśāḥ pavamānāḥ trivṛdabhyāvartam catuścatvāriṃśāḥ pavamānā ekaviṃśānyājyāni triṇavāny ukthāny ekaviṃśāni pṛṣṭhāni ṣaṭtriṃśāḥ pavamānās trayastriṃśam abhyāvartam āgniṣṭomasāmād ekaviṃśāny ukthāny ekaviṃśaḥ ṣoḍaśī pañcadaśī rātris trivṛtsandhiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 11.0 ājyena juhoti tejo vā ājyam tejasaivāsmiṃs tat tejo dadhāty ājyena juhoty etad vai devānām priyaṃ dhāma yad ājyam priyeṇaivainān dhāmnā samardhayati ta enaṃ samṛddhāḥ samardhayanti sarvaiḥ kāmaiḥ //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
ŚBM, 13, 6, 2, 14.0 ājyena juhoti tejo vā ājyaṃ tejasaivāsmiṃs tat tejo dadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 8, 12.1 nājyāhutiṣu nityaṃ paristaraṇam //
ŚāṅkhGS, 1, 8, 18.1 mahīnāṃ payo 'sītyājyasthālīm ādāya //
ŚāṅkhGS, 1, 8, 21.1 udagagre pavitre dhārayann aṅguṣṭhābhyāṃ copakaniṣṭhikābhyāṃ cobhayataḥ pratigṛhyordhvāgre prahve kṛtvājye pratyasyati savituṣṭvā prasava utpunāmyacchidreṇa pavitreṇa vasoḥ sūryasya raśmibhir iti //
ŚāṅkhGS, 1, 8, 22.1 ājyasaṃskāraḥ sarvatra //
ŚāṅkhGS, 1, 9, 4.1 sruveṇājyāhutīr juhoti //
ŚāṅkhGS, 1, 9, 7.1 āgneyam uttaram ājyabhāgaṃ saumyaṃ dakṣiṇam //
ŚāṅkhGS, 1, 9, 10.1 nājyāhutiṣu nityāv ājyabhāgau sviṣṭakṛc ca //
ŚāṅkhGS, 1, 9, 10.1 nājyāhutiṣu nityāv ājyabhāgau sviṣṭakṛc ca //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 13.1 ājye haviṣi savye pāṇau ye kuśās tān dakṣiṇenāgre saṃgṛhya mūle savyena teṣām agraṃ sruve samanakti madhyam ājyasthālyāṃ mūlaṃ ca //
ŚāṅkhGS, 1, 9, 14.1 atha cet sthālīpākeṣu srucy agraṃ madhyaṃ sruve mūlam ājyasthālyām //
ŚāṅkhGS, 1, 10, 2.1 sarvāsāṃ cājyāhutīnām //
ŚāṅkhGS, 1, 11, 4.1 paścād agneḥ kanyām upaveśyānvārabdhāyāṃ mahāvyāhṛtibhir hutvājyāhutīr juhoti /
ŚāṅkhGS, 1, 13, 16.0 upastaraṇābhighāraṇapratyabhighāraṇaṃ cājyena //
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
ŚāṅkhGS, 1, 21, 3.0 akṣībhyāṃ te nāsikābhyām iti pratyṛcam ājyalepenāṅgāny anuvimṛjya //
ŚāṅkhGS, 2, 8, 1.0 aparāhṇe 'kṣatadhānā bhikṣitvājyāhutidharmeṇāgnau pāṇinā juhuyāt sadasaspatim adbhutam iti pratyṛcaṃ sūktaśeṣeṇa //
ŚāṅkhGS, 3, 11, 3.0 gavāṃ madhye susamiddham agniṃ kṛtvājyāhutīr juhoti //
ŚāṅkhGS, 4, 16, 2.0 aśvibhyāṃ svāhāśvayugbhyāṃ svāhāśvayujyai paurṇamāsyai svāhā śarade svāhā paśupataye svāhā piṅgalāya svāhety ājyasya hutvā //
ŚāṅkhGS, 5, 1, 9.0 vratahānā upoṣyājyasya hutvā tvaṃ agne vratapā iti //
ŚāṅkhGS, 5, 8, 3.0 yadi praṇītācarur ājyasthāly anyad api mṛnmayaṃ bhinnaṃ sravet //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 1, 2, 1.0 tasya viśo viśo vo atithim iti dvādaśarcam ājyam //
ŚāṅkhĀ, 1, 4, 1.0 athaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 3, 2.0 ya ekadhanam abhidhyāyāt paurṇamāsyāṃ vāmāvāsyāyāṃ vā śuddhapakṣe vā puṇye nakṣatra eteṣām ekasmin parvaṇyagnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānvācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 4, 3, 8.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajyārthaṃ brūyād dūtaṃ vā prahiṇuyāt //
ŚāṅkhĀ, 4, 4, 2.0 yasya priyo bubhūṣed yasyai yeṣāṃ vā yāsāṃ vaiteṣām evaikasmin parvaṇyetayaivāvṛtaitā ājyāhutīr juhoti //
ŚāṅkhĀ, 4, 4, 9.0 atha dhūmagandhaṃ prajighrāyājyalepanenāṅgānyanuvimṛjya vācaṃyamo 'bhipravrajya saṃsparśaṃ jigamiṣet //
ŚāṅkhĀ, 11, 4, 3.0 sa yady eteṣāṃ kiṃcit paśyet pāṇḍuradarśanāṃ kālīṃ strīṃ muktakeśāṃ muṇḍāṃ tailābhyaṅgaṃ kausumbhaparidhānaṃ gītāny uṣṭrārohaṇaṃ dakṣiṇāśāgamanādīni vīkṣyopoṣya pāyasaṃ sthālīpākaṃ śrapayitvā sarūpavatsāyā goḥ payasi na tv eva tu kṛṣṇāyā agnim upasamādhāya parisamuhya paristīrya paryukṣya dakṣiṇaṃ jānv ācya sruveṇājyāhutīr juhoti //
ŚāṅkhĀ, 11, 5, 14.0 athaitad ājyāvaśeṣaṃ sthālīpāke samavaninīya sthālīpākasyopaghātaṃ juhoti //
Ṛgveda
ṚV, 10, 53, 2.2 yajāmahai yajñiyān hanta devāṁ īḍāmahā īḍyāṁ ājyena //
ṚV, 10, 79, 5.1 yo asmā annaṃ tṛṣv ādadhāty ājyair ghṛtair juhoti puṣyati /
ṚV, 10, 88, 4.1 yo hotāsīt prathamo devajuṣṭo yaṃ samāñjann ājyenā vṛṇānāḥ /
ṚV, 10, 90, 6.2 vasanto asyāsīd ājyaṃ grīṣma idhmaḥ śaraddhaviḥ //
ṚV, 10, 122, 7.2 tvāṃ devā mahayāyyāya vāvṛdhur ājyam agne nimṛjanto adhvare //
ṚV, 10, 130, 3.1 kāsīt pramā pratimā kiṃ nidānam ājyaṃ kim āsīt paridhiḥ ka āsīt /
Ṛgvedakhilāni
ṚVKh, 2, 9, 4.1 saṃsiñcāmi gavāṃ kṣīraṃ sam ājyena balaṃ rasam /
Ṛgvidhāna
ṚgVidh, 1, 5, 4.2 ājyāhutaya eva ādau sthālīpāke hute punaḥ //
Ṣaḍviṃśabrāhmaṇa
ṢB, 1, 7, 2.4 tebhya etat saumye carau śyāvam ājyaṃ prāyacchat /
ṢB, 2, 3, 12.1 yasya vā etā bahiṣpavamāne vigīyāntarājyeṣu saṃgāyanti tasya vai dhuro vigītās tasya saṃgītāḥ //
ṢB, 2, 3, 13.1 yaḥ kāmayetaikadhā yajamānaṃ yaśa ṛcched yathādiṣṭaṃ prajāḥ syur iti hotur ājye gāyet /
ṢB, 2, 3, 14.1 yaḥ kāmayeta kalperan prajā yathādiṣṭaṃ yajamānaḥ syād iti yathājyaṃ gāyet /
Carakasaṃhitā
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 8, 28.1 nāśuciruttamājyākṣatatilakuśasarṣapairagniṃ juhuyād ātmānam āśīrbhir āśāsānaḥ agnirme nāpagaccheccharīrādvāyurme prāṇānādadhātu viṣṇurme balamādadhātu indro me vīryaṃ śivā māṃ praviśantvāpa āpohiṣṭhetyapaḥ spṛśet dviḥ parimṛjyoṣṭhau pādau cābhyukṣya mūrdhani khāni copaspṛśed adbhir ātmānaṃ hṛdayaṃ śiraśca //
Ca, Vim., 8, 9.1 evaṃvidham adhyayanārthinam upasthitam ārirādhayiṣum ācāryo 'nubhāṣeta udagayane śuklapakṣe praśaste 'hani tiṣyahastaśravaṇāśvayujāmanyatamena nakṣatreṇa yogamupagate bhagavati śaśini kalyāṇe kalyāṇe ca karaṇe maitre muhūrte muṇḍaḥ kṛtopavāsaḥ snātaḥ kāṣāyavastrasaṃvītaḥ sagandhahastaḥ samidho 'gnimājyamupalepanam udakumbhān mālyadāmadīpahiraṇyahemarajatamaṇimuktāvidrumakṣaumaparidhīn kuśalājasarṣapākṣatāṃśca śuklāni sumanāṃsi grathitāgrathitāni medhyān bhakṣyān gandhāṃśca ghṛṣṭānādāyopatiṣṭhasveti //
Ca, Śār., 8, 10.4 tatra praṇīyodapātraṃ pavitrapūtamupasaṃskṛtya sarpirājyārthaṃ yathoktavarṇān ājāneyādīn samantataḥ sthāpayet //
Ca, Śār., 8, 11.3 tataścaivājyena sthālīpākam abhighārya trir juhuyādyathāmnāyam /
Ca, Śār., 8, 11.6 tato brāhmaṇān svasti vācayitvājyaśeṣaṃ prāśnīyāt pūrvaṃ pumān paścāt strī na cocchiṣṭamavaśeṣayet /
Ca, Indr., 5, 15.1 nagnasyājyāvasiktasya juhvato 'gnim anarciṣam /
Mahābhārata
MBh, 1, 57, 68.101 prabhūtājyena haviṣā hutvā mantrair hutāśanam /
MBh, 1, 67, 17.12 tasmād ājyaṃ havir lājāḥ sikatā brāhmaṇāstava /
MBh, 1, 116, 30.70 hiraṇyaśakalān ājyaṃ tilān dadhi ca taṇḍulān /
MBh, 1, 118, 7.1 tatastu nagarāt tūrṇam ājyahomapuraskṛtāḥ /
MBh, 1, 145, 6.5 ājyabindur yathā vahnau mahati jvalite yathā /
MBh, 1, 165, 17.2 devatātithipitrartham ājyārthaṃ ca payasvinī /
MBh, 1, 176, 31.2 paristīrya juhāvāgnim ājyena vidhinā tadā //
MBh, 1, 215, 11.70 satataṃ tvājyadhārābhir yadi tarpayase 'nalam /
MBh, 1, 217, 1.10 nirantarājyadhāraughair hūyamāno vibhāvasuḥ /
MBh, 2, 32, 17.1 iḍājyahomāhutibhir mantraśikṣāsamanvitaiḥ /
MBh, 3, 83, 49.1 ājyabhāgena vai tatra tarpitās tu yathāvidhi /
MBh, 3, 209, 2.1 āhutiṣveva yasyāgner haviṣājyaṃ vidhīyate /
MBh, 3, 209, 5.1 prathamenājyabhāgena pūjyate yo 'gnir adhvare /
MBh, 3, 209, 6.1 paurṇamāsyeṣu sarveṣu haviṣājyaṃ sruvodyatam /
MBh, 3, 209, 9.2 prāhur ājyena tasyejyāṃ somasyeva dvijāḥ śanaiḥ //
MBh, 3, 209, 21.2 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 211, 17.3 tataḥ sviṣṭaṃ bhaved ājyaṃ sviṣṭakṛt paramaḥ smṛtaḥ //
MBh, 3, 253, 18.2 dadāti kasmaicid anarhate tanuṃ varājyapūrṇām iva bhasmani srucam //
MBh, 5, 139, 30.2 gāṇḍīvaṃ sruk tathājyaṃ ca vīryaṃ puṃsāṃ bhaviṣyati //
MBh, 5, 197, 4.2 ājyāvasiktā jvalitā dhiṣṇyeṣv iva hutāśanāḥ /
MBh, 6, BhaGī 9, 16.2 mantro 'ham ahamevājyam ahamagnir ahaṃ hutam //
MBh, 7, 36, 36.2 avanitalagataiśca bhūtasaṃghair ativibabhau hutabhug yathājyasiktaḥ //
MBh, 9, 16, 48.2 pratigrahāyābhinanarda śalyaḥ samyagghutām agnir ivājyadhārām //
MBh, 9, 35, 34.1 ājyaṃ ca salilaṃ cakre bhāgāṃśca tridivaukasām /
MBh, 9, 44, 1.3 bṛhaspatiḥ samiddhe 'gnau juhāvājyaṃ yathāvidhi //
