Occurrences

Aitareyabrāhmaṇa
Baudhāyanadharmasūtra
Baudhāyanaśrautasūtra
Kaṭhopaniṣad
Pāraskaragṛhyasūtra
Vaikhānasagṛhyasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Arthaśāstra
Avadānaśataka
Aṣṭādhyāyī
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Suśrutasaṃhitā
Viṃśatikāvṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Ayurvedarasāyana
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Skandapurāṇa
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Gūḍhārthadīpikā
Haribhaktivilāsa
Kaṭhāraṇyaka
Mugdhāvabodhinī
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Uḍḍāmareśvaratantra
Yogaratnākara

Aitareyabrāhmaṇa
AB, 8, 5, 3.0 tasyaite purastād eva sambhārā upakᄆptā bhavanty audumbary āsandī tasyai prādeśamātrāḥ pādāḥ syur aratnimātrāṇi śīrṣaṇyānūcyāni mauñjaṃ vivayanaṃ vyāghracarmāstaraṇam audumbaraś camasa udumbaraśākhā tasminn etasmiṃś camase 'ṣṭātayāni niṣutāni bhavanti dadhi madhu sarpir ātapavarṣyā āpaḥ śaṣpāṇi ca tokmāni ca surā dūrvā //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 8, 3.0 atha yad ātapavarṣyā āpo bhavanti tejaś ca ha vai brahmavarcasaṃ cātapavarṣyā āpas teja evāsmiṃs tad brahmavarcasaṃ ca dadhāti //
AB, 8, 17, 1.0 athāsmā audumbarīm āsandīṃ saṃbharanti tasyā uktam brāhmaṇam audumbaraś camaso vā pātrī vodumbaraśākhā tān etān sambhārān saṃbhṛtyaudumbaryām pātryāṃ vā camase vā samāvapeyus teṣu samopteṣu dadhi madhu sarpir ātapavarṣyā āpo 'bhyānīya pratiṣṭhāpyaitām āsandīm abhimantrayeta //
Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 24.1 pauṣabhādrapadajyeṣṭhāsv ārdrākāśātapāśrayāt /
Baudhāyanaśrautasūtra
BaudhŚS, 16, 3, 6.0 sa yatra mādhyaṃdine savane tṛtīyasavanāya vasatīvarībhyo 'vanayati tad vasatīvarīkalaśe yāvanmātrīr atiśiṣyāgnīdhraṃ drutvā chāyāyai cātapataś ca sandhau gṛhṇāti haviṣmatīr imā āpo haviṣmān devo adhvaro haviṣmāṁ āvivāsati haviṣmāṁ astu sūrya iti //
Kaṭhopaniṣad
KaṭhUp, 3, 1.2 chāyātapau brahmavido vadanti pañcāgnayo ye ca triṇāciketāḥ //
KaṭhUp, 6, 5.2 yathāpsu parīva dadṛśe tathā gandharvaloke chāyātapayor iva brahmaloke //
Pāraskaragṛhyasūtra
PārGS, 2, 8, 5.0 mūtrapurīṣe ṣṭhīvanaṃ cātape na kuryāt sūryāccātmānaṃ nāntardadhīta //
PārGS, 2, 8, 9.0 dīkṣito 'py ātapādīni kuryāt pravargyavāṃścet //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 2.0 divaś cyutair gāṅgeyair ādhāvaiḥ sātapair varṣair vāsecanaṃ divyam //
Āpastambadharmasūtra
ĀpDhS, 2, 25, 11.0 na cāsya viṣaye kṣudhā rogeṇa himātapābhyāṃ vāvasīded abhāvād buddhipūrvaṃ vā kaścit //
Āpastambaśrautasūtra
ĀpŚS, 18, 11, 5.1 tat svayaṃmathitam ātape viṣajanti //
Arthaśāstra
ArthaŚ, 2, 18, 2.1 sthānaparivartanam ātapapravātapradānaṃ ca bahuśaḥ kuryāt //
Avadānaśataka
AvŚat, 21, 1.2 tena khalu punaḥ samayena gaṅgātīrasya nātidūre stūpam avarugṇaṃ vātātapābhyāṃ pariśīrṇam bhikṣubhir dṛṣṭvā bhagavān pṛṣṭaḥ kasya bhagavann ayaṃ stūpa iti /
Aṣṭādhyāyī
Aṣṭādhyāyī, 4, 3, 13.0 vibhāṣā rogātapayoḥ //
Buddhacarita
BCar, 1, 73.2 prahlādam ādhāsyati dharmavṛṣṭyā vṛṣṭyā mahāmegha ivātapānte //
BCar, 11, 37.2 vātātapāmbvāvaraṇāya veśma kaupīnaśītāvaraṇāya vāsaḥ //
BCar, 13, 43.1 śarīracittavyasanātapaistairevaṃvidhaistaiśca nipātyamānaiḥ /
Carakasaṃhitā
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 6, 36.1 vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet /
Ca, Sū., 6, 44.2 dhārādharātyaye kāryamātapasya ca varjanam //
Ca, Sū., 8, 19.1 nānṛtaṃ brūyāt nānyasvamādadīta nānyastriyamabhilaṣennānyaśriyaṃ na vairaṃ rocayet na kuryāt pāpaṃ na pāpe 'pi pāpī syāt nānyadoṣān brūyāt nānyarahasyam āgamayen nādhārmikairna narendradviṣṭaiḥ sahāsīta nonmattairna patitairna bhrūṇahantṛbhirna kṣudrairna duṣṭaiḥ na duṣṭayānānyāroheta na jānusamaṃ kaṭhinamāsanamadhyāsīta nānāstīrṇam anupahitam aviśālam asamaṃ vā śayanaṃ prapadyeta na giriviṣamamastakeṣvanucaret na drumamārohet na jalogravegamavagāheta na kulacchāyām upāsīta nāgnyutpātamabhitaścaret noccairhaset na śabdavantaṃ mārutaṃ muñcet nānāvṛtamukho jṛmbhāṃ kṣavathuṃ hāsyaṃ vā pravartayet na nāsikāṃ kuṣṇīyāt na dantān vighaṭṭayet na nakhān vādayet nāsthīnyabhihanyāt na bhūmiṃ vilikhet na chindyāttṛṇaṃ na loṣṭaṃ mṛdnīyāt na viguṇamaṅgaiśceṣṭeta jyotīṃṣyaniṣṭamamedhyamaśastaṃ ca nābhivīkṣeta na huṃkuryācchavaṃ na caityadhvajagurupūjyāśastacchāyāmākrāmet na kṣapāsv amarasadanacaityacatvaracatuṣpathopavanaśmaśānāghātanānyāseveta naikaḥ śūnyagṛhaṃ na cāṭavīmanupraviśet na pāpavṛttān strīmitrabhṛtyān bhajeta nottamairvirudhyeta nāvarānupāsīta na jihmaṃ rocayet nānāryamāśrayet na bhayamutpādayet na sāhasātisvapnaprajāgarasnānapānāśanānyāseveta nordhvajānuściraṃ tiṣṭhet na vyālānupasarpenna daṃṣṭriṇo na viṣāṇinaḥ purovātātapāvaśyāyātipravātāñjahyāt kaliṃ nārabheta nāsunibhṛto 'gnimupāsīta nocchiṣṭaḥ nādhaḥ kṛtvā pratāpayet nāvigataklamo nānāplutavadano na nagna upaspṛśet na snānaśāṭyā spṛśeduttamāṅgaṃ na keśāgrāṇyabhihanyāt nopaspṛśya te eva vāsasī bibhṛyāt nāspṛṣṭvā ratnājyapūjyamaṅgalasumanaso 'bhiniṣkrāmet na pūjyamaṅgalānyapasavyaṃ gacchennetarāṇyanudakṣiṇam //
Ca, Sū., 13, 47.1 vātātapasahā ye ca rūkṣā bhārādhvakarśitāḥ /
Ca, Sū., 13, 63.1 vyāyāmamuccairvacanaṃ krodhaśokau himātapau /
Ca, Sū., 14, 64.2 bahupānaṃ bhayakrodhāvupanāhāhavātapāḥ //
Ca, Sū., 15, 6.1 idānīṃ tāvat saṃbhārān vividhānapi samāsenopadekṣyāmaḥ tadyathā dṛḍhaṃ nivātaṃ pravātaikadeśaṃ sukhapravicāram anupatyakaṃ dhūmātapajalarajasām anabhigamanīyam aniṣṭānāṃ ca śabdasparśarasarūpagandhānāṃ sodapānodūkhalamusalavarcaḥsthānasnānabhūmimahānasaṃ vāstuvidyākuśalaḥ praśastaṃ gṛhameva tāvat pūrvamupakalpayet //
Ca, Sū., 15, 15.1 upaspṛṣṭodakaṃ cainaṃ nivātamāgāramanupraveśya saṃveśya cānuśiṣyāt uccairbhāṣyam atyāśanam atisthānam aticaṅkramaṇaṃ krodhaśokahimātapāvaśyāyātipravātān yānayānaṃ grāmyadharmam asvapanaṃ niśi divā svapnaṃ viruddhājīrṇāsātmyākālapramitātihīnaguruviṣamabhojanavegasaṃdhāraṇodīraṇam iti bhāvān etān manasāpyasevamānaḥ sarvamaho gamayasveti /
Ca, Sū., 17, 9.1 gandhād asātmyād āghrātād rajodhūmahimātapāt /
Ca, Sū., 17, 22.1 kaṭvamlalavaṇakṣāramadyakrodhātapānalaiḥ /
Ca, Sū., 17, 32.2 madyakrodhātapaiścāśu hṛdi pittaṃ prakupyati //
Ca, Sū., 17, 76.2 vātātapau bhayaṃ śoko rūkṣapānaṃ prajāgaraḥ //
Ca, Sū., 18, 7.2 uṣṇatīkṣṇakaṭukakṣāralavaṇāmlājīrṇabhojanair agnyātapapratāpaiśca pittaṃ prakupitaṃ tvaṅmāṃsaśoṇitānyabhibhūya śothaṃ janayati sa kṣiprotthānapraśamo bhavati kṛṣṇapītanīlatāmrāvabhāsa uṣṇo mṛduḥ kapilatāmraromā uṣyate dūyate dhūpyate ūṣmāyate svidyate klidyate na ca sparśamuṣṇaṃ ca suṣūyata iti pittaśothaḥ /
Ca, Sū., 21, 19.1 kṣutpipāsātapasahaḥ śītavyāyāmasaṃsahaḥ /
Ca, Sū., 22, 18.1 catuṣprakārā saṃśuddhiḥ pipāsā mārutātapau /
Ca, Sū., 22, 23.1 rogāñjayenmadhyabalān vyāyāmātapamārutaiḥ /
Ca, Sū., 24, 9.1 atyādānaṃ tathā krodhaṃ bhajatāṃ cātapānalau /
