Occurrences

Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Liṅgapurāṇa
Suśrutasaṃhitā
Bhāgavatapurāṇa

Carakasaṃhitā
Ca, Nid., 8, 38.1 prāyastiryaggatā doṣāḥ kleśayantyāturāṃściram /
Ca, Cik., 1, 4, 56.1 bhiṣagapyāturān sarvān svasutāniva yatnavān /
Lalitavistara
LalVis, 2, 16.1 tvaṃ vaidya dhātukuśala cirāturān satyavaidya satyavān /
Mahābhārata
MBh, 8, 26, 46.2 sa ced agān mṛtyuvaśaṃ mahātmā sarvān anyān āturān adya manye //
MBh, 8, 57, 64.3 tato 'rjunasyāśu rathena keśavaś cakāra śatrūn apasavyam āturān //
MBh, 8, 59, 41.1 tāñ śoṇitapariklinnān viṣamasthāñ śarāturān /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 13, 21.2 prāyas tiryaggatā doṣāḥ kleśayanty āturāṃś ciram //
AHS, Sū., 14, 13.1 vibandhagauravodgārahṛllāsādibhir āturān /
AHS, Sū., 30, 44.2 antaḥśalyāsṛjo bhinnakoṣṭhān bhūrivraṇāturān //
Bodhicaryāvatāra
BoCA, 7, 24.2 madhureṇopacāreṇa cikitsati mahāturān //
Bṛhatkathāślokasaṃgraha
BKŚS, 24, 55.2 tyajāmy eṣa tataḥ prāṇān duḥkhabhārāturān iti //
Liṅgapurāṇa
LiPur, 2, 28, 95.2 dīnāndhakṛpaṇānāṃ ca bālavṛddhakṛśāturān //
LiPur, 2, 39, 8.1 dīnāndhakṛpaṇānāthabālavṛddhakṛśāturān /
Suśrutasaṃhitā
Su, Sū., 34, 18.1 vaidyastu guṇavān ekastārayedāturān sadā /
Su, Cik., 33, 14.2 sthūlakṣatakṣīṇakṛśātivṛddhamūtrāturān kevalavātarogān //
Su, Utt., 64, 57.1 tṛṣṇoṣṇamadadāhārtān raktapittaviṣāturān /
Su, Utt., 64, 60.1 medasābhiparītāṃstu snigdhānmehāturān api /
Bhāgavatapurāṇa
BhāgPur, 1, 10, 33.1 atha dūrāgatān śauriḥ kauravān virahāturān /