MBh, 11, 1, 33.2 lobhājyena ca saṃsikto jvalitaḥ pārthapāvakaḥ //
MBh, 12, 25, 26.1 dhanur yūpo raśanā jyā śaraḥ sruk sruvaḥ khaḍgo rudhiraṃ yatra cājyam /
MBh, 12, 35, 26.2 ājyahomaḥ samiddhe 'gnau prāyaścittaṃ vidhīyate //
MBh, 12, 80, 19.2 cittiḥ sruk cittam ājyaṃ ca pavitraṃ jñānam uttamam //
MBh, 12, 99, 14.2 kāni yajñe havīṃṣyatra kim ājyaṃ kā ca dakṣiṇā /
MBh, 12, 99, 15.3 havīṃṣi paramāṃsāni rudhiraṃ tvājyam eva ca //
MBh, 12, 99, 16.2 ājyaśeṣaṃ pibantyete haviḥ prāśnanti cādhvare //
MBh, 12, 120, 36.1 agnistoko vardhate hyājyasikto bījaṃ caikaṃ bahusāhasram eti /
MBh, 12, 255, 37.3 ājyena payasā dadhnā pūrṇāhutyā viśeṣataḥ /
MBh, 12, 260, 25.1 oṣadhyaḥ paśavo vṛkṣā vīrud ājyaṃ payo dadhi /
MBh, 12, 260, 27.1 ājyena payasā dadhnā śakṛtāmikṣayā tvacā /
MBh, 12, 331, 33.2 ājyāhutimahājvālair yajñavāṭo 'gnibhir yathā //
MBh, 13, 24, 11.1 ājyāhutiṃ vinā caiva yat kiṃcit pariviṣyate /
MBh, 13, 60, 13.1 ājyāni yajamānebhyastathānnādyāni bhārata /
MBh, 13, 128, 44.2 susaṃmṛṣṭopalipte ca sājyadhūmodgame gṛhe //
MBh, 13, 129, 33.1 ājyadhūmodbhavo gandho ruṇaddhīva tapovanam /
MBh, 14, 24, 12.2 prāṇāpānāv ājyabhāgau tayor madhye hutāśanaḥ /
MBh, 14, 64, 3.1 ājyena tarpayitvāgniṃ vidhivat saṃskṛtena ha /
MBh, 15, 34, 8.1 vāneyapuṣpanikarair ājyadhūmodgamair api /
Rāmāyaṇa
Rām, Ay, 6, 2.2 mahate daivatāyājyaṃ juhāva jvalite 'nale //
Rām, Ay, 55, 13.1 havir ājyaṃ puroḍāśāḥ kuśā yūpāś ca khādirāḥ /
Rām, Ār, 4, 32.1 tato 'gniṃ sa samādhāya hutvā cājyena mantravit /
Rām, Yu, 45, 21.2 ājyagandhaprativahaḥ surabhir māruto vavau //
Rām, Yu, 63, 45.2 agner ājyahutasyeva tejastasyābhyavardhata //
Rām, Yu, 103, 11.2 prabhūtājyāvasiktasya pāvakasyeva dīpyataḥ //
Saundarānanda
SaundĀ, 17, 59.1 agnidrumājyāmbuṣu yā hi vṛttiḥ kabandhavāyvagnidivākarāṇām /
Amarakośa
AKośa, 2, 429.2 pṛṣadājyaṃ sadadhyājye paramānnaṃ tu pāyasam //
AKośa, 2, 638.2 payasyamājyadadhyādi trapsyaṃ dadhi ghanetarat //
AKośa, 2, 639.1 ghṛtamājyaṃ haviḥ sarpir navanītaṃ navoddhṛtam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 7, 34.2 māṣasūpaguḍakṣīradadhyājyair lākucaṃ phalam //
AHS, Sū., 7, 40.1 bhinnāṃśe api madhvājye divyavāry anupānataḥ /
AHS, Sū., 26, 48.1 śatadhautājyapicavas tato lepāśca śītalāḥ /
AHS, Sū., 28, 12.1 rāgarugdāhasaṃrambhā yatra cājyaṃ vilīyate /
AHS, Sū., 29, 4.2 styānaṃ viṣyandayatyājyaṃ vraṇavat sparśanāsahaḥ //
AHS, Sū., 29, 26.2 tilakalkājyamadhubhir yathāsvaṃ bheṣajena ca //
AHS, Sū., 30, 32.1 nirvāpayet tataḥ sājyaiḥ svāduśītaiḥ pradehayet /
AHS, Sū., 30, 51.2 limpet sājyāmṛtairūrdhvaṃ pittavidradhivat kriyā //
AHS, Śār., 1, 19.2 naraṃ viśeṣāt kṣīrājyair madhurauṣadhasaṃskṛtaiḥ //
AHS, Śār., 2, 27.1 hastam abhyajya yoniṃ ca sājyaśālmalipicchayā /
AHS, Cikitsitasthāna, 1, 128.1 arucau mātuluṅgasya kesaraṃ sājyasaindhavam /
AHS, Cikitsitasthāna, 3, 23.1 mātsyakaukkuṭavārāhair māṃsair vā sājyasaindhavām /
AHS, Cikitsitasthāna, 3, 138.1 tailājyadhātrīrasataḥ prasthaṃ prasthaṃ tataḥ punaḥ /
AHS, Cikitsitasthāna, 4, 27.2 anne ca yojayet kṣārahiṅgvājyaviḍadāḍimān //
AHS, Cikitsitasthāna, 6, 54.2 śleṣmagulmoditājyāni kṣārāṃśca vividhān pibet //
AHS, Cikitsitasthāna, 8, 71.2 limpet kumbhaṃ tu phalinīkṛṣṇācavyājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 8, 78.2 hantyājyaṃ siddham ānāhaṃ mūtrakṛcchraṃ pravāhikām //
AHS, Cikitsitasthāna, 8, 119.1 chāgāni navanītājyakṣīramāṃsāni jāṅgalaḥ /
AHS, Cikitsitasthāna, 9, 44.2 ekato māṃsadugdhājyaṃ purīṣagrahaśūlajit //
AHS, Cikitsitasthāna, 9, 75.1 natayaṣṭyāhvakalkājyakṣaudratailavatānu ca /
AHS, Cikitsitasthāna, 9, 85.1 tadvad rasādayo 'namlāḥ sājyāḥ pānānnayor hitāḥ /
AHS, Cikitsitasthāna, 11, 57.1 kuryād guḍasya sauhityaṃ madhvājyāktavraṇaḥ pibet /
AHS, Cikitsitasthāna, 14, 69.2 dāhe 'bhyaṅgo ghṛtaiḥ śītaiḥ sājyair lepo himauṣadhaiḥ //
AHS, Cikitsitasthāna, 14, 105.2 kṣāraṃ gṛhītvā kṣīrājyatakramadyādibhiḥ pibet //
AHS, Cikitsitasthāna, 15, 32.1 yajjātam ājyaṃ snukkṣīrasiddhaṃ tacca tathāguṇam /
AHS, Cikitsitasthāna, 15, 63.2 sakaphe vā samūtreṇa satiktājyena sānile //
AHS, Cikitsitasthāna, 15, 88.1 hiṅgvādicūrṇaṃ kṣārājyaṃ yuñjīta ca yathābalam /
AHS, Cikitsitasthāna, 16, 14.2 cūrṇitaṃ takramadhvājyakoṣṇāmbhobhiḥ prayojitam //
AHS, Cikitsitasthāna, 17, 21.1 kṛtā peyājyatailābhyāṃ yuktibhṛṣṭā paraṃ hitā /
AHS, Cikitsitasthāna, 19, 35.2 varāviḍaṅgakṛṣṇā vā lihyāt tailājyamākṣikaiḥ //
AHS, Cikitsitasthāna, 19, 43.1 trikaṭūttamātilāruṣkarājyamākṣikasitopalāvihitā /
AHS, Kalpasiddhisthāna, 1, 5.2 dadhimadhvājyapalalair mṛditvā śoṣayet punaḥ //
AHS, Kalpasiddhisthāna, 2, 15.2 sarvato 'rdhena tallīḍhaṃ madhvājyena guḍena vā //
AHS, Kalpasiddhisthāna, 2, 30.1 rasājyoṣṇāmbubhiḥ śastaṃ rūkṣāṇām api sarvadā /
AHS, Kalpasiddhisthāna, 2, 48.1 saptāhaṃ snukpayaḥpītān rasenājyena vā pibet /
AHS, Kalpasiddhisthāna, 4, 23.2 prasṛtaḥ pṛthag ājyācca vastiḥ sarṣapakalkavān //
AHS, Kalpasiddhisthāna, 4, 50.2 sasitātailamadhvājyo vastir yojyo rasāyanam //
AHS, Kalpasiddhisthāna, 4, 69.2 prāptakālaṃ vidhātavyaṃ kṣīrājyādyaistu mārdavam //
AHS, Utt., 2, 49.2 siddhaṃ prasthārdham ājyasya srotasāṃ śodhanaṃ param //
AHS, Utt., 3, 56.2 nimbapattrājyakaṭukāmadanaṃ bṛhatīdvayam //
AHS, Utt., 5, 34.2 yakṣāṇāṃ kṣīradadhyājyamiśrakaudanaguggulu //
AHS, Utt., 5, 35.2 hiraṇyaṃ ca balir yojyo mūtrājyakṣīram ekataḥ //
AHS, Utt., 9, 1.3 kṛcchronmīle purāṇājyaṃ drākṣākalkāmbusādhitam /
AHS, Utt., 9, 26.2 dhūpayet sarṣapaiḥ sājyaiḥ śuddhāṃ kvāthaṃ ca pāyayet //
AHS, Utt., 9, 29.2 sindhūtthakṛṣṇāpāmārgabījājyastanyamākṣikam //
AHS, Utt., 9, 31.2 saptalārasasiddhājyaṃ yojyaṃ cobhayaśodhanam //
AHS, Utt., 11, 40.2 yavājyāmalakīpattrair bahuśo dhūpayet tataḥ //
AHS, Utt., 13, 16.2 tāpyāyohemayaṣṭyāhvasitājīrṇājyamākṣikaiḥ //
AHS, Utt., 13, 34.1 śreṣṭhājalaṃ bhṛṅgarasaṃ saviṣājyam ajāpayaḥ /
AHS, Utt., 13, 67.2 nasyaṃ cājyaṃ śṛtaṃ kṣīrajīvanīyasitotpalaiḥ //
AHS, Utt., 13, 73.1 piṣṭaṃ stanyājyadugdhābhyāṃ vartistimiraśukrajit /
AHS, Utt., 13, 92.1 gośakṛdrasadugdhājyair vipakvaṃ śasyate 'ñjanam /
AHS, Utt., 16, 31.1 dagdhvājyapiṣṭā lohasthā sā maṣī śreṣṭham añjanam /
AHS, Utt., 16, 37.1 sājyaiḥ śamīchadair dāhaśūlarāgāśruharṣajit /
AHS, Utt., 16, 43.2 śamyāmalakapattrājyadhūpitaṃ śopharukpraṇut //
AHS, Utt., 20, 8.1 sāragvadhaṃ pibeddhūmaṃ vasājyamadanānvitam /
AHS, Utt., 20, 19.1 sādhitaṃ tailam ājyaṃ vā nasyaṃ kṣavapuṭapraṇut /
AHS, Utt., 22, 100.2 dhāryaḥ pītakacūrṇo dantāsyagalāmaye samadhvājyaḥ //
AHS, Utt., 24, 13.2 śleṣmābhitāpe jīrṇājyasnehitaiḥ kaṭukair vamet //
AHS, Utt., 25, 45.2 yavājyabhūrjamadanaśrīveṣṭakasurāhvayaiḥ //
AHS, Utt., 25, 57.1 kṣīraropaṇabhaiṣajyaśṛtenājyena ropayet /
AHS, Utt., 27, 34.1 śālyājyarasadugdhādyaiḥ pauṣṭikairavidāhibhiḥ /
AHS, Utt., 30, 35.1 śalyajāṃ tilamadhvājyair lepayecchinnaśodhitām /
AHS, Utt., 31, 17.2 bhinno vasājyamadhvābhaṃ sravet tatrolbaṇo 'nilaḥ //
AHS, Utt., 32, 21.2 gorasthi musalīmūlayuktaṃ vā sājyamākṣikam //
AHS, Utt., 32, 32.1 sikthaṃ tutthaṃ padmakādyo vasājyaṃ majjā kṣīraṃ kṣīrivṛkṣāmbu cāgnau /
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 518.2 ājyāhutistimitanīrasadāruyonikuṇḍodarāhitam ivāhavanīyam agnim //
Daśakumāracarita
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 2, 3, 163.1 kṣīrājyadadhitilagaurasarṣapavasāmāṃsarudhirāhutīnāṃ ca parimalaḥ pavanānusārī diśi diśi prāvātsīt //
Liṅgapurāṇa
LiPur, 1, 15, 19.2 tejo'si śuktam ityājyaṃ kāpilaṃ saṃharedbudhaḥ //
LiPur, 1, 27, 15.2 ājyasiddhārthapuṣpāṇi bhasitaṃ cārghyapātrake //
LiPur, 1, 27, 33.2 ājyena madhunā caiva tathā cekṣurasena ca //
LiPur, 1, 54, 47.1 ājyānāṃ kāṣṭhasaṃyogādagnerdhūmaḥ pravartitaḥ /
LiPur, 1, 74, 10.2 ugrā piṣṭamayaṃ sarve mantrā hyājyamayaṃ śubham //
LiPur, 1, 79, 18.2 dadhibhaktaṃ ca madhvājyapariplutamataḥ param //
LiPur, 1, 83, 35.2 bhūrikhaṇḍājyasaṃmiśraṃ saktubhiścaiva gorasam //
