Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 1, 25.1 mānī mānasāraḥ svasainikāyuṣmattāntarāye samparāye bhavataḥ parājayamanubhūya vailakṣyalakṣyahṛdayo vītadayo mahākālanivāsinaṃ kālīvilāsinamanaśvaraṃ maheśvaraṃ samārādhya tapaḥprabhāvasaṃtuṣṭād asmād ekavīrārātighnīṃ bhayadāṃ gadāṃ labdhvātmānam apratibhaṭaṃ manyamāno mahābhimāno bhavantam abhiyoktum udyuṅkte /
DKCar, 1, 1, 52.2 rājavāhano mantriputrair ātmamitraiḥ saha bālakelīr anubhavannavardhata //
DKCar, 1, 1, 65.1 praṇatayā tayā śabaryā salīlam alāpi rājan ātmapallīsamīpe padavyāṃ vartamānasya śakrasamānasya mithileśvarasya sarvasvamapaharati śabarasainye maddayitenāpahṛtya kumāra eṣa mahyamarpito vyavardhata iti //
DKCar, 1, 3, 8.1 śrutaratnaratnāvalokasthāno 'ham idaṃ tadeva māṇikyam iti niścitya bhūdevadānanimittāṃ duravasthāmātmano janma nāmadheyaṃ yuṣmadanveṣaṇaparyaṭanaprakāraṃ cābhāṣya samayocitaiḥ saṃlāpairmaitrīmakārṣam /
DKCar, 1, 3, 12.1 tanniśamyābhinanditaparākramo rājavāhanastanniraparādhadaṇḍe daivamupālabhya tasmai krameṇātmacaritaṃ kathayāmāsa /
DKCar, 1, 5, 5.1 yā vasantasahāyena samutsukatayā rate kelīśālabhañjikāvidhitsayā kaṃcana nārīviśeṣaṃ viracyātmanaḥ krīḍākāsāraśāradāravindasaundaryeṇa pādadvayam udyānavanadīrghikāmattamarālikāgamanarītyā līlālasagativilāsaṃ tūṇīralāvaṇyena jaṅghe līlāmandiradvārakadalīlālityena manojñamūruyugaṃ jaitrarathacāturyeṇa ghanaṃ jaghanam kiṃcidvikasallīlāvataṃsakahlārakorakakoṭarānuvṛttyā gaṅgāvartasanābhiṃ nābhiṃ saudhārohaṇaparipāṭyā valitrayaṃ maurvīmadhukarapaṅktinīlimalīlayā romāvalim pūrṇasuvarṇakalaśaśobhayā kucadvandvaṃ latāmaṇḍapasaukumāryeṇa bāhū jayaśaṅkhābhikhyayā kaṇṭhaṃ kamanīyakarṇapūrasahakārapallavarāgeṇa pratibimbīkṛtabimbaṃ radanacchadanaṃ bāṇāyamānapuṣpalāvaṇyena śuci smitam agradūtikākalakaṇṭhikākalālāpamādhuryeṇa vacanajātaṃ sakalasainikanāyakamalayamārutasaurabhyeṇa niḥśvāsapavanam jayadhvajamīnadarpeṇa locanayugalaṃ cāpayaṣṭiśriyā bhrūlate prathamasuhṛdasudhākarasyāpanītakalaṅkayā kāntyā vadanaṃ līlāmayūrabarhabhaṅgyā keśapāśaṃ ca vidhāya samastamakarandakastūrikāsaṃmitena malayajarasena prakṣālya karpūraparāgeṇa saṃmṛjya nirmiteva rarāja //
DKCar, 1, 5, 7.2 no cedabjabhūrevaṃvidho nirmāṇanipuṇo yadi syāttarhi tatsamānalāvaṇyāmanyāṃ taruṇīṃ kiṃ na karoti iti savismayānurāgaṃ vilokayatastasya samakṣaṃ sthātuṃ lajjitā satī kiṃcit sakhījanāntaritagātrā tannayanābhimukhaiḥ kiṃcid ākuñcitabhrūlatair apāṅgavīkṣitair ātmanaḥ kuraṅgasyānāyamānalāvaṇyaṃ rājavāhanaṃ vilokayantyatiṣṭhat //