Ca, Nid., 1, 22.0 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanebhyo 'tisevitebhyastathā tīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhārebhyaśca pittaṃ prakopamāpadyate //
Ca, Nid., 1, 33.0 tasyemāni pūrvarūpāṇi bhavanti tadyathā mukhavairasyaṃ gurugātratvam anannābhilāṣaḥ cakṣuṣorākulatvam aśrvāgamanaṃ nidrādhikyam aratiḥ jṛmbhā vināmaḥ vepathuḥ śramabhramapralāpajāgaraṇaromaharṣadantaharṣāḥ śabdaśītavātātapasahatvāsahatvam arocakāvipākau daurbalyam aṅgamardaḥ sadanam alpaprāṇatā dīrghasūtratā ālasyam ucitasya karmaṇo hāniḥ pratīpatā svakāryeṣu gurūṇāṃ vākyeṣvabhyasūyā bālebhyaḥ pradveṣaḥ svadharmeṣvacintā mālyānulepanabhojanaparikleśanaṃ madhurebhyaśca bhakṣebhyaḥ pradveṣaḥ amlalavaṇakaṭukapriyatā ca iti jvarasya pūrvarūpāṇi bhavanti prāksaṃtāpāt api cainaṃ saṃtāpārtam anubadhnanti //
Ca, Nid., 3, 8.0 tair eva tu karśanaiḥ karśitasyāmlalavaṇakaṭukakṣāroṣṇatīkṣṇaśuktavyāpannamadyaharitakaphalāmlānāṃ vidāhināṃ ca śākadhānyamāṃsādīnām upayogād ajīrṇādhyaśanād raukṣyānugate cāmāśaye vamanam ativelaṃ saṃdhāraṇaṃ vātātapau cātisevamānasya pittaṃ saha mārutena prakopam āpadyate //
Ca, Nid., 4, 24.1 uṣṇāmlalavaṇakṣārakaṭukājīrṇabhojanopasevinas tathātitīkṣṇātapāgnisaṃtāpaśramakrodhaviṣamāhāropasevinaśca tathāvidhaśarīrasyaiva kṣipraṃ pittaṃ prakopamāpadyate tattu prakupitaṃ tayaivānupūrvyā pramehānimān ṣaṭ kṣiprataramabhinirvartayati //
Ca, Nid., 4, 36.1 kaṣāyakaṭutiktarūkṣalaghuśītavyavāyavyāyāmavamanavirecanāsthāpanaśirovirecanātiyogasaṃdhāraṇānaśanābhighātātapodvegaśokaśoṇitātiṣekajāgaraṇaviṣamaśarīranyāsānupasevamānasya tathāvidhaśarīrasyaiva kṣipraṃ vātaḥ prakopamāpadyate //
Ca, Vim., 3, 44.0 tatra laṅghanam alpabaladoṣāṇāṃ laṅghanena hyagnimārutavṛddhyā vātātapaparītam ivālpam udakamalpo doṣaḥ praśoṣamāpadyate laṅghanapācane tu madhyabaladoṣāṇāṃ laṅghanapācanābhyāṃ hi sūryasaṃtāpamārutābhyāṃ pāṃśubhasmāvakiraṇairiva cānatibahūdakaṃ madhyabalo doṣaḥ praśoṣam āpadyate bahudoṣāṇāṃ punardoṣāvasecanameva kāryaṃ na hyabhinne kedārasetau palvalāpraseko'sti tadvad doṣāvasecanam //
Ca, Vim., 3, 47.1 alpodakadrumo yastu pravātaḥ pracurātapaḥ /
Ca, Vim., 3, 48.1 pracurodakavṛkṣo yo nivāto durlabhātapaḥ /
Ca, Vim., 5, 12.2 raktavāhīni duṣyanti bhajatāṃ cātapānalau //
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 22.1 athāśvaśakṛdāhṛtya mahati kiliñjake prastīryātape śoṣayitvodūkhale kṣodayitvā dṛṣadi punaḥ sūkṣmacūrṇāni kārayitvā viḍaṅgakaṣāyeṇa triphalākaṣāyeṇa vāṣṭakṛtvo daśakṛtvo vāātape suparibhāvitāni bhāvayitvā dṛṣadi punaḥ sūkṣmāṇi cūrṇāni kārayitvā nave kalaśe samāvāpyānuguptaṃ nidhāpayet /
Ca, Vim., 7, 23.2 atha tasmāddvitīyāt kumbhāt snehamādāya viḍaṅgataṇḍulacūrṇaiḥ snehārdhamātraiḥ pratisaṃsṛjyātape sarvamahaḥ sthāpayitvā tato 'smai mātrāṃ prayacchet pānāya tena sādhu viricyate viriktasya cānupūrvī yathoktā /
Ca, Vim., 7, 25.1 athāhareti brūyāt śāradān navāṃstilān saṃpadupetān tānāhṛtya suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāye sukhoṣṇe prakṣipya nirvāpayed ā doṣagamanāt gatadoṣānabhisamīkṣya supralūnān praluñcya punareva suniṣpūtān niṣpūya suśuddhān śodhayitvā viḍaṅgakaṣāyeṇa triḥsaptakṛtvaḥ suparibhāvitān bhāvayitvā ātape śoṣayitvā ulūkhale saṃkṣudya dṛṣadi punaḥ ślakṣṇapiṣṭān kārayitvā droṇyām abhyavadhāya viḍaṅgakaṣāyeṇa muhurmuhuravasiñcan pāṇimardameva mardayet tasmiṃstu khalu prapīḍyamāne yattailamudiyāttat pāṇibhyāṃ paryādāya śucau dṛḍhe kalaśe nyasyānuguptaṃ nidhāpayet //
Ca, Vim., 8, 127.2 grīṣme punarbhṛśoṣṇopahatatvāccharīramasukhopapannaṃ bhavaty uṣṇavātātapādhmātam atiśithilam atyarthapravilīnadoṣaṃ bheṣajaṃ punaḥ saṃśodhanārtham uṣṇasvabhāvam uṣṇānugamanāt tīkṣṇataratvam āpadyate tasmāttayoḥ saṃyoge saṃśodhanamatiyogāyopapadyate śarīramapi pipāsopadravāya /
Ca, Śār., 6, 26.0 tābhyāmeva ca viṣamasevitābhyāṃ jātaḥ sadya upahanyate tarurivāciravyaparopito vātātapābhyām apratiṣṭhitamūlaḥ //
Ca, Indr., 7, 4.1 jyotsnāyāmātape dīpe salilādarśayorapi /
Ca, Indr., 7, 9.1 pratipramāṇasaṃsthānā jalādarśātapādiṣu /
Ca, Cik., 3, 28.2 jvalanātapavāyvambubhaktidveṣāvaniścitau //
Mahābhārata
MBh, 1, 32, 4.3 śītavātātapasahaḥ parityaktapriyāpriyaḥ /
MBh, 1, 110, 32.1 śītavātātapasahaḥ kṣutpipāsāśramānvitaḥ /
MBh, 1, 126, 25.2 sūryātapaparikṣiptaḥ karṇo 'pi samadṛśyata //
MBh, 1, 143, 16.15 varṣavātātapasahaḥ ayaṃ puṇyo vanaspatiḥ /
MBh, 3, 119, 16.2 śītoṣṇavātātapakarśitāṅgo na śeṣam ājāvasuhṛtsu kuryāt //
MBh, 3, 225, 1.2 evaṃ vane vartamānā narāgryāḥ śītoṣṇavātātapakarśitāṅgāḥ /
MBh, 3, 225, 6.1 kṛśāṃś ca vātātapakarśitāṅgān duḥkhasya cograsya mukhe prapannān /
MBh, 3, 225, 11.1 kathaṃ nu vātātapakarśitāṅgo vṛkodaraḥ kopapariplutāṅgaḥ /
MBh, 3, 231, 18.1 śītavātātapasahāṃs tapasā caiva karśitān /
MBh, 4, 49, 16.2 cacāra saṃkhye pradiśo diśaśca dahann ivāgnir vanam ātapānte //
MBh, 5, 88, 93.1 nidrātandrī krodhaharṣau kṣutpipāse himātapau /
MBh, 5, 94, 18.2 śītavātātapaiścaiva karśitau puruṣottamau /
MBh, 7, 41, 12.2 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 8, 12, 62.2 pracchādayitvā divi candrasūryau nanāda so 'mbhoda ivātapānte //
MBh, 11, 20, 31.1 āsām ātapataptānām āyāsena ca yoṣitām /
MBh, 11, 25, 5.1 ātape klāmyamānānāṃ vividhānām iva srajām /
MBh, 11, 25, 12.1 āsāṃ sarvānavadyānām ātapena pariśramāt /
MBh, 12, 9, 6.1 śītavātātapasahaḥ kṣutpipāsāśramakṣamaḥ /
MBh, 12, 14, 8.2 bhrātṝn etān sma sahitāñ śītavātātapārditān //
MBh, 12, 69, 8.2 puṃsaḥ parīkṣitān prājñān kṣutpipāsātapakṣamān //
MBh, 12, 143, 7.1 kṣutpipāsātapasahaḥ kṛśo dhamanisaṃtataḥ /
MBh, 12, 173, 14.1 himavarṣātapānāṃ ca paritrāṇāni kurvate /
MBh, 12, 253, 16.1 vātātapasaho grīṣme na ca dharmam avindata /
MBh, 12, 309, 3.1 dharmaṃ putra niṣevasva sutīkṣṇau hi himātapau /
MBh, 12, 312, 28.1 na cātapādhvasaṃtaptaḥ kṣutpipāsāśramānvitaḥ /
MBh, 12, 312, 28.2 pratāmyati glāyati vā nāpaiti ca tathātapāt //
MBh, 12, 312, 31.2 chāyāyām ātape caiva samadarśī mahādyutiḥ //
MBh, 13, 1, 68.1 yathā chāyātapau nityaṃ susambaddhau nirantaram /
MBh, 13, 65, 26.1 śītavātātapasahāṃ gṛhabhūmiṃ susaṃskṛtām /
MBh, 13, 65, 39.1 nāsāṃ śītātapau syātāṃ sadaitāḥ karma kurvate /
MBh, 14, 27, 1.2 saṃkalpadaṃśamaśakaṃ śokaharṣahimātapam /
MBh, 14, 37, 2.1 saṃghāto rūpam āyāsaḥ sukhaduḥkhe himātapau /
MBh, 14, 45, 4.1 chāyātapavilekhaṃ ca nimeṣonmeṣavihvalam /
MBh, 14, 93, 46.2 vātātapaviśīrṇāṅgīṃ tvāṃ vivarṇāṃ nirīkṣya vai /
MBh, 15, 18, 7.1 parikliṣṭo hi bhīmo 'yaṃ himavṛṣṭyātapādibhiḥ /
Manusmṛti
ManuS, 4, 69.1 bālātapaḥ pretadhūmo varjyaṃ bhinnaṃ tathāsanam /
ManuS, 12, 77.2 śītātapābhighātāṃś ca vividhāni bhayāni ca //
Rāmāyaṇa
Rām, Ay, 54, 13.1 adhvanā vātavegena sambhrameṇātapena ca /
Rām, Ay, 71, 24.2 varṣātapapariklinnau pṛthag indradhvajāv iva //
Rām, Ay, 87, 10.2 nīlā ivātapāpāye toyaṃ toyadharā ghanāḥ //
Rām, Ay, 96, 22.1 padmam ātapasaṃtaptaṃ parikliṣṭam ivotpalam /