LiPur, 1, 83, 46.2 kṣīraudanena sājyena sampūjya ca bhavaṃ prabhum //
LiPur, 1, 83, 49.2 yavānnena yathānyāyamājyakṣīrādibhiḥ samam //
LiPur, 1, 107, 56.1 ājyodanārṇavaścaiva phalalehyārṇavas tathā /
LiPur, 2, 18, 51.2 hutvājyena samidbhiśca caruṇā ca yathākramam //
LiPur, 2, 21, 52.2 samidājyacarūṃl lājān sarṣapāṃś ca yavāṃs tilān //
LiPur, 2, 23, 28.1 samidājyāhutīrhutvā manasā candramaṇḍalāt /
LiPur, 2, 25, 18.2 ājyādhiśrayaṇaṃ kuryātpaścimottarataḥ śubham //
LiPur, 2, 25, 19.2 paścimottarato nītvā tatra cājyaṃ pratāpayet //
LiPur, 2, 25, 20.2 tānsarvāṃstatra niḥkṣipya cāgre cājyaṃ nidhāpayet //
LiPur, 2, 25, 22.1 paryagniṃ ca punaḥ kuryāt tadājyamavaropayet /
LiPur, 2, 25, 23.2 ājyasyotpavanaṃ kuryātpavitrābhyāṃ sahaiva tu //
LiPur, 2, 25, 41.2 ājyasthālī praṇītā ca prokṣaṇī tisra eva ca //
LiPur, 2, 25, 44.2 ājyasthālī tatastasyā utsedho dvyaṅgulādhikaḥ //
LiPur, 2, 25, 82.1 punarājyasaṃskāraḥ pūrvam evoktaḥ nirīkṣaṇaprokṣaṇatāḍanābhyukṣaṇādīni pūrvavat //
LiPur, 2, 25, 83.1 ājyapratāpanamaiśānyāṃ vā ṣaṣṭhena vedyupari vinyasya ghṛtapātraṃ vitastimātraṃ kuśapavitraṃ vāmahastāṅguṣṭhānāmikāgraṃ gṛhītvā dakṣiṇāṅguṣṭhānāmikāmūlaṃ gṛhītvāgnijvālotpavanaṃ svāhāntena turīyeṇa punaḥ ṣaḍ darbhān gṛhītvā pūrvavatsvātmasaṃplavanaṃ svāhāntenādyena kuśadvayapavitrabandhanaṃ cādyena ghṛte nyasediti pavitrīkaraṇam //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 87.1 darbheṇa gṛhītvā tenāgradvayena śuklapakṣadvayenādyeneti kṛṣṇapakṣasampātanaṃ ghṛtaṃ tribhāgena vibhajya sruveṇaikabhāgenājyenāgnaye svāhā dvitīyenājyena somāya svāhā ājyena oṃ agnīṣomābhyāṃ svāhā ājyenāgnaye sviṣṭakṛte svāhā //
LiPur, 2, 25, 89.2 atha saṃskṛte nidhāpayet ājyasaṃskāraḥ //
LiPur, 2, 25, 90.1 ājyena srugvadanena cakrābhidhāraṇaṃ śaktibījādīśānamūrtaye svāhā /
LiPur, 2, 25, 99.1 āghārāvapi cādhāya cājyenaiva tu ṣaṇmukhe /
LiPur, 2, 25, 99.2 ājyabhāgau tu juhuyādvidhinaiva ghṛtena ca //
LiPur, 2, 25, 100.1 cakṣuṣī cājyabhāgau tu cāgnaye ca tathottare /
LiPur, 2, 25, 102.2 ājyenāhutayastatra mūlenaiva daśaiva tu //
LiPur, 2, 28, 59.10 caruṇā ca tathājyasya śakrādīnāṃ ca homayet //
LiPur, 2, 35, 10.1 samidājyavidhānena pūrvavaccheṣamācaret /
LiPur, 2, 36, 6.1 samiddhutvā vidhānena ājyāhutimathācaret /
LiPur, 2, 45, 66.1 carvantam ājyapūrvaṃ ca samidantaṃ samāhitaḥ //
LiPur, 2, 49, 4.1 tilair homaḥ prakartavyo dadhimadhvājyasaṃyutaiḥ /
LiPur, 2, 49, 9.2 sidhyate cābdahomena kṣaudrājyadadhisaṃyutam //
LiPur, 2, 49, 10.1 yavakṣīrājyahomena jātitaṇḍulakena vā /
LiPur, 2, 49, 14.1 ājyaṃ kṣīraṃ madhuścaiva madhuratrayamucyate /
Matsyapurāṇa
MPur, 58, 31.1 juhuyādvāruṇairmantrairājyaṃ ca samidhastathā /
MPur, 68, 19.1 vyāhṛtībhistathājyena tathaivāṣṭaśataṃ punaḥ /
MPur, 69, 41.2 niṣpāvārdhapramāṇāṃ vai dhārāmājyasya pātayet //
MPur, 153, 70.2 jambho jajvāla kopena pītājya iva pāvakaḥ //
Suśrutasaṃhitā
Su, Sū., 2, 4.1 upanayanīyaṃ tu brāhmaṇaṃ praśasteṣu tithikaraṇamuhūrtanakṣatreṣu praśastāyāṃ diśi śucau same deśe caturhastaṃ caturasraṃ sthaṇḍilam upalipya gomayena darbhaiḥ saṃstīrya puṣpair lājabhaktai ratnaiś ca devatāḥ pūjayitvā viprān bhiṣajaś ca tatrollikhyābhyukṣya ca dakṣiṇato brahmāṇaṃ sthāpayitvāgnim upasamādhāya khadirapalāśadevadārubilvānāṃ samidbhiś caturṇāṃ vā kṣīravṛkṣāṇāṃ dadhimadhughṛtāktābhir dārvīhaumikena vidhinā sruveṇājyāhutīr juhuyāt sapraṇavābhir mahāvyāhṛtibhiḥ tataḥ pratidaivatam ṛṣīṃś ca svāhākāraṃ kuryāt śiṣyam api kārayet //
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 5, 18.1 tato guggulvagurusarjarasavacāgaurasarṣapacūrṇair lavaṇanimbapattravimiśrair ājyayuktair dhūpayet ājyaśeṣeṇa cāsya prāṇān samālabheta //
Su, Sū., 28, 11.1 madyāgurvājyasumanāpadmacandanacampakaiḥ /
Su, Sū., 44, 10.2 tanmūlasiddhena ca sarpiṣāktaṃ sevyaṃ tadājye guṭikīkṛtaṃ ca //
Su, Cik., 9, 44.2 dhātrīpathyākṣopakulyāviḍaṅgān kṣaudrājyābhyāmekato vāvalihyāt //
Su, Cik., 18, 54.1 majjājyamedomadhubhir dahedvā dagdhe ca sarpirmadhu cāvacāryam /
Su, Cik., 20, 36.1 kṣaudrājyayuktayā limpeddaṃṣṭrayā śūkarasya ca /
Su, Cik., 27, 11.0 vārāhīmūlatulācūrṇaṃ kṛtvā tato mātrāṃ madhuyuktāṃ payasāloḍya pibet jīrṇe payaḥ sarpirodana ityāhāraḥ pratiṣedho 'tra pūrvavat prayogamimam upasevamāno varṣaśatamāyuravāpnoti strīṣu cākṣayatām etena iva cūrṇena payo 'vacūrṇya śṛtaśītam abhimathyājyam utpādya madhuyutam upayuñjīta sāyaṃprātarekakālaṃ vā jīrṇe payaḥ sarpirodana ityāhāraḥ evaṃ māsam upayujya varṣaśatāyur bhavati //
Su, Cik., 29, 23.1 aṃśumān ājyagandhas tu kandavān rajataprabhaḥ /
Su, Ka., 5, 60.2 antarvastraṃ dāpayecca pradehān śītair dravyair ājyayuktair viṣaghnaiḥ //
Su, Utt., 17, 11.1 piṣṭvā kṣaudrājyasaṃyuktaṃ prayojyamathavāñjanam /
Su, Utt., 17, 20.2 gomūtrājyārṇavamalapippalīkṣaudrakaṭphalaiḥ //
Su, Utt., 17, 73.2 tatropanāhaṃ bhrūmadhye kuryāccoṣṇājyasecanam //
Su, Utt., 18, 26.1 stanyajāṅgalamadhvājyatiktadravyavipācitaḥ /
Su, Utt., 23, 6.1 hṛtvā raktaṃ kṣīravṛkṣatvacaśca sājyāḥ sekā yojanīyāśca lepāḥ /
Su, Utt., 50, 20.2 madhvājyāktaṃ barhipatraprasūtamevaṃ bhasmaudumbaraṃ tailvakaṃ vā //
Su, Utt., 60, 33.1 kuśasvastikapūpājyacchatrapāyasasaṃbhṛtam /
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 2, 2.0 agneḥ pratīcyāṃ dvau kuśau pūrvāgronyasyordhve 'śmānaṃ nidhāya tat savitur vareṇyam iti dakṣiṇapādāṅguṣṭhāgreṇāśmānam adhitiṣṭhet tejovatsava iti valkalam ajinaṃ cīraṃ vā paridhāya pūrvavan mekhalādīṃs trīṇy upavītāny uttarīyaṃ kṛṣṇājinaṃ cādadāty ācamya svasti devety agniṃ pradakṣiṇaṃ praṇāmaṃ ca kṛtvāsīta śaṃ no vedīr iti svamūrdhni prokṣya jayān abhyātānān rāṣṭrabhṛto vyāhṛtīś ca hutvājyaśeṣaṃ prāṇāyāmena prāśnīyād yoge yoga iti dvir ācamya śatam in nu śarada itipraṇāmam āgantrā samagan mahīti pradakṣiṇaṃ cādityasya kurvīta rāṣṭrabhṛd asīty ūrdhvāgraṃ kūrcaṃ gṛhṇīyāt oṃ bhūs tat savitur oṃ bhuvo bhargo devasyauṃ suvardhiyo yo na iti paccho vyastām oṃ bhūr bhuvas tat savitur oṃ suvardhiyo yo na ity ardharcām oṃ bhūr bhuvaḥ suvas tat savitur iti samastāṃ ca sāvitrīṃ japtvā vanāśramaṃ praviśya brahmacaryavrataṃ saṃkalpayet //
VaikhDhS, 2, 3.1 tatpatnī ca tathā brahmacāriṇī syāt svayam evāgniṃ pradakṣiṇīkṛtyājyena prājāpatyaṃ dhātādīn mindāhutī vicchinnam aindraṃ vaiśvadevaṃ vaiṣṇavaṃ bāhyaṃ viṣṇor nukādīn prājāpatyasūktaṃ tadvratabandhaṃ ca punaḥ pradhānān hutvāprājāpatyavrataṃ badhnāti sthitvā devasya tvā yo me daṇḍa iti dvābhyāṃ pañcasaptanavānyatamaiḥ parvabhir yuktaṃ keśāntāyataṃ vāpy avakraṃ vaiṣṇavaṃ dvidaṇḍam ādadāti /
VaikhDhS, 2, 6.0 saṃnyāsakramaṃ saptatyūrdhvaṃ vṛddho 'napatyo vidhuro vā janmamṛtyujarādīn vicintya yogārthī yadā syāt tad athavā putre bhāryāṃ nikṣipya paramātmanibuddhiṃ niveśya vanāt saṃnyāsaṃ kuryāt muṇḍito vidhinā snātvā grāmād bāhye prājāpatyaṃ caritvā pūrvāhṇe tridaṇḍaṃ śikyaṃ kāṣāyaṃ kamaṇḍalum appavitraṃ mṛdgrahaṇīṃ bhikṣāpātraṃ ca saṃbhṛtya trivṛtaṃ prāśyopavāsaṃ kṛtvā dine 'pare prātaḥ snātvāgnihotraṃ vaiśvadevaṃ ca hutvā vaiśvānaraṃ dvādaśakapālaṃ nirvapet gārhapatyāgnāv ājyaṃ saṃskṛtyāhavanīye pūrṇāhutī puruṣasūktaṃ ca hutvāgnaye somāya dhruvāya dhruvakaraṇāya paramātmane nārāyaṇāya svāheti juhoti //
VaikhDhS, 2, 15.0 tilasaktudadhilājaṃ ca rātrāv abhakṣyam annaṃ paryuṣitam ājyena dadhnā vā yuktaṃ bhojyaṃ krimikeśakīṭayutaṃ gavāghrātaṃ pakṣijagdhaṃ ca bhasmādbhiḥ prokṣitaṃ śuddhaṃ śvakākādyupahate bahvanne tasmin puruṣāśamanamātraṃ tatraivoddhṛtya vyapohya pavamānaḥ suvarjana iti bhasmajalaiḥ prokṣya darbholkayā sparśayitvā gṛhṇīyāt prasūte 'ntardaśāhe gokṣīraṃ sadaikaśaphoṣṭrastrīṇāṃ payaś ca palāṇḍukavakalaśunagṛñjanaviḍjam anuktaṃ matsyamāṃsaṃ ca varjanīyaṃ yajñaśiṣṭaṃ māṃsaṃ bhakṣaṇīyam udakyāspṛṣṭaṃ śūdrānulomaiḥ spṛṣṭaṃ teṣām annaṃ ca varjayet svadharmānuvartināṃ śūdrānulomānām āmaṃ kṣudhitasya saṃgrāhyaṃ sarveṣāṃ pratilomāntarālavrātyānām āmaṃ pakvaṃ ca kṣudhito 'pi yatnān na gṛhṇīyāt taiḥ spṛṣṭisammiśraṃ parapakvaṃ ca saṃtyajati nityaṃ śrutismṛtyuditaṃ karma kurvan manovākkāyakarmabhiḥ śanair dharmaṃ samācarati //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
