Occurrences

Śukasaptati

Śukasaptati
Śusa, 1, 6.1 vyādhena bodhitastena sa yayau gṛhamātmanaḥ /
Śusa, 1, 13.1 adyāpi nojhati haraḥ kila kālakūṭaṃ kūrmo bibharti dharaṇīṃ khalu cātmapṛṣṭhe /
Śusa, 2, 3.14 atha śukaḥ sā yaśodevī ekāṃ śunīṃ bhojanādyairāvarjayitvā ābharaṇāni paridhāyātmanā sārdhaṃ gṛhītvā śaśiprabhāpārśve gatvā tāṃ vijane sagadgadā jagādāhaṃ ca tvaṃ ca iyaṃ ca pūrvabhave bhaginyo 'bhūvan /
Śusa, 3, 1.4 nṛpavadyadi jānāsi paritrāṇaṃ tvamātmanaḥ //
Śusa, 4, 2.11 tataśca sā ātmano rūpalāvaṇyayauvanaṃ śuśoca /
Śusa, 4, 6.2 ityevaṃ grāmyabrāhmaṇorohaviṣṇor viśvastaḥ ātmano nirodhasaṅgabhayāduttīrya taṃ gantrīvāhamārohayati /
Śusa, 4, 6.3 viṣṇunā ca patyau vṛkṣāntaragate sā mohinī bhuktā ātmavaśīkṛtā /
Śusa, 5, 8.5 grāmaṃ janapadasyārthe ātmārthe pṛthivīṃ tyajet //
Śusa, 6, 10.6 buddhiṃ tasyāpakarṣanti na sa vetyātmano hitam //
Śusa, 6, 12.2 tayā cātmapatiḥ kuṭhārahastaḥ preṣito vināyakapārśve /
Śusa, 8, 3.14 sā ca tatra sthitā samāptātmaprayojanā yāvatā gṛhamāgatā tāvatā gṛhaṃ dagdham /
Śusa, 14, 7.4 yadā ca sā tenātmāsaktā jñātā tadā tadīyaśiroveṇī chinnā /
Śusa, 15, 5.1 mahilāraktāḥ puruṣāśchekā api na saṃbharanti ātmanām /
Śusa, 21, 9.2 yāvadātmanā na dṛṣṭaṃ tāvadasau na viḍambyaḥ /
Śusa, 22, 3.12 iti śrutvā ratātmanā tenoṣṭrikāpi bhakṣitā /
Śusa, 23, 5.2 ātmānamālokya ca śobhamānamādarśabimbe stimitāyatākṣī /
Śusa, 23, 29.9 tābhyo namo veśyābhyaḥ ātmāpi na vallabho yāsām //
Śusa, 23, 41.4 tathā ca sa tayāvarjito yathāsau ātmāyattaḥ kṛtaḥ /
Śusa, 25, 2.4 tena ca guṇinā sarvo 'pi jana āvarjitaḥ śrāvakā apyātmāyattāḥ kṛtāḥ /