Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 1, 28.1 citrakūṭaṃ gate rāme putraśokāturas tadā /
Rām, Ay, 10, 41.2 papāta devyāś caraṇau prasāritāv ubhāv asaṃspṛśya yathāturas tathā //
Rām, Ay, 42, 26.1 tathā striyo rāmanimittam āturā yathā sute bhrātari vā vivāsite /
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 45, 24.2 mumoca bāṣpaṃ vyasanābhipīḍito jvarāturo nāga iva vyathāturaḥ //
Rām, Ay, 51, 20.1 sa praviśyāṣṭamīṃ kakṣyāṃ rājānaṃ dīnam āturam /
Rām, Ay, 53, 13.1 nirānandā mahārāja rāmapravrājanāturā /
Rām, Ay, 58, 57.1 tathā tu dīnaṃ kathayan narādhipaḥ priyasya putrasya vivāsanāturaḥ /
Rām, Ay, 67, 15.2 śokāturaś cāpi nanāda bhūyaḥ siṃho yathā parvatagahvarasthaḥ //
Rām, Ār, 42, 13.1 tālamātram athotpatya nyapatat sa śarāturaḥ /
Rām, Ār, 47, 22.2 bhṛśaṃ cukrośa matteva bhrāntacittā yathāturā //
Rām, Ār, 59, 26.2 viṣasādāturo dīno niḥśvasyāśītam āyatam //
Rām, Ki, 20, 3.2 tārā tarum ivonmūlaṃ paryadevayad āturā //
Rām, Ki, 27, 6.2 āpāṇḍujaladaṃ bhāti kāmāturam ivāmbaram //
Rām, Ki, 29, 3.2 buddhvā kālam atītaṃ ca mumoha paramāturaḥ //
Rām, Su, 17, 15.1 patiśokāturāṃ śuṣkāṃ nadīṃ visrāvitām iva /
Rām, Su, 64, 14.2 etena khalu jīviṣye bheṣajenāturo yathā //
Rām, Yu, 5, 13.2 īṣadunnamya pāsyāmi rasāyanam ivāturaḥ //
Rām, Yu, 39, 4.2 bhrātaraṃ dīnavadanaṃ paryadevayad āturaḥ //
Rām, Yu, 103, 17.2 dīpo netrāturasyeva pratikūlāsi me dṛḍham //
Rām, Yu, 114, 39.2 jīvitāntam anuprāptaḥ pītvāmṛtam ivāturaḥ //
Rām, Utt, 7, 35.2 raṇāt parāṅmukhaṃ devaṃ kṛtavān vedanāturaḥ //
Rām, Utt, 45, 22.1 sītā tu paramāyattā dṛṣṭvā lakṣmaṇam āturam /