Occurrences

Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Harṣacarita
Kumārasaṃbhava
Kūrmapurāṇa
Suśrutasaṃhitā
Viṣṇupurāṇa
Śatakatraya
Garuḍapurāṇa
Rasaratnasamuccaya
Ānandakanda
Bhāvaprakāśa
Rasārṇavakalpa

Carakasaṃhitā
Ca, Sū., 6, 14.1 abhyaṅgotsādanaṃ mūrdhni tailaṃ jentākam ātapam /
Ca, Sū., 6, 36.1 vyāyāmamātapaṃ caiva vyavāyaṃ cātra varjayet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 8, 55.1 pītvā bhuktvātapaṃ vahniṃ yānaṃ plavanavāhanam /
AHS, Utt., 27, 35.2 lavaṇaṃ kaṭukaṃ kṣāram amlaṃ maithunam ātapam /
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 2, 10.1 nidrālasā ratnālokamapi nāsahanta dṛśaḥ kimuta jaraṭhamātapam //
Kumārasaṃbhava
KumSaṃ, 2, 33.1 pure tāvantam evāsya tanoti ravir ātapam /
KumSaṃ, 8, 46.2 paśya dhātuśikhareṣu bhānunā saṃvibhaktam iva sāṃdhyam ātapam //
KumSaṃ, 8, 54.1 sāndhyam astamitaśeṣam ātapaṃ raktalekham aparā bibharti dik /
Kūrmapurāṇa
KūPur, 2, 16, 67.1 na bālātapamāsevet pretadhūmaṃ vivarjayet /
Suśrutasaṃhitā
Su, Cik., 3, 4.1 lavaṇaṃ kaṭukaṃ kṣāramamlaṃ maithunamātapam /
Su, Cik., 24, 96.1 na prativātātapaṃ seveta na bhuktamātro 'gnim upāsīta notkaṭakālpakāṣṭhāsanamadhyāsīta na grīvāṃ viṣamaṃ dhārayet na viṣamakāyaḥ kriyāṃ bhajeta bhuñjīta vā na pratatamīkṣeta viśeṣājjyotirbhāskarasūkṣmacalabhrāntāni na bhāraṃ śirasā vahet na svapnajāgaraṇaśayanāsanasthānacaṅkramaṇayānavāhanapradhāvanalaṅghanaplavanaprataraṇahāsyabhāṣyavyavāyavyāyāmādīn ucitān apyatiseveta //
Su, Ka., 6, 31.1 divāsvapnaṃ vyavāyaṃ ca vyāyāmaṃ krodhamātapam /
Su, Utt., 64, 17.2 nopeyāttīkṣṇamamloṣṇaṃ kṣāraṃ svapnaṃ divātapam //
Su, Utt., 64, 49.1 nadījalaṃ rūkṣamuṣṇamudamanthaṃ tathātapam /
Viṣṇupurāṇa
ViPur, 2, 5, 8.1 divārkaraśmayo yatra prabhāṃ tanvanti nātapam /
Śatakatraya
ŚTr, 1, 90.1 khalvāṭo divaseśvarasya kiraṇaiḥ saṃtāḍito mastake vāñchan deśam anātapaṃ vidhivaśāt tālasya mūlaṃ gataḥ /
Garuḍapurāṇa
GarPur, 1, 51, 29.1 tīkṣṇātapaṃ ca tarati chatropānatprado naraḥ /
Rasaratnasamuccaya
RRS, 15, 59.2 arkeśaḥ parivarjyatāmiti muniḥ śrīvāsudevo'vadat kūṣmāṇḍīphalamāṣapāyasam ativyāyāmam arkātapam //
Ānandakanda
ĀK, 1, 20, 17.2 avidyāṃ jaḍatāṃ garvaṃ śītamuṣṇaṃ tathātapam //
ĀK, 1, 20, 182.1 śītāśītaṃ tathā vātamātapaṃ yo na vetti ca /
Bhāvaprakāśa
BhPr, 6, 2, 227.2 vyāyāmamātapaṃ roṣam atinīraṃ payo guḍam /
BhPr, 6, Karpūrādivarga, 45.1 amlaṃ tīkṣṇamajīrṇaṃ ca vyavāyaṃ śramamātapam /
Rasārṇavakalpa
RAK, 1, 67.1 śuṣka ātapaṃ vinā nipīḍitaḥ vardhito janakajātravīrase /