VaikhDhS, 3, 10.0 keśavādyair dvādaśanāmabhir adbhis tarpayet pariṣicya sahasraśīrṣādyair viṣṇor nukādyair dvādaśanāmabhiś cājyaṃ caruṃ juhuyāt guḍājyaphalayuktaṃ pāyasaṃ havir viṣṇugāyatryā deveśāya nivedya pādyācamanamukhavāsaṃ dadyāt agner dakṣiṇe darbheṣūttarāgreṣu dakṣiṇādy arcayitvā brāhmaṇān pādau prakṣālya navānivastrottarīyābharaṇāni dattvā puṣpādyaiḥ pūjayitvā dvādaśamūrtiṃ dhyāyann upadaṃśaghṛtaguḍadadhiphalayuktaṃ śvetam annaṃ bhojayitvā yathāśakti suvarṇaṃ dakṣiṇāṃ dadāti sahasraśīrṣādyaiḥ stutvā dvādaśanāmabhiḥ praṇamed antahomaṃ juhoty abhīṣṭāṃ parāṃ gatiṃ sa gatvā viṣṇor loke mahīyate //
Viṣṇupurāṇa
ViPur, 1, 8, 19.2 ājyāhutir asau devī puroḍāśo janārdanaḥ //
ViPur, 2, 8, 106.1 tataścājyāhutidvārā poṣitāste havirbhujaḥ /
ViPur, 2, 14, 23.1 evaṃ vināśibhirdravyaiḥ samidājyakuśādibhiḥ /
ViPur, 3, 7, 18.2 tamapagatasamastapāpabandhaṃ vraja parihṛtya yathāgnimājyasiktam //
ViPur, 3, 12, 31.1 maṅgalyapuṣparatnājyapūjyān anabhivādya ca /
Viṣṇusmṛti
ViSmṛ, 1, 4.2 ājyanāsaḥ sruvatuṇḍaḥ sāmaghoṣasvano mahān //
ViSmṛ, 30, 34.1 tatra ca yad ṛco 'dhīte tenāsyājyena pitṝṇāṃ tṛptir bhavati //
ViSmṛ, 65, 15.2 tenaiva cājyaṃ juhuyād yadīcchecchāśvataṃ padam //
Yājñavalkyasmṛti
YāSmṛ, 1, 42.2 prīṇāti devān ājyena madhunā ca pitṝṃs tathā //
YāSmṛ, 1, 277.2 gaurasarṣapakalkena sājyenotsāditasya ca //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 1.1, 6.3 dīpanaṃ śītamapyājyaṃ vasoṣṇāpy agnisādinī //
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 325.2 ghṛtamājyaṃ haviḥ sarpiḥ navanītaṃ ghṛtālayaḥ //
Bhāgavatapurāṇa
BhāgPur, 1, 14, 18.2 na jvalatyagnirājyena kālo 'yaṃ kiṃ vidhāsyati //
BhāgPur, 3, 13, 36.2 chandāṃsi yasya tvaci barhiromasv ājyaṃ dṛśi tv aṅghriṣu cāturhotram //
BhāgPur, 4, 7, 41.2 yattejasāhaṃ susamiddhatejā havyaṃ vahe svadhvara ājyasiktam /
BhāgPur, 4, 7, 45.3 tvaṃ sadasyartvijo dampatī devatā agnihotraṃ svadhā soma ājyaṃ paśuḥ //
BhāgPur, 11, 16, 30.2 kuśo 'smi darbhajātīnāṃ gavyam ājyaṃ haviḥṣv aham //
Bhāratamañjarī
BhāMañj, 1, 115.1 prājyājyavardhamānasya kṛśānoḥ śriyamudvahan /
BhāMañj, 1, 1333.2 khinnā ghanājyadhūmena prayayurnaṣṭalocanāḥ //
BhāMañj, 1, 1335.1 avicchinnājyanivahair jāḍyaṃ prāpa hutāśanaḥ /
BhāMañj, 1, 1395.3 aviśrāntaṃ nipīyājyaṃ jāḍyaṃ yatprāpa pāvakaḥ //
BhāMañj, 8, 175.1 athāmarṣājyasiktena bhrukuṭīdhūmaketunā /
BhāMañj, 13, 376.1 śastrānale raṇamakhe rudhirājye dhanuḥsrave /
Garuḍapurāṇa
GarPur, 1, 37, 6.1 svarevaṃ juhuyād agnau samidājyaṃ haviṣyakam /
GarPur, 1, 48, 72.2 pavitraṃ tu tataḥ kṛtvā kuryādājyasya saṃskṛtim //
GarPur, 1, 48, 73.2 ājyabhāgābhighārāntam avekṣetājyasiddhaye //
GarPur, 1, 48, 73.2 ājyabhāgābhighārāntam avekṣetājyasiddhaye //
GarPur, 1, 48, 74.1 pañcapañcāhutīrhutvā ājyena tadanantaram /
GarPur, 1, 48, 78.1 svāmāhutimathājyeṣu hotā tatkalaśe nyaset /
GarPur, 1, 48, 81.1 ājyaṃ tayoḥ sahakāri tatpradhānaṃ yad aṅkayoḥ /
GarPur, 1, 100, 3.2 gaurasarṣapakalkena sājyenotsāritasya tu //
GarPur, 1, 107, 8.2 tilājyaṃ na vikrīṇīta sūnāyajñamaghānvitaḥ //
GarPur, 1, 107, 35.1 ure niḥkṣipya dṛṣadaṃ taṇḍulājyatilānmukhe /
GarPur, 1, 107, 35.2 śrotre ca prokṣaṇīṃ dadyād ājyasthālīṃ ca cakṣuṣoḥ //
GarPur, 1, 107, 37.1 asau svargāya lokāya svāhetyājyāhutiḥ sakṛt /
GarPur, 1, 167, 31.2 śaityagauravaśūlāgnikaṭvājyapayaso 'dhikam //
GarPur, 1, 167, 57.2 triphalā sarvarogaghnī madhvājyaguḍasaṃyutā //
Kathāsaritsāgara
KSS, 5, 1, 228.2 kiṃcit kiṃ punarāpnuvanti yadi te tatrāvakāśaṃ manāg draṣṭuṃ tajjvalite 'nale nipatitaḥ prājyājyadhārotkaraḥ //
Kṛṣiparāśara
KṛṣiPar, 1, 223.1 dadhibhiśca tathā dugdhairājyapāyasapānakaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 6.2, 4.4 ā vo rājā tad vo varga ājyadohāni devavratāni caiṣā raudrī nāma saṃhitaitāṃ prayuñjāno rudraṃ prīṇāti //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 158.1 madhvājyakanakopetaṃ prāśayet pāyasaṃ tu tam /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 633.0 tṛptām ājyādinā saṃskṛtāṃ vapāṃ tvāmuddiśya jahuḥ tyaktavantaḥ //
Rasahṛdayatantra
RHT, 4, 10.1 svedya baddhvā piṇḍaṃ māhiṣadadhidugdhamūtraśakṛdājyaiḥ /
RHT, 19, 12.1 suradārutailamājyaṃ triphalārasasaṃyutaṃ ca samabhāgam /
RHT, 19, 22.1 niścandrikamapi śuddhaṃ viḍaṃgatriphalājyamadhusamāyuktam /
RHT, 19, 33.2 jāṅgalamudgājyapayaḥ śālyodanaṃ brahmacaryeṇa //
RHT, 19, 43.1 śālestu piṣṭakodbhavabhojanam ājyaṃ ca mudgamāṃsarasaiḥ /
Rasamañjarī
RMañj, 2, 58.2 hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //
RMañj, 3, 8.1 sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RMañj, 3, 67.2 āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt //
RMañj, 4, 33.2 atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet //
RMañj, 5, 62.2 matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //
RMañj, 6, 17.1 dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet /
RMañj, 6, 155.2 vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //
RMañj, 6, 176.2 kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret //
RMañj, 6, 216.2 saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu /
RMañj, 6, 273.0 madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet //
RMañj, 6, 296.2 yāmadvayaṃ pacedājye vastre baddhvātha mardayet //
RMañj, 6, 311.2 śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam //
RMañj, 6, 323.2 māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet //
RMañj, 7, 10.1 kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake /
Rasaprakāśasudhākara
RPSudh, 4, 33.1 śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam /
RPSudh, 4, 49.2 cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam //
RPSudh, 4, 77.2 vyoṣavellājyamadhunā ṭaṃkamānena miśritam //
RPSudh, 5, 46.1 kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu /
RPSudh, 5, 46.2 madhutailavasājyeṣu daśavārāṇi ḍhālayet //
RPSudh, 5, 67.2 kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam //
RPSudh, 5, 71.1 sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā /
RPSudh, 6, 5.1 kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam /
RPSudh, 12, 6.1 madhvājyamiśritaṃ bhuñjyādekaikaṃ vaṭakaṃ prage /
RPSudh, 12, 12.2 cūrṇīkṛtaṃ gālitameva vastrād bhṛṣṭaṃ tathājyena sitāsametam //
Rasaratnasamuccaya
RRS, 2, 36.1 madhutailavasājyeṣu drāvitaṃ parivāpitam /
RRS, 2, 70.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito guñjāmitaḥ sevitaḥ /
RRS, 2, 72.1 kṣaudrājyasaṃyutaṃ prātarguñjāmātraṃ niṣevitam /
RRS, 3, 21.2 gavyājyavidruto vastrādgālitaḥ śuddhimṛcchati //
RRS, 3, 28.1 itthaṃ viśuddhastriphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RRS, 3, 80.1 kulitthakvāthasaubhāgyamahiṣyājyamadhuplutam /
RRS, 5, 41.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭu savaraṃ sāraghājyena yuktam /
RRS, 5, 138.1 etasmād apunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RRS, 5, 187.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
RRS, 6, 30.2 tilājyaiḥ pāyasaiḥ puṣpaiḥ śatapuṣpādikaiḥ pṛthak //
RRS, 8, 29.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RRS, 10, 96.1 guḍagugguluguñjājyasāraghaiṣ ṭaṅgaṇānvitaiḥ /
RRS, 13, 32.1 so 'yaṃ ratnakaraṇḍako rasavaro madhvājyasaṃkrāmaṇo hanyācchvāsagadaṃ jvaraṃ grahaṇikāṃ kāsaṃ ca hidhmāmayam /
RRS, 13, 65.3 madhvājyābhyāṃ lihet karṣaṃ śvāsakāśakaphāpaham //
RRS, 14, 35.2 guñjācatuṣṭayaṃ sājyaṃ maricaiśca samanvitam //
RRS, 14, 37.2 lavaṇaṃ varjayettatra sājyaṃ sadadhi bhojanam //
RRS, 14, 77.2 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 79.0 madhvājyaśarkarāyuktaṃ hanti sarvānmadātyayān //
RRS, 14, 94.2 vyoṣājyasahitā līḍhā guñjābījena saṃmitā //
