Occurrences

Gheraṇḍasaṃhitā

Gheraṇḍasaṃhitā
GherS, 1, 12.1 prāṇāyāmāl lāghavaṃ ca dhyānāt pratyakṣam ātmani /
GherS, 3, 49.1 mūlādhāre ātmaśaktiḥ kuṇḍalī paradevatā /
GherS, 3, 64.1 netrāñjanaṃ samālokya ātmārāmaṃ nirīkṣayet /
GherS, 4, 2.2 tatas tato niyamyaitad ātmany eva vaśaṃ nayet //
GherS, 4, 3.2 tataḥ pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 4.2 manas tasmān niyamyaitad ātmanyeva vaśaṃ nayet //
GherS, 4, 5.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 6.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 7.2 tasmāt pratyāhared etad ātmany eva vaśaṃ nayet //
GherS, 4, 9.1 vaśyatā paramā tena jāyate 'ticalātmanām /
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
GherS, 4, 16.2 sadātmaratir ekasthaḥ paśyaty ātmānam ātmani //
GherS, 4, 18.1 tathā vai yogayuktasya yogino niyatātmanaḥ /
GherS, 5, 84.1 ātmani manasaṃyogād ānandaṃ jāyate dhruvam /
GherS, 6, 15.2 yad dhyānena yogasiddhir ātmapratyakṣam eva ca /
GherS, 6, 20.1 ātmanā saha yogena netrarandhrād vinirgatā /
GherS, 6, 23.2 ātmā sākṣād bhaved yasmāt tasmād dhyānaṃ viśiṣyate //
GherS, 7, 2.1 vidyāpratītiḥ svagurupratītir ātmapratītir manasaḥ prabodhaḥ /
GherS, 7, 7.1 śāmbhavīṃ mudrikāṃ kṛtvā ātmapratyakṣam ānayet /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 8.1 khamadhye kuru cātmānam ātmamadhye ca khaṃ kuru /
GherS, 7, 8.2 ātmānaṃ khamayaṃ dṛṣṭvā na kiṃcid api bādhyate /
GherS, 7, 16.1 manomūrchāṃ samāsādya mana ātmani yojayet /
GherS, 7, 17.2 rājayogaḥ samādhiḥ syād ekātmany eva sādhanam /
GherS, 7, 17.3 unmanī sahajāvasthā sarve caikātmavācakāḥ //
GherS, 7, 19.3 sarvaṃ brahma vijānīyāt sarvaṃ paśyati cātmani //
GherS, 7, 20.1 ātmā ghaṭasthacaitanyam advaitaṃ śāśvataṃ param /