Occurrences

Kāmasūtra

Kāmasūtra
KāSū, 1, 2, 11.1 śrotratvakcakṣurjihvāghrāṇānām ātmasaṃyuktena manasādhiṣṭhitānāṃ sveṣu sveṣu viṣayeṣv ānukūlyataḥ pravṛttiḥ kāmaḥ //
KāSū, 1, 4, 15.1 avibhavastu śarīramātro mallikāphenakakaṣāyamātraparicchadaḥ pūjyād deśād āgataḥ kalāsu vicakṣaṇastadupadeśena goṣṭhyāṃ veśocite ca vṛtte sādhayed ātmānam iti pīṭhamardaḥ //
KāSū, 1, 5, 17.3 kanyām alabhyāṃ vātmādhīnām artharūpavatīṃ mayi saṃkrāmayiṣyati /
KāSū, 2, 7, 33.2 ātmanaśca balaṃ jñātvā tathā yuñjīta śāstravit //
KāSū, 2, 9, 27.1 śiṣṭavipratipatteḥ smṛtivākyasya ca sāvakāśatvād deśasthiter ātmanaśca vṛttipratyayānurūpaṃ pravarteta /
KāSū, 2, 9, 38.2 ātmānaṃ cāpi samprekṣya yogān yuñjīta vā na vā //
KāSū, 2, 10, 4.1 parasparaprītikarair ātmabhāvānuvartanaiḥ /
KāSū, 2, 10, 10.1 tatrātmābhiprāyād yāvadarthaṃ ca pravṛttiḥ //
KāSū, 3, 1, 3.1 yāṃ gṛhītvā kṛtinam ātmānaṃ manyeta na ca samānair nindyeta tasyāṃ pravṛttir iti ghoṭakamukhaḥ //
KāSū, 3, 2, 18.2 ātmanaśca svayaṃ kṛtvā tvayā kṛtam iti te sakhījanasya purataḥ kathayiṣyāmi /
KāSū, 3, 2, 20.8 ātmānurāgaṃ darśayet /
KāSū, 3, 2, 23.1 ātmanaḥ prītijananaṃ yoṣitāṃ mānavardhanam /
KāSū, 3, 3, 3.17 pracchannadānasya tu kāraṇam ātmano gurujanād bhayaṃ khyāpayet /
KāSū, 3, 3, 3.25 tadgrahaṇopadeśena ca prayojyāyāṃ ratikauśalam ātmanaḥ prakāśayet /
KāSū, 3, 3, 5.3 rucyam ātmano 'ṅgam apadeśena prakāśayati /
KāSū, 3, 4, 8.1 ātmaduḥkhasyānirvedena kathanam //
KāSū, 3, 4, 45.1 varaṃ vaśyo daridro 'pi nirguṇo 'pyātmadhāraṇaḥ /
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 4, 1, 2.1 tanmatena kuṭumbacintām ātmani saṃniveśayet //
KāSū, 4, 2, 3.1 adhividyamānā ca yāvacchaktiyogād ātmano 'dhikatvena sthitiṃ kārayet //
KāSū, 4, 2, 7.4 ātmajñātiṣu nātyādaraḥ /
KāSū, 4, 2, 18.1 ātmavṛttān tāṃstadadhiṣṭhitān kuryāt //
KāSū, 4, 2, 23.1 ātmanaśca sapatnīvikārajaṃ duḥkhaṃ nācakṣīta //
KāSū, 4, 2, 35.1 ātmanaścittānukūlyād iti vātsyāyanaḥ //
KāSū, 4, 2, 37.1 ātmanaḥ sāreṇa vālaṃkāraṃ tadīyam ātmīyaṃ vā bibhṛyāt //
KāSū, 4, 2, 47.1 tanmitrāṇi copagṛhya tair bhaktim ātmanaḥ prakāśayet //
KāSū, 4, 2, 49.2 na cādhikam ātmānaṃ paśyet //
KāSū, 4, 2, 50.1 śayane tatsātmyenātmano 'nurāgapratyānayanam //
KāSū, 5, 1, 3.1 yadā tu sthānāt sthānāntaraṃ kāmaṃ pratipadyamānaṃ paśyet tadātmaśarīropaghātatrāṇārthaṃ paraparigrahān abhyupagacchet //
KāSū, 5, 1, 11.22 ātmani doṣadarśanān nirvedaḥ /
KāSū, 5, 1, 12.1 teṣu yadātmani lakṣayet tadādita eva paricchindyāt //
KāSū, 5, 1, 15.1 yathātmanaḥ siddhatāṃ paśyed evaṃ yoṣito 'pi //