RRS, 15, 18.1 sājyo guñjādvimāno harati rasavaraḥ sarvalokāśrayo'yaṃ vātaśleṣmottharogāngudajanitagadaṃ śoṣapāṇḍvāmayaṃ ca /
RRS, 15, 56.2 pāṇḍuroge kṣaye kāse maricājyaiśca kāmale //
RRS, 16, 9.2 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva vā /
RRS, 16, 28.2 guñjācatuṣṭayaṃ cāsya marīcājyasamanvitam /
RRS, 16, 44.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
RRS, 16, 52.2 lohakhalle vinikṣipya gavyājyena samanvitam //
RRS, 16, 76.2 pathyamatra pradātavyaṃ svalpājyaṃ dadhitakrayuk //
RRS, 16, 96.1 tasyārdhamāṣaṃ madhunā prabhāte śambukabhasmājyamadhūni lihyāt /
RRS, 22, 12.1 gavyājyena ca saṃsādhya tattadānīṃ hi bhojayet /
Rasaratnākara
RRĀ, R.kh., 5, 5.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RRĀ, R.kh., 6, 28.1 sitāmadhvājyagokṣīrair dadhnāmlaṃ peṣyam abhrakam /
RRĀ, R.kh., 7, 44.1 guḍamadhvājyapiṇyākaṃ tutthaṃ peṣyamajājalaiḥ /
RRĀ, R.kh., 7, 48.1 lākṣā ājyaṃ tilāḥ śigruḥ ṭaṃkaṇaṃ lavaṇaṃ guḍam /
RRĀ, R.kh., 8, 23.1 tritayaṃ madhunājyena militaṃ golakīkṛtam /
RRĀ, R.kh., 9, 43.1 madhvājyaṃ mṛtaṃ lauhaṃ ca sarūpyaṃ saṃpuṭe kṣipet /
RRĀ, Ras.kh., 2, 26.1 cūrṇasya dviguṇaṃ cājyaṃ kṣaudraṃ caiva caturguṇam /
RRĀ, Ras.kh., 2, 32.1 tattulyaṃ nāgarāc cūrṇaṃ kṣiptvā madhvājyasaṃyutam /
RRĀ, Ras.kh., 2, 34.1 madhvājyābhyāṃ lihet karṣam anu syāt krāmaṇaṃ param /
RRĀ, Ras.kh., 2, 41.2 madhvājyābhyāṃ lihet karṣaṃ krāmakaṃ hy anupānakam //
RRĀ, Ras.kh., 2, 71.1 tac chuṣkaṃ cūrṇitaṃ karṣaṃ madhvājyābhyāṃ lihed anu /
RRĀ, Ras.kh., 2, 84.2 taccūrṇaṃ madhunājyena māṣamātraṃ lihetsadā //
RRĀ, Ras.kh., 2, 125.1 triphalātryūṣamadhvājyaiḥ samaṃ cūrṇaṃ vimiśrayet /
RRĀ, Ras.kh., 2, 130.2 vākucībījakarṣaikaṃ madhvājyābhyāṃ lihedanu //
RRĀ, Ras.kh., 2, 137.1 kṛṣṇavarṇāgavājyena samena saha tān pacet /
RRĀ, Ras.kh., 3, 20.1 karṣaikāṃ bhakṣayed ājyairanu syāt krāmeṇa hitam /
RRĀ, Ras.kh., 3, 29.2 palārdhaṃ gandhakaṃ cājyair dviguṇair lehayedanu //
RRĀ, Ras.kh., 3, 110.2 nirguṇḍīmunicūrṇaṃ tu karṣamājyaiḥ pibedanu //
RRĀ, Ras.kh., 3, 121.1 pañcāṅgacūrṇaṃ madhvājyai rudantyutthaṃ lihedanu /
RRĀ, Ras.kh., 3, 130.2 varṣaikaṃ madhunājyena lakṣāyurjāyate naraḥ //
RRĀ, Ras.kh., 3, 139.1 karṣaikaṃ triphalācūrṇaṃ madhvājyābhyāṃ lihedanu /
RRĀ, Ras.kh., 3, 169.2 gandhakaṃ gugguluṃ tulyamājyaiḥ karṣaṃ lihedanu //
RRĀ, Ras.kh., 3, 181.2 hastikarṇī samūlā tu cūrṇyā madhvājyasaṃyutā //
RRĀ, Ras.kh., 4, 13.1 madhvājyairdvipalairyuktaṃ niṣkaikaiś ca marīcakaiḥ /
RRĀ, Ras.kh., 4, 21.1 sitāmadhvājyasaṃyuktaṃ palārdhaṃ bhakṣayetsadā /
RRĀ, Ras.kh., 4, 24.2 rudanty utthadravaiḥ kṣīrair madhvājyābhyāṃ pibet sadā //
RRĀ, Ras.kh., 4, 28.1 triphalātulyatulyāṃśaṃ madhvājyābhyāṃ palārdhakam /
RRĀ, Ras.kh., 4, 30.1 madhvājyābhyāṃ lihetkarṣaṃ varṣān mṛtyujarāpaham /
RRĀ, Ras.kh., 4, 44.2 madhvājyābhyāṃ lihetkarṣaṃ varṣaikena jarāṃ jayet //
RRĀ, Ras.kh., 4, 58.1 kṣipenmadhvājyasaṃyukte bhāṇḍe tānyeva bhakṣayet /
RRĀ, Ras.kh., 4, 67.4 madhvājyābhyāṃ lihetkarṣaṃ varṣānmṛtyujarāṃ jayet //
RRĀ, Ras.kh., 4, 79.2 āranālais tatas takrair dadhikṣīrājyakṣaudrakaiḥ //
RRĀ, Ras.kh., 4, 88.2 taccūrṇaṃ kṣīramadhvājyair loḍitaṃ snigdhabhāṇḍake //
RRĀ, Ras.kh., 4, 90.1 taccūrṇārdhapalaṃ cājyair lihetsyātpūrvavatphalam /
RRĀ, Ras.kh., 4, 91.1 vacā caiṣāṃ samaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 4, 101.2 vijayā ca samaṃ cūrṇaṃ sitāmadhvājyasaṃyutam //
RRĀ, Ras.kh., 4, 105.1 madhvājyābhyāṃ sadā khādetpalaikaṃ vatsarāvadhi /
RRĀ, Ras.kh., 4, 112.1 chāyāyāṃ śoṣitaṃ kuryātsitāmadhvājyasaṃyutam /
RRĀ, Ras.kh., 4, 113.3 sarvaṃ tulyaṃ kṛtaṃ cūrṇaṃ madhvājyābhyāṃ lihetpalam /
RRĀ, Ras.kh., 5, 11.1 kuṣṭhacūrṇaṃ samadhvājyaṃ nityaṃ karṣaṃ lihettu yaḥ /
RRĀ, Ras.kh., 5, 12.1 kāntapāṣāṇacūrṇaṃ tu tailamadhvājyasaṃyutam /
RRĀ, Ras.kh., 6, 6.1 cūrṇaṃ sitājyagokṣīraiḥ palārdhaṃ pāyayedanu /
RRĀ, Ras.kh., 6, 15.2 vidārīkandacūrṇaṃ tu kṣīrājyena palaṃ pibet //
RRĀ, Ras.kh., 6, 27.2 sitāmadhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 73.1 tatpādāṃśaṃ mṛtaṃ lohaṃ madhvājyaśarkarānvitam /
RRĀ, Ras.kh., 6, 75.2 cūrṇaṃ madhvājyasaṃyuktaṃ niṣkaṃ bhuktvā pibetpayaḥ //
RRĀ, Ras.kh., 6, 79.1 ghṛtaistadvaṭakaṃ paktvā madhvājyābhyāṃ tu bhakṣayet /
RRĀ, Ras.kh., 6, 83.1 sitājyasaṃyutā bhakṣyā vīryavṛddhikarā hy alam /
RRĀ, Ras.kh., 6, 85.2 śālmalyaṅghri phalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayec cūrṇāṃśā vijayāsitādviguṇitā madhvājyamiśraṃtu tat //
RRĀ, Ras.kh., 7, 19.1 piṣṭvā madhvājyasaṃyukto lepo nābhau tu vīryadhṛk /
RRĀ, Ras.kh., 8, 66.2 madhvājyasahitān bhakṣetpāṣāṇāṃstānvicakṣaṇaḥ //
RRĀ, Ras.kh., 8, 119.1 kaṇṭhapucchaśirovarjaṃ madhvājyābhyāṃ tu bhakṣayet /
RRĀ, Ras.kh., 8, 127.1 pāṣāṇāstān samādāya madhvājyābhyāṃ prapeṣayet /
RRĀ, Ras.kh., 8, 131.2 madhvājyābhyāṃ sutaptaṃ tatsaptavāraṃ punaḥ punaḥ //
RRĀ, V.kh., 1, 42.2 tilājyaiḥ pāyasaiḥ puṣpairaṣṭādhikaśataiḥ pṛthak //
RRĀ, V.kh., 2, 11.1 madhvājyaṭaṅkaṇaṃ guñjā guḍaḥ syān mitrapañcakam /
RRĀ, V.kh., 4, 97.1 udghāṭaṃ drāvayettaṃ ca drutamājye vinikṣipet /
RRĀ, V.kh., 4, 154.2 madhvājyaṃ ṭaṅkaṇaḥ paścātpacyādruddhvā dhameddhaṭhāt //
RRĀ, V.kh., 8, 91.2 madhvājyaṭaṃkaṇaiḥ sārdhaṃ mūṣāmadhye gataṃ dhamet //
RRĀ, V.kh., 8, 125.2 meṣīkṣīraistathājyaiśca khalve mardyaṃ dinatrayam //
RRĀ, V.kh., 13, 25.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ /
RRĀ, V.kh., 13, 51.2 niśāṭaṃkaṇamadhvājyānyebhistulyaṃ ca tutthakam //
RRĀ, V.kh., 13, 53.2 madhvājyaṭaṃkaṇaṃ tulyaṃ tutthamebhiḥ samaṃ bhavet //
RRĀ, V.kh., 13, 105.2 taddvaṃdvitaṃ carati sūtavaro'bhiṣiktaṃ vipro yathā madhurapāyasamājyayuktam //
Rasendracintāmaṇi
RCint, 3, 218.1 hitaṃ mudgānnadugdhājyaśālyannāni sadā yataḥ /
RCint, 6, 17.1 sarvābhāve niṣektavyaṃ kṣīratailājyagojale /
RCint, 6, 55.2 matsyākṣītriphalā etena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ siddhaṃ bhaved āyasam //
RCint, 6, 65.1 madhvājyaṃ mṛtalauhaṃ ca sarūpyaṃ sampuṭe kṣipet /
RCint, 7, 91.2 āloḍya kṣāramadhvājyair dhamet sattvārtham ādarāt //
RCint, 8, 18.2 kṣīrājyamadhunā miśraṃ māṣaikaṃ kāntapātrake //
RCint, 8, 117.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
RCint, 8, 195.1 madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
RCint, 8, 195.2 guñjāmātraṃ śālmalīnīrayuktaṃ madhvājyābhyāṃ sevayed vatsarārdham //
RCint, 8, 196.1 dugdhaṃ khaṇḍaṃ vānupānaṃ vidadhyāt sājyaṃ bhojyaṃ gauḍyam amlena yuktam /
RCint, 8, 237.2 śālmalyaṅghriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayet cūrṇāṃśā vijayā sitā dviguṇitā madhvājyamiśraṃ tu tat //
RCint, 8, 276.1 gandhaṃ lauhaṃ bhasma madhvājyayuktaṃ sevyaṃ varṣaṃ vāriṇā traiphalena /
Rasendracūḍāmaṇi
RCūM, 4, 32.1 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam /
RCūM, 4, 46.1 guḍagugguluguñjājyasāraghaiḥ parimardya tat /
RCūM, 9, 30.1 guḍagugguluguñjājyasāraghaiṣṭaṅkaṇānvitaiḥ /
RCūM, 10, 46.2 madhutailavasājyeṣu drāvitaṃ parivāpitam //
RCūM, 10, 67.1 bhasmatvaṃ samupāgato vikṛtako hemnā mṛtenānvitaḥ pādāṃśena kaṇājyavellasahito vallonmitaḥ sevitaḥ /
RCūM, 10, 69.1 kṣaudrājyasaṃsṛtaṃ prātaḥ guñjāmātraṃ niṣevitam /
RCūM, 10, 134.2 eraṇḍatailagavyājyairmātuluṅgarasena ca //
RCūM, 11, 9.1 gavyājyairvidruto vastragālitaḥ śuddhimṛcchati /
RCūM, 11, 15.1 itthaṃ viśuddhas triphalājyabhṛṅgamadhvanvitaḥ śāṇamito hi līḍhaḥ /
RCūM, 11, 36.1 kulatthakvāthasaubhāgyamahiṣyājyadadhiplutam /
RCūM, 13, 6.2 vyoṣājyasammitaṃ hyetanmāṇikyādyaṃ rasāyanam //
RCūM, 13, 7.1 vyoṣājyasahitaṃ līḍhaṃ ṣaṇmāsaṃ pathyabhojinā /
RCūM, 13, 16.1 līḍhaṃ madhvājyatailaiśca kaṇopetāśvagandhayā /
RCūM, 13, 25.2 vyoṣājyasahitaṃ hanti jūrtirogaṃ dinaistribhiḥ //
RCūM, 13, 28.2 vyoṣājyacitratoyaiśca hyanupānam aśeṣataḥ //
RCūM, 14, 39.1 bhasmībhūtaṃ rajatamamalaṃ tatsamau vyomabhānū sarvaistulyaṃ trikaṭukalitaṃ sāraghājyena yuktam /
RCūM, 14, 75.1 etat sarvaguṇāḍhyatāprabhavitaṃ śrīsomadevoditaṃ guñjāyugmamitaṃ kaṇājyasahitaṃ saṃsevitaṃ hanti vai /
