Occurrences

Atharvaveda (Śaunaka)

Atharvaveda (Śaunaka)
AVŚ, 1, 18, 3.1 yat ta ātmani tanvāṃ ghoram asti yad vā keśeṣu praticakṣaṇe vā /
AVŚ, 3, 15, 7.2 sa naḥ prajāsv ātmasu goṣu prāṇeṣu jāgṛhi //
AVŚ, 3, 29, 8.2 māhaṃ prāṇena mātmanā mā prajayā pratigṛhya vi rādhiṣi //
AVŚ, 4, 2, 1.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 4, 9, 7.2 saneyam aśvaṃ gām aham ātmānaṃ tava pūruṣa //
AVŚ, 4, 12, 2.1 yat te riṣṭaṃ yat te dyuttam asti peṣṭraṃ ta ātmani /
AVŚ, 4, 18, 6.2 cakāra bhadram asmabhyam ātmane tapanam tu saḥ //
AVŚ, 4, 20, 5.1 āviṣ kṛṇuṣva rūpāni mātmānam apa gūhathāḥ /
AVŚ, 5, 1, 7.1 utāmṛtāsur vrata emi kṛṇvann asur ātmā tanvas tat sumadguḥ /
AVŚ, 5, 5, 7.2 apām asi svasā lākṣe vāto hātmā babhūva te //
AVŚ, 5, 6, 11.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 12.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 13.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 6, 14.2 taṃ tvā pra padye taṃ tvā pra viśāmi sarvaguḥ sarvapūruṣaḥ sarvātmā sarvatanūḥ saha yan me 'sti tena //
AVŚ, 5, 9, 7.1 sūryo me cakṣur vātaḥ prāṇo 'ntarikṣam ātmā pṛthivī śarīram /
AVŚ, 5, 9, 7.2 astṛto nāmāham ayam asmi sa ātmānaṃ ni dadhe dyāvāpṛthivībhyāṃ gopīthāya //
AVŚ, 5, 9, 8.3 ātmasadau me staṃ mā mā hiṃsiṣṭam //
AVŚ, 5, 18, 2.1 akṣadrugdho rājanyaḥ pāpa ātmaparājitaḥ /
AVŚ, 5, 29, 5.1 yad asya hṛtaṃ vihṛtaṃ yat parābhṛtam ātmano jagdhaṃ yatamat piśācaiḥ /
AVŚ, 5, 29, 6.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 7.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 8.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 5, 29, 9.2 tad ātmanā prajayā piśācā vi yātayantām agado 'yam astu //
AVŚ, 6, 16, 2.2 sa hina tvam asi yas tvam ātmānam āvayaḥ //
AVŚ, 6, 53, 2.1 punaḥ prāṇaḥ punar ātmā na aitu punaś cakṣuḥ punar asur na aitu /
AVŚ, 7, 53, 3.2 agniṣ ṭad āhār nirṛter upasthāt tad ātmani punar ā veśayāmi te //
AVŚ, 7, 57, 1.2 yad ātmani tanvo me viriṣṭaṃ sarasvatī tad ā pṛṇad ghṛtena //
AVŚ, 7, 67, 1.1 punar maitv indriyaṃ punar ātmā draviṇaṃ brāhmaṇaṃ ca /
AVŚ, 7, 111, 1.1 indrasya kukṣir asi somadhāna ātmā devānām uta mānuṣāṇām /
AVŚ, 8, 2, 8.2 ariṣṭaḥ sarvāṅgaḥ suśruj jarasā śatahāyana ātmanā bhujam aśnutām //
AVŚ, 8, 6, 13.1 ya ātmānam atimātram aṃsa ādhāya bibhrati /
AVŚ, 8, 7, 9.1 avakolbā udakātmāna oṣadhayaḥ /
AVŚ, 9, 1, 11.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 1, 12.2 evā ma indrāgnī varca ātmani dhriyatām //
AVŚ, 9, 1, 13.2 evā ma ṛbhavo varca ātmani dhriyatām //
AVŚ, 9, 1, 16.2 evā me aśvinā varca ātmani dhriyatām //
AVŚ, 9, 4, 10.1 bṛhaspatiḥ savitā te vayo dadhau tvaṣṭur vāyoḥ pary ātmā ta ābhṛtaḥ /
AVŚ, 9, 5, 30.1 ātmānaṃ pitaraṃ putraṃ pautraṃ pitāmaham /
AVŚ, 9, 5, 31.3 nir evāpriyasya bhrātṛvyasya śriyaṃ dahati bhavaty ātmanā //
AVŚ, 9, 6, 21.1 teṣām āsannānām atithir ātman juhoti //
AVŚ, 9, 8, 9.2 yakṣmodhām antar ātmano bahir nir mantrayāmahe //
AVŚ, 9, 9, 4.2 bhūmyā asur asṛg ātmā kva svit ko vidvāṃsam upa gāt praṣṭum etat //
AVŚ, 10, 8, 44.2 tam eva vidvān na bibhāya mṛtyor ātmānaṃ dhīram ajaraṃ yuvānam //
AVŚ, 11, 5, 15.2 yadyad aicchat prajāpatau tad brahmacārī prāyacchat svān mitro adhy ātmanaḥ //
AVŚ, 11, 5, 22.1 pṛthak sarve prājāpatyāḥ prāṇān ātmasu bibhrati /
AVŚ, 11, 8, 31.2 athāsyetaram ātmānaṃ devāḥ prāyacchann agnaye //
AVŚ, 12, 1, 10.2 indro yāṃ cakra ātmane 'namitrāṃ śacīpatiḥ /
AVŚ, 12, 2, 34.2 priyaṃ pitṛbhya ātmane brahmabhyaḥ kṛṇutā priyam //
AVŚ, 12, 3, 30.1 utthāpaya sīdato budhna enān adbhir ātmānam abhisaṃspṛśantām /
AVŚ, 12, 3, 51.2 kṣatreṇātmānaṃ paridhāpayātho 'motaṃ vāso mukham odanasya //
AVŚ, 12, 3, 54.1 tanvaṃ svargo bahudhā vicakre yathā vida ātmann anyavarṇām /
AVŚ, 12, 4, 30.1 āvir ātmānaṃ kṛṇute yadā sthāma jighāṃsati /
AVŚ, 13, 2, 35.2 āprād dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
AVŚ, 13, 3, 24.1 ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ /
AVŚ, 15, 1, 2.0 sa prajāpatiḥ suvarṇam ātmann apaśyat tat prājanayat //
AVŚ, 15, 10, 2.0 śreyāṃsam enam ātmano mānayet tathā kṣatrāya nāvṛścate tathā rāṣṭrāya nāvṛścate //
AVŚ, 16, 1, 3.0 mroko manohā khano nirdāha ātmadūṣis tanūdūṣiḥ //
AVŚ, 16, 3, 5.0 bṛhaspatir ma ātmā nṛmaṇā nāma hṛdyaḥ //
AVŚ, 16, 7, 5.0 yo 'smān dveṣṭi tam ātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu //
AVŚ, 16, 7, 5.0 yo 'smān dveṣṭi tam ātmā dveṣṭu yaṃ vayaṃ dviṣmaḥ sa ātmānaṃ dveṣṭu //
AVŚ, 18, 2, 7.1 sūryaṃ cakṣuṣā gaccha vātam ātmanā divaṃ ca gaccha pṛthivīṃ ca dharmabhiḥ /