KāSū, 5, 1, 18.1 siddhatām ātmano jñātvā liṅgānyunnīya yoṣitām /
KāSū, 5, 2, 1.2 parastriyastu sūkṣmabhāvā dūtīsādhyā na tathātmanetyācāryāḥ //
KāSū, 5, 2, 5.2 svābhāvikam ātmano bhavanasaṃnikarṣe prāyatnikaṃ mitrajñātimahāmātravaidyabhavanasaṃnikarṣe vivāhayajñotsavavyasanodyānagamanādiṣu //
KāSū, 5, 2, 7.4 tām ātmano dāraiḥ saha visrambhagoṣṭhyāṃ viviktāsane ca yojayet nityadarśanārthaṃ viśvāsanārthaṃ ca /
KāSū, 5, 2, 7.5 suvarṇakāramaṇikāravaikaṭikanīlīkusumbharañjakādiṣu ca kāmārthinyāṃ sahātmano vaśyaiścaiṣāṃ tatsaṃpādane svayaṃ prayateta /
KāSū, 5, 2, 7.8 yena karmaṇā dravyeṇa kauśalena cārthinī syāt tasya prayogam utpattim āgamam upāyaṃ vijñānaṃ cātmāyattaṃ darśayet /
KāSū, 5, 2, 13.1 na tarkayeta medhāvī jānan pratyayam ātmanaḥ //
KāSū, 5, 3, 5.1 bahūn api viṣahate abhiyogān na ca cireṇāpi prayacchatyātmānaṃ sā śuṣkapratigrāhiṇī paricayavighaṭanasādhyā //
KāSū, 5, 3, 7.4 tasminn ātmani ca gauravābhimānāt /
KāSū, 5, 3, 13.2 vivikte cātmānaṃ darśayati /
KāSū, 5, 3, 13.5 śiraḥpīḍane saṃvāhane corvor ātmānaṃ nāyake niyojayati /
KāSū, 5, 3, 16.1 ākāreṇātmano bhāvaṃ yā nārī prāk prayojayet /
KāSū, 5, 4, 4.4 vivikte darśayatyātmānam /
KāSū, 5, 4, 19.2 ātmanaśca vaicakṣaṇyaṃ prakāśayet /
KāSū, 5, 6, 2.1 dhātreyikāṃ sakhīṃ dāsīṃ vā puruṣavad alaṃkṛtyākṛtisaṃyuktaiḥ kandamūlaphalāvayavair apadravyair vātmābhiprāyāṃ nirvartayeyuḥ //
KāSū, 5, 6, 9.2 antaścāriṇyāṃ ca paricārikāyāṃ viditārthāyāṃ saktam ātmānaṃ rūpayet /
KāSū, 5, 6, 19.1 paravākyābhidhāyinībhiśca gūḍhākārābhiḥ pramadābhir ātmadārān upadadhyācchaucāśaucaparijñānārtham iti bābhravīyāḥ /
KāSū, 6, 1, 2.1 yair nāyakam āvarjayed anyābhyaś cāvacchindyād ātmanaścānarthaṃ pratikuryād arthaṃ ca sādhayen na ca gamyaiḥ paribhūyeta tān sahāyān kuryāt /
KāSū, 6, 2, 5.17 svayaṃ vātmano vṛttigrahaṇam /
KāSū, 6, 3, 2.21 tāsu nāyakasamakṣam ātmano 'bhyadhikaṃ lābhaṃ bhūtam abhūtaṃ vā vrīḍitā nāma varṇayet /
KāSū, 6, 5, 2.1 deśaṃ kālaṃ sthitim ātmano guṇān saubhāgyaṃ cānyābhyo nyūnātiriktatāṃ cāvekṣya rajanyām arthaṃ sthāpayet //
KāSū, 6, 5, 12.1 prayojanakartā sakṛt kṛtvā kṛtinam ātmānaṃ manyate tyāgī punar atītaṃ nāpekṣata iti vātsyāyanaḥ //
KāSū, 6, 5, 29.1 gamyam anyato nivārayitukāmā saktam anyasyām apahartukāmā vā anyāṃ vā lābhato viyuyukṣamāṇāgamyasaṃsargād ātmanaḥ sthānaṃ vṛddhim āyatim abhigamyatāṃ ca manyamānā anarthapratīkāre vā sāhāyam enaṃ kārayitukāmā saktasya vā anyasya vyalīkārthinī pūrvopakāram akṛtam iva paśyantī kevala prītyarthinī vā kalyāṇabuddher alpam api lābhaṃ pratigṛhṇīyāt //