Occurrences

Kaṭhāraṇyaka

Kaṭhāraṇyaka
KaṭhĀ, 2, 1, 119.0 idam aham māṃ tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayāmīty ātmā vai brahmavarcasī //
KaṭhĀ, 2, 1, 120.0 ātmānam eva tat tejasā brahmavarcasenaujasā vīryeṇa prajayā paśubhir annādyena samardhayati //
KaṭhĀ, 2, 4, 9.0 āyur me dā ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 10.2 prajāṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 12.0 cakṣur me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 14.0 śrotraṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 4, 16.0 vācaṃ me dā iti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 42.0 āyurdās tvam asmabhyaṃ gharmāsi varcodāḥ pitā no 'si pitā no bodhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 43.0 namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 98.0 yad āhāgnaye tvā vasumate svāheti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 114.0 [... au1 letterausjhjh] dvitīyāṃ tad evāsyātmane hutaṃ vaṣaṭkṛtam bhavati //
KaṭhĀ, 2, 5-7, 118.0 tad evāsyātmane hutam bhavati //
KaṭhĀ, 2, 5-7, 124.0 mahyam āyuṣe varcase jyaiṣṭhyāya rāyaspoṣāya suprajāstvāya pinvasveti ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 2, 5-7, 126.0 diśa eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 2, 5-7, 142.0 brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 1, 30.0 aśyāma te gharma madhumataḥ pitumato namas te astu mā mā hiṃsīr ity ātmano 'hiṃsāyai //
KaṭhĀ, 3, 1, 36.0 yad āha āyur mayi dhehīti āyur evātman dhatte //
KaṭhĀ, 3, 1, 40.0 cakṣur evātman dhatte //
KaṭhĀ, 3, 1, 44.0 ūrjam [... au1 letterausjhjh] evātman dhatte //
KaṭhĀ, 3, 2, 20.0 yad brahmaṇaś śṛṇavo bhūr iti brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 2, 30.0 yad etābhyāṃ sarvadevatyābhyāṃ gṛhṇāti yam indraṃ yāvatīti devatā eva bhāginīḥ karoty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 15.0 prāṇam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 19.0 vyānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 23.0 apānam me pāhīty ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 34.0 srucau bāhū karoti sātmatvāya //
KaṭhĀ, 3, 4, 79.0 [... au1 letterausjhjh] ity ātmana evaitām āśiṣam āśāste //
KaṭhĀ, 3, 4, 83.0 punar tejo mayi dhehīti teja evātman dhatte //
KaṭhĀ, 3, 4, 89.0 ātmānam eva dīkṣayā spṛṇoti prajām avāntaradīkṣayā //
KaṭhĀ, 3, 4, 118.0 teja evātman dhatte //
KaṭhĀ, 3, 4, 132.0 yan nābhivyāharati nābhiprekṣate tejo evātman dhatte //
KaṭhĀ, 3, 4, 133.0 yat kanyām abhivyāharaty abhiprekṣate prajām evātman dhatte //
KaṭhĀ, 3, 4, 134.0 yad vatsam abhivyāharaty abhiprekṣate paśūn evātman dhatte //
KaṭhĀ, 3, 4, 135.0 yadādityam abhivyāharaty abhiprekṣate brahmavarcasam evātman dhatte //
KaṭhĀ, 3, 4, 136.0 yat kṣīraudanam abhivyāharaty abhiprekṣate 'nnādyam evātman dhatte //
KaṭhĀ, 3, 4, 138.0 [... au1 letterausjhjh] āyurdā āyur me dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 140.0 [... au1 letterausjhjh] tādevāvyādhi prāṇadāḥ prāṇaṃ me dehīti prāṇam evātman dadhate //
KaṭhĀ, 3, 4, 141.0 vyānadā vyānaṃ me dehīti vyānam evātman dadhate //
KaṭhĀ, 3, 4, 142.0 apānadā apānaṃ me dehīty apānam evātman dadhate //
KaṭhĀ, 3, 4, 143.0 cakṣurdāś cakṣur me dehīti cakṣur evātman dadhate //
KaṭhĀ, 3, 4, 144.0 śrotradāś śrotraṃ me dehīti śrotram evātman dadhate //
KaṭhĀ, 3, 4, 145.0 varcodā varco me dehīti varca evātman dadhate //
KaṭhĀ, 3, 4, 146.0 āyuṣe naḥ punar dehīty āyur evātman dadhate //
KaṭhĀ, 3, 4, 203.0 nābhreṣu na samauhe na gavām ante na parvopaparvayor ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 204.0 na mṛtaṃ dvipadāṃ catuṣpadām praty ātmano 'hiṃsāyai //
KaṭhĀ, 3, 4, 233.0 bhagavān bhūyāsam iti cakṣur evātman dhatte //
KaṭhĀ, 3, 4, 391.0 [... au1 letterausjhjh] ātmano 'hiṃsāyai //