Rām, Ār, 7, 8.1 aviṣahyātapo yāvat sūryo nātivirājate /
Rām, Ār, 15, 14.2 sīteva cātapaśyāmā lakṣyate na tu śobhate //
Rām, Ār, 15, 19.2 saṃraktaḥ kiṃcid āpāṇḍur ātapaḥ śobhate kṣitau //
Rām, Ār, 15, 20.2 vanānāṃ śobhate bhūmir niviṣṭataruṇātapā //
Rām, Ār, 50, 16.2 babhau cādityarāgeṇa tāmram abhram ivātape //
Rām, Ki, 15, 3.1 sa tu roṣaparītāṅgo vālī saṃdhyātapaprabhaḥ /
Rām, Ki, 59, 4.2 sūryātapaparītāṅgo nirdagdhaḥ sūryaraśmibhiḥ //
Rām, Su, 27, 6.2 vātātapaklāntam iva pranaṣṭaṃ varṣeṇa bījaṃ pratisaṃjaharṣa //
Rām, Su, 34, 27.2 mayā vinā śuṣyati śokadīnaṃ jalakṣaye padmam ivātapena //
Rām, Yu, 30, 22.2 ghanair ivātapāpāye madhyamaṃ vaiṣṇavaṃ padam //
Rām, Yu, 87, 25.2 ghanair ivātapāpāye vidyunmālāsamākulaiḥ //
Rām, Utt, 32, 67.2 uddhṛta ātapāpāye samudrāṇām ivādbhutaḥ //
Saundarānanda
SaundĀ, 5, 53.2 pūrṇaḥ śaśī bahulapakṣagataḥ kṣapānte bālātapena pariṣikta ivābabhāse //
SaundĀ, 6, 26.2 padmā vipadmā patiteva lakṣmīḥ śuśoṣa padmasragivātapena //
SaundĀ, 9, 8.1 himātapavyādhijarākṣudādibhir yadāpyanarthair upamīyate jagat /
SaundĀ, 10, 52.1 yathā pratapto mṛdunātapena dahyeta kaścin mahatānalena /
SaundĀ, 17, 67.2 tayorabhāvāt sukhito 'smi sadyo himātapābhyāmiva vipramuktaḥ //
Amarakośa
AKośa, 1, 124.2 rociḥ śocir ubhe klībe prakāśo dyota ātapaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 40.2 purovātātaparajastuṣāraparuṣānilān //
AHS, Sū., 3, 48.2 nadījalodamanthāhaḥsvapnāyāsātapāṃs tyajet //
AHS, Sū., 3, 54.2 tuṣārakṣārasauhityadadhitailavasātapān //
AHS, Sū., 8, 50.1 vyādhyauṣadhādhvabhāṣyastrīlaṅghanātapakarmabhiḥ /
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Sū., 14, 7.1 pācanaṃ dīpanaṃ kṣuttṛḍvyāyāmātapamārutāḥ /
AHS, Sū., 14, 15.1 samīraṇātapāyāsaiḥ kim utālpabalair narān /
AHS, Sū., 16, 10.1 vātātapādhvabhārastrīvyāyāmakṣīṇadhātuṣu /
AHS, Sū., 20, 15.1 śīte madhyaṃdine grīṣme sāyaṃ varṣāsu sātape /
AHS, Sū., 20, 36.1 acchapānavicārākhyau kuṭīvātātapasthitī /
AHS, Sū., 22, 10.2 nivāte sātape svinnamṛditaskandhakandharaḥ //
AHS, Sū., 27, 19.2 agnitāpātapasvinno jānūccāsanasaṃsthitaḥ //
AHS, Śār., 5, 42.2 ātapādarśatoyādau yā saṃsthānapramāṇataḥ //
AHS, Nidānasthāna, 9, 35.1 pittaṃ vyāyāmatīkṣṇoṣṇabhojanādhvātapādibhiḥ /
AHS, Cikitsitasthāna, 6, 77.1 ātapāt sasitaṃ manthaṃ yavakolajasaktubhiḥ /
AHS, Cikitsitasthāna, 13, 45.1 vātātapādhvayānādiparihāryeṣvayantraṇam /
AHS, Cikitsitasthāna, 20, 31.2 viḍaṅgataṇḍulair yuktam ardhāṃśairātape sthitam //
AHS, Kalpasiddhisthāna, 1, 4.2 niṣkṛṣṭāni gate 'ṣṭāhe śoṣayet tānyathātape //
AHS, Kalpasiddhisthāna, 2, 33.2 saptarātrāt samuddhṛtya śoṣayed ātape tataḥ //
AHS, Kalpasiddhisthāna, 2, 53.2 śoṣyaṃ mandātape 'gnyarkau hato hyasya vikāśitām //
AHS, Kalpasiddhisthāna, 6, 4.1 bhūtaiśchāyātapāmbvādyair yathākālaṃ ca sevitam /
AHS, Utt., 6, 48.2 baddhaṃ sarṣapatailāktaṃ nyased vottānam ātape //
AHS, Utt., 16, 65.1 krodhaśokadivāsvapnarātrijāgaraṇātapān /
AHS, Utt., 23, 1.3 dhūmātapatuṣārāmbukrīḍātisvapnajāgaraiḥ /
AHS, Utt., 27, 35.2 lavaṇaṃ kaṭukaṃ kṣāram amlaṃ maithunam ātapam /
AHS, Utt., 35, 33.1 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā /
AHS, Utt., 36, 3.2 tāruṇyamadhyavṛddhatve vṛṣṭiśītātapeṣu ca //
AHS, Utt., 36, 28.2 śītavātātapavyādhikṣuttṛṣṇāśramapīḍitāḥ //
AHS, Utt., 39, 7.1 dhūmātaparajovyālastrīmūrkhādyavilaṅghitām /
AHS, Utt., 39, 83.1 vātātapavidhāne 'pi viśeṣeṇa vivarjayet /
AHS, Utt., 39, 144.1 vātātapasahā yogā vakṣyante 'to viśeṣataḥ /
Bodhicaryāvatāra
BoCA, 4, 40.2 śītātapādivyasanaṃ sahante jagaddhitārthaṃ na kathaṃ sahe'ham //
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 21.1 tayoktam ātapaś caṇḍaḥ saṃtāpayati mām iti /
BKŚS, 18, 156.2 anantapaṭalacchidrapraviṣṭātapacandrikām //
BKŚS, 20, 182.2 sāntvabālātapasparśān mukhāmbhojaṃ vikāśitam //
BKŚS, 20, 264.1 athekṣugahanachāyāḥ kṣiptaśāradikātapāḥ /
BKŚS, 21, 95.1 athātapapipāsārtaś chāyāsalilavāñchayā /
BKŚS, 28, 59.1 samaśītātape 'py asmin vasante śāradīva sā /
Daśakumāracarita
DKCar, 2, 2, 299.1 atha kadācid acyutāmbarapītātapatviṣi kṣayiṇi vāsare hṛṣṭavarṇā śṛgālikojjvalena veṣeṇopasṛtya dūrasthānucarā mām upaśliṣyābravīt ārya diṣṭyā vardhase //
DKCar, 2, 5, 3.1 kathaṃ tvidam iti mandamandam unmiṣan uparyacchacandrātapacchedakalpaṃ śuklāṃśukavitānamaikṣiṣi //
DKCar, 2, 6, 145.1 sā kanyā tān gandhaśālīnsaṃkṣudya mātrayā viśoṣyātape muhurmuhuḥ parivartya sthirasamāyāṃ bhūmau nālīpṛṣṭhena mṛdumṛdu ghaṭṭayantī tuṣairakhaṇḍaistaṇḍulānpṛthakcakāra //
DKCar, 2, 8, 219.0 anurañjitātape tu samaye janasamājajñānopayogīni saṃhṛtya nṛtyagītanānāruditāni hastacaṅkramaṇam ūrdhvapādālātapādapīṭhavṛścikamakaralaṅghanādīni matsyodvartanādīni ca karaṇāni punar ādāyādāyāsannavartināṃ kṣurikāḥ tābhirupāhitavarṣmā citraduṣkarāṇi karaṇāni śyenapātotkrośapātādīni darśayan viṃśaticāpāntarālāvasthitasya pracaṇḍavarmaṇaśchurikayaikayā pratyurasaṃ prahṛtya jīvyād varṣasahasraṃ vasantabhānuḥ ityabhigarjan madgātram arūkartum udyatāseḥ kasyāpi cārabhaṭasya pīvarāṃsabāhuśikharamākramya tāvataiva taṃ vicetākurvan sākulaṃ ca lokam uccakṣūkurvan dvipuruṣocchritaṃ prākāram atyalaṅghayam //
Divyāvadāna
Divyāv, 2, 265.0 tato vaṇiggrāmeṇa saṃjātāmarṣeṇa ṣaṣṭeḥ kārṣāpaṇānāmarthāyātape dhāritaḥ //
Divyāv, 2, 270.0 kathayati rājā bhavantaḥ kasyārthe yuṣmābhiḥ pūrṇa ātape vidhāritas te kathayanti deva vaṇiggrāmeṇa kriyākāraḥ kṛto na kenacidekākinā paṇyaṃ grahītavyamiti //
Divyāv, 13, 465.1 sa tāmatikrānta ātapena spṛṣṭo madyakṣiptaḥ pṛthivyāṃ nipatitaḥ //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 144.1 tathā hi saṃnihitabālāndhakārā bhāsvanmūrtiśca puṇḍarīkamukhī hariṇalocanā ca bālātapaprabhādharā kumudahāsinī ca kalahaṃsasvanā samunnatapayodharā ca kamalakomalakarā himagiriśilāpṛthunitambā ca karabhorurvilambitagamanā ca amuktakumārabhāvā snigdhatārakā ceti //
Harṣacarita, 2, 10.1 nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam //
Harṣacarita, 2, 13.1 krameṇa ca kharakhagamayūkhe khaṇḍitaśaiśave śuṣyatsarasi sīdatsrotasi mandanirjhare jhillikājhāṅkāriṇi kātarakapotakūjitānubandhabadhiritaviśve śvasatpatattriṇi karīṣakaṣamaruti viralavīrudhi rudhirakutūhalikesarikiśorakalihyamānakaṭhoradhātakīstabake tāmyatstamberamayūthavamathutimyanmahāmahīdharanitambe dinakaradūyamānadviradadīnadānāśyānadānaśyāmikālīnamūkamadhulihi lohitāyamānamandārasindūritasīmni salilasyandasaṃdohasaṃdehamuhyanmahāmahiṣaviṣāṇakoṭivilikhyamānasphuṭatsphāṭikadṛṣadi gharmamarmaritagarmuti taptapāṃśukukūlakātaravikire vivaraśaraṇaśvāvidhe taṭārjunakurarakūjājvaravivartamānottānaśapharaśārapaṅkaśeṣapalvalāmbhasi dāvajanitajagannīrājane rajanīrājayakṣmaṇi kaṭhorībhavati nidāghakāle pratidiśam āṭīkamānā ivoṣareṣu prapāvāṭakuṭīpaṭalaprakaṭaluṇṭhakāḥ prapakvakapikacchūgucchachaṭācchoṭanacāpalair akāṇḍakaṇḍūlā iva karṣantaḥ śarkarilāḥ karkarasthalīḥ sthūladṛṣaccūrṇamucaḥ mucukundakandaladalanadanturāḥ saṃtatatapanatāpamukharacīrīgaṇamukhaśīkaraśīkyamānatanavaḥ taruṇatarataraṇitāpatarale taranta iva taraṅgiṇi mṛgatṛṣṇikātaraṅgiṇīnāmalīkavāriṇi śuṣyacchamīmarmaramāravamārgalaṅghanalāghavajavajaṅghālāḥ raiṇavāvartamaṇḍalīrecakarāsarasarabhasārabdhanartanārambhārabhaṭīnaṭāḥ dāvadagdhasthalīmaṣīmilanamalināḥ śikṣitakṣapaṇakavṛttaya iva vanamayūrapicchacayānuccinvantaḥ saprayāṇaguñjā iva śiñjānajaratkarañjamañjarībījajālakaiḥ saprarohā ivātapāturavanamahiṣanāsānikuñjasthūlaniḥśvāsaiḥ sāpatyā ivoḍḍīyamānajavanavātahariṇaparipāṭīpeṭakaiḥ sabhrukuṭaya iva dahyamānakhaladhānabusakūṭakuṭiladhūmakoṭibhiḥ sāvīcivīcaya iva mahoṣmamuktibhiḥ lomaśā iva śīryamāṇaśālmaliphalatūlatantubhiḥ dadruṇā iva śuṣkapatraprakarākṛṣṭibhiḥ śirālā iva tṛṇaveṇīvikaraṇaiḥ ucchmaśrava iva dhūyamānanavayavaśūkaśakalaśaṅkubhiḥ daṃṣṭrālā iva calitaśalalasūcīśataiḥ jihvālā iva vaiśvānaraśikhābhiḥ utsarpatsarpakañcukaiś cūḍālā iva brahmastambharasābhyavaharaṇāya kavalagrahamivoṣṇaiḥ kamalavanamadhubhirabhyasyantaḥ sakalasalilocchoṣaṇagharmaghoṣaṇāghorapaṭahairiva śuṣkaveṇuvanāsphoṭanapaṭuravaistribhuvanabibhīṣikāmudbhāvayantaḥ cyutacapalacāṣapakṣaśreṇīśāritasṛtayaḥ tviṣimanmayūkhalatālātaploṣakalmāṣavapuṣa iva sphuṭitaguñjāphalasphuliṅgāṅgārāṅkitāṅgāḥ giriguhāgambhīrajhāṅkārabhīṣaṇabhrāntayaḥ bhuvanabhasmīkaraṇābhicāracarupacanacaturāḥ rudhirāhutibhiriva pāribhadradrumastabakavṛṣṭibhis tarpayantas tāravānvanavibhāvasūn aśiśirasikatātārakitaraṃhasaḥ taptaśailavilīyamānaśilājaturasalavaliptadiśaḥ dāvadahanapacyamānacaṭakāṇḍakhaṇḍakhacitatarukoṭarakīṭapaṭalapuṭapākagandhakaṭavaḥ prāvartantonmattā mātariśvānaḥ //
Kirātārjunīya
Kir, 4, 8.1 navātapālohitam āhitaṃ muhur mahāniveśau paritaḥ payodharau /
Kir, 4, 14.2 mukhaiś calatkuṇḍalaraśmirañjitair navātapāmṛṣṭasarojacārubhiḥ //
Kir, 4, 29.1 adīpitaṃ vaidyutajātavedasā sitāmbudacchedatirohitātapam /
Kir, 7, 7.1 rāmāṇām avajitamālyasaukumārye samprāpte vapuṣi sahatvam ātapasya /
Kir, 9, 11.1 auṣasātapabhayād apalīnaṃ vāsaracchavivirāmapaṭīyaḥ /
Kir, 9, 30.1 ātape dhṛtimatā saha vadhvā yāminīvirahiṇā vihagena /
Kumārasaṃbhava
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 8, 28.2 lohitāyati kadācid ātape gandhamādanagiriṃ vyagāhata //
KumSaṃ, 8, 35.1 uttaranti vinikīrya palvalaṃ gāḍhapaṅktam ativāhitātapāḥ /
KumSaṃ, 8, 36.2 hīyamānam ahar atyayātapaṃ pīvaroru pibatīva barhiṇaḥ //
KumSaṃ, 8, 37.2 khaṃ hṛtātapajalaṃ vivasvatā bhāti kiṃcid iva śeṣavat saraḥ //
KumSaṃ, 8, 46.2 paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam //
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
Kāvyādarśa
KāvĀ, 1, 84.1 payodharataṭotsaṅgalagnasaṃdhyātapāṃśukā /
KāvĀ, Dvitīyaḥ paricchedaḥ, 42.1 pūṣṇy ātapa ivāhnīva pūṣā vyomnīva vāsaraḥ /
KāvĀ, Dvitīyaḥ paricchedaḥ, 216.1 candrātapasya bāhulyam uktam utkarṣavattayā /
Kūrmapurāṇa
KūPur, 1, 27, 37.1 śītavarṣātapaistīvrais tatastā duḥkhitā bhṛśam /
KūPur, 2, 2, 11.1 chāyātapau yathā loke parasparavilakṣaṇau /
KūPur, 2, 16, 67.1 na bālātapamāsevet pretadhūmaṃ vivarjayet /
KūPur, 2, 16, 82.1 parabādhaṃ na kurvīta jalavātātapādibhiḥ /
KūPur, 2, 18, 14.2 yattu sātapavarṣeṇa snānaṃ tad divyamucyate //
Liṅgapurāṇa
LiPur, 1, 39, 32.2 śītavarṣātapaistīvraistatastā duḥkhitā bhṛśam //
Matsyapurāṇa
MPur, 4, 9.1 yathātapo na rahitaśchāyayā dṛśyate kvacit /
MPur, 155, 2.1 candrātapena saṃpṛktā rucirāmbarayā tathā /
Meghadūta
Megh, Uttarameghaḥ, 46.2 gharmānte 'smin vigaṇaya kathaṃ vāsarāṇi vrajeyur diksaṃsaktapravitataghanavyastasūryātapāni //
Megh, Uttarameghaḥ, 49.1 saṃkṣipyante kṣaṇa iva kathaṃ dīrghayāmā triyāmā sarvāvasthāsv ahar api kathaṃ mandamandātapaṃ syāt /
Suśrutasaṃhitā
Su, Sū., 1, 33.1 kālakṛtāḥ pravātanivātātapachāyājyotsnātamaḥśītoṣṇavarṣāhorātrapakṣamāsartvayanādayaḥ saṃvatsaraviśeṣāḥ //
Su, Sū., 11, 18.1 tatra kṣārasādhyavyādhivyādhitam upaveśya nivātātape deśe 'saṃbādhe 'gropaharaṇīyoktena vidhānenopasaṃbhṛtasambhāraṃ tato 'sya tamavakāśaṃ nirīkṣyāvaghṛṣyāvalikhya pracchayitvā śalākayā kṣāraṃ pratisārayet dattvā vākśatamātramupekṣeta //
Su, Sū., 12, 38.1 uṣṇavātātapair dagdhe śītaḥ kāryo vidhiḥ sadā /
Su, Sū., 15, 34.1 yaḥ punarubhayasādhāraṇānyāseveta tasyānnarasaḥ śarīramanukrāman samān dhātūnupacinoti samadhātutvānmadhyaśarīro bhavati sarvakriyāsu samarthaḥ kṣutpipāsāśītoṣṇavarṣātapasaho balavāṃś ca sa satatam anupālayitavya iti //
Su, Sū., 18, 29.1 abadhyamāno daṃśamaśakatṛṇakāṣṭhopalapāṃśuśītavātātapaprabhṛtibhir viśeṣair abhihanyate vraṇo vividhavedanopadrutaś ca duṣṭatām upaityālepanādīni cāsya viśoṣam upayānti //
Su, Sū., 19, 4.1 praśastavāstuni gṛhe śucāvātapavarjite /
Su, Sū., 21, 25.1 pittaprakopaṇair eva cābhīkṣṇaṃ dravasnigdhagurubhir āhārair divāsvapnakrodhānalātapaśramābhighātājīrṇaviruddhādhyaśanādibhir viśeṣair asṛk prakopamāpadyate //
Su, Sū., 36, 3.2 tasyāṃ jātam api kṛmiviṣaśastrātapapavanadahanatoyasambādhamārgair anupahatamekarasaṃ puṣṭaṃ pṛthvavagāḍhamūlamudīcyāṃ cauṣadhamādadītetyeṣa bhūmiparīkṣāviśeṣaḥ sāmānyaḥ //
Su, Sū., 43, 3.2 atha madanapuṣpāṇāmātapapariśuṣkāṇāṃ cūrṇaprakuñcaṃ pratyakpuṣpāsadāpuṣpīnimbakaṣāyāṇām anyatamenāloḍya madhusaindhavayuktāṃ puṣpacūrṇamātrāṃ pāyayitvā vāmayet /
Su, Sū., 43, 3.4 nirvṛttānāṃ vā nātiharitapāṇḍūnāṃ kuśamūḍhāvabaddhamṛdgomayapraliptānāṃ yavatuṣamudgamāṣaśālyādidhānyarāśāvaṣṭarātroṣitaklinnabhinnānāṃ phalānāṃ phalapippalīr uddhṛtyātape śoṣayet tāsāṃ dadhimadhupalalavimṛditapariśuṣkāṇāṃ subhājanasthānām antarnakhamuṣṭim uṣṇe yaṣṭīmadhukakaṣāye kovidārādīnāmanyatame vā kaṣāye pramṛdya rātriparyuṣitaṃ madhusaindhavayuktam āśīrbhir abhimantritam udaṅmukhaḥ prāṅmukham āturaṃ pāyayedanena mantreṇābhimantrya /
Su, Sū., 43, 3.10 madanaphalamajjacūrṇaṃ vā tatkvāthaparibhāvitaṃ madanaphalakaṣāyeṇa madanaphalamajjasiddhasya vā payasaḥ saṃtānikāṃ kṣaudrayuktāṃ madanaphalamajjasiddhaṃ vā payaḥ madanaphalamajjasiddhena vā payasā yavāgūm adhobhāgāsṛkpittahṛddāhayoḥ madanaphalamajjasiddhasya vā payaso dadhibhāvam upagatasya dadhyuttaraṃ dadhi vā kaphaprasekacchardimūrcchātamakeṣu madanaphalamajjarasaṃ bhallātakasnehavadādāya phāṇitībhūtaṃ lehayet ātapapariśuṣkaṃ vā tam eva jīvantīkaṣāyeṇa pitte kaphasthānagate /
Su, Sū., 44, 74.1 saptāhamātape śuṣkaṃ tato majjānamuddharet /
Su, Sū., 45, 12.1 vyāpannasya cāgnikvathanaṃ sūryātapapratāpanaṃ taptāyaḥpiṇḍasikatāloṣṭrāṇāṃ vā nirvāpaṇaṃ prasādanaṃ ca kartavyaṃ nāgacampakotpalapāṭalāpuṣpaprabhṛtibhiścādhivāsanam iti //
Su, Sū., 46, 426.2 yuddhādhvātapasaṃtāpaviṣamadyarujāsu ca //
Su, Sū., 46, 490.2 nāgnyātapau na plavanaṃ na yānaṃ nāpi vāhanam //
Su, Śār., 10, 46.2 vātātapavidyutprabhāpādapalatāśūnyāgāranimnasthānagrahacchāyādibhyo durgrahopasargataśca bālaṃ rakṣet //
Su, Cik., 3, 4.1 lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam /
Su, Cik., 4, 25.2 nivātātapayuktāni tathā garbhagṛhāṇi ca //
Su, Cik., 9, 66.1 śāyayedātape tasya doṣā gacchanti sarvaśaḥ /
Su, Cik., 24, 19.1 tejorūpāvahaṃ caiva sahate mārutātapau /
Su, Cik., 24, 75.1 pavitraṃ keśyamuṣṇīṣaṃ vātātaparajo'paham /
Su, Cik., 24, 86.1 ātapaḥ pittatṛṣṇāgnisvedamūrcchābhramāsrakṛt /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Cik., 28, 3.1 medhāyuṣkāmaḥ śvetāvalgujaphalāny ātapapariśuṣkāṇy ādāya sūkṣmacūrṇāni kṛtvā guḍena sahāloḍya snehakumbhe saptarātraṃ dhānyarāśau nidadhyāt saptarātrāduddhṛtya hṛtadoṣasya yathābalaṃ piṇḍaṃ prayacchedanudite sūrye uṣṇodakaṃ cānupibet bhallātakavidhānavaccāgārapraveśo jīrṇauṣadhaś cāparāhṇe himābhir adbhiḥ pariṣiktagātraḥ śālīnāṃ ṣaṣṭikānāṃ ca payasā śarkarāmadhureṇaudanamaśnīyāt evaṃ ṣaṇmāsān upayujya vigatapāpmā balavarṇopetaḥ śrutanigādī smṛtimānarogo varṣaśatāyurbhavati /
Su, Cik., 29, 12.29 kiṃcid ātapapavanān vā seveta punaścāntaḥ praviśet /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 32, 15.1 kaphamedo'nvite vāyau nivātātapaguruprāvaraṇaniyuddhādhvavyāyāmabhāraharaṇāmarṣaiḥ svedamutpādayediti //
Su, Cik., 39, 36.1 vātātapābhyāṃ vaivarṇyaṃ jvaraṃ cāpi samāpnuyāt /
Su, Cik., 40, 10.1 tatra prāyogike vartiṃ vyapagataśarakāṇḍāṃ nivātātapaśuṣkām aṅgāreṣvavadīpya netramūlasrotasi prayujya dhūmam āhareti brūyāt evaṃ snehanaṃ vairecanikaṃ ca kuryāditi /
Su, Cik., 40, 25.1 atha puruṣāya śirovirecanīyāya tyaktamūtrapurīṣāya bhuktavate vyabhre kāle dantakāṣṭhadhūmapānābhyāṃ viśuddhavaktrasrotase pāṇitāpaparisvinnamṛditagalakapolalalāṭapradeśāya vātātaparajohīne veśmanyuttānaśāyine prasāritakaracaraṇāya kiṃcit pravilambitaśirase vastrācchāditanetrāya vāmahastapradeśinyagronnāmitanāsāgrāya viśuddhasrotasi dakṣiṇahastena snehamuṣṇāmbunā prataptaṃ rajatasuvarṇatāmramaṇimṛtpātraśuktīnāmanyatamasthaṃ śuktyā picunā vā sukhoṣṇaṃ sneham adrutam āsiñced avyavacchinnadhāraṃ yathā netre na prāpnoti //
Su, Cik., 40, 31.1 datte ca punar api saṃsvedya galakapolādīn dhūmamāseveta bhojayeccainamabhiṣyandi tato 'syācārikamādiśet rajodhūmasnehātapamadyadravapānaśiraḥsnānātiyānakrodhādīni ca pariharet //
Su, Ka., 2, 25.3 jīrṇaṃ viṣaghnauṣadhibhir hataṃ vā dāvāgnivātātapaśoṣitaṃ vā //
Su, Ka., 3, 39.2 ajīrṇapittātapapīḍiteṣu bālapramehiṣvatha garbhiṇīṣu //
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Utt., 3, 30.2 vātātapānaladveṣī pakṣmakopaḥ sa ucyate //
Su, Utt., 7, 31.2 saṃkucatyātape 'tyarthaṃ chāyāyāṃ vistṛto bhavet //
Su, Utt., 13, 3.2 snigdhavāntaviriktasya nivātātapasadmani //
Su, Utt., 18, 6.1 vātātaparajohīne veśmanyuttānaśāyinaḥ /
Su, Utt., 18, 31.1 prasannavarṇaṃ viśadaṃ vātātapasahaṃ laghu /
Su, Utt., 39, 25.2 icchādveṣau muhuścāpi śītavātātapādiṣu //
Su, Utt., 45, 3.1 krodhaśokabhayāyāsaviruddhānnātapānalān /
Su, Utt., 58, 22.1 vyāyāmādhvātapaiḥ pittaṃ bastiṃ prāpyānilāvṛtam /
Su, Utt., 64, 11.1 atyambupānāvaśyāyagrāmyadharmātapāṃstyajet /
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Viṃśatikāvṛtti
ViṃVṛtti zu ViṃKār, 1, 14.2, 1.0 yadyekaikasya paramāṇordigbhāgabhedo na syādādityodaye kathamanyatra chāyā bhavatyanyatrātapaḥ //
ViṃVṛtti zu ViṃKār, 1, 14.2, 2.0 na hi tasyānyaḥ pradeśo'sti yatrātapo na syāt //
Viṣṇupurāṇa
ViPur, 1, 6, 19.2 śītātapādibādhānāṃ praśamāya mahāmate //
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
ViPur, 3, 12, 18.2 avaśyāyaṃ ca rājendra puro vātātapau tathā //
ViPur, 3, 12, 38.1 varṣātapādike chattrī daṇḍī rātryaṭavīṣu ca /
ViPur, 4, 24, 96.1 taruvalkalaparṇacīraprāvaraṇāś cātibahuprajāḥ śītavātātapavarṣasahāś ca bhaviṣyanti //
Viṣṇusmṛti
ViSmṛ, 71, 46.1 bālātapasevāṃ va //
Śatakatraya
ŚTr, 1, 11.1 śakyo vārayituṃ jalena hutabhuk chatreṇa sūryātapo nāgendro niśitāṅkuśena samado daṇḍena gogardabhau /
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 10.1 asahyavātoddhatareṇumaṇḍalā pracaṇḍasūryātapatāpitā mahī /
ṚtuS, Prathamaḥ sargaḥ, 11.1 mṛgāḥ pracaṇḍātapatāpitā bhṛśaṃ tṛṣā mahatyā pariśuṣkatālavaḥ /
ṚtuS, Prathamaḥ sargaḥ, 20.2 viṣāgnisūryātapatāpitaḥ phaṇī na hanti maṇḍūkakulaṃ tṛṣākulaḥ //
ṚtuS, Caturthaḥ sargaḥ, 14.1 kācidvibhūṣayati darpaṇasaktahastā bālātapeṣu vanitā vadanāravindam /
Abhidhānacintāmaṇi
AbhCint, 2, 15.1 prakāśasteja uddyota āloko varca ātapaḥ /
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 11.1, 1.0 vasāmajjñor viṣayam āha vātātapetyādi //
Bhāgavatapurāṇa
BhāgPur, 1, 11, 14.2 citradhvajapatākāgrairantaḥ pratihatātapām //
BhāgPur, 10, 3, 34.1 varṣavātātapahimagharmakālaguṇānanu /
Bhāratamañjarī
BhāMañj, 1, 118.1 tadvinirmitameghaughavṛṣṭinaṣṭātapaklamāḥ /
BhāMañj, 5, 329.2 bālātapajuṣo lakṣmīmindranīlamahībhṛtaḥ //
BhāMañj, 7, 352.2 bālātapāruṇānīva vapūṃṣi rudhirairvyadhāt //
BhāMañj, 13, 874.2 kṣapāsvapi yayā dikṣu babhurbālātapaśriyaḥ /
BhāMañj, 13, 1107.2 paśya śītātapavyādhimaraṇāvadhiduḥsthitim //
BhāMañj, 13, 1624.1 gatakrodhasya tasyātha chattramātapavāraṇam /
Garuḍapurāṇa
GarPur, 1, 50, 11.2 yattu sātapavarṣeṇa snānaṃ taddivyamucyate //
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
GarPur, 1, 114, 29.1 bālātapaś cāpy atimaithunaṃ ca śmaśānadhūmaḥ karatāpanaṃ ca /
GarPur, 1, 114, 40.1 bālātapaḥ pretadhūmaḥ strī vṛddhā taruṇaṃ dadhi /
GarPur, 1, 115, 10.2 asaṃbhogaśca nārīṇāṃ vastrāṇāmātapo jarā //
GarPur, 1, 168, 4.2 tīkṣṇātapāgnisantāpamadyakrodhaniṣevaṇāt //
Hitopadeśa
Hitop, 2, 21.2 śītavātātapakleśān sahante yān parāśritāḥ /
Kathāsaritsāgara
KSS, 4, 1, 10.2 babhau bālātapāraktasitapadmeva padminī //
Kṛṣiparāśara
KṛṣiPar, 1, 42.2 vaiśākhe karakāḥ patanti satataṃ jyaiṣṭhe pracaṇḍātapāḥ tāvadvarṣati vāsavo ravirasau yāvattulāyāṃ vrajet //
KṛṣiPar, 1, 157.3 śoṣayedātape samyak naivādho vinidhāpayet //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 9.0 karmavaśāddhi cetaḥprasādādyudvegādi cādhyātmikaṃ sukhaduḥkham udeti ādhibhautikaṃ cāṅganāsambhogagajasiṃhādyabhibhavarūpam ādhidaivikaṃ cābhimatānabhimatavātavarṣātapādikṛtam //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 3.0 mṛtaśarīre śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena āhārarasavīryam atyantaharṣavaśād sātiśayo'rthābhilāṣaḥ śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena atyantaharṣavaśād āhārarasavīryam śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ peyalehyabhojyabhakṣyabhedena śītoṣṇavātavarṣātapaprabhṛtinimittāḥ dhātugrahaṇāni hyatra paṭhanti //
NiSaṃ zu Su, Sū., 24, 5.5, 6.0 tasmāt yamau baliṃ tena sūryātapayoś śukrajāḥ //
Rasahṛdayatantra
RHT, 4, 11.1 sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /
Rasamañjarī
RMañj, 4, 13.1 śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ /
RMañj, 5, 60.1 tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare /
RMañj, 6, 72.1 eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape /
RMañj, 6, 100.2 ātape saptadhā tīvre mardayed ghaṭikādvayam //