DKCar, 1, 5, 19.1 bālacandrikā manojajvarāvasthāparamakāṣṭhāṃ gatāṃ komalāṅgīṃ tāṃ rājavāhanalāvaṇyādhīnamānasām ananyaśaraṇām avekṣyātmanyacintayat kumāraḥ satvaram ānetavyo mayā /
DKCar, 2, 1, 23.1 atha viditavārtāvārtau mahādevīmālavendrau jāmātaram ākārapakṣapātināv ātmaparityāgopanyāsenāriṇā jighāṃsyamānaṃ rarakṣatuḥ //
DKCar, 2, 1, 54.1 sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaram atyantasukhasuptayor yuvayor daivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat //
DKCar, 2, 2, 32.1 tadanapekṣa eva dharmo nivṛttisukhaprasūtihetur ātmasamādhānamātrasādhyaśca //
DKCar, 2, 2, 49.1 sā sudūraṃ mūḍhātmānaṃ ca taṃ pravahaṇena nītvā puramudāraśobhayā rājavīthyā svabhavanam anaiṣīt //
DKCar, 2, 2, 64.1 acirādeva śakya ātmā tvadarthasādhanakṣamaḥ kartum //
DKCar, 2, 2, 168.1 ātmānam ātmanānavasādyaivoddharanti santaḥ //
DKCar, 2, 2, 168.1 ātmānam ātmanānavasādyaivoddharanti santaḥ //
DKCar, 2, 2, 231.1 tena ca mūḍhātmanā asti deva paraṃ mitram //
DKCar, 2, 2, 236.1 arthapatistu tam adṛṣṭvā tatkṛtam aparādham ātmasambaddhaṃ matvā mohādbhayādvā pratyākhyāya punardhanamitreṇa vibhāvite kupitena rājñā nigṛhya nigaḍabandhanamanīyata //
DKCar, 2, 2, 238.1 so 'pi kathaṃcin nirgranthikagrahān mocitātmā madanuśiṣṭo hṛṣṭatamaḥ svadharmameva pratyapadyata //
DKCar, 2, 2, 260.1 amunaiva tadasmabhyaṃ dattamityapadiśya varamātmā gopāyitum iti mām abhyupagamayya rājakulamagamatām //
DKCar, 2, 2, 284.1 māṃ ca kadācidanarthāditastārayiṣyatīti kamapyupāyamātmanaiva nirṇīya śṛgālikām agādiṣam apehi jaratike yā tāmarthalubdhāṃ dagdhagaṇikāṃ rāgamañjarikām ajinaratnamattena śatruṇā me mitrachadmanā dhanamitreṇa saṃgamitavatī sā hatāsi //
DKCar, 2, 2, 315.1 so 'pi tena dhanyaṃmanyaḥ kiṃcid unmukhaḥ smayamāno matkarmaprahāsitāyā rājaduhitur vilāsaprāyam ākāram ātmābhilāṣamūlam iva yathā saṃkalpayettathā mayāpi saṃjñayaiva kimapi caturam āceṣṭitam //
DKCar, 2, 2, 339.1 tadupadarśitavibhāge cāvagāhya kanyāntaḥpuraṃ prajvalatsu maṇipradīpeṣu naikakrīḍākhedasuptasya parajanasya madhye mahitamahārgharatnapratyuptasiṃhākāradantapāde haṃsatūlagarbhaśayyopadhānaśālini kusumavicchuritaparyante paryaṅkatale dakṣiṇapādapārṣṇyadhobhāgānuvalitetaracaraṇāgrapṛṣṭham īṣad vivṛttamadhuragulphasaṃdhi parasparāśliṣṭajaṅghākāṇḍam