RCūM, 14, 114.1 etatsyādapunarbhavaṃ hi bhasitaṃ lohasya divyāmṛtaṃ samyak siddharasāyanaṃ trikaṭukīvellājyamadhvanvitam /
RCūM, 14, 158.1 madhvājyasahitaṃ hanti pralīḍhaṃ vallamātrayā /
Rasendrasārasaṃgraha
RSS, 1, 83.2 tadājyabhāṇḍe prajvālya gṛhṇīyātpatitaṃ ca yat //
RSS, 1, 106.0 guñjāṭaṅkaṇamadhvājyaguḍā drāvakapañcakāḥ //
RSS, 1, 111.1 hitaṃ mudgāmbu dugdhājyaṃ śālyannaṃ ca viśeṣataḥ /
RSS, 1, 120.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
RSS, 1, 276.2 nirguṇḍyambu himaṃ rasendrakalitaṃ dugdhājyagandhena tattulyenātha mṛtaṃ bhavetsupuṭitaṃ pañcāmṛtena tridhā //
RSS, 1, 346.1 mardayecca lauhabhasma guñjāmadhvājyaṭaṅgaṇaiḥ /
Rasādhyāya
RAdhy, 1, 200.2 tat kṣiped andhamūṣāyāṃ sākaṃ madhvājyaṭaṅkaṇaiḥ //
RAdhy, 1, 417.1 tatpiṣṭvājyamadhubhyāṃ ca kṛtaṃ lepasya sannibham /
RAdhy, 1, 469.1 madhvājyaṃ dadhi dugdhaṃ ca śarkarā ceti pañcamī /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 202.2, 7.0 tataśca tatsūtabhasma madhvājyaṭaṅkaṇaiḥ sākaṃ bandhamūṣāyāṃ kṣiptvā dhmāyate //
Rasārṇava
RArṇ, 2, 78.1 tatrājyatilasaṃyuktaṃ homaṃ kṛtvā krameṇa tu /
RArṇ, 5, 41.0 guñjāṭaṅkaṇamadhvājyaguḍā drāvaṇapañcakam //
RArṇ, 12, 222.1 pāyasaṃ bhakṣayedyastu madhvājyena tu saṃyutam /
RArṇ, 12, 296.2 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //
RArṇ, 12, 355.2 ekīkṛtyātha tat sarvaṃ madhvājyena tu peṣayet //
RArṇ, 14, 60.2 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet //
RArṇ, 15, 37.0 pathyaṃ kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
RArṇ, 15, 133.1 cāṇḍālīrākṣasīpuṣparasamadhvājyaṭaṅkaṇaiḥ /
RArṇ, 16, 83.2 trikaṭutriphalāyuktaṃ madhvājyena tu bhakṣayet //
RArṇ, 16, 85.2 triphalābījamadhvājyaṃ nasyaṃ kṛtvā niśāsu ca //
RArṇ, 17, 25.2 bhāgavṛddhaiḥ samadhvājyaiḥ pañcamāṃśena lepayet //
RArṇ, 17, 113.1 madhukamadhumeṣājyasaurāṣṭrīguḍasaindhavaiḥ /
RArṇ, 18, 15.2 kalkīkṛtaṃ rasaṃ vyomakāntamadhvājyasaṃyutam /
RArṇ, 18, 21.2 lihyādādau samadhvājyaṃ kṣetrīkaraṇamuttamam //
RArṇ, 18, 80.1 tadbhasma palamātraṃ tu lihyānmadhvājyasaṃyutam /
Rājanighaṇṭu
RājNigh, Kṣīrādivarga, 4.1 ghṛtamājyaṃ haviḥ sarpiḥ pavitraṃ navanītajam /
RājNigh, Kṣīrādivarga, 79.1 ājamājyaṃ tu cakṣuṣyaṃ dīpanaṃ balavardhanam /
RājNigh, Śālyādivarga, 162.2 pānīyaṃ syāt kṛṣṇamṛtsnāsamutthaṃ kṣīrājyādau gavyamājaṃ praśastam //
RājNigh, Miśrakādivarga, 31.1 gavyamājyaṃ dadhi kṣīraṃ mākṣikaṃ śarkarānvitam /
RājNigh, Miśrakādivarga, 32.1 gomūtraṃ gomayaṃ kṣīraṃ gavyamājyaṃ dadhīti ca /
RājNigh, Miśrakādivarga, 64.2 lājācūrṇaṃ samadhvājyaṃ saṃtarpaṇam udāhṛtam //
RājNigh, Miśrakādivarga, 70.2 madhvājyaṃ ca yutaṃ tadardhamilitaṃ saṃśodhitair yojitā bhāṇḍe syāddhimavāsite śikhariṇī śrīkaṇṭhabhogyā guṇaiḥ //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 55.2, 2.0 tasmānmūlāc cūrṇitād akṣamātraṃ karṣamātraṃ dugdhena pibet mākṣikājyābhyāṃ vā lihyāt kṣīravartano 'nannāśī //
Skandapurāṇa
SkPur, 23, 27.1 darbhāṃśca divyāṃ samidhamājyaṃ dhūpamathāpi ca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 7.2, 18.3 dīkṣā bhavatyasaṃdigdhā tilājyāhutivarjitā //
Tantrasāra
TantraS, Caturdaśam āhnikam, 13.0 tato 'gnau parameśvaraṃ tilājyādibhiḥ saṃtarpya tadagre 'nyaṃ paśuṃ vapāhomārthaṃ kuryāt devatācakraṃ tadvapayā tarpayet punar maṇḍalaṃ pūjayet tataḥ parameśvaraṃ vijñapya sarvābhinnasamastaṣaḍadhvaparipūrṇam ātmānaṃ bhāvayitvā śiṣyaṃ puro 'vasthitaṃ kuryāt //
TantraS, Dvāviṃśam āhnikam, 52.0 evam etebhyo yāgebhyo 'nyatamaṃ kṛtvā yadi tathāvidhanirvicikitsatāpacitritahṛdayaḥ śiṣyo bhavati tadā tasmai tadyāgadarśanapūrvakaṃ tilājyāhutipūrvakanirapekṣam eva pūrvoktavyāptyā anusaṃdhānakrameṇa avalokanayā dīkṣāṃ kuryāt parokṣadīkṣādike naimittikānte tu pūrva eva vidhiḥ //
Tantrāloka
TĀ, 16, 248.1 dravyayogena dīkṣāyāṃ tilājyākṣatataṇḍulam /
TĀ, 16, 304.2 tatra dravyamayīṃ dīkṣāṃ kurvannājyatilādikaiḥ //
TĀ, 17, 44.2 svāhāntamāhutīstisro dadyādājyatilādibhiḥ //
TĀ, 17, 90.2 tiṣṭhettāvadanudvigno yāvadājyakṣayo bhavet //
Ānandakanda
ĀK, 1, 2, 267.2 tilājyavrīhibhirmantraṃ śatamaṣṭottaraṃ priye //
ĀK, 1, 3, 67.1 tilājyavrīhibhiḥ kuryāddhomaṃ niścalamānasaḥ /
ĀK, 1, 3, 68.1 huneddaśāṃśamājyena satilavrīhibhiḥ priye /
ĀK, 1, 4, 494.1 madhvājyaiśca dinaṃ mardyaṃ tena kuryāt sugolakam /
ĀK, 1, 6, 8.1 ājyānnaṃ vā mudgarasaṃ laghvāśī syāddine sudhīḥ /
ĀK, 1, 6, 27.2 kṣīrājyāmalakarasakṣaudraiḥ suratarūdbhavam //
ĀK, 1, 6, 34.2 madhvājyatriphalābhiśca māsamekaṃ bhajediti //
ĀK, 1, 7, 67.2 māṣonmitaṃ hemabhasma varāmadhvājyayuglihet //
ĀK, 1, 7, 98.2 lākṣāgugguluguñjābhir ūrṇājyamadhusikthakaiḥ //
ĀK, 1, 7, 176.2 madhvājyābhyāṃ lihetprātarekamāsaṃ bhajediti //
ĀK, 1, 9, 46.2 kṣaudrājyābhyāṃ lihetprātarnityaṃ guñjādvayonmitam //
ĀK, 1, 9, 47.2 madhvājyābhyāṃ karṣamātraṃ śuddhāṅgo vamanādibhiḥ //
ĀK, 1, 9, 51.2 madhvājyairanu lehyaṃ taddvātriṃśadguñjakāvadhi //
ĀK, 1, 9, 54.1 madhvājyābhyāṃ mudgamānaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 57.2 prātarmāṣatrayaṃ lehyaṃ madhvājyaiḥ krāmaṇaṃ lihet //
ĀK, 1, 9, 66.1 muṇḍīcūrṇaṃ karṣamātraṃ madhvājyābhyāṃ lihedanu /
ĀK, 1, 9, 72.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ lihedanu //
ĀK, 1, 9, 80.2 samadhvājyaṃ bhṛṅgavarākuraṇḍakarajoyutam //
ĀK, 1, 9, 88.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 92.1 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu /
ĀK, 1, 9, 95.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 103.2 māṣamātraṃ lihetprātar madhvājyatriphalaiḥ saha //
ĀK, 1, 9, 114.1 madhvājyābhyāṃ guñjamātraṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 120.1 madhvājyābhyāṃ lihedguñjāmātraṃ prātaratandritaḥ /
ĀK, 1, 9, 132.1 māṣamātraṃ lihet prātar madhvājyābhyāṃ yutaṃ rasam /
ĀK, 1, 9, 137.2 guñjonmeyaṃ lihetkalye madhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 155.2 yavamātraṃ lihetprātarmadhvājyābhyāṃ pibedanu //
ĀK, 1, 9, 160.1 trisaptadhā samadhvājyaṃ māṣamātraṃ pibedanu /
ĀK, 1, 9, 165.2 samadhvājyaṃ māṣamātraṃ lihedanu pibetpayaḥ //
ĀK, 1, 9, 171.1 māṣamātraṃ samadhvājyaṃ lihetprātarviśuddhadhīḥ /
ĀK, 1, 9, 175.2 māṣamātraṃ lihetprātastilājyamadhusaṃyutam //
ĀK, 1, 12, 79.1 madhvājyābhyāṃ pibettāṃśca pāṣāṇānsādhakottamaḥ /
ĀK, 1, 12, 146.2 tasmāllohaṃ patennīlaṃ madhvājyābhyāṃ pratāpitam //
ĀK, 1, 13, 18.2 kāntapātre vinikṣipya samāṃśājyena pācayet //
ĀK, 1, 13, 19.2 gokṣīrājyaiḥ kiṃcidūnaṃ sthālyā vaktraṃ tu bandhayet //
ĀK, 1, 14, 38.2 tadā tu ṭaṅkaṇaṃ niṣkam ājyaṃ cāpi caturguṇam //
ĀK, 1, 15, 7.1 brahmabījajatailasya prasthamājyaṃ ca tatsamam /
ĀK, 1, 15, 36.1 madhvājyaśarkarāyuktaṃ dhānyarāśau vinikṣipet /
ĀK, 1, 15, 41.1 brāhmī ca madhukaṃ sājyaṃ niryāsaṃ brahmavṛkṣajam /
ĀK, 1, 15, 44.1 karṣamātraṃ lihecchuddhaḥ kṣaudrājyābhyāṃ dinodaye /
ĀK, 1, 15, 49.2 bhāṇḍe kṣaudrājyabharite kṣipeddhātrīphalaṃ ca tat //
ĀK, 1, 15, 76.1 madhvājyābhyāṃ lihetkarṣaṃ śuddhātmā saptavāsaram /
ĀK, 1, 15, 86.2 devadālīrasaṃ kṣīraṃ madhvājyābhyāṃ samaṃ lihet //
ĀK, 1, 15, 100.2 sauvīradadhidugdhājyatakrakṣaudrairyathākramam //
ĀK, 1, 15, 106.1 kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā /
ĀK, 1, 15, 106.1 kṣaudrājyābhyāmanudinaṃ bhuktiḥ kṣīrājyasaṃyutā /
ĀK, 1, 15, 114.1 madhvājyakṣīralulitaṃ taccūrṇaṃ snigdhabhāṇḍake /
ĀK, 1, 15, 118.1 kṣaudrājyābhyāṃ liheddhastādanvahaṃ palamātrakam /
ĀK, 1, 15, 133.2 cūrṇaṃ kṛtvā tu madhvājyaiḥ khādetprātaḥ palaṃ palam //
ĀK, 1, 15, 158.1 karṣaṃ jalena vājyena madhunā vā phalaṃ niśi /
ĀK, 1, 15, 159.1 dhātrīcūrṇaṃ lohabhasma kṣaudrājyālulitaṃ lihet /
ĀK, 1, 15, 160.2 dhātrīcūrṇaṃ bhṛṅgacūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 161.2 niṃbāmalakayoścūrṇaṃ madhvājyasahitaṃ lihet //
ĀK, 1, 15, 184.1 varṣamekaṃ tu madhvājyai rogāstasya na santi ca /
ĀK, 1, 15, 203.2 madhvājyaśarkarāyuktaṃ phalaṃ tyaktvā payaḥ pibet //
ĀK, 1, 15, 207.2 taccūrṇaṃ karṣamājyena lihecchuddhavapuḥ priye //