RMañj, 6, 230.2 dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //
Rasaprakāśasudhākara
RPSudh, 1, 46.2 sūryātape mardito 'sau dinamekaṃ śilātale /
RPSudh, 2, 39.1 sūryātape dinaikaikaṃ krameṇānena mardayet /
RPSudh, 2, 63.2 yāmātkharātape nityaṃ śivenoktam atisphuṭam //
RPSudh, 5, 65.1 sūryātape mardito'sau satvapātagaṇauṣadhaiḥ /
RPSudh, 6, 45.1 vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /
RPSudh, 6, 87.2 sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ //
RPSudh, 11, 13.1 sūryātape vimardyo'sau pācito jalayantrake /
RPSudh, 11, 40.1 sūryātape mardayeddhi ṣaṇmāsāvadhimātrakam /
RPSudh, 11, 79.2 yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare //
Rasaratnasamuccaya
RRS, 3, 87.2 tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //
RRS, 5, 94.2 mārutātapavikṣiptaṃ varjayennātra saṃśayaḥ //
RRS, 5, 158.1 śudhyati nāgo vaṃgo ghoṣo ravirātape'pi munisaṃkhyaiḥ /
RRS, 5, 227.2 kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //
RRS, 5, 234.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset /
RRS, 8, 7.2 arkātape tīvratare vimardyāt piṣṭī bhavet sā navanītarūpā //
RRS, 8, 65.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RRS, 11, 69.1 tīvrātape gāḍhatarāvamardātpiṣṭī bhavetsā navanītarūpā /
RRS, 11, 96.2 sthāpayedātape tīvre vāsarāṇyekaviṃśatiḥ //
RRS, 13, 66.2 śītapānāśanasthānarajodhūmātapānilaiḥ /
RRS, 15, 39.2 tatastadgolakaṃ kṛtvā saptāhaṃ cātape kṣipet //
RRS, 15, 43.1 dravairathātape śuṣkaṃ kṣipedramye karaṇḍake /
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Rasaratnākara
RRĀ, R.kh., 3, 14.1 śaṃkhacūrṇaṃ ravikṣīraiścātape bhāvayeddinam /
RRĀ, R.kh., 4, 27.2 kuraṇṭakarasairbhāvyam ātape mardayedrasam //
RRĀ, R.kh., 5, 41.1 matkuṇānāṃ tu raktena saptadhātapaśoṣitam /
RRĀ, R.kh., 6, 36.1 dhānyābhrakaṃ tuṣāmlāmlairātape sthāpayeddinam /
RRĀ, R.kh., 7, 18.1 bhāvayedātape tīvre vimalā śudhyati dhruvam //
RRĀ, R.kh., 7, 33.1 ātape tridinaṃ śuṣkaṃ kvāthasiktaṃ punaḥ punaḥ /
RRĀ, R.kh., 7, 34.0 ātape tridinaṃ bhāvyaṃ cūrṇitaṃ mṛtyum āpnuyāt //
RRĀ, R.kh., 7, 55.2 nālikāṃ sampuṭe baddhvā śoṣayedātape khare //
RRĀ, R.kh., 9, 23.1 ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /
RRĀ, R.kh., 9, 26.1 dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /
RRĀ, R.kh., 9, 33.1 tindūphalasya majjābhirliptvā sthāpyātape khare /
RRĀ, R.kh., 10, 2.2 ālipya kāṃsyapātraṃ tu dhārayedātape khare //
RRĀ, R.kh., 10, 10.2 mardayitvātape tailaṃ gṛhṇīyātpīḍane sati //
RRĀ, R.kh., 10, 15.2 jyotiṣmatyutthabījānām ātape tailamāharet //
RRĀ, R.kh., 10, 19.2 dhārayedātape tīvre mukhāt tailaṃ samāharet //
RRĀ, R.kh., 10, 23.2 ātape mucyate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RRĀ, R.kh., 10, 24.2 tailaṃ samastabījānāṃ grāhayedātape khare //
RRĀ, R.kh., 10, 30.2 avyāpakaṃ viṣaharaṃ vātātapaviśoṣitam //
RRĀ, R.kh., 10, 32.1 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛk bhavet /
RRĀ, R.kh., 10, 51.2 ātape tridinaṃ śuṣkaṃ nihitaṃ vīryadhṛg bhavet //
RRĀ, R.kh., 10, 71.2 ebhirdivātape śoṣyaṃ rātrau rātrau ca bhāvayet //
RRĀ, R.kh., 10, 73.2 tenārdrasamaṃ dravyaṃ śoṣayetprabalātape //
RRĀ, R.kh., 10, 81.0 daśamūlakvāthe uṣṇe pūte gugguluṃ parikṣipyāloḍya ca vastrapūtaṃ vidhāya caṇḍātape viśoṣya ghṛtaṃ dattvā piṇḍitavyam //
RRĀ, Ras.kh., 2, 128.1 suśuddhaṃ śvetavaikrāntaṃ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 4, 17.1 tatsarvaṃ nīlikādrāvaiḥ saptāhaṃ bhāvyamātape /
RRĀ, Ras.kh., 4, 76.1 ekīkṛtyātape śuṣkaṃ cūrṇaṃ kṣīraiścaturguṇaiḥ /
RRĀ, Ras.kh., 5, 60.1 bhṛṅgarājakuraṇṭotthadravaṃ dattvātape kṣipet /
RRĀ, Ras.kh., 5, 68.2 bhāvayedarkajaiḥ kṣīraistridinaṃ cātape khare //
RRĀ, V.kh., 3, 44.1 vajraṃ matkuṇarakteṣu kṣiptvā liptvātape kṣipet /
RRĀ, V.kh., 3, 66.1 jambīrāṇāṃ drave magnamātape dhārayeddinam /
RRĀ, V.kh., 3, 73.1 ādāya matsyapittena saptadhā bhāvyamātape /
RRĀ, V.kh., 3, 74.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /
RRĀ, V.kh., 3, 107.1 bhāvayedātape tīvre tatkalkena vilepya ca /
RRĀ, V.kh., 4, 13.2 bhāvayedātape tadvannārīṇāṃ rajasā punaḥ //
RRĀ, V.kh., 4, 14.2 palaikaṃ pāradaṃ śuddham ātape kharpare kṣipet //
RRĀ, V.kh., 4, 24.1 ātape trīṇi vārāṇi tato jāraṇamārabhet /
RRĀ, V.kh., 4, 30.1 mardayedātape tīvre jāyate gandhapiṣṭikā /
RRĀ, V.kh., 6, 29.2 tāṃ mūṣāṃ mṛṇmaye pātre dhārayedātape khare //
RRĀ, V.kh., 7, 5.1 divyauṣadhīdravaireva yāmātsvinnātape khare /
RRĀ, V.kh., 7, 72.1 dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /
RRĀ, V.kh., 8, 7.1 kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /
RRĀ, V.kh., 8, 134.2 tadvastragalitaṃ grāhyaṃ svacchaṃ toyaṃ tadātape //
RRĀ, V.kh., 9, 52.2 somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //
RRĀ, V.kh., 10, 54.1 dagdhaṃ śaṃkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 60.1 bhāvayedamlavargeṇa tridinaṃ hyātape khare /
RRĀ, V.kh., 10, 62.1 dagdhaśaṅkhaṃ ravikṣīrairbhāvitaṃ śatadhātape /
RRĀ, V.kh., 10, 67.1 gaṃdhakaṃ navasāraṃ vā mukhaṃ kāṃtasya cātape /
RRĀ, V.kh., 13, 25.1 kadalīkaṃdatoyena mākṣikaṃ śatadhātape /
RRĀ, V.kh., 13, 64.2 gṛhītamātape śuṣkaṃ vajrakandaṃ ca ṭaṃkaṇam //
RRĀ, V.kh., 16, 8.2 ajāmūtrais trisaptāhaṃ bhāvayedātape khare /
RRĀ, V.kh., 17, 6.1 ātape kāṃsyapātre tu sthāpyaṃ lepyaṃ punaḥ punaḥ /
RRĀ, V.kh., 18, 4.1 sarvaṃ kṣiptvā ghoṣapātre śoṣayedātape khare /
RRĀ, V.kh., 19, 95.2 ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //
RRĀ, V.kh., 19, 128.2 ātape śoṣitaṃ kuryādityevaṃ dinasaptakam //
RRĀ, V.kh., 20, 140.2 śatadhā tatprayogena śoṣyaṃ peṣyaṃ kharātape //
Rasendracintāmaṇi
RCint, 3, 60.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RCint, 5, 6.3 cūrṇaṃ pāṣāṇagaṃ kṛtvā śanair gandhaṃ kharātape //
RCint, 6, 44.2 vārā limpet kaṇṭavedhyaṃ mriyate tāmramātape //
RCint, 7, 22.1 śoṣayet tridinād ūrdhvaṃ dhṛtvā tīvrātape tataḥ /
RCint, 7, 122.2 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet //
RCint, 7, 123.3 ātape muñcate tailaṃ sādhyāsādhyaṃ na saṃśayaḥ //
RCint, 8, 49.2 mardayedātape paścādvālukāyantramadhyagam //
RCint, 8, 133.1 tadayaḥ kevalam agnau śuṣkīkṛtyāthavātape paścāt /
RCint, 8, 175.1 atyantavātaśītātapayānasnānavegarodhādīn /
Rasendracūḍāmaṇi
RCūM, 4, 8.2 arkātape tīvratare sagharme piṣṭī bhavetsā navanītarūpā //
RCūM, 4, 86.1 svedātapādiyogena svarūpāpādanaṃ hi yat /
RCūM, 11, 44.2 tridhā tāṃ ca mṛdā liptvā pariśoṣya kharātape //
RCūM, 13, 46.2 ardhāṅguladalenātha pariśoṣya kharātape //
RCūM, 14, 193.2 kṣārāmlaiḥ saha saṃpeṣya viśoṣya ca kharātape //
RCūM, 14, 225.2 tadvilambyātape tīvre tasyādhaścaṣakaṃ nyaset //
Rasendrasārasaṃgraha
RSS, 1, 225.2 dinaikam ātape śuddhaṃ tataḥ kāryeṣu yojayet //
RSS, 1, 363.1 ātape tridinaṃ śodhyāḥ kvāthasiktāḥ punaḥ punaḥ /
RSS, 1, 368.1 śoṣayettridinādūrdhvaṃ dhṛtvā tīvrātape tataḥ /