ākuñcitakomalobhayajānu kiṃcid vellitorudaṇḍayugalam adhinitambasrastamuktaikabhujalatāgrapeśalam apāśrayāntanimitākuñcitetarabhujalatottānatalakarakisalayam ābhugnaśroṇimaṇḍalam atiśliṣṭacīnāṃśukāntarīyam anativalitatanutarodaram atanutaraniḥśvāsārambhakampamānakaṭhorakucakuḍmalam ātiraścīnabandhuraśirodharoddeśadṛśyamānaniṣṭaptatapanīyasūtraparyastapadmarāgarucakam ardhalakṣyādharakarṇapāśanibhṛtakuṇḍalam upariparāvṛttaśravaṇapāśaratnakarṇikākiraṇamañjarīpiñjaritaviṣayavyāviddhāśithilaśikhaṇḍabandham ātmaprabhāpaṭaladurlakṣyapāṭalottarādharavivaram gaṇḍasthalīsaṃkrāntahastapallavadarśitakarṇāvataṃsakṛtyam uparikapolādarśatalaniṣaktacitravitānapatrajātajanitaviśeṣakakriyam āmīlitalocanendīvaram avibhrāntabhrūpatākam udbhidyamānaśramajalapulakabhinnaśithilacandanatilakam ānanendusaṃmukhālakalataṃ ca viśrabdhaprasuptām atidhavalottaracchadanimagnaprāyaikapārśvatayā ciravilasanakhedaniścalāṃ śaradambhodharotsaṅgaśāyinīmiva saudāminīṃ rājakanyāmapaśyam //
DKCar, 2, 2, 372.1 ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhāt pariṇetum ātmabhavanam anīyata //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 16.1 ruditānte ca sā sārthaghāte svahastagatasya rājaputrasya kirātabhartṛhastagamanam ātmanaśca kenāpi vanacareṇa vraṇaviropaṇam svasthāyāśca punastenopayantuṃ cintitāyā nikṛṣṭajātisaṃsargavaiklavyāt pratyākhyānapāruṣyam tadakṣameṇa cāmunā vivikte vipine svaśiraḥkartanodyamam anena yūnā yadṛcchayā dṛṣṭena tasya durātmano hananam ātmanaścopayamanam ityakathayat //
DKCar, 2, 3, 44.1 keṣuciddineṣu gateṣvācaṣṭa māṃ madambā vatsa mādhavīva picumandāśleṣiṇī yathāsau śocyamātmānaṃ manyeta tathopapādya sthāpitā //
DKCar, 2, 3, 46.1 punarahamabhilikhyātmanaḥ pratikṛtim iyamamuṣyai neyā //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 79.1 nātirocate ma eṣa bhartā viśeṣataścaiṣu vāsareṣu yadayamudyāne madantaraṅgabhūtāṃ puṣkarikām apy upāntavartinīm anādṛtya mayi baddhasāpatnyamatsarām anātmajñām ātmanāṭakīyāṃ ramayantikāṃ nāmāpatyanirviśeṣaṃ matsaṃvardhitāyāś campakalatāyāṃ svayamavacitābhiḥ sumanobhir alamakārṣīt //
DKCar, 2, 3, 128.1 avasitārthāṃ cāraktavalitekṣaṇām īṣatsvedarekhodbhedajarjaritakapolamūlām anargalakalakalapralāpinīm akaruṇadaśanakararuhārpaṇavyatikarām atyarthapariślathāṅgīm ārtāmiva lakṣayitvā mānasīṃ śārīrīṃ ca dhāraṇāṃ śithilayannātmānamapi tayā samānārthamāpādayam //
