Occurrences

Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Rasaratnasamuccaya
Ānandakanda
Bhramarāṣṭaka
Caurapañcaśikā
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 3, 54, 32.1 srajaṃ cottamagandhāḍhyāṃ sarve ca mithunaṃ daduḥ /
Rāmāyaṇa
Rām, Ār, 71, 16.1 sphaṭikopamatoyāḍhyāṃ ślakṣṇavālukasaṃtatām /
Rām, Ki, 14, 5.2 prāptāḥ sma dhvajayantrāḍhyāṃ kiṣkindhāṃ vālinaḥ purīm //
Rām, Su, 3, 2.2 ramyakānanatoyāḍhyāṃ purīṃ rāvaṇapālitām //
Rām, Su, 15, 20.2 cāritryavyapadeśāḍhyāṃ bhartṛdarśanadurgatām //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 11, 5.1 sauvarcalāḍhyāṃ madirāṃ piben mūtrarujāpahām /
AHS, Utt., 28, 6.2 gūḍhamūlāṃ sasaṃrambhāṃ rugāḍhyāṃ rūḍhakopinīm //
Liṅgapurāṇa
LiPur, 1, 84, 17.1 varṣānte sarvagandhāḍhyāṃ pratimāṃ saṃnivedayet /
Matsyapurāṇa
MPur, 4, 33.2 patnīmevāpa rūpāḍhyāmanantā nāma nāmataḥ //
MPur, 74, 2.3 viśokasaptamīṃ tadvatphalāḍhyāṃ pāpanāśinīm //
MPur, 78, 8.2 gāṃ ca dadyātsvaśaktyā tu suvarṇāḍhyāṃ payasvinīm //
MPur, 136, 64.1 sajalajaladarājitāṃ samastāṃ kumudavarotpalaphullapaṅkajāḍhyām /
MPur, 139, 37.2 āroha me śroṇimimāṃ viśālāṃ pīnonnatāṃ kāñcanamekhalāḍhyām //
Suśrutasaṃhitā
Su, Utt., 52, 25.1 utkārikāṃ sarpiṣi nāgarāḍhyāṃ paktvā samūlaistruṭikolapatraiḥ /
Su, Utt., 55, 21.2 sauvarcalāḍhyāṃ madirāṃ mūtre tvabhihate pibet //
Viṣṇupurāṇa
ViPur, 5, 21, 17.2 bubhujuḥ sarvaratnāḍhyāṃ govindabhujasaṃśrayāt //
Bhāratamañjarī
BhāMañj, 1, 254.1 tāṃ yauvanavasantāḍhyāṃ stanastabakabandhurām /
Kathāsaritsāgara
KSS, 2, 4, 44.2 svaprajñāmiva sattāḍhyāṃ svanītimiva durgamām //
Rasaratnasamuccaya
RRS, 10, 41.2 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartodare kṣipet //
Ānandakanda
ĀK, 1, 26, 211.1 mṛccakrīṃ pañcarandhrāḍhyāṃ garbhagartopari kṣipet /
Bhramarāṣṭaka
Bhramarāṣṭaka, 1, 2.1 gandhāḍhyāṃ navamallikāṃ madhukarastyaktvā gato yūthikāṃ daivāttāṃ ca vihāya campakavanaṃ paścāt sarojaṃ gataḥ /
Caurapañcaśikā
CauP, 1, 2.1 adyāpi tāṃ śaśimukhīṃ navayauvanāḍhyāṃ pīnastanīṃ punar ahaṃ yadi gaurakāntim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 10, 29.1 nagaragrāmaghoṣāḍhyāṃ purapattanaśobhitām /
SkPur (Rkh), Revākhaṇḍa, 15, 27.2 mahāvīcyaughaphenāḍhyāṃ kurvantīṃ sajalaṃ jagat //
SkPur (Rkh), Revākhaṇḍa, 85, 40.3 raktābharaṇaśobhāḍhyāṃ pāśahastāṃ dadarśa ha //