Rasādhyāya
RAdhy, 1, 186.1 śaṅkhacūrṇaṃ ravikṣīrairātape bhāvayeddinam /
RAdhy, 1, 243.3 kvāthayitvātape śuṣkaṃ yāmaṃ dugdhena pācayet //
RAdhy, 1, 378.2 sadaivātapaśuṣkāṇi dolāyaṃtre parikṣipet //
RAdhy, 1, 396.2 svedottīrṇā ca sā pīṭhī saṃśoṣyā cātape dṛḍhā //
RAdhy, 1, 408.1 buḍacca rāhayitvātha saṃśoṣyaṃ cātape punaḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 249.2, 1.0 rasakasya khāparasya maṇamekaṃ naramūtreṇa dinatrayaṃ kvāthayitvā ātape dattvā śoṣayitvā praharamekaṃ dugdhena pācayitvā punaḥ śoṣayitvā cūrṇīkṛtya tanmadhye'ṣṭabhāgena khalaścaturthabhāgena ṭaṅkaṇakṣāro'ṣṭamabhāgena pūrvaguḍa etāni trīṇi kṣipet //
RAdhyṬ zu RAdhy, 383.2, 3.0 tata uttārya jalena kṣālayitvā ātape śoṣayitvā luṇayuktakāṃjikapūrṇasthālyāṃ dolāyantre ca tāpayitvā haṭhāgninā praharadvayena svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 5.0 tato jalena prakṣālyātape śoṣayitvā kuṣmāṇḍaphalaṃ khaṇḍaśaḥ kṛtvā tadrasena pūrvavatpraharadvayaṃ svedanīyāni //
RAdhyṬ zu RAdhy, 383.2, 6.0 tataḥ payasā prakṣālyātape śoṣayitvā vaḍavāīkā nisāhāyāṃ vartayitvā tadrasena yāmadvayaṃ pūrvavat svedyāni evaṃ pañcabhiḥ śodhanaiḥ śuddhaharitālā nirviṣībhavati //
RAdhyṬ zu RAdhy, 403.2, 6.0 lavaṇakāṃjikaṃ ca naṣṭaṃ naṣṭaṃ muhurmuhuḥ kṣepyaṃ tataḥ svedottīrṇāṃ tāṃ pīṭhīmātape saṃśoṣya tattulyaṃ ṭaṃkaṇakṣāram //
RAdhyṬ zu RAdhy, 413.2, 3.0 tataḥ śvetābhrakamaṇacūrṇaṃ tenāmlajalena saholūkhale yāmamekaṃ kuṭṭayitvā tasminneva jale brūḍat 21 dināni rāhayitvā paścādātape śoṣayitvā tato rālāṭaṃkaṇakṣārau lavaṇaṃ kaṇagugguluśceti caturṇāmauṣadhānāṃ pratyekamaṇacaturthāṃśaṃ tathā tilasya gadyāṇān 20 guḍasya gadyāṇān 20 vallapīṭhīpālī 1 madhukarṣaḥ 1 dugdhakarṣaḥ 1 etatsarvamekatra kṛtvā dhānyābhrakeṇa saha muhurmuhuḥ kṣodayitvā gadyāṇakadaśakamātrāḥ anekapūpāḥ kṛtvā rākṣase yantre 'ṅgārān kṣiptvā ekāṃ pūpāṃ muñcet //
Rasārṇava
RArṇ, 6, 33.2 saptāhamātape taptam āmle kṣiptvā dinatrayam //
RArṇ, 6, 50.1 mārutātapavikṣiptaṃ varjayet surasundari /
RArṇ, 12, 115.2 ātape mriyate tapto raso divyauṣadhībalāt //
RArṇ, 14, 169.2 ātape dhārayitvā tu adhaḥ kuryādathānalam //
RArṇ, 15, 89.3 ātape sthāpayeddevi kanakasya rasena tat //
RArṇ, 18, 145.2 śītātapavinirmuktaḥ pathyāśī laghubhojakaḥ /
Rājanighaṇṭu
RājNigh, 12, 71.2 ātape bahulāmodaṃ rājñāṃ yogyaṃ na cānyathā //
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, Sattvādivarga, 42.1 ātapastu dinajyotiḥ sūryāloko dinaprabhā /
RājNigh, Sattvādivarga, 45.2 abhītir ātapābhāvo bhāvālīnā ca sā smṛtā //
RājNigh, Sattvādivarga, 53.1 ātapaḥ kaṭuko rūkṣaśchāyā madhuraśītalā /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 16, 11.1, 2.0 vātakṣīṇadhātuṣu evam ātapakṣīṇadhātuṣv ityādi śeṣau ghṛtatailābhyām uktābhyām anyau vasāmajjānau śasyete //
SarvSund zu AHS, Utt., 39, 78.2, 1.0 suniṣpannāni bhallātakāni pākena paricyutānyāḍhakasaṃmitāni iṣṭikācūrṇakaṇair ghṛṣṭāni jalena prakṣālya mārutena saṃśoṣya na tv ātape tato jarjarāṇi jaladroṇe vipacet //
SarvSund zu AHS, Utt., 39, 83.2, 1.0 vātātapavidhāv api bhallātakasya kulatthādīni viśeṣeṇa varjayet //
Skandapurāṇa
SkPur, 13, 120.1 paṭusūryātapaś cāpi prāyaḥ soṣṇajalāśayaḥ /
Ānandakanda
ĀK, 1, 4, 164.2 tīvrātape dinaṃ sthāpyaṃ sūtaścarati tadghanam //
ĀK, 1, 4, 241.1 tatkalkam ātape tāmrapātre saṃsthāpayettryaham /
ĀK, 1, 4, 339.2 ātape tadvastrapūtaṃ lohapātre dravaṃ pacet //
ĀK, 1, 4, 365.1 caṇḍātape piṇḍitaṃ tadrase baddhvātha poṭalam /
ĀK, 1, 7, 96.1 samīraṇātapaspṛṣṭaṃ na grāhyaṃ tatkadācana /
ĀK, 1, 7, 109.1 śaśaraktapraliptāni śoṣayedātape punaḥ /
ĀK, 1, 7, 119.1 ahorātraṃ prakurvīta vātātapavivarjitam /
ĀK, 1, 7, 163.1 bhāvayed ātape tīvre ślakṣṇaṃ piṣṭvātha vastrake /
ĀK, 1, 7, 164.2 tat kuryād ātape śuṣkam etad dhānyābhrakaṃ smṛtam //
ĀK, 1, 9, 9.1 sārdramāyūrapittena bhāvayedātape dinam /
ĀK, 1, 9, 170.2 varābhṛṅgarasair ekaviṃśatiṃ vāramātape //
ĀK, 1, 14, 30.1 kaṭvamlalavaṇāstyājyā vyāyāmoṣṇātapādayaḥ /
ĀK, 1, 15, 5.1 pariśoṣyātape tīvre sūkṣmacūrṇāni kārayet /
ĀK, 1, 15, 24.1 ātape śoṣayettīvre cūrṇitaṃ vastragālitam /
ĀK, 1, 15, 95.2 ekīkṛtyātape śoṣyaṃ yāvaccūrṇatvamāpnuyāt //
ĀK, 1, 15, 271.2 pakvabījāni gṛhṇīyādātape śoṣayettataḥ //
ĀK, 1, 15, 361.4 mandātape śuddhadeśe śoṣayetsaptavāsaram //
ĀK, 1, 15, 374.2 ātape pakṣaparyantaṃ sthāpayet pratitāpayet //
ĀK, 1, 15, 456.2 kāntapātre pratirasaiḥ saptadhā saptadhātape //
ĀK, 1, 15, 477.2 tīvrātape dhārayettaṃ tasmātsnehaṃ samāharet //
ĀK, 1, 15, 569.1 divasaṃ pañcakaṃ tatra kiṃcidvātātape sudhīḥ /
ĀK, 1, 15, 570.1 soḍhavātātapas tasmāttṛtīyāvaraṇaṃ bhajet /
ĀK, 1, 15, 597.2 saṃgrahettāṃ puṣyaravāvātape śoṣayettataḥ //
ĀK, 1, 16, 6.1 ānīya tadghaṭaṃ gehe śoṣayedātape phalam /
ĀK, 1, 16, 9.1 ātape dhārayeddhīmānpalalaiśca tirodadhet /
ĀK, 1, 16, 106.2 ātape dhārayed bhṛṅgakoraṇṭarasabhāvitam //
ĀK, 1, 17, 53.1 bahubhāṣyātapachāyāsamacintādhvaroṣaṇam /
ĀK, 1, 19, 25.2 ātapasvedapavanaiḥ prāṇino jvaritā iva //
ĀK, 1, 19, 145.1 saktukaṭvamlalavaṇarūkṣāyāsātapāṃstyajet /
ĀK, 1, 20, 17.2 avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam //
ĀK, 1, 20, 182.1 śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
ĀK, 1, 21, 92.1 mitāhāro yuktaceṣṭo vātātapavivarjitaḥ /
ĀK, 1, 23, 33.2 sārdraṃ mayūrapittena bhāvayedātape dinam //
ĀK, 1, 23, 36.2 dinaṃ jambīrakarasairātape cātitīvrake //
ĀK, 1, 23, 130.2 palamekaṃ śuddharasaṃ karpare cātape nyaset //
ĀK, 1, 23, 141.2 śvetādrikarṇikātoyair ātape ca trivārakam //
ĀK, 1, 23, 234.2 kuraṇḍakarasaiḥ sāndramātape mardayedrasam //
ĀK, 1, 23, 344.2 ātape mriyate tapto raso divyauṣadhībalāt //
ĀK, 1, 23, 745.1 ātape dhārayitvā vai adhaḥ karṣānalaṃ yathā /
ĀK, 1, 24, 186.2 rasārdhaṃ gandhakaṃ mardyaṃ yāmayugmaṃ kharātape //
ĀK, 1, 25, 5.3 arkātape tīvratare vimardyātpiṣṭirbhavetsā navanītarūpā //
ĀK, 2, 1, 26.1 ādāya matsyapittena saptadhā bhāvyamātape /
ĀK, 2, 1, 27.1 bhāvayedbhṛṅgajairdrāvaiḥ saptāhamātape khare /
ĀK, 2, 1, 33.1 ātape tridinaṃ śuṣkaṃ dravaṃ deyaṃ punaḥ punaḥ /
ĀK, 2, 1, 115.1 kadalīkandatoyena mākṣikaṃ śatadhātape /
ĀK, 2, 1, 158.2 kṣipettaṃ mardayeddugdhair dugdhe kṣiptvātape nyaset //
ĀK, 2, 1, 161.1 kṣiptvātape puṭe pacyātpratyekena punaḥ punaḥ /
ĀK, 2, 1, 176.2 dhānyābhrakaṃ tuṣāmlāntarātape sthāpayeddinam //
ĀK, 2, 1, 244.1 nalikāsampuṭaṃ baddhvā śoṣayed ātape khare /
ĀK, 2, 5, 10.2 mārutātapanikṣiptaṃ varjayetsurasundari //
ĀK, 2, 5, 34.2 ātape tridinaṃ bhāvyaṃ tridinaṃ citrakadravaiḥ //
ĀK, 2, 5, 52.2 dinaṃ ca hyātape tīvre dravairmardyaṃ trikaṇṭajaiḥ //
ĀK, 2, 5, 59.2 tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare //
ĀK, 2, 8, 108.2 vajraṃ matkuṇaraktena liptvā liptvātape kṣipet //
ĀK, 2, 8, 112.2 snuhyarkottamakanyānāṃ draveṇaikena cātape //
ĀK, 2, 8, 215.2 bhāvayedātape tīvre vimalā śudhyati dhruvam //
ĀK, 2, 9, 88.1 latā kṣīravatī sūtaṃ nibadhnātyātape khare /
