Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 165, 19.6 āyattam agnihotraṃ ca ātithyaṃ ca na saṃśayaḥ /
MBh, 3, 82, 13.2 ātithyaṃ ca kṛtaṃ teṣāṃ śākena kila bhārata /
MBh, 3, 97, 2.1 teṣāṃ tato 'suraśreṣṭha ātithyam akarottadā /
MBh, 3, 149, 51.2 dānātithyakriyādharmair yānti vaiśyāś ca sadgatim //
MBh, 3, 180, 1.3 kṛtātithyā munigaṇairniṣeduḥ saha kṛṣṇayā //
MBh, 5, 85, 14.1 yat tvasya priyam ātithyaṃ mānārhasya mahātmanaḥ /
MBh, 5, 87, 20.1 kṛtātithyastu govindaḥ sarvān parihasan kurūn /
MBh, 5, 87, 24.1 kṛtātithyaṃ tu govindaṃ viduraḥ sarvadharmavit /
MBh, 5, 88, 4.1 sābravīt kṛṣṇam āsīnaṃ kṛtātithyaṃ yudhāṃ patim /
MBh, 5, 94, 20.4 ātithyaṃ dīyatām etat kāṅkṣitaṃ me ciraṃ prati //
MBh, 8, 12, 19.2 tataḥ sarvātmanādya tvaṃ yuddhātithyaṃ prayaccha me //
MBh, 12, 78, 31.2 priyātithyāstathā dārāste vai svargajito narāḥ //
MBh, 12, 142, 25.1 śaraṇāgatasya kartavyam ātithyam iha yatnataḥ /
MBh, 12, 167, 15.2 brahmā ca taṃ mahātmānam ātithyenābhyapūjayat //
MBh, 12, 308, 190.1 sāham āsanadānena vāgātithyena cārcitā /
MBh, 12, 331, 34.2 sukhopaviṣṭaṃ viśrāntaṃ kṛtātithyaṃ sukhasthitam //
MBh, 12, 344, 7.2 tatastena kṛtātithyaḥ so 'tithiḥ śatrusūdana /
MBh, 12, 346, 6.2 kāryaṃ cātithyam asmābhir vayaṃ sarve kuṭumbinaḥ //
MBh, 13, 2, 49.1 ātithyaṃ dattam icchāmi tvayādya varavarṇini /
MBh, 13, 20, 18.1 ātithyaṃ paramaṃ kāryaṃ śuśrūṣā bhavatastathā /
MBh, 13, 100, 6.1 sadā yajñena devāṃśca ātithyena ca mānavān /
MBh, 13, 105, 30.3 yeṣām adeyam arhate nāsti kiṃcit sarvātithyāḥ suprasādā janāśca //
MBh, 13, 128, 54.1 vāṇijyaṃ satpathasthānam ātithyaṃ praśamo damaḥ /
MBh, 13, 128, 56.1 sarvātithyaṃ trivargasya yathāśakti yathārhataḥ /
MBh, 13, 129, 15.1 sarvātithyaṃ trivargasya yathāśakti divāniśam /
MBh, 13, 129, 50.2 sarvātithyaṃ ca kartavyam annenoñchārjitena vai //
MBh, 13, 131, 28.1 daivatadvijasatkartā sarvātithyakṛtavrataḥ /
MBh, 13, 131, 33.1 sarvātithyam upātiṣṭhañśeṣānnakṛtabhojanaḥ /
MBh, 13, 131, 40.1 sarvātithyaṃ trivargasya kurvāṇaḥ sumanāḥ sadā /
MBh, 14, 27, 15.1 ātithyaṃ pratigṛhṇanti tatra sapta maharṣayaḥ /
MBh, 14, 29, 7.3 tasya putrastavātithyaṃ yathāvat kartum arhati //
MBh, 14, 79, 7.2 patim eva tu śocāmi yasyātithyam idaṃ kṛtam //
MBh, 14, 83, 7.2 kariṣyāmi tavātithyaṃ prahara praharāmi vā //