Occurrences

Janmamaraṇavicāra

Janmamaraṇavicāra
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 3.0 iha khalu nikhilajagadātmā sarvottīrṇaś ca sarvamayaś ca vikalpāsaṃkucitasaṃvitprakāśarūpaḥ anavacchinnacidānandaviśrāntaḥ prasaradaviralavicitrapañcavāhavāhavāhinīmahodadhiḥ niratiśayasvātantryasīmani pragalbhamānaḥ sarvaśaktikhacita eka eva asti saṃvid ātmā maheśvaraḥ //
JanMVic, 1, 5.0 itthaṃ sarvaśaktiyoge 'pi ābhir mukhyābhiḥ śaktibhir upacaryate sa ca bhagavān svātantryaśaktimahimnā svātmānaṃ saṃkucitam iva ābhāsayan aṇuḥ iti ucyate //
JanMVic, 1, 8.3 svātmapracchādanakrīḍāpaṇḍitaḥ parameśvaraḥ //
JanMVic, 1, 9.1 anāvṛte svarūpe 'pi yadātmācchādanaṃ vibhoḥ /
JanMVic, 1, 13.2 āśrayanty ūrmaya iva svātmasaṃghaṭṭacitratām /
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 14.0 tad evam asau bhagavān svamāyāśaktyākhyena avyabhicaritasvātantryaśaktimahimnā svātmanaiva ātmānaṃ saṃkucitam iva avabhāsayan vijñānākalaḥ pralayākalaḥ sakalaś ca sampadyate //
JanMVic, 1, 17.1 ṣaḍ etāny āvṛtivaśāt kañcukāni mitātmanaḥ /
JanMVic, 1, 49.0 tatra upabhuktasya annapānasya pākavaśāt rasarūpatayā sthitasya raktamāṃsamedo'sthimajjātmanā śukradhātau viśrāntir bhavati tatra imāḥ prajāḥ prajāyante //
JanMVic, 1, 103.0 maṇḍalaṃ tasya madhyastha ātmā dīpa ivācalaḥ //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 105.0 idam atra tātparyaṃ taṃ tathābhūtam ātmānaṃ viditvā naro na janmakleśam anubhavati kiṃbhūtaṃ yaddhṛdayoktaṃ dvāsaptatisaṃkhyāvacchinnaṃ nāḍīcakraṃ tadantar yat śaśimaṇḍalaṃ tadantaḥsthaṃ tāś ca nāḍyo 'śitapītarasasaṃcaraṇādhikāratvāt puṇyopacayena hitāḥ tadabhāvena ahitāḥ tāsāṃ saṃcāraka eka eva vyavahārabhedāt pañcabhedo vāyuḥ tāsāṃ ca dve pradhāne dakṣiṇottarasambaddhe agnīṣomātmake taddvāreṇa prāṇasya ūrdhvagamanam ahaḥ adho 'pānasya rātriḥ etena ardhamāsamāsartuvatsarādikālavibhāgo 'pi vyākhyātaḥ samaprāṇacāro viṣuvat tayor madhye tṛtīyā daṇḍākārā brahmanāḍī sthitā tatra niruddhaprāṇo yogī dīpākāram ātmānaṃ paśyati iti ata evoktaṃ samyagdarśanasampannaḥ karmabhir na sa badhyate //
JanMVic, 1, 111.0 ityādi ayaṃ tu uktayātanasya niyogaḥ advayarūpasya ātmanaḥ kutastyo 'yaṃ bhedaḥ iti cet māyāmahāmohavikalpakalpita ity āha ākāśam ekaṃ hi yathā ghaṭādiṣu pṛthag bhavet //
JanMVic, 1, 112.0 tathātmaiko 'py anekaś ca jalādhāreṣv ivāṃśumān //
JanMVic, 1, 114.0 na ca apakvakaṣāyasya kadācid api uktarūpam ātmajñānaṃ bhavati tathā ca malino hi yathādarśo rūpālokasya na kṣamaḥ //
JanMVic, 1, 115.0 tathā hy apakvakaraṇa ātmajñānasya na kṣamaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 127.0 iti ayam arthaḥ he sūrye bhagavati ātmaśakte brahmāṇaḥ brahmavādinaḥ ṛtuthā kāle kāle te tava sambandhinī dve cakre viduḥ cakram iva cakraṃ parivartasādharmyāt śarīram ucyate tayor dvitvaṃ vartamānabhāvibhedāt atas tayor antare kathitayā yuktyā yad ekam ātivāhikākhyaṃ tat guhā guptam anupalakṣyam ity arthaḥ ata eva tad addhātayaḥ it viduḥ yogina eva jānanti iti tātparyam //
JanMVic, 1, 142.0 atha kadācit parameśvarānugrahaśaktipātapavitritaḥ kenāpi dīkṣādinā upāyena saṃvidānandaviśrāntam advayaṃ nijaṃ rūpaṃ parāmṛśati tataḥ svarūpam ālambate yathoktaṃ śrīmālinīvijaye evam asyātmanaḥ kāle kasmiṃścid yogyatāvaśāt //
JanMVic, 1, 157.1 yasmāt pūrvaṃ pare nyasto yenātmā brahmaṇi svayam /
JanMVic, 1, 193.1 śrīsvātmacidamṛtavapuḥśaṃkarārpaṇaṃ bhūyāt //