Āyurvedadīpikā
ĀVDīp zu Ca, Cik., 1, 24.2, 2.0 vātātapasevayāpi yat kriyate tad vātātapikam //
Śyainikaśāstra
Śyainikaśāstra, 3, 20.1 kṣuttṛṭśītātapālasyajāgarādeḥ sahiṣṇutā /
Śyainikaśāstra, 4, 10.2 chāyātapopaśamanaiḥ kramānnetropamocanaiḥ //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 11, 58.1 bhāvayedātape tīvre vimalā śudhyati dhruvam /
ŚdhSaṃh, 2, 11, 71.1 dinaikamātape śuddhaṃ bhavetkāryeṣu yojayet /
ŚdhSaṃh, 2, 11, 93.2 ātape dinamekaikaṃ tacchuddhaṃ śuddhatāṃ vrajet //
ŚdhSaṃh, 2, 11, 95.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
ŚdhSaṃh, 2, 11, 96.2 dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //
ŚdhSaṃh, 2, 12, 158.1 saptadhā tu pṛthagdrāvair bhāvyaṃ śoṣyaṃ tathātape /
ŚdhSaṃh, 2, 12, 291.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.2 sadyaḥsnātasya bhuktasya kṣuttṛṣṇātapaśīlinaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 58.1, 7.0 ātape tīvra iti tīvragharme //
Abhinavacintāmaṇi
ACint, 2, 22.1 gṛhadhūmasamāyuktam ātapena vibhāvayet /
Bhāvaprakāśa
BhPr, 6, 2, 227.2 vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam /
BhPr, 6, Karpūrādivarga, 45.1 amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam /
BhPr, 7, 3, 101.1 ātape śoṣayettacca puṭedevaṃ punaḥ punaḥ /
BhPr, 7, 3, 112.2 bhāvayedātape tīvre vimalā śudhyati dhruvam //
BhPr, 7, 3, 131.2 sthāpayitvā ca mṛtpātre dhārayedātape budhaḥ //
BhPr, 7, 3, 140.3 catvāri pātrāṇyasitāyasāni nyasyātape tatra kṛtāvadhānaḥ //
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 93.2, 5.0 mardayitvā tannīraṃ vastragālitaṃ gṛhṇīyāt mṛtpātre sthāpayitvā ātape dhārayet //
Haribhaktivilāsa
HBhVil, 3, 44.1 ātape sati yā vṛṣṭir divyaṃ snānaṃ tad ucyate /
HBhVil, 4, 75.2 śodhayitvātape kiṃcit karair unmārjayen muhuḥ //
HBhVil, 4, 119.2 snātasya vahnitaptena tathaivātapavāriṇā /
HBhVil, 5, 193.1 tadatiruciramandahāsacandrātapaparijṛmbhitarāgavārirāśeḥ /
Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 82.0 sūryasya harasā śrāyety ātape nidadhāti //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 2.0 punarabhrakaṃ yavaciñcikāmbupuṭitaṃ kāryaṃ yavaciñcikā pratītā yavaciñciketi loke tasyā ambudravaḥ tena puṭitam ātapayogena bhāvitam //
MuA zu RHT, 3, 6.2, 6.0 punar ghanaravaśigrupunarnavarasabhāvitaṃ kāryaṃ ghanaravas taṇḍulīyakaḥ śigru saubhāñjanaṃ suhijanā iti loke punarnavā varṣābhūḥ pratītā eteṣāṃ rasena bhāvitaṃ pariplutam ātapayogena śoṣyam ityarthaḥ //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 1.0 sūryātapapītarasā iti sūryātape savitṛgharme pītāḥ śoṣitā rasā dravā yaiḥ evaṃvidhā dhātavo dhmātāḥ santaḥ svalpaṃ īṣanmātraṃ sattvaṃ muñcanti tyajanti //
MuA zu RHT, 4, 11.2, 2.0 punasta eva sūryātapapītarasā dhātavaḥ svasthānasthāḥ svakīyaṃ yatsthānaṃ draveṇa sthānapiṇḍaṃ rūpaṃ tasmin tiṣṭhantīti evaṃvidhāḥ santo bahalaṃ bhūyiṣṭhaṃ satvaṃ muñcanti dravantītyarthaḥ //
MuA zu RHT, 4, 11.2, 3.0 sūryātapapītarasā iti keṣāṃ sūryāvartakadalīvandhyākarkoṭakyādīnāṃ drāvakauṣadhīnām //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 3, 10.1 tatra mahācakre amṛtāmbhonidhaye ratnadvīpāya nānāvṛkṣamahodyānāya kalpavṛkṣavāṭikāyai santānavāṭikāyai haricandanavāṭikāyai mandāravāṭikāyai pārijātavāṭikāyai kadambavāṭikāyai puṣparāgaratnaprākārāya padmarāgaratnaprākārāya gomedharatnaprākārāya vajraratnaprākārāya vaiḍūryaratnaprākārāya indranīlaratnaprākārāya muktāratnaprākārāya marakataratnaprākārāya vidrumaratnaprākārāya māṇikyamaṇḍapāya sahasrastambhamaṇḍapāya amṛtavāpikāyai ānandavāpikāyai vimarśavāpikāyai bālātapodgārāya candrikodgārāya mahāśṛṅgāraparighāyai mahāpadmāṭavyai cintāmaṇigṛharājāya pūrvāmnāyamayapūrvadvārāya dakṣiṇāmnāyamayadakṣiṇadvārāya paścimāmnāyamayapaścimadvārāyottarāmnāyamayottaradvārāya ratnapradīpavalayāya maṇimayamahāsiṃhāsanāya brahmamayaikamañcapādāya viṣṇumayaikamañcapādāya rudramayaikamañcapādāya īśvaramayaikamañcapādāya sadāśivamayaikamañcaphalakāya haṃsatūlatalpāya haṃsatūlamahopadhānāya kausumbhāstaraṇāya mahāvitānakāya mahājavanikāyai namaḥ iti catuścatvāriṃśanmantrais tattad akhilaṃ bhāvayitvā arcayitvā //
Parāśaradharmasaṃhitā
ParDhSmṛti, 7, 30.2 śoṣayitvātapenaiva prokṣaṇācchuddhitām iyuḥ //
ParDhSmṛti, 12, 11.1 yat tu sātapavarṣeṇa tat snānaṃ divyam ucyate /
Rasakāmadhenu
RKDh, 1, 1, 116.2 dagdhaṃ śaṃkhaṃ ravikṣīrair bhāvitaṃ śatadhātape /
RKDh, 1, 1, 264.1 ātape tāṃ viśoṣyātha mṛdā tadvadvilepayet /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 8, 10.2, 6.0 rasādibhiḥ saha svarṇaṃ vā raupyaṃ vā kenacinmārakadravyeṇa saṃmardya bahuśaḥ ātape śoṣayed athavā rasagandhādibhirmāritaṃ svarṇaṃ raupyaṃ vā bahuvāram ūrdhvapātanayantreṇa samutthāpayet sā kriyā kṛṣṭī bodhyā //
RRSBoṬ zu RRS, 8, 65.2, 2.0 svedaḥ ūrdhvapātanādinā svedanam ātapaḥ raudrasaṃtāpaḥ ādinā mardanādīnām grahaṇam //
RRSBoṬ zu RRS, 9, 30.2, 6.0 karṣet ātape śoṣayet //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 7.2, 7.0 yathoktabhāgam ubhayaṃ pṛthaggṛhītvā tīvre'rkātape lohe khalve truṭiśa īṣanmānena punaḥ punardattvā mardanānnavanītarūpā mṛdulā navanītākhyā ca piṣṭī bhavati //
RRSṬīkā zu RRS, 8, 41.2, 4.0 tadvastragālitaṃ grāhyaṃ svacchatoyaṃ tadātape //
RRSṬīkā zu RRS, 8, 52.2, 10.2 śoṣayeccātape piṣṭvā ślakṣṇaṃ kṛtvā ca dhāryate //
RRSṬīkā zu RRS, 8, 65.2, 3.0 ātapayogaḥ kāñjikādimarditarasasya kācapātre sūryatāpasthe dhāraṇam //
RRSṬīkā zu RRS, 9, 35.3, 3.0 gūḍhavaktrām akarālamukhām adrimṛtkarpaṭādinā trivāraṃ saptavāraṃ vā kṛtenāṅgulasthūlena veṣṭitām ātape saṃśoṣitāṃ kācaghaṭīm udarasya bhāgacatuṣṭayaṃ parikalpya triṣu bhāgeṣu pūrayet //
Rasasaṃketakalikā
RSK, 2, 43.2 trisaptadhātape śoṣyaṃ peṣyaṃ vāritaraṃ bhavet //
RSK, 4, 53.2 navanītena cābhyaṅgaḥ kāryaḥ stheyamathātape //
RSK, 5, 32.1 lavaṇaṃ bhānudugdhena sakṛdbhāvitamātape /
Rasārṇavakalpa
RAK, 1, 58.2 ātapena vinā śuṣkamapāmārgaṃ puṭatrayam //
RAK, 1, 67.1 śuṣka ātapaṃ vinā nipīḍitaḥ vardhito janakajātravīrase /
RAK, 1, 170.2 ātape mriyate tapto raso divyauṣadhībalāt //
RAK, 1, 197.1 gandhapāṣāṇagandhena ātape viniyojayet /
RAK, 1, 266.1 bījāni tasyāḥ saṃgṛhya ātape śoṣayettataḥ /
RAK, 1, 321.2 kṣīrāśīś ca bhavennityaṃ vātātapavivarjitaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 2, 44.1 jalajīvaṃ tu saṃgṛhya śoṣayed ātape naraḥ /
Yogaratnākara
YRā, Dh., 67.2 ātape saptadhā tena punargajapuṭadvayam //
YRā, Dh., 172.2 ātape bhāvanā deyā śuddhaṃ syāt tāramākṣikam //
YRā, Dh., 215.1 tata utthāpayetsūtamātape nimbukārditam /
YRā, Dh., 249.2 vilepya kācakūpīṃ tāmātape śoṣayeddṛḍham //
YRā, Dh., 325.2 catvāri pātrāṇyasitāyasāni nyasyātape dattamano'vadhānaḥ //
YRā, Dh., 341.1 vaidehī citrakarasairātape bhāvayetpuṭe /
YRā, Dh., 342.1 padmapatrarase yāmamātape bhāvitaṃ viduḥ /
YRā, Dh., 356.2 gomūtramadhye nikṣipya sthāpayedātape tryaham //