ĀK, 1, 15, 240.1 tanmajjāṃ vā lihedyastu madhvājyavyoṣasaṃyutām /
ĀK, 1, 15, 241.2 tasyāḥ kledaṃ samānīya vyoṣakṣaudrājyasaṃyutam //
ĀK, 1, 15, 255.2 karṣaṃ madhvājyalulitaṃ prātaḥ śuddhatanurlihet //
ĀK, 1, 15, 378.2 sarvamājyena lulitaṃ jyotsnāyāṃ nikṣipetsudhīḥ //
ĀK, 1, 15, 395.2 vaṭāṅkurasya cūrṇena sitāmadhvājyasaṃyutā //
ĀK, 1, 15, 404.2 madhvājyābhyāṃ vilulitaṃ snigdhabhāṇḍe vinikṣipet //
ĀK, 1, 15, 407.2 madhvājyābhyāṃ yutā lehyā kāsaghnī vahnivardhanī //
ĀK, 1, 15, 428.2 kṛtvājyagalitāṃ golīm imāṃ pañcāgadaṃ viduḥ //
ĀK, 1, 15, 431.2 jayācūrṇaṃ samadhvājyaṃ bhajed āmalakopamam //
ĀK, 1, 15, 432.2 madhunājyena vā dhātryā mustayā svarasena vā //
ĀK, 1, 15, 445.2 niṣpāvairvituṣairājyabharjitairguḍasaṃyutaiḥ //
ĀK, 1, 15, 458.2 madhvājyābhyāṃ lihetkarṣaṃ valīpalitakhaṇḍanam //
ĀK, 1, 15, 467.1 madhvājyābhyāṃ lihetkarṣamabdādyauvanamāpnuyāt /
ĀK, 1, 15, 565.2 kuṭīṃ viśedyathāpūrvaṃ balātailājyalepanam //
ĀK, 1, 15, 583.1 punarnavājyaṃ pratyekaṃ yuñjyāddaśapalaṃ priye /
ĀK, 1, 15, 610.1 ekaviṃśatidhā prātarmadhvājyābhyāṃ tu karṣakam /
ĀK, 1, 15, 616.1 kṣaudrājyalulitaṃ khādetkarṣaṃ varṣeṇa sidhyati /
ĀK, 1, 15, 625.1 giledvā gulikāṃ kṛtvā kṣīrājyānāśayecchuciḥ /
ĀK, 1, 16, 28.1 pādāṃśaṃ mṛtamabhrakaṃ ca vijayā tulyauṣadhānāṃ samā sarveṣāṃ sadṛśā sitā ca madhunā cājyena saṃyojitā /
ĀK, 1, 16, 54.1 etatsarvaṃ samadhvājyamanenodvartanaṃ vapuḥ /
ĀK, 1, 16, 60.1 samadhvājyaṃ kuṣṭhacūrṇaṃ karṣaṃ prātarlihennaraḥ /
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 17, 25.2 madhvājyatailadugdhājyajalādyanyatamair yutam //
ĀK, 1, 17, 70.1 yadvājyadhātrīliptāṅgasnānaṃ kuryādrasāyanam /
ĀK, 1, 19, 166.2 virecanaṃ sirāmokṣaṃ tiktājyāsvādanaṃ bhajet //
ĀK, 1, 20, 189.1 dugdhe dugdhaṃ ghṛte cājyamagnāvagnirjale jalam /
ĀK, 1, 23, 436.2 pāyasaṃ bhakṣayedyastu payomadhvājyasaṃyutam //
ĀK, 1, 23, 499.1 caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam /
ĀK, 1, 23, 555.1 ekīkṛtya tu tatsarvaṃ madhvājyena tu peṣayet /
ĀK, 1, 23, 651.1 guñjāmātraṃ tu tadbhasma madhvājyena tu lehayet /
ĀK, 1, 24, 30.2 khādet kṣīrājyaśālyannaṃ bhojyamanyacca varjayet //
ĀK, 1, 24, 124.1 cāṇḍālīrākṣasīpuṣpairatha madhvājyaṭaṅkaṇaiḥ /
ĀK, 1, 25, 29.2 guḍaguñjāsukhasparśamadhvājyaiḥ saha yojitam //
ĀK, 1, 25, 44.1 guḍagugguluguñjājyaṭaṅkaṇaiḥ parimardya tam /
ĀK, 1, 25, 100.2 auṣadhājyādiyogena lohadhātvādikaṃ sadā //
ĀK, 2, 1, 14.1 sājyaṃ bhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet /
ĀK, 2, 1, 115.2 bhāvitaṃ pācayedyāmaṃ sājyairvātāritailakaiḥ //
ĀK, 2, 1, 128.2 gandharvatailamadhvājyaiḥ pakvamekadinaṃ tataḥ //
ĀK, 2, 1, 165.2 sitāmadhvājyagokṣīrais taddhautaṃ peṣyamabhrakam //
ĀK, 2, 2, 37.2 tritayaṃ madhunājyena melakaṃ golakīkṛtam //
ĀK, 2, 5, 71.1 madhvājyena samāyuktaṃ lohaṃ tāreṇa saṃyutam /
ĀK, 2, 8, 151.0 madhubindusamacchāyaṃ gomūtrājyasamaprabham //
Āryāsaptaśatī
Āsapt, 2, 71.2 śatadhautam ājyam iva me smaraśaradāhavyathāṃ harati //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 111.1 piṣṭvā guñjācaturmānaṃ dadyādgavyājyasaṃyutam /
ŚdhSaṃh, 2, 12, 120.1 dadhyannaṃ dāpayetpathyaṃ gavājyaṃ takrameva ca /
ŚdhSaṃh, 2, 12, 171.1 mardayedbhakṣayenmāṣaṃ maricājyaṃ lihedanu /
ŚdhSaṃh, 2, 12, 179.1 māhiṣājyena saṃmiśraṃ niṣkārdhaṃ bhakṣayetsadā /
ŚdhSaṃh, 2, 12, 179.2 madhvājyair vākucīcūrṇaṃ karṣamātraṃ lihedanu //
ŚdhSaṃh, 2, 12, 182.2 catuḥṣaṣṭirmṛtaṃ cābhraṃ madhvājyābhyāṃ viloḍayet //
ŚdhSaṃh, 2, 12, 217.1 saindhavaṃ jīrakaṃ hiṅgu madhvājyābhyāṃ lihedanu /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 153.1, 10.0 eke sājyena triṃśadūṣaṇairiti paṭhanti tatra ghṛtamaricaiḥ saha pracāraḥ sādhuḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 171.2, 5.0 maricājyapramāṇaṃ tu doṣāpekṣayāvagantavyam //
ŚSDīp zu ŚdhSaṃh, 2, 12, 180.1, 20.0 anupāne tu vākucī somarājīphalāni ājyamatrāpi māhiṣam //
Abhinavacintāmaṇi
ACint, 1, 38.2 vinā viḍaṅgakṛṣṇābhyāṃ guḍadhānyājyamakṣikaiḥ guḍūcī kuṭajo vāsā kuṣmāṇḍaś ca śatāvarī /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 8.2 kāñjījitaṃ tulāṅgaṃ syādājyavarṇamayo viduḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 120.2, 1.0 daradaṃ hiṃgulaṃ vatsanābhaṃ viṣaṃ maricaṃ ṭaṅkaṇaṃ saubhāgyaṃ samabhāgaṃ cūrṇaṃ guñjaikaṃ deyam anupānaṃ kuṭajasya phalam indrayavaṃ tathā kuṭajatvacaṃ karṣamātraṃ madhunā deyaṃ gavyam ājyaṃ vā takram //
ŚGDīp zu ŚdhSaṃh, 2, 12, 180.1, 5.0 māhiṣājyena mahiṣīghṛtena niṣkārdhaṃ ṭaṅkārdhaṃ bhakṣayet //
ŚGDīp zu ŚdhSaṃh, 2, 12, 183.2, 1.0 bhasmasūtaṃ mṛtaṃ pāradaṃ tatsamo gandhaḥ gandhakaṃ mṛtāyaḥ mṛtalohaṃ mṛtatāmraṃ gugguluḥ mahānimba iti citrakaḥ prasiddhaḥ śilājatusattvam etatpratyekaṃ ṣoḍaśaśāṇaṃ catuḥṣaṣṭiśāṇaṃ mṛtam abhraṃ sarvaṃ madhvājyābhyāṃ viloḍayet //
Haribhaktivilāsa
HBhVil, 2, 98.1 tato vahniṃ paristīrya saṃskṛtājyaṃ yathāvidhi /
HBhVil, 2, 102.1 hutvājyenātha mahatīvyāhṛtīr vidhinā kṛtī /
HBhVil, 2, 249.1 agnāv ājyānvite bījaiḥ salilaiḥ kevalaiś ca vā /
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 67.1 godhūmaśāliyavaṣaṣṭikaśobhanānnaṃ kṣīrājyakhaṇḍanavanītasiddhāmadhūni /
HYP, Dvitīya upadeśaḥ, 14.1 abhyāsakāle prathame śastaṃ kṣīrājyabhojanam /
HYP, Tṛtīya upadeshaḥ, 50.1 cumbantī yadi lambikāgram aniśaṃ jihvārasasyandinī sakṣārā kaṭukāmladugdhasadṛśī madhvājyatulyā tathā /
Kauśikasūtradārilabhāṣya
Kauśikasūtrakeśavapaddhati
KauśSKeśava, 5, 8, 7, 1.0 ya īśe paśupatiḥ iti sūktenājyaṃ hutvā tato vaśāyāḥ śirasi anakti kakude skandhe jaghanadeśe //
KauśSKeśava, 5, 8, 17, 1.0 yad vaśā māyum ityṛcā kalpajayājyaṃ juhoti saṃjñaptāyām //
KauśSKeśava, 5, 8, 29, 1.0 tato vapāśrapaṇyāvājyaṃ sruvaṃ svadhitiṃ darbham ādāya paśusthāne gacchati //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 220.0 yad aṅgārair abhyūhati tan māṃsaṃ keśā vedā ājyaṃ majjā payasī meda ṛco rūpaṃ yajūṃṣi prāṇās sāmāni jyotīṃṣi diśaś śrotram //
Mugdhāvabodhinī
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 1.2 svedyo ghanaḥ pūrvoktaistṛṇasāravikāraiḥ sveditamabhraṃ svedavidhiruktaḥ punarghanasya piṇḍaṃ baddhvā kaiḥ saha māhiṣadadhidugdhamūtraśakṛdājyaiḥ kṛtvā mahiṣyā idaṃ māhiṣaṃ evaṃbhūtaṃ yaddadhi dugdhaṃ mūtraṃ śakṛdviṣṭhā ājyaṃ ghṛtaṃ caitaiḥ piṇḍaṃ baddhvā //
MuA zu RHT, 4, 10.2, 3.0 pañcagavyaiḥ gavāṃ dugdhadadhimūtraśakṛdājyaiḥ saṃyuktaḥ kāryaḥ piṇḍaṃ baddhvetyarthaḥ //
MuA zu RHT, 10, 5.2, 2.0 tadvaikrāntaṃ pañcamāhiṣasubaddhaṃ dadhidugdhājyamūtraśakṛdbhiḥ pañcasaṃkhyākair māhiṣaiḥ saha subaddhaṃ piṇḍākṛti kṛtaṃ sat bhastrādvayena khallayugmena haṭhato balāt dhmātavyam //
MuA zu RHT, 10, 17.2, 5.0 tilacūrṇakakiṭṭapalaiḥ tilaṃ pratītaṃ teṣāṃ cūrṇakaṃ kiṭṭaṃ muṇḍādīnāṃ malaṃ tayoḥ palaiḥ palamānairgodhūmabaddhapiṇḍī bahuśo bahuvāraṃ gopañcakabhāvitaṃ gavāṃ kṣīrājyadadhimūtraviṭkena bhāvitā kiṃ kṛtvā matsyair āloḍya matsyaiḥ kṣudrajalacarair āloḍya saṃmiśryetyarthaḥ //
MuA zu RHT, 19, 4.2, 2.0 prathamaṃ prātaḥ prātaḥ pratyūṣe tridinaṃ saindhavamilitaṃ ghṛtam ājyaṃ pibet //
MuA zu RHT, 19, 11.2, 3.0 tāni kāni suratarutailetyādīni suratarur devavṛkṣaḥ tattailapeṣaṇaṃ tailamityarthaḥ ghṛtaṃ ājyaṃ madhu kṣaudraṃ dhātrīrasaḥ āmalakīsalilaṃ payo dugdhaṃ etāni sarvāṇi nirmathya ekīkṛtyetyarthaḥ //
MuA zu RHT, 19, 12.2, 2.0 suradārutailaṃ devadārutailaṃ ājyaṃ ghṛtaṃ triphalārasasaṃyutaṃ triphalāyā rasena draveṇa saṃyutaṃ sahitaṃ ca punaḥ samabhāgaṃ tulyāṃśaṃ tatpītaṃ sat saptāhāt saptadinapramāṇataḥ nayanavikāraṃ netrasaṃbhavaṃ rogaṃ śamaṃ nayati śāntiṃ prāpayati //
MuA zu RHT, 19, 13.2, 2.0 devadārutailaṃ saghṛtaṃ sājyaṃ etadubhayaṃ pītvā sakṣīraṃ śālyodanaṃ bhuktvā ṣaṣṭikaudanam ityabhiprāyaḥ punarjīrṇāhāre pratidinaṃ dināntavīradvaye veditavyam //
MuA zu RHT, 19, 14.2, 2.0 amaradāruraso devadārujalaṃ ghṛtasahitaṃ ājyamiśritaḥ pittakṛtān rogān harati nāśayati //
MuA zu RHT, 19, 19.2, 3.0 mākṣikaṃ tāpyaṃ śilājatu prasiddhaṃ lohacūrṇaṃ māritamuṇḍasya rajaḥ pathyā harītakī akṣo vibhītakaḥ viḍaṅgaṃ kṛmighnaṃ ghṛtam ājyaṃ madhu kṣaudraṃ etaiḥ samprayuktaṃ rasaṃ kṣetrīkaraṇāya prayuñjīteti vākyārthaḥ //
MuA zu RHT, 19, 20.2, 2.0 iti kiṃ ghanakāntamadhughṛtādisaṃyuktaṃ ghano'bhrakaḥ kāntaṃ lohajāti madhu kṣaudraṃ ghṛtam ājyaṃ ādiśabdāt sitā grāhyā etaiḥ saṃyuktaṃ sat kalkīkṛtaṃ idaṃ ca pradhānaṃ kṣetrīkaraṇaṃ kṣetrī kriyate'neneti //
MuA zu RHT, 19, 22.2, 2.0 ghanaṃ niścandrikamapi śuddhaṃ candrikārahitamapi nirdoṣaṃ viḍaṅgatriphalājyamadhurasamāyuktaṃ kṛmighnaharītakīvibhītakāmalakaghṛtakṣaudramilitaṃ pratidivasaṃ pratidinaṃ ekapalapramāṇaṃ sarvaṃ bhuktvā vidhinā śuddhaśarīravidhānena kṣīrāśano bhavet kṣīreṇa saha śālyodanāśanaṃ samācaredityarthaḥ //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 33.2, 15.0 punarjāṅgalamudgājyapayo'śnīyāt jāṅgalasyedaṃ jāṅgalaṃ svalpāmbuśākhīdeśaḥ jāṅgalaḥ mudgaḥ pratīto'nnaviśeṣaḥ ājyaṃ ghṛtaṃ payo dugdhaṃ vā salilaṃ yanmudgājyapayaḥ taccāśnīyāt //
MuA zu RHT, 19, 44.2, 3.0 ājyaṃ ghṛtam //
Parāśaradharmasaṃhitā
ParDhSmṛti, 5, 20.2 urasi kṣipya dṛṣadaṃ taṇḍulājyatilān mukhe //
ParDhSmṛti, 5, 21.1 śrotre ca prokṣaṇīṃ dadyād ājyasthalīṃ tu cakṣuṣoḥ /
ParDhSmṛti, 11, 33.1 tejo 'si śukram ity ājyaṃ devasya tvā kuśodakam /
Rasakāmadhenu
RKDh, 1, 2, 58.0 dviguṇatriguṇacaturguṇamājyaṃ grāhyaṃ yathāprakṛti //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 36.2, 2.0 kṣāraḥ ṭaṅkaṇaṃ lauhaśodhakatvāt amlaḥ kāñjikādikaṃ drāvakaḥ guñjāṭaṅkaṇamadhvājyaguḍāḥ drāvakapañcakāḥ ityuktasvarūpaḥ taiḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 31.2, 2.0 saṃyuktaṃ melāpakamadhvājyaṃ dattvā mūṣāyāṃ saṃyojitaṃ na laget na sajjetaikībhāvaṃ na prāpnuyād ityarthaḥ //
RRSṬīkā zu RRS, 8, 31.2, 4.2 lohamadhvājyagaṃ tāraṃ svapramāṇaṃ bhavedyadā /
Rasasaṃketakalikā
RSK, 2, 46.1 lohamadhvājyagaṃ tāraṃ dhmātaṃ cetpūrvamānakam /
RSK, 2, 56.1 samadhvājyaṭaṅkaṇairguñjāguḍābhyāṃ mṛtadhātavaḥ /
RSK, 3, 5.2 atimātraṃ yadā bhuktaṃ tadājyaṭaṅkaṇe pibet //
RSK, 4, 26.1 caturguñjāmitaṃ khādenmaricājyena saṃyutam /
RSK, 4, 96.3 ekamāsaṃ sitājyābhyāṃ sadā sevyo narottamaiḥ //
Rasataraṅgiṇī
RTar, 2, 20.1 ājyaṃ guḍo mākṣikaṃ ca vijñeyaṃ madhuratrikam /
RTar, 2, 37.1 ājyaṃ guñjātha saubhāgyaṃ kṣaudraṃ ca purasaṃjñakam /
RTar, 2, 55.1 mṛtaṃ lohaṃ puṭe dhmātaṃ tārājyamadhusaṃyutam /
Rasārṇavakalpa
RAK, 1, 254.2 athavājyaprayogena bhṛśaṃ kuṣṭhaṃ vināśayet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 17, 17.1 saptadvīpasamudreṣu saritsu ca sarassu ca agniratti jagatsarvamājyāhutimivādhvare //
SkPur (Rkh), Revākhaṇḍa, 26, 145.2 vaiśākhe lavaṇaṃ deyaṃ jyeṣṭhe cājyaṃ pradīyate //
SkPur (Rkh), Revākhaṇḍa, 78, 25.1 ājyena suprabhūtena homadravyeṇa bhārata /
SkPur (Rkh), Revākhaṇḍa, 100, 7.1 ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata /
SkPur (Rkh), Revākhaṇḍa, 104, 4.2 bilvenājyavimiśreṇa bilvapatrairathāpi vā //
Sātvatatantra
SātT, 2, 16.1 dakṣasya yajñavihite śivaśaktihetoḥ prāptājyabhāmam adhikaṃ bhṛguṇābhidattam /
Uḍḍāmareśvaratantra
UḍḍT, 9, 55.3 lakṣam āvartayen mantrī dūrvājyābhyāṃ daśāṃśataḥ //
UḍḍT, 9, 58.4 kṣīrājyahomaiḥ saṃsiddhā siddhiṃ yacchati bhūnidhim //
UḍḍT, 13, 16.3 punar apy amṛtakṣepaṇavidhinā japet sakṛd api naraḥ śvetakaravīrakusumatrimadhuyuktām āhutiṃ dadyāt sarvajanapriyo bhavati aśokapuṣpāṇi saghṛtaṃ hunet śokarahito bhavati bhraṣṭarājyaprāptikāmaḥ śrīphalahomaṃ kuryāt bhraṣṭarājyaṃ prāpnoti ājyayuktapadmapuṣpāṇi athavā kumudinīpuṣpāṇi homayet /
UḍḍT, 14, 2.2 anena mantreṇa pūrvam evāyutaṃ japtvā kevalam ājyaṃ hunet asmād ākarṣaṇaṃ bhavati //
Yogaratnākara
YRā, Dh., 257.2 puṣṭau sājyatriyāmā haranayanaphalā śālmalīpuṣpavṛntaṃ kiṃvā kāntālalāṭābharaṇarasapateḥ syād anupānametat //
YRā, Dh., 337.1 gairikaṃ kiṃcid ājyena bhṛṣṭaṃ śuddhaṃ prajāyate /
YRā, Dh., 381.1 kiṃcidājyena saṃmṛṣṭo viṣamuṣṭirviśudhyati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 5, 4.0 devān ājyapān āvaha //
ŚāṅkhŚS, 1, 7, 1.0 samidhaḥ samidho 'gna ājyasya vyantv iti prathamaḥ //
ŚāṅkhŚS, 1, 7, 2.0 ājyasya vetv iti dvitīyaḥ //
ŚāṅkhŚS, 1, 7, 3.0 narāśaṃso 'gna ājyasya vetv iti dvitīyo vasiṣṭhaśunakānām atrivadhryaśvānāṃ kaṇvasaṃkṛtīnāṃ rājanyānāṃ prajākāmānāṃ ca //
ŚāṅkhŚS, 1, 7, 4.0 iḍo 'gna ājyasya vyantv iti tṛtīyaḥ //
ŚāṅkhŚS, 1, 7, 5.0 barhir agna ājyasya vetv iti caturthaḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 7, 6.0 svāhāgniṃ svāhā somaṃ svāhāgniṃ svāhāgnīṣomau viṣṇuṃ vā svāhā agnīṣomau svāhendrāgnī svāhendraṃ mahendraṃ vā svāhā devā ājyapā juṣāṇā agna ājyasya haviṣo vyantv iti prayājayājyāḥ //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 3.0 juṣāṇo agnir ājyasya haviṣo vetu juṣāṇaḥ soma ājyasya haviṣo vetv iti yājye //
ŚāṅkhŚS, 1, 8, 7.0 juṣāṇāv agnīṣomāv ājyasya haviṣo vītām iti yājyā //
ŚāṅkhŚS, 1, 9, 2.0 ayāḍ agnir agneḥ priyā dhāmāny ayāṭ somasya priyā dhāmāny ayāḍ agneḥ priyā dhāmāny ayāḍ agnīṣomayoḥ priyā dhāmāni viṣṇor vāyāḍ agnīṣomayoḥ priyā dhāmāny ayāḍ indrāgnyoḥ priyā dhāmāny ayāḍ indrasya priyā dhāmāni mahendrasya vāyāḍ devānām ājyapānāṃ priyā dhāmāni yakṣad agner hotuḥ priyā dhāmāni yakṣat svaṃ mahimānam āyajatām ejyā iṣaḥ kṛṇotu so 'dhvarā jātavedā juṣatāṃ havir agne yad adya viśo 'dhvarasyeti yājyā //
ŚāṅkhŚS, 1, 14, 14.0 devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata //
ŚāṅkhŚS, 1, 14, 14.0 devā ājyapā ājyam ajuṣanta avīvṛdhanta maho jyāyo 'krata //
ŚāṅkhŚS, 2, 3, 10.0 ājyena tanūdevatāḥ purastāt puroḍāśasya agniṃ pavamānaṃ pāvakaṃ ca śuciṃ copariṣṭāt //
ŚāṅkhŚS, 2, 7, 9.0 payo yavāgūr dadhyājyam agnihotrahavīṃṣi //
ŚāṅkhŚS, 2, 7, 11.0 na apaḥ pratyānayaty ājye //
ŚāṅkhŚS, 2, 7, 12.0 kuśataruṇe pratyasyājyasyonnayati //
ŚāṅkhŚS, 4, 8, 1.0 adabdhena tvā cakṣuṣā avapaśyāmi rāyaspoṣāya suprajāstvāya suvīryāyāgner jihvāsi suhūr devebhyo dhāmne dhāmne me bhava yajuṣe yajuṣa ity ājyam avekṣate patnī //
ŚāṅkhŚS, 4, 17, 13.0 vapām uddhṛtya prakṣālya pūrve 'gnau śrapayitvābhighāryodvāsya śivaṃ śivam iti triḥ paryukṣyājyāhutīr juhoti //
ŚāṅkhŚS, 4, 18, 7.0 darśāya te pratidarśāya svāhety uttarām ājyāhutiṃ hutvā tathaiva paryukṣati //
ŚāṅkhŚS, 4, 18, 10.0 sthālīpākaṃ yūṣaṃ māṃsam ājyam iti saṃninīya śaṃyoḥ śaṃyor iti triḥ paryukṣya juhoti //
ŚāṅkhŚS, 4, 20, 6.0 āgneyaḥ saumyaś cājyabhāgau devatāyai vapāṃ devatāyai haviḥ sviṣṭakṛte cājyāhutiś cānumataye sthālīpākānām //
ŚāṅkhŚS, 5, 5, 1.0 pathyāṃ svastim agniṃ somaṃ savitāraṃ cājyenāditiṃ caruṇā //
ŚāṅkhŚS, 5, 8, 2.2 anabhiśastenyam añjasā satyam upageṣaṃ suvite mā dhā iti sahiraṇyaṃ dhrauvam ājyaṃ pātrīsthaṃ barhiṣy āsannaṃ tānūnaptraṃ samavamṛśya //
ŚāṅkhŚS, 5, 15, 2.0 yūpāyājyam ānayetyukto 'ñjanti tvām ity anvāha //
ŚāṅkhŚS, 5, 18, 2.0 svāhākṛtibhya ity ukto hotā yakṣad agniṃ svāhājyasyeti preṣyati //
ŚāṅkhŚS, 6, 3, 8.0 bṛhadrathantare ma ūrū vāmadevyam ātmā yajñāyajñīyaṃ pratiṣṭhā bhūr ahaṃ bhuvar ahaṃ svar aham aśmāham aśmākhaṇaḥ sutrāmāṇam iti japitvā dakṣiṇāvṛd āgnīdhrīye bhūr bhuvaḥ svaḥ svāhā agnaye svāhoṣase svāhāśvibhyāṃ svāhā sarasvatyai svāhā juṣāṇāni mahāṃsi savanānyājyasya vyantu svāheti sruveṇa hutvā savyāvṛddhavirdhānayoḥ pūrvasyāṃ dvāry upaviśati //
ŚāṅkhŚS, 15, 1, 32.0 vairājam ājyam //
ŚāṅkhŚS, 15, 6, 2.0 trivṛtpañcadaśe saptadaśaikaviṃśe cājyāni //
ŚāṅkhŚS, 15, 6, 5.0 ya ājyānāṃ stomās te 'tiriktokthānām //
ŚāṅkhŚS, 15, 11, 3.0 sahasram ājyam //
ŚāṅkhŚS, 15, 13, 3.0 tvam agne varuṇa ity ājyaṃ varuṇanyaṅgam //
ŚāṅkhŚS, 16, 7, 13.0 ubhe aikāhikaṃ ca pāṅktaṃ cājye saṃśaṃset //
ŚāṅkhŚS, 16, 7, 14.0 ya aikāhike ca pāṅkte cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 14, 1.0 āśvamedhikam ājyāt //
ŚāṅkhŚS, 16, 14, 2.0 ubhe aikāhikaṃ ca māhāvratikaṃ cājye saṃśaṃset //
ŚāṅkhŚS, 16, 14, 3.0 ya aikāhike ca māhāvratike cājye kāmas tayor ubhayor āptyai //
ŚāṅkhŚS, 16, 21, 5.0 ṣoḍaśaṃ brahmaṇa ājyam //
ŚāṅkhŚS, 16, 21, 17.0 samūḍhād ājyāni //