Occurrences

Paraśurāmakalpasūtra

Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 2.1 bhagavān paramaśivabhaṭṭārakaḥ śrutyādyaṣṭādaśavidyāḥ sarvāṇi darśanāni līlayā tattadavasthāpannaḥ praṇīya saṃvinmayyā bhagavatyā bhairavyā svātmābhinnayā pṛṣṭaḥ pañcabhiḥ mukhaiḥ pañcāmnāyān paramārthasārabhūtān praṇināya //
Paraśurāmakalpasūtra, 1, 26.1 sarvaṃ vedyaṃ havyam indriyāṇi srucaḥ śaktayo jvālāḥ svātmā śivaḥ pāvakaḥ svayam eva hotā //
Paraśurāmakalpasūtra, 1, 28.1 ātmalābhān na paraṃ vidyate //
Paraśurāmakalpasūtra, 1, 41.1 bālopadiṣṭeḥ pūrvam ātmanaḥ pādukāṃ ṣaṭtārayuktāṃ dadyāt //
Paraśurāmakalpasūtra, 1, 42.1 ācārān anuśiṣya hārdacaitanyam āmṛśya vidyātrayeṇa tadaṅgaṃ triḥ parimṛjya parirabhya mūrdhany avaghrāya svātmarūpaṃ kuryāt //
Paraśurāmakalpasūtra, 2, 5.1 atha yāgavidhiḥ gṛham āgatya sthaṇḍilam upalipya dvāradeśa ubhayapārśvayor bhadrakālyai bhairavāya dvārordhve lambodarāya namaḥ iti antaḥpraviśya āsanamantreṇa āsane sthitvā prāṇān āyamya ṣaḍaṅgāni vinyasya mūlena vyāpakaṃ kṛtvā svātmani devaṃ siddhalakṣmīsamāśliṣṭapārśvam ardhenduśekharam āraktavarṇaṃ mātuluṅgagadāpuṇḍrekṣukārmukaśūlasudarśanaśaṅkhapāśotpaladhānyamañjarīnijadantāñcalaratnakalaśapariṣkṛtapāṇyekādaśakaṃ prabhinnakaṭam ānandapūrṇam aśeṣavighnadhvaṃsanighnaṃ vighneśvaraṃ dhyātvā //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 6.1 purato mūlasaptābhimantritena gandhākṣatapuṣpapūjitena śuddhena vāriṇā trikoṇaṣaṭkoṇavṛttacaturaśrāṇi vidhāya tasmin puṣpāṇi vikīrya vahnīśāsuravāyuṣu madhye dikṣu ca ṣaḍaṅgāni vinyasya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti śuddhajalam āpūrya astreṇa saṃrakṣya kavacenāvakuṇṭhya dhenuyonimudrāṃ pradarśayet //
Paraśurāmakalpasūtra, 2, 7.1 saptavāram abhimantrya tajjalavipruḍbhir ātmānaṃ pūjopakaraṇāni ca saṃprokṣya tajjalena pūrvoktaṃ maṇḍalaṃ parikalpya tadvad ādimaṃ saṃyojya tatropādimaṃ madhyamaṃ ca nikṣipya vahnyarkendukalāḥ abhyarcya vakratuṇḍagāyatryā gaṇānāṃ tvety anayā ṛcā cābhimantrya astrādirakṣaṇaṃ kṛtvā tadbindubhis triśaḥ śirasi gurupādukām ārādhayet //
Paraśurāmakalpasūtra, 2, 11.1 yady agnikāryasaṃpattiḥ baleḥ pūrvaṃ vidhivat saṃskṛte 'gnau svāhāntaiḥ śrīśrīpatyādivighnakartṛparyantaiḥ mantrair hutvā punar āgatya devaṃ trivāraṃ saṃtarpya yogyaiḥ saha mapañcakam urarīkṛtya mahāgaṇapatim ātmany udvāsya siddhasaṅkalpaḥ sukhī viharet iti śivam //
Paraśurāmakalpasūtra, 3, 4.1 snānakarmaṇi prāpte mūlena dattvā triḥ salilāñjalīn tris tadabhimantritāḥ pītvāpas tris saṃtarpya triḥ prokṣyātmānaṃ paridhāya vāsasī hrāṃ hrīṃ hrūṃ saḥ ity uktvā mārtāṇḍabhairavāya prakāśaśaktisahitāya svāheti tris savitre dattārghyaḥ //
Paraśurāmakalpasūtra, 3, 16.1 kumārīm uccārya mahātripurasundarīpadam ātmānaṃ rakṣa rakṣeti hṛdaye añjaliṃ dattvā //
Paraśurāmakalpasūtra, 3, 17.1 māyākāmaśaktīr uccārya devyātmāsanāya namaḥ iti svasyāsanaṃ dattvā //
Paraśurāmakalpasūtra, 3, 22.1 śuddhāmbhasā vāmabhāge trikoṇaṣaṭkoṇavṛttacaturaśramaṇḍalaṃ kṛtvā puṣpair abhyarcya sādhāraṃ śaṅkhaṃ pratiṣṭhāpya śuddhajalam āpūrya ādimabinduṃ dattvā ṣaḍaṅgenābhyarcya vidyayā abhimantrya tajjalavipruḍbhiḥ ātmānaṃ pūjopakaraṇāni ca saṃprokṣya //
Paraśurāmakalpasūtra, 3, 23.1 tajjalena trikoṇaṣaṭkoṇavṛttacaturasramaṇḍalaṃ kṛtvā madhyaṃ vidyayā vidyākhaṇḍais trikoṇaṃ bījāvṛttyā ṣaḍaśraṃ sampūjya vācam uccārya agnimaṇḍalāya daśakalātmane arghyapātrādhārāya namaḥ iti pratiṣṭhāpya ādhāraṃ prapūjya pāvakīḥ kalāḥ //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //
Paraśurāmakalpasūtra, 3, 24.1 madanād upari sūryamaṇḍalāya dvādaśakalātmane arghyapātrāya namaḥ iti saṃvidhāya pātraṃ saṃspṛśya kalāḥ saurīḥ sauḥ somamaṇḍalāya ṣoḍaśakalātmane arghyāmṛtāya namaḥ iti pūrayitvā ādimaṃ dattvopādimamadhyamau pūjayitvā vidhoḥ kalāṣoḍaśakam //