DKCar, 2, 3, 149.1 nāhamātmavināśāya vetālotthāpanam ācareyam iti //
DKCar, 2, 3, 213.1 prasādhitātmā devapādavirahṛduḥkhadurbhagān bhogān nirviśan bhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya śatruvadho mitrarakṣā cobhayamapi karaṇīyameva ityalaghunā laghusamutthānena sainyacakreṇābhyasaram //
DKCar, 2, 4, 124.0 janayitāpime narakādiva svargam tādṛśādavyasanāt tathābhūtam abhyudayam ārūḍhaḥ pūrṇabhadreṇa vistareṇa yathāvṛttāntamāvedito bhagavato maghavato 'pi bhāgyavantam ātmānam ajīgaṇat //
DKCar, 2, 4, 125.0 manāgiva ca matsaṃbandhamākhyāya harṣavismitātmanoḥ pitrorakathayam ājñāpayataṃ kādya naḥ pratipattiḥ iti //
DKCar, 2, 5, 24.1 athāvirbhūya kāpi ravikarābhitaptakuvalayadāmatāntāṅgayaṣṭiḥ kliṣṭanivasanottarīyā niralaktakarūkṣapāṭalena niḥśvāsoṣmajarjaritatviṣā dantacchadena vamantīva kapiladhūmadhūmraṃ virahānalam anavaratasaliladhārāvisarjanādrudhirāvaśeṣamiva lohitataraṃ dvitayam akṣṇor udvahantī kulacāritrabandhanapāśavibhrameṇaikaveṇībhūtena keśapāśena nīlāṃśukacīracūḍikāparivṛtā pativratāpatākeva saṃcarantī kṣāmakṣāmāpi devatānubhāvād anatikṣīṇavarṇāvakāśā sīmantinī praṇipatantaṃ māṃ praharṣotkampitena bhujalatādvayenotthāpya putravatpariṣvajya śirasyupaghrāya vātsalyamiva stanayugalena stanyacchalāt prakṣarantī śiśireṇāśruṇā niruddhakaṇṭhī snehagadgadaṃ vyāhārṣīt vatsa yadi vaḥ kathitavatī magadharājamahiṣī vasumatī mama haste bālam arthapālaṃ nidhāya kathāṃ ca kāṃcid ātmabhartṛputrasakhījanānubaddhāṃ rājarājapravartitāṃ kṛtvāntardhānamagādātmajā maṇibhadrasyeti sāhamasmi vo jananī //
DKCar, 2, 5, 32.1 dṛṣṭvā cotsavaśriyam nirviśya ca svajanadarśanasukhamabhivādya ca tribhuvaneśvaram ātmālīkapratyākalanopārūḍhasādhvasaṃ ca namaskṛtya bhaktipraṇatahṛdayāṃ bhagavatīm ambikām tayā giriduhitrā devyā sasmitam ayi bhadre mā bhaiṣīḥ //
DKCar, 2, 5, 37.1 ubhau cemau lakṣasuptau trapayā sādhvasena vānyonyamātmānaṃ na vivṛṇvāte //
DKCar, 2, 6, 2.1 tatra kvacidatimuktakalatāmaṇḍape kamapi vīṇāvādenātmānaṃ vinodayantamutkaṇṭhitaṃ yuvānamadrākṣam //
DKCar, 2, 6, 15.1 tadahamutkaṇṭhito manmathaśaraśalyaduḥkhodvignacetāḥ kalena vīṇāravenātmānaṃ kiṃcid āśvāsayan viviktam adhyāse iti //
DKCar, 2, 6, 21.1 ato 'nayātmānaṃ sudṛṣṭaṃ kārayitvā tyakṣyāmi niṣpratikriyān prāṇān iti //
DKCar, 2, 6, 75.1 nītvā copakāryāmātmasamena snānabhojanaśayanādivyatikareṇopācaram //
DKCar, 2, 6, 116.1 amuṃ ca ropitavraṇam iṅgudītailādibhir āmiṣeṇa śākenātmanirviśeṣaṃ pupoṣa //
DKCar, 2, 6, 163.1 atha navabhṛṅgārasaṃbhṛtam agurudhūpadhūpitam abhinavapāṭalākusumavāsitam utphullotpalagrathitasaurabhaṃ vāri nālīdhārātmanā pātayāṃbabhūva //
DKCar, 2, 6, 172.1 parijanaṃ ca dākṣiṇyanidhirātmādhīnamakarot //
DKCar, 2, 6, 281.1 tatprasīdānanyaśaraṇāyāsmai dāsajanāya iti muhurmuhuścaraṇayornipatya prayujya sāntvaśatāni tām agatyantarām ātmavaśyām akarot //
DKCar, 2, 6, 310.1 avasareṣu puṣkalaḥ puruṣakāra ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiṃcit saṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvalādharamaṇir niroṣṭhyavarṇam ātmacaritam ācacakṣe //
DKCar, 2, 8, 10.0 tamekadā rahasi vasurakṣito nāma mantrivṛddhaḥ piturasya bahumataḥ pragalbhavāgabhāṣata tāta sarvaivātmasaṃpad abhijanāt prabhṛty anyūnaivātrabhavati lakṣyate //
DKCar, 2, 8, 12.0 tathāpyasāv apratipadyātmasaṃskāram arthaśāstreṣu anagnisaṃśodhitena hemajātirnātibhāti buddhiḥ //
DKCar, 2, 8, 13.0 buddhihīno hi bhūbhṛdatyucchrito 'pi parair adhyāruhyamāṇam ātmānaṃ na cetayate //
DKCar, 2, 8, 17.0 atikrāntaśāsanāśca prajā yatkiṃcanavādinyo yathākathaṃcidvartinyaḥ sarvāḥ sthitīḥ saṃkireyuḥ nirmaryādaśca loko lokādito 'mutaśca svāminamātmānaṃ ca bhraṃśayeta //
DKCar, 2, 8, 41.0 ātmakukṣerapi kṛte taṇḍulairiyadbhiriyānodanaḥ sampadyate //
DKCar, 2, 8, 44.0 śṛṇvata evāsya dviguṇamapaharanti te 'dhyakṣadhūrtāścatvāriṃśataṃ cāṇakyopadiṣṭān āharaṇopāyān sahasradhātmabuddhyaiva te vikalpayitāraḥ //
DKCar, 2, 8, 45.2 tatrāpi prāḍvivākādayaḥ svecchayā jayaparājayau vidadhānāḥ pāpenākīrtyā ca bhartāramātmanaścārthairyojayanti //
DKCar, 2, 8, 147.0 tasmiṃścāvasare mahāsāmantasya kuntalapateravantidevasyātmanāṭakīyāṃ kṣmātalorvaśīṃ nāma candrapālitādibhir atipraśastanṛtyakauśalām āhūyānantavarmā nṛtyamadrākṣīt //
DKCar, 2, 8, 159.0 vasantabhānuśca tatkośavāhanam avaśīrṇam ātmādhiṣṭhitameva kṛtvā yathāprayāsaṃ yathābalaṃ ca vibhajya gṛhṇīta //
DKCar, 2, 8, 181.0 taṃ caikaṃ mṛgaṃ dattvā mṛgayave anyasyāpalomatvacaḥ klomāpohya niṣkulākṛtya vikṛtyorvaṅghrigrīvādīni śūlākṛtya dāvāṅgāreṣu taptenāmiṣeṇa tayorātmanaśca kṣudhamatārṣam //
DKCar, 2, 8, 227.0 api ca durghaṭakūṭakoṭighaṭanāpāṭavaprakaṭaśāṭhyaniṣṭhurāśmakaghaṭaghaṭṭanātmānaṃ māṃ manyadhvamasya rakṣitāram //
DKCar, 2, 9, 25.0 ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramam adhigatyātmasādhanameva